ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     5. Bhiṃsakajātakaṃ.
     Assaṃ gavaṃ rajaṭaṃ jātarūpanti idaṃ satthā jetavane viharanto
ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Vatthu pana kusarājajātake āvībhavissati.
     Tadā pana satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti
pucchitvā saccaṃ bhanteti kiṃ paṭiccāti kilesaṃ bhanteti vutte
bhikkhu evarūpe niyyānikasāsane pabbajitvā kasmā kilesaṃ paṭicca
ukkaṇṭhitosi porāṇakapaṇḍitā anuppanne buddhe bāhirakapabbajjaṃ
pabbajitvā vatthukāmakilesakāme ārabbha uppajjanakasaññaṃ sapathaṃ
katvā vihariṃsūti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
asītikoṭivibhavassa brāhmaṇamahāsālassa putto hutvā nibbatti.
Mahākāñcanakumārotissa nāmaṃ kariṃsu. Athassa padasā vicaraṇakāle
aparopi putto jāyi upakāñcanakumāroti nāmaṃ kariṃsu.
Evaṃ paṭipāṭiyā satta puttā ahesuṃ. Sabbakaniṭṭhā panekā
dhītā. Tassā kāñcanadevīti nāmaṃ kariṃsu. Mahākāñcanakumāro
vayappatto takkasilato sabbasippāni uggaṇhitvā āgacchi.
Atha naṃ mātāpitaro gharāvāsena bandhitukāmā attano
samānajātikulato te dārikaṃ āneyyāma gharāvāsaṃ saṇṭhapehīti
vadiṃsu. Ammatātā na mayhaṃ gharāvāsenattho mayhaṃ hi tayo bhavā
ādittāviya sappaṭibhayā bandhanāgārāviya palibandhanā ukkārabhūmiviya
paramajegucchā hutvā upaṭṭhahanti mayā supinenapi methunadhammo na
diṭṭhapubbo aññe vo puttā atthi te gharāvāsena nimantethāti
vatvā punappunaṃ yācitopi sahāye pesetvā tehi yācitopi na
icchi. Atha naṃ sahāyā samma kiṃ pana tvaṃ paṭṭhento kāme
paribhuñjituṃ na icchasīti pucchiṃsu. So tesaṃ nekkhammajjhāsayataṃ
ārocesi. Taṃ sutvā mātāpitaro sesaputte nimantesuṃ. Tepi
na icchiṃsu. Kāñcanadevī na icchatiyeva. Aparabhāge mātāpitaro
kālamakaṃsu. Mahākāñcanapaṇḍito mātāpitūnaṃ kattabbakiccaṃ katvā
asītikoṭidhanena kapaṇadaliddakānaṃ mahādānaṃ datvā cha bhātaro bhaginiṃ
ekaṃ dāsaṃ ekaṃ dāsiṃ ekaṃ sahāyakañca ādāya mahābhinikkhamanaṃ
nikkhamitvā himavantaṃ pāvisi. Te tattha padumasaraṃ nissāya
ramaṇīyabhūmibhāge assamaṃ katvā pabbajitvā vanamūlaphalāhārehi yāpayiṃsu.
Te araññaṃ gacchantā ekatova gantvā yattheko phalaṃ vā pattaṃ
vā passati tattha itarepi pakkositvā diṭṭhasutādīni kathentā
Uccinanti. Gāmassa kammaṭṭhānaṃviya hoti. Ācariyo mahākāñcanatāpaso
cintesi amhākaṃ asītikoṭidhanaṃ chaḍḍetvā pabbajitānaṃ evaṃ loluppavasena
phalāphalatthāya vicaraṇaṃnāma appaṭirūpaṃ ito paṭṭhāya ahameva
phalaṃ āharissāmīti. So assamaṃ patvā sabbepi te sāyaṇhasamaye
sannipātetvā tamatthaṃ ārocetvā tumhe idheva samaṇadhammaṃ
karonto acchatha ahaṃ phalāphalaṃ āharissāmīti āha. Atha naṃ
upakāñcanādayo mayaṃ ācariya tumhe nissāya pabbajitā tumhe
idheva samaṇadhammaṃ karotha bhagini no idheva hotu dāsīpi tassā
santike acchatu mayaṃ aṭṭha janā vārena phalāphalaṃ āharissāma
tumhe pana tayo vāramuttakā hothāti vatvā paṭiññaṃ gaṇhiṃsu.
Tato paṭṭhāya aṭṭhasu janesu ekeko vārena vārena phalāphalāni
āharati. Sesā attano sālāyameva honti akāraṇena ekato
bhavituṃ na labhanti. Vārappatto phalāphalaṃ āharitvā eko pāsāṇo
atthi tattha pāsāṇaphalake phalāphale ekādasa koṭṭhāse katvā
gaṇḍisaññaṃ datvā attano koṭṭhāsaṃ ādāya vasanaṭṭhānaṃ pavisati.
Sesā gaṇḍisaññāya nikkhamitvā ullolasaddaṃ akatvā gāravaparihārena
gantvā attano pāpuṇanakoṭṭhāsaṃ ādāya vasanaṭṭhānaṃ gantvā
paribhuñjitvā samaṇadhammaṃ karonti. Aparabhāge bhiṃsāni āharitvā
khādantā tejatapā ghoratapā paramājitindriyā kasiṇaparikammaṃ karontā
vihariṃsu. Atha tesaṃ sīlatejena sakkassa bhavanaṃ kampi. Sakkopi
kāmādhimuttā nukho ime isayo noti āsaṅkaṃ karotiyeva. So
Ime tāva isayo parigaṇhissāmīti cintetvā attano ānubhāvena
mahāsattassa koṭṭhāsaṃ tayo divase antaradhāpesi. So paṭhamadivase
koṭṭhāsaṃ adisvā mama koṭṭhāso pammuṭṭho bhavissatīti cintesi
dutiyadivase mama dosena bhavitabbaṃ paṇāmavasena mama koṭṭhāsaṃ
na ṭhapesi maññeti cintesi tatiyadivase kena nukho kāraṇena
mayhaṃ koṭṭhāsaṃ na ṭhapesi sace me doso bhavissati khamāpessāmīti
sāyaṇhasamaye gaṇḍisaññaṃ adāsi. Sabbe sannipatitvā kena
gaṇḍisaññā dinnāti āhaṃsu. Mayā tātāti. Kiṃkāraṇā ācariyāti.
Tātā tatiyadivase kena phalāphalaṃ ābhatanti. Eko uṭṭhāya mayā
ācariyāti vanditvā aṭṭhāsi. Sesakoṭṭhāse karontena te mayhaṃ
koṭṭhāso kato no vāti. Āma ācariya jeṭṭhakakoṭṭhāso me
katoti. Hīyo kenābhatanta. Mayāpīti aparo uṭṭhāya vanditvā
aṭṭhāsi. Koṭṭhāsaṃ karonto maṃ anussari no vāti. Tumhākaṃ
me jeṭṭhakakoṭṭhāso ṭhapitoti. Ajja kenābhatanti. Mayāti
aparo uṭṭhāya vanditvā aṭṭhāsi. Koṭṭhāsaṃ karonto maṃ anussari
no vāti. Tumhākaṃ me jeṭṭhakakoṭṭhāso katoti. Tātā ajja
mayhaṃ koṭṭhāsaṃ alabhantassa tayo divasā paṭhamadivase koṭṭhāsaṃ
adisvā koṭṭhāsaṃ karonto maṃ pammuṭṭho bhavissatīti cintesiṃ dutiyadivase
mama koci doso bhavissatīti cintesiṃ ajja pana sace me doso
atthi khamāpessāmīti cintetvā gaṇḍisaññāya tumhe sannipātesiṃ
Ete bhiṃsakoṭṭhāse tumhe karimhāti vadatha ahaṃ na labhāmi etesaṃ
thenetvā khādakaṃ ñātuṃ vaṭṭati kāme pahāya pabbajitānaṃ bhiṃsamattaṃ
thenanaṃnāma appaṭirūpanti. Te tassa kathaṃ sutvā aho
sāhasikakammanti sabbeva ubbegacittā ahesuṃ. Tasmiṃ assamapade
vanajeṭṭharukkhadevatā viṭapā otaritvā āgantvā tesaññeva santike
nisīdi. Āneñjakaraṇaṃ kāriyamāno dukkhaṃ adhivāsetuṃ asakkonto
ālānaṃ bhinditvā palāyitvā araññaṃ paviṭṭho eko vāraṇo
kālena kālaṃ isigaṇaṃ vandati. Sopi āgantvā ekamantaṃ aṭṭhāsi.
Sappakīlāpanako eko vānaro ahituṇḍakassa hatthato muccito
araññaṃ pavisitvā tattheva assame vasati. Sopi taṃ divasaṃ isigaṇaṃ
vanditvā ekamantaṃ nisīdi. Sakko isigaṇaṃ parigaṇ hissāmīti
tesaṃ santike adissamānakāyo aṭṭhāsi. Tasmiṃ khaṇe bodhisattassa
kaniṭṭho upakāñcanatāpaso uṭṭhāyāsanā bodhisattaṃ vanditvā sesānaṃ
apacitiṃ dassetvā ācariya ahaṃ aññaṃ apaṭṭhapetvā attānaññeva
sodhetuṃ labhāmīti pucchi. So āma labhasīti. So isigaṇamajjhe
ṭhatvā sace te mayā bhiṃsāni khāditāni evarūponāma homīti
sapathaṃ karonto paṭhamaṃ gāthamāha
                   assaṃ gavaṃ rajaṭaṃ jātarūpaṃ
                   bhariyañca so labhataṃ manāpaṃ
                   puttehi dārehi samaṅgi hotu
                   bhiṃsāni te brāhmaṇa yo ahāsīti.
     Tattha assaṃ gavanti idaṃ so yattakāni piyavatthūni honti
tehi vippayogehi tattakāni sokadukkhāni uppajjantīti vatthukāme
garahanto āhāti veditabbo.
     Taṃ sutvā isigaṇo mārisa mārisa kathaṃ atibhāriyo te
sapathoti kaṇṇe pidahi. Bodhisatto pana tāta atibhāriyo te
sapatho na tvaṃ khādasi tava pattāsane nisīdāti āha. Tasmiṃ
sapathaṃ katvā nisinne dutiyabhātā uṭṭhāya mahāsattaṃ vanditvā
sapathena attānaṃ sodhento dutiyaṃ gāthamāha
                   mālañca so kāsikacandanañca
                   dhāretu puttassa bahū bhavantu
                   kāmesu tibbaṃ kurutaṃ apekkhaṃ
                   bhiṃsāni te brāhmaṇa yo ahāsīti.
     Tattha tibbanti vatthukāmakilesakāmesu bahalaṃ apekkhaṃ karotūti.
Idaṃ so yassetesu tibbā apekkhā so tehi vippayogehi
mahantaṃ dukkhaṃ pāpuṇātīti dukkhapaṭikkhepanavaseneva āha.
     Tasmiṃ nisinne sesāpi attano ajjhāsayānurūpena taṃ taṃ gāthaṃ
abhāsiṃsu
                   pahūtadhañño kasimā yasassī
                   putte gihī dhanimā sabbakāme
                   vayaṃ apassaṃ gharamāvasātu
                   bhiṃsāni te brāhmaṇa yo ahāsi.
                   So khattiyo hotu pasayhakārī
                   rājādhirājā balavā yasassī
                   so cāturantaṃ mahimāvasātu
                   bhiṃsāni te brāhmaṇa yo ahāsi.
                   So brāhmaṇo hotu avītarāgo
                   muhuttanakkhattapathesu yutto
                   pūjetu naṃ raṭṭhapatī yasassī
                   bhiṃsāni te brāhmaṇa yo ahāsi.
                   Ajjhāyikaṃ sabbamantañca vedaṃ
                   tapassinaṃ maññatu sabbaloko
                   pūjentu naṃ jānapadā samecca
                   bhiṃsāni te brāhmaṇa yo ahāsi.
                   Catussadaṃ gāmavaraṃ samiddhaṃ
                   dinnaṃ hi so bhuñjatu vāsavena
                   avītarāgo maraṇaṃ khipetu
                   bhiṃsāni te brāhmaṇa yo ahāsi.
                   So gāmaṇi hotu sahāyamajjhe
                   naccehi gītehi pamodamāno
                   mā rājato byasanamalattha kiñci
                   bhiṃsāni te brāhmaṇa yo ahāsi.
                   Yaṃ ekarājā paṭhaviṃ vijitvā
                   itthīsahassāna ṭhapetu aggaṃ
                   sīmantinīnaṃ pavarā bhavātu
                   bhiṃsāni te brāhmaṇa yo ahāsi.
                   Dāsīnaṃ hi sā sabbasamāgatānaṃ
                   bhuñjeyya sādhuṃ avikampamānā
                   carātu lābhena vikatthamānā
                   bhiṃsāni te brāhmaṇa yo ahāsi.
                   Āvāsiko hotu mahāvihāre
                   navakammiko hotu kajaṅgalāyaṃ
                   ālokasandhiṃ divasā karotu
                   bhiṃsāni te brāhmaṇa yo ahāsi.
                   So bajjhatu pāsasatebhi chabbhi
                   rammā vanā nīyatu rājadhāniṃ
                   guttehi so haññatu pācanebhi
                   bhiṃsāni te brāhmaṇa yo ahāsi.
                   Alakkamālī tipukaṇṇaviddho
                   laṭṭhihato sappamukhaṃ upetu
                   sakañca baddho visikhaṃ carātu
                   bhiṃsāni te brāhmaṇa yo ahāsīti.
     Tattha tatiyena vuttagāthāya kasimāti sampananakasikammo.
Putte gihī dhanimā sabbakāmeti putte labhatu gihī hotu sattavidhena
dhanimā hotu rūpādibhede sabbakāme labhatu. Vayaṃ apassanti
mahallakakāle pabbajjānurūpaṃpi attano vayaṃ apassanto
pañcakāmaguṇasamiddhaṃ gharameva āvasatūti idaṃ so pañcakāmaguṇasamiddho
kāmaguṇavippayogena mahāvināsaṃ pāpuṇātīti dassetuṃ kathesi.
Catutthena vuttagāthāya rājādhirājāti rājūnaṃ antare atirājāti
idaṃ so issarānaṃnāma issariye parigalite mahantaṃ dukkhaṃ uppajjatīti
rajje dosaṃ dassento kathesi. Pañcamena vuttagāthāya avītarāgoti
purohitaṭṭhānataṇhāya sataṇhoti idaṃ so purohitasseva purohicceva
galite mahantaṃ domanassaṃ uppajjatīti dassetuṃ kathesi. Chaṭṭhena
vuttagāthāya tapassīnanti tapassī sīlasampannoti taṃ maññatu idaṃ
so lābhasakkārāpagamena mahantaṃ domanassaṃ uppajjatīti
lābhasakkāragarahavasena kathesi. Sahāyakatāpasena vuttagāthāya
catussadanti ākiṇṇamanussatāya manussehi pahutadhaññatāya dhaññena
sulabhadārūhi sampannodakatāya udakenāti catūhi ussannaṃ
ussadasamannāgatanti attho. Vāsavenāti vāsavena dinnaṃviya acalaṃ
vāsavato laddhavarānubhāvena taṃ rājānaṃ ārādhetvā tena dinnantipi
attho. Avītarāgoti kaddame sukarādayoviya kāmapaṅke nimuggova
hutvā. Iti so kāmānaṃ ādīnavaṃ kathento evamāha. Dāsena
vuttagāthāya gāmaṇīti gāmajeṭṭhako ayaṃpi kāme garahantoyeva
evamāha. Kāñcanadeviyā vuttagāthāya yanti yaṃ itthinti attho.
Ekarājāti aggarājā. Itthīsahassānanti vacanamaṭṭhatāya vuttaṃ
soḷasannaṃ itthīsahassānaṃ aggaṭṭhāne ṭhapetūti attho. Sīmantinīnanti
sīmantadharānaṃ itthīnanti attho. Iti esā itthībhāve ṭhitāpi
duggandhagūtharāsiviya kāme garahantīyeva evamāha. Dāsiyā
vuttagāthāya sabbasamāgatānanti sabbesaṃ sannipatitānaṃ majjhe
nisīditvā akampamānā anosakkamānā sādhurasaṃ bhuñjatūti attho
dāsīnaṃ kira sāmikānaṃ santike nisīditvā bhuñjanaṃnāma appiyaṃ iti
sā attano appiyatāya evamāha. Carātūti caratu. Paralābhena
vikatthamānāti lābhahetu kuhakakammaṃ karontī lābhasakkāraṃ uppādentīti
attho iminā sā dāsībhāve ṭhitāpi kilesavatthumeva garahatīti.
Devatāya vuttagāthāya āvāsikoti āvāsajagganako. Kajaṅgalāyanti
evaṃnāmake nagare tattha kira dabbasambhārā sulabhā. Ālokasandhiṃ
divasāti ekadivaseneva vātapānaṃ karotu so kira devaputto
kassapabuddhakāle kajaṅgalanagaraṃ nissāya yojanike jiṇṇamahāvihāre
āvāsikasaṅghatthero hutvā jiṇṇavihāre navakammaṃ karontova mahādukkhaṃ
anubhavi tasmā tadeva dukkhaṃ ārabbha evamāha. Hatthinā vuttagāthāya
pāsasatebhīti bahūhi pāsehi. Chabbhīti catūsu pādesu gīvāya kaṭibhāge
cāti chasu ṭhānesu. Guttehīti dikaṇṭakehi dīghalaṭṭhīhi. Pācanebhīti
rasapācanehi aṅkusakehi so vāraṇo kira attanā anubhūtaṃ dukkhaññeva
ārabbha evamāha. Vānarena vuttagāthāya alakkamālīti
ahituṇḍikena kaṇṭhe parikkhipitvā ṭhapitāya alakkamālāya samannāgato.
Tipukaṇṇaviddhoti tipupilandhanena pilandhakaṇṇo. Laṭṭhihatoti sappakīḷaṃ
sikkhāpiyamāno laṭṭhiyā hato hutvā esopi ahituṇḍikahatthe attanā
anubhūtadukkhameva sandhāya evamāha.
     Evaṃ terasahi janehi sapathe kate mahāsatto cintesi kadāci
ime ayaṃ anaṭṭhameva naṭṭhanti kathetīti mayi āsaṅkaṃ kareyyuṃ
ahaṃpi sapathaṃ karomīti sapathaṃ karonto imaṃ gāthamāha
                   yo ve anaṭṭhaṃ naṭṭhanti āha
                   kāmeva so labhatu bhuñjatu ca
                   agāramajjhe maraṇaṃ upetu
                   yo vābhonto saṅkati kañcidevāti.
     Tattha bhontoti ālapanaṃ idaṃ vuttaṃ hoti bhavanto yo
anaṭṭhe koṭṭhāse naṭṭhamevāti vadati yo vā tumhesu kañci
āsaṅkati so pañcakāmaguṇe labhatuceva bhuñjatu ca ramaṇīyameva
pabbajjaṃ alabhitvā agāramajjheyeva maratūti.
     Isīhi pana sapathe kate sakko bhāyitvā ahaṃ imepi
vīmaṃsanto bhiṃsāni antaradhāpesiṃ ime chaḍḍitakhelapiṇḍaṃviya kāme
garahantā sapathaṃ karonti kāmaguṇagarahakāraṇaṃ te pucchissāmīti
cintetvā dissamānarūpo bodhisattaṃ vanditvā pucchanto anantaraṃ
gāthamāha
                   yadesamānā vicaranti loke
                   iṭṭhañca kantañca bahūnametaṃ
                   Piyaṃ manuññaṃ idha jīvaloke
                   kasmā isayo nappasaṃsanti kāmeti.
     Tattha yadesamānāti yaṃ vatthukāmaṃ kilesakāmañca kasigorakkhādīhi
samavisamakammehi pariyesamānā sattā loke vicaranti etaṃ bahūnaṃ
devamanussānaṃ iṭṭhañca kantañca piyañca manuññañca kasmā
isayo nappasaṃsanti kāmeti attho. Kāmeti iminā taṃ vatthuṃ
sarūpato dasseti.
     Athassa pañhaṃ visajjento mahāsatto dve gāthā abhāsi
                   kāmesu ve haññare bajjhare ca
                   kāmesu dukkhañca bhayañca jātaṃ
                   kāmesu bhūtādhipatī pamattā
                   pāpāni kammāni karonti mohā.
                   Te pāpadhammā pasavetvā pāpaṃ
                   kāyassa bhedā nirayaṃ vajanti
                   ādīnavaṃ kāmaguṇesu disvā
                   tasmā isayo nappasaṃsanti kāmeti.
     Tattha kāmesūti kāmahetu kāme nissāya kāyaduccaritādīni
karontīti attho. Haññareti daṇḍādīhi haññanti. Bajjhareti
rajjubandhanādīhi bajjhanti. Dukkhanti kāyikacetasikaṃ asātaṃ dukkhaṃ.
Bhayanti attānuvādādikaṃ sabbabhayaṃ. Bhūtādhipatīti sakkaṃ ālapati.
Ādīnavaṃ kāmaguṇesu disvāti evarūpaṃ dosaṃ so panesa ādīnavo
dukkhakkhandhādīhi suttehi dīpetabboti.
     Sakko mahāsattassa kathaṃ sutvā saṃviggamānaso anantaraṃ
gāthamāha
                   vīmaṃsamāno isino bhisāni
                   tīre gahetvāna thale nidhesiṃ
                   suddhā apāpā isayo vasanti
                   etāni te brahmacārī bhiṃsānīti.
     Tattha vīmaṃsamānoti bhante ahaṃ ime isayo kāmādhimuttā
vā no vāti vīmaṃsamāno. Isinoti tava mahesino santakāni
bhiṃsāni. Tīre gahetvānāti tīre nikkhittāni gahetvā thale
ekamante nidhesiṃ. Suddhāti idāni mayā tumhākaṃ sapathakiriyāya
ñātaṃ ime isayo suddhā apāpā hutvā vasantīti.
     Taṃ sutvā bodhisatto āha
                   na te naṭā no pana kīḷaneyyā
                   na bandhavā no pana te sahāyā
                   kasmiṃ paravambhaṃ sahassanetta
                   isībhi tvaṃ kīḷasi devarājāti.
     Tattha na te naṭāti devarāja mayaṃ tava naṭā vā kīḷitabbayuttakā
vā kenaci na homa nāpi tava ñātakāva na sahāyā atha tvaṃ
kismiṃ paravambhaṃ katvā kiṃ nissāya isīhi saddhiṃ kīḷasīti attho.
     Atha naṃ sakko khamāpento vīsatimaṃ gāthamāha
                   ācariyo mesi pitā ca mayhaṃ
                   esā patiṭṭhā khalitassa brahme
                   ekāparādhaṃ khamatu bhūripañña
                   na paṇḍitā kopabalā bhavantīti.
     Tattha esā patiṭṭhāti esā tava pādacchāyā ajja mama
khalitassa patiṭṭhā hotu. Kopabalāti paṇḍitānāma khantibalā
bhavanti na kopabalāti.
     Mahāsatto sakkassa devarañño khamitvā sayaṃ isigaṇaṃ khamāpento
itaraṃ gāthamāha
                   suvāsitaṃ isīnaṃ ekarattiṃ
                   yaṃ vāsavaṃ bhūtapatiddasāma
                   sabbeva bhonto sumanā bhavantu
                   yaṃ brāhmaṇo paccupādi bhiṃsānīti.
     Tattha suvāsitaṃ isīnaṃ ekarattinti āyasmantānaṃ ekarattiṃpi
imasmiṃ araññe vasitaṃ suvasitameva kiṃkāraṇā yaṃ vāsavaṃ bhūtapatiṃ
addasāma sace mayaṃ nagare vasimhā imaṃ na addasamhā.
Bhontoti bhavanto sabbe sumanā bhavantu somanassā bhavantu
sakkassa devarañño khamantu kiṃkāraṇā yaṃ brāhmaṇo paccupādi
bhiṃsānīti yasmā tumhākaṃ ācariyo bhiṃsāni paṭilabhatīti.
     Sakko isigaṇaṃ vanditvā devalokameva gato. Isigaṇopi
Jhānābhiññā nibbattetvā brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave porāṇakapaṇḍitā
sapathaṃ katvā kilese jahiṃsūti vatvā saccāni pakāsesi. Saccapariyosāne
ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi jātakaṃ samodhānento puna
satthā tisso osānagāthā abhāsi
          ahañca sārīputto ca       moggallāno ca kassapo
          anuruddho puṇṇānando      tadāsuṃ satta bhātaro.
          Bhaginī uppalavaṇṇā         dāsī khujjuttarā tadā
          citto gahapati dāso       yakkho sātāgiro tadā.
          Pālileyyo tadā nāgo    madhuro seṭṭho ca vānaro
          kāḷudāyī tadā sakko      evaṃ dhāretha jātakanti.
                    Bhiṃsakajātakaṃ pañcamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 40 page 286-300. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5826              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5826              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1921              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7429              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7728              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7728              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]