ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     6. Surucijātakaṃ.
     Mahesī rucino bhariyāti idaṃ satthā sāvatthiyaṃ upanissāya
pubbārāme migāramātu pāsāde viharanto visākhāya mahāupāsikāya
laddhe aṭṭha vare ārabbha kathesi.
     Sā hi ekadivasaṃ jetavane dhammakathaṃ sutvā bhagavantaṃ saddhiṃ
bhikkhusaṅghehi svātanāya nimantetvā pakkāmi. Tassā pana
rattiyā accayena cātuddīpiko mahāmegho vassi. Bhagavā bhikkhū
Āmantetvā yathā bhikkhave jetavane vassati evaṃ catūsu dīpesu
vassati ovassāpetha bhikkhave kāyaṃ pacchimako mahāmeghoti vatvā
ovassāpitakāle bhikkhūhi saddhiṃ iddhibalena jetavane antarahito
visākhāya koṭṭhake pāturahosi. Upāsikā acchiriyaṃ vata bho
abbhūtaṃ vata bho tathāgatassa mahiddhitā mahānubhāvatā yatra hi
nāma jaṇṇumattesupi oghesu vattamānesu kaṭimattesupi oghesu
vattamānesu na hi nāma ekabhikkhussāpi pādā vā cīvarāni vā
allāni bhavissantīti tuṭṭhahaṭṭhā udaggā buddhappamukhaṃ bhikkhusaṅghaṃ
parivīsitvā katabhattakaccaṃ bhagavantaṃ etadavoca aṭṭhāhaṃ bhante
bhagavantaṃ varāni yācāmīti. Atikkantavarā kho visākhe tathāgatāti.
Yāni ca bhante vo kappiyāni yāni ca anavajjāni tāni varāni
bhante ahaṃ yācāmīti āha. Vadehi visākheti. Icchāmihaṃ
bhante bhikkhusaṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ āgantukabhattaṃ
dātuṃ gamikabhattaṃ dātuṃ gilānabhattaṃ dātuṃ gilānupaṭṭhākabhattaṃ dātaṃ
gilānabhesajjaṃ dātuṃ dhuvayāguṃ dātuṃ bhikkhunīsaṅghassa udakasāṭakaṃ
dātunti. Satthā pana kiṃ visākhe tvaṃ atthavasaṃ sampassamānā
tathāgataṃ aṭṭha varāni yācasīti pucchitvā tāya aṭṭhavarānisaṃse
kathite sādhu sādhu visākhe imānisaṃse sampassamānā tathāgataṃ
aṭṭha varāni yācasīti vatvā anujānāmi te visākhe aṭṭha
varānīti aṭṭha vare datvā anumodanaṃ katvā pakkāmi. Athekadivasaṃ
satthari pubbārāme viharante bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
Āvuso visākhā mahāupāsikā mātugāmattabhāve ṭhatvāpi dasabalassa
santikā aṭṭha vare labhi aho mahāguṇāti. Satthā āgantvā kāyanuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte
na bhikkhave idāneva visākhā mama santike vare labhati pubbepi
labhiyevāti vatvā atītaṃ āhari
     atīte mithilāyaṃ surucināma rājā rajjaṃ kārento puttaṃ
paṭilabhitvā tassa surucikumārotveva nāmaṃ akāsi. So vayappatto
takkasilāyaṃ sippaṃ uggaṇhissāmīti gantvā nagaradvāre sālāyaṃ
nisīdi. Bārāṇasīraññopi putto brahmadattakumāronāma tattheva
gantvā surucikumārassa nisinnaphalakeyeva nisīdi. Te aññamaññaṃ
pucchitvā vissāsikā hutvā ekatova ācariyassa santikaṃ gantvā
ācariyabhāgaṃ datvā sippaṃ paṭṭhapenati na cirasseva niṭṭhitasippā
ācariyaṃ āpucchitvā thokaṃ maggaṃ ekato gantvā dvidhāpathe
ṭhitā aññamaññaṃ āliṅgitvā mittadhammānurakkhaṇatthaṃ katikaṃ kariṃsu
sace mama putto jāyati tava dhītā vā tava putto mama dhītā
vā tesaṃ āvāhavivāhaṃ karissāmāti. Tesu rajjaṃ kārentesu
surucimahārājassa putto jāyi. Surucikumārotissa nāmaṃ kariṃsu.
Brahmadattassa dhītā jāyi. Sumedhātissā nāmaṃ kariṃsu. Surucikumāro
vayappatto takkasilāyaṃ gantvā sippaṃ uggahetvā āgacchi.
Atha naṃ pitā rajje abhisiñcitukāmo ahosi sahāyassa kirame
bārāṇasīrañño dhītā atthi tamevassa aggamahesiṃ karissāmīti tassā
Atthāya bahupaṇṇākāraṃ datvā amacce pesesi. Tesaṃ anāgatakāleyeva
bārāṇasīrājā deviṃ pucchi bhadde mātugāmassa kiṃ atirekaṃ dukkhanti.
Sapattirosaṃ dukkhaṃ devāti. Tenahi bhadde amhākaṃ dhītaraṃ sumedhādeviṃ
tamhā dukkhā mocetvā yo etaṃ ekikameva gaṇhissati tassa
dassāmāti āha. So tehi amaccehi āgantvā tassā nāme
gahite tātā kāmaṃ mayā pubbe mayhaṃ sahāyassa paṭiññā kāritā
imaṃ pana mayaṃ na itthīghaṭāya antare pakkhipitukāmā yo etaṃ
ekikameva gaṇhissati tassa dātukāmamhāti āha. Te rañño
santikaṃ pahiṇiṃsu. Rājā amhākaṃ rajjaṃ mahantaṃ sattayojanikaṃ
mithilanagaraṃ tīṇi yojanasatāni rajjaparicchedo heṭṭhimantena
soḷasa itthīsahassāni laddhuṃ vaṭṭatīti vatvā nārocesi.
Surucikumāro pana sumedhāya rūpasampadaṃ sutvā savanasaṃsaggena bajjhitvā
ahantaṃ ekikameva gaṇhissāmi na mayhaṃ itthīghaṭāya attho tameva
ānetūti mātāpitūnaṃ pesesi. Te tassa manaṃ abhinditvā bahudhanaṃ
pesetvā mahantena parivārena taṃ ānetvā kumārassa aggamahesiṃ
katvā ekato abhisiñciṃsu. So surucimahārājānāma hutvā dhammena
rajjaṃ kārento tāya saddhiṃ piyasaṃvāsaṃ vasi. Sā pana dasa
vassasahassāni tassa gehe vasantī neva puttaṃ vā dhītaraṃ vā alattha.
Atha nāgarā sannipatitvā rājaṅgaṇe upakkositvā kimetanti
vutte rañño doso natthi vaṃsānupālako pana vo putto na
vijjati tumhākaṃ ekā devī rājakulannāma heṭṭhimantena soḷasahi
Itthīsahassehi bhavitabbaṃ itthīghaṭaṃ gaṇha deva tāsu ekā puññavatī
puttaṃ labhissatīti vatvā tātā kiṃ kathetha ahaṃ aññaṃ na gaṇhissāmīti
paṭiññaṃ datvā mayā esā ānītā na sakkā musāvādaṃ kātuṃ
na mayhaṃ itthīghaṭāya atthoti raññā paṭikkhittā pakkamiṃsu.
Sumedhā taṃ kathaṃ sutvā rājā tāva saccavāditāya aññā
itthiyo na āneti ahameva panassa ānessāmīti rañño
mātusadisabhariyaṭṭhāne ṭhatvā attano ruciyā khattiyakaññānaṃ sahassaṃ
amaccakaññānaṃ sahassaṃ seṭṭhikaññānaṃ sahassaṃ sabbasamayanāṭakitthīnaṃ
sahassanti cattāri itthīsahassāni ānesi. Tāpi dasa vassasahassāni
rājakule vasitvā neva puttaṃ na dhītaraṃ labhiṃsu. Teneva upāyena
aparānipi tikkhattuṃ cattāri sahassāni ānesi. Tāpi neva puttaṃ
na dhītaraṃ labhiṃsu. Ettāvatā soḷasa itthīsahassāni ahesuṃ.
Cattāḷīsa vassasahassāni atikkamiṃsu. Tāni tāya ekikāya vutthehi
dasahi saddhiṃ paññāsa vassasahassāni honti. Atha nāgarā sannipatitvā
puna upakkositvā kimetanti vutte deva tumhākaṃ deviyo puttaṃ
paṭṭhetuṃāṇāpethāti vadiṃsu. Rājā sādhūti sampaṭicchitvā tumhe
puttaṃ paṭṭhethāti āha. Tā tato paṭṭhāya puttaṃ paṭṭhayamānā
nānādevānaṃ namassanti nānāvattāni paricaranti. Putto nuppajjateva.
Atha rājā sumedhaṃ āha bhadde puttaṃ paṭṭhehīti. Sā sādhūti
paṇṇarasiyaṃ uposathaṃ samādāya sirigabbhe sīlāni āvajjamānā
kappiyamañce nisīdi. Sesā ajavattagovattā hutvā uyyānaṃ agamaṃsu.
Sumedhāya sīlatejena sakkassa bhavanaṃ kampi. Sakko āvajjetvā
sumedhā puttaṃ paṭṭheti puttamassā dassāmi na kho pana sakkā
yaṃ vā taṃ vā dātuṃ anucchavikamassā puttaṃ upadhāressāmīti
upadhārento naḷakāradevaputtaṃ passi. So hi puññasampanno
satto purimattabhāve bārāṇasiyaṃ vasanto vapakāle khettaṃ gacchanto
ekaṃ paccekabuddhaṃ disvā dāsakammakare vapathāti pahiṇi sayaṃ
nivattitvā paccekabuddhaṃ gehaṃ netvā bhojetvā puna gaṅgātīre
ānetvā puttena saddhiṃ ekatova hutvā udumbarabhittipādaṃ naḷabhittikaṃ
paṇṇasālaṃ katvā dvāraṃ yojetvā caṅkamaṃ katvā paccekabuddhaṃ
tattheva temāsaṃ vasāpetvā vutthavassaṃ dve pitāputtā ticīvarena
acchādetvā uyyojayiṃsu. Eteneva niyāmena satta paccekabuddhe
tāya paṇṇasālāya vasāpetvā cīvarāni acchādayiṃsu. Dve pitāputtā
naḷakārā hutvā gaṅgātīre veḷuṃ uddharantā paccekabuddhaṃ disvā
evamakaṃsūtipi vadantiyeva. Te kālaṃ katvā tāvatiṃsabhavane nibbattitvā
chasu kāmesu anulomapaṭilomavasena mahantaṃ devissariyaṃ anubhavantā
vicaranti. Te tato cavitvā uparidevaloke nibbattitukāmā.
Sakko tathābhāvaṃ ñatvā tesu ekassa vimānadvāraṃ gantvā taṃ
āgantvā vanditvā ṭhitaṃ āha mārisa tayā manussalokaṃ gantuṃ
vaṭṭatīti. Mahārāja manussaloko jeguccho paṭikūlo tattha ṭhitā
dānādīni puññāni katvā devalokaṃ paṭṭhenti tattha gantvā kiṃ
Karissāmīti. Mārisa devaloke paribhuñjitabbadibbasampattiṃ manussaloke
paribhuñjissasi pañcavīsatiyojanubbedhe navayojanāyāme aṭṭhayojanavitthāre
ratanapāsāde vasissasi adhivāsehīti. So adhivāsesi. Sakko tassa
paṭiññaṃ gahetvā isivesena rājuyyānaṃ gantvā tāsaṃ itthīnaṃ
upari ākāse caṅkamanto attānaṃ dassetvā kassā puttavaraṃ
demi kā puttavaraṃ gaṇhissatīti āha. Bhante mayhaṃ dehi mayhaṃ
dehīti itthīsahassāni hatthe ukkhipiṃsu. Tato sakko āha
ahaṃ sīlavatīnaṃ puttaṃ dammi tumhākaṃ kiṃ sīlaṃ ko ācāroti. Tā
ukkhittahatthe sammiñjitvā sace sīlavatiyā dātukāmo sumedhāya
santikaṃ gacchāhīti vadiṃsu. So ākāseneva gantvā tassā
pāsādadvāre sīhapañjare aṭṭhāsi. Athassā tā itthiyo
ārocayiṃsu etha devi eko devarājā tumhākaṃ puttavaraṃ dassāmīti
ākāsenāgantvā sīhapañjare ṭhitoti. Sā garuparihārena gantvā
sīhapañjaraṃ ugghāṭetvā saccaṃ kira bhante tumhe sīlavatiyā
puttavaraṃ dethāti āha. Āma devīti. Tenahi mayhaṃ dethāti.
Kiṃ pana te sīlaṃ kathehi sace me ruccati dassāmi puttavaranti.
Sā tassa vacanaṃ sutvā tenahi suṇāthāti vatvā attano sīlaguṇaṃ
kathentī paṇṇarasa gāthā abhāsi
           mahesī rucino bhariyā       ānītā paṭhamaṃ ahaṃ
           dasa vassasahassāni         yaṃ maṃ suruci ānayi.
           Sāhaṃ brāhmaṇa rājānaṃ     vedehaṃ mithilaggahaṃ
           nābhijānāmi kāyena       vācāya uda cetasā
           suruciṃ atimaññittha          āvī vā yadi vā raho.
           Etena saccavajjena       putto uppajjataṃ ise
           musā me bhaṇamānāya       muddhā me phalatu sattadhā.
           Bhattu manāpā sassu piyā    mātā pitā ca sassuro
           te maṃ brāhme vinetāro  yāva laddhuṃ sujīvitaṃ.
           Sāhaṃ ahiṃsāratinī          kāmasā dhammacārinī
           sakkaccaṃ te upaṭṭhāsiṃ      rattindivamatanditā.
           Etena saccavajjena       putto uppajjataṃ ise
           musā me bhaṇamānāya       muddhā me phalatu sattadhā.
           Soḷasitthīsahassāni         sahabhariyāni brāhmaṇa
           tāsu issā vā kodho vā  nāhu mayhaṃ kudācanaṃ
           hitena tāsaṃ nandāmi       na ca me kāci appiyā
           attānaṃvānukampāmi        sadā sabbā sapattiyo.
           Etena saccavajjena       putto uppajjataṃ ise
           musā me bhaṇamānāya       muddhā me phalatu sattadhā.
           Dāse kammakare pose     ye caññe anujīvino
           posemi saha dhammena       sadā pamuditindriyā.
           Etena saccavajjena       putto uppajjataṃ ise
           musā me bhaṇamānāya       muddhā me phalatu sattadhā.
           Samaṇe brāhmaṇe cāpi     aññe vāpi vaṇibbake
           tappemi annapānena       sadā payatapāṇinī.
           Etena saccavajjena       putto uppajjataṃ ise
           musā me bhaṇamānāya       muddhā me phalatu sattadhā.
           Cātuddasiṃ pañcadasiṃ         yā ca pakkhassa aṭṭhamiṃ
           pārihāriyapakkhañca         aṭṭhaṅgasusamāhitaṃ
           uposathaṃ upavasāmi         sadā sīlesu saṃvutā.
           Etena saccavajjena       putto uppajjataṃ ise
           musā me bhaṇamānāya       muddhā me phalatu sattadhāti.
     Tattha mahesīti aggamahesī. Rucinoti surucissa rañño.
Paṭhamanti soḷasannaṃ itthīsahassānaṃ sabbapaṭhamaṃ. Yaṃ manti yasmiṃ
kāle sukhasaṃvāsāya maṃ suruci ānayi tato paṭṭhāya ahaṃ dasa
vassasahassāni ekikāva imasmiṃ gehe vasiṃ. Atimaññitthāti
muhuttampi sammukhā vā parammukhā vā atikkamitvā maññinti na
abhijānāmi na sarāmi. Iseti taṃ ālapati. Te manti sassuro
ca sassu cāti te ubhopi maṃ. Vinetāroti tehi vinītamhi te
mama yāva jīviṃsu tāva ovādamadaṃsu. Ahiṃsāratinīti ahiṃsāsaṅkhātāya
aratiyā samannāgatā mayā hi kuṇṭhakipillikādi koci na hiṃsitapubbo.
Kāmasāti ekanteneva. Dhammacārinīti dasakusalakammapathesu
pūremi. Upaṭṭhāsinti pādaparikammādīni kiccāni karontī upaṭṭhahiṃ.
Sahabhariyānīti mayā saha ekasāmikassa bhariyābhūtāni. Nāhūti kilesaṃ
Nissāya issādhammo vā kodhadhammo vā mayhaṃ na bhūtapubbo.
Hitenāti yaṃ tāsaṃ hitaṃ teneva nandāmi ure puttadhītaroviya
tā disvā tussāmi. Kācīti tāsu ekāpi mayhaṃ appiyānāma
natthi sabbāpi dayātāyeva. Anukampāmīti muducittena tāni
sabbāni soḷasasahassānipi attānaṃviya anukampāmi. Sahadhammenāti
yena kāraṇena yo yaṃ kātuṃ sakkoti sā taṃ tasmiṃ kamme
payojemīti attho. Pamuditindriyāti pesentī niccaṃ pamuditindriyāva
hutvā pesemi are duṭṭhadāsi idaṃnāma karohīti evaṃ kujjhitvā
na me koci katthaci pesitapubbo. Payatapāṇinīti dhotahatthā
pasāritahatthāva hutvā. Pārihāriyapakkhañcāti pañcamī aṭṭhamī
cātuddasī paṇṇarasīti paccuggamanānuggamanavasena cattāro divasā.
Sadāti niccakālaṃ pañcasu sīlesu saṃvutā tehi pihitagopitattabhāvā
homīti.
     Evaṃ tassā gāthāsatenapi gāthāsahassenapi vaṇṇiyamānānaṃ
guṇānaṃ pamāṇannāma natthi. Tāya paṇṇarasahi gāthāhi attano
guṇaṃ vaṇṇitakāleyeva sakko attano bahukaraṇīyatāya tassā kathaṃ
avacchinditvā abbhūtāyeva te guṇāti taṃ pasaṃsanto gāthadvayamāha
           sabbeva te dhammaguṇā      rājaputti yasassini
           saṃvijjanti tayi bhadde       ye tvaṃ kittesi attani.
           Khattiyo jāti sampanno     abhijāto yasassimā
           dhammarājā videhānaṃ       putto uppajjate tavāti.
     Tattha dhammaguṇāti sabhāvaguṇā bhūtaguṇā. Saṃvijjantīti ye
tayā vuttā te sabbeva tayi upasampajjantīti. Abhijātoti
ubhato suddhajāto. Yasassimāti yasasampannena parivārasampannena
samannāgato. Uppajjateti evarūpo putto tava uppajjissati
mā cintayīti.
     Sā tassa vacanaṃ sutvā somanassajātā taṃ pucchantī dve
gāthā abhāsi
           rumhi rajojalladharo        aghe vehāyasaṇṭhito
           manuññaṃ bhāsasī vācaṃ        yaṃ mayhaṃ hadayaṅgamaṃ.
           Devatā nusi saggamhā      isi vāpi mahiddhiko
           kosi vā tvaṃ anuppatto    attānaṃ me pavedayāti.
     Tattha rumhīti anañjitakkhāmaṇḍito sakko āgacchanto ramaṇīyena
tāpasavesena āgato pabbajitavesena āgatattā pana sā evamāha.
Agheti appaṭighe ṭhāne. Yaṃ mayhanti yaṃ etaṃ mayhaṃ manuññaṃ vācaṃ
bhāsasi taṃ bhāsamāno tvaṃ devatā nusi saggamhā idhāgato isi vāpi
mahiddhiko sakkādīsu ko vā tvaṃ asi idhānuppatto. Attānaṃ
me pavedayāti yathābhūtaṃ kathehīti vadati.
     Sakko tassā kathento cha gāthā abhāsi
           yaṃ devasaṅghā vadanti       sudhammāya samāgatā
           sohamasmi sahassakkho       āgatosmi tvantike.
           Itthiyo jīvalokasmiṃ        yā honti samacārinī
           medhāvinī sīlavatī          sassudevā patibbatā.
           Tādisāya sumedhāya        sucikammāya nāriyā
           devā dassanamāyanti       mānusiyā amānusā.
           Tvaṃ bhadde suciṇṇena       pubbe sucaritena vā
           idha rājakule jātā       sabbakāmasamiddhinī.
           Ayaṃ ca te rājaputti       ubhayattha kaṭaggaho
           devalokūpapattī ca         kitti ca idha jīvite
           cīraṃ sumedhe sukhinī         dhammamattani pālaya
           esāhaṃ tidivaṃ yāmi        piyaṃ me tava dassananti.
     Tattha sahassakkhoti atthaṃ purisassa sahassehi cintitaṃ taṃ
muhuttadassanavasena sahassakkhoti. Itthiyoti itthī samacārinī tīhi
dvārehi samacariyāya samannāgatā. Tādisāyāti tathārūpāya.
Sumedhāyāti supaññāya. Ubhayattha kaṭaggahoti ayaṃ tava imasmiṃ
ca attabhāve anāgate ca jayaggaho tesu idhalokaparalokesu anāgate
devalokūpapatti ca idha jīvite pavattamāne kitti cāti ayaṃ ubhayattha
kaṭaggahonāma. Dhammanti evaṃ sabhāvaguṇaṃ ciraṃ attani pālaya.
Esāhanti eso ahaṃ. Piyaṃ meti mayhaṃ tava dassanaṃ piyadassanaṃ.
     Devaloke pana me kiccakaraṇīyaṃ atthi tasmā gacchāmi tvaṃ
appamattā hohīti tassā ovādaṃ datvā pakkāmi. Naḷakāro
pana paccūsakāleyeva cavitvā tassā kucchimhi paṭisandhiṃ gaṇhi.
Sā gabbhassa patiṭṭhitabhāvaṃ ñatvā rañño ārocesi. Rājā
gabbhaparihāraṃ adāsi. Sā dasamāsaccayena puttaṃ vijāyi.
Mahāpanādotissa nāmaṃ kariṃsu. Ubhayaraṭṭhavāsino sāmi puttassa
no khīramūlanti ekekaṃ kahāpaṇaṃ rājaṅgaṇe khipiṃsu. Mahārāsi
ahosi. Raññā paṭikkhittāpi sāmi puttassa no vaḍḍhitakāle paribba
yo bhavissatīti aggahetvā pakkamiṃsu. Kumāro mahāparivārena
vaḍḍhitvā vayappatto soḷasavassakāle sabbasippesu nipphattiṃ pāpuṇi.
Rājā puttassa vayaṃ oloketvā deviṃ āha bhadde puttaṃ me
rajjābhisekakāle ramaṇīyamassa pāsādaṃ kāretvā abhisekaṃ kāressāmīti.
Sā sādhūti sampaṭicchi. Rājā vatthuvijjācariye pakkosāpetvā
tātā vaḍḍhakiṃ gahetvā amhākaṃ nivesanato avidūre puttassa me
pāsādaṃ māpetha rajje naṃ abhisiñcissāmīti āha. Te sādhu
devāti bhūmipadesaṃ vīmaṃsanti. Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ
dasseti. So taṃ kāraṇaṃ ñatvā vissukammaṃ āmantetvā gaccha
tāta mahāpanādakumārassa āyāmena navayojanaṃ vitthārena aṭṭhayojanaṃ
ubbedhena pañcavīsatiyojanaṃ ratanapāsādaṃ māpehīti pesesi. So
vaḍḍhakīvesena vaḍḍhakīnaṃ santikaṃ gantvā tumhe pātarāsaṃ bhuñjitvā
ethāti te pesetvā daṇḍakena bhūmiṃ pahari. Tāvadeva
vuttappakāro sattabhūmiko pāsādo uṭṭhahi. Mahāpanādassa
pāsādamaṅgalaṃ chattalābhābhisekamaṅgalaṃ āvāhamaṅgalanti tīṇi maṅgalāni
ekakova ahesuṃ. Maṅgalaṭṭhāne ubhayaraṭṭhavāsino sannipatitvā
Maṅgalachaṇena satta vassāni vītināmesuṃ. Neva te rājā uyyojesi.
Tesaṃ vatthālaṅkārakhādanīyabhojanīyādi sabbaṃ rājakulasantakameva ahosi.
Te sattasaṃvaccharassa accayena upakkositvā surucimahārājena kimetanti
puṭṭhā mahārāja amhākaṃ maṅgalaṃ bhuñjantānaṃ satta vassāni gatāni
kadā maṅgalassa pariyosānaṃ bhavissatīti āhaṃsu. Tato rājā puttena
me ettakaṃ kālaṃ na hasitapubbaṃ yadā so hasissati tadā gacchathāti.
Athassa mahājano bheriñcārāpetvā naṭe sannipātesi. Cha
naṭasahassāni sannipatitvā satta koṭṭhāsā hutvā naccantā
rājānaṃ hasāpetuṃ nāsakkhiṃsu. Tassa hi dīgharattaṃ dibbanāṭakānaṃ
diṭṭhattā tesaṃ naccaṃ amanuññaṃ ahosi. Tadā kaṇḍakaṇṇo
ca paṇḍukaṇṇo cāti dve nāṭakajeṭṭhakā mayaṃ rājānaṃ
hasāpessāmāti rājaṅgaṇe pavisiṃsu. Tesu kaṇḍakaṇṇo ca
rājadvāre mahantaṃ atulaṃnāma ambaṃ māpetvā suttaguḷaṃ khipitvā
tassa sākhāya laggāpetvā suttena atulambaṃ abhirūhi. Atulambo
kira vessavaṇṇassa ambo. Athassa vessavaṇṇadāsā aṅgapaccaṅgāni
chinditvā pātesuṃ. Sesanāṭakā tāni samodhānetvā udakena
abhisiñciṃsu. So pupphapaṭaṃ nivāsetvā pārupitvā naccanto
uṭṭhahi. Mahāpanādo taṃ disvā neva hasi. Paṇḍukaṇṇo
rājaṅgaṇe dārucittakaṃ kāretvā attano parisāya saddhiṃ aggiṃ
pāvisi. Tasmiṃ nibbatte dārucittakaṃ udakena abhiñciṃsu. So
Sapariso pupphapaṭaṃ nivāsetvā pārupitvā naccanto uṭṭhahi. Taṃ
disvā rājā neva hasi. Iti taṃ rājānaṃ hasāpetuṃ asakkontā
manussā upaddūtā ahesuṃ. Sakko taṃ kāraṇaṃ ñatvā gaccha
tāta mahāpanādaṃ hasāpetvā uṭṭhehīti devanaṭaṃ pesesi. So
āgantvā rājaṅgaṇe ākāse ṭhatvā upaḍḍhaṅgaṃnāma dassesi
ekova hattho ekova pādo eko akkhi ekā bhamukāpi naccati
calati phandati sesaṃ niccalaṃ ahosi. Taṃ disvā mahāpanādo
thokaṃ hasitaṃ akāsi. Mahājano pana hasanto hasaṃ saṇṭhāretuṃ satiṃ
paccupaṭṭhāpetuṃ asakkonto aṅgāni visajjetvā rājaṅgaṇeyeva
pati. Tasmiṃ kāle maṅgalaṃ niṭṭhitaṃ sesamettha panādonāma so
rājā yassa yūpo suvaṇṇamayoti mahāpanādajātake vaṇṇetabbaṃ.
Rājā mahāpanādo dānādīni puññāni katvā āyuhapariyosāne
devalokameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
mahāpanādo bhaddaji ahosi sumedhādevī visākhā vissukammo ānando
sakko pana ahamevāti.
                     Surucijātakaṃ chaṭṭhaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 40 page 300-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=6122              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=6122              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1942              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7504              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7830              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7830              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]