ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                    8. Mahāmorajātakaṃ.
     Sace hi tyāhaṃ dhanahetu gahitoti idaṃ satthā jetavane viharanto
ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Tañhi bhikkhuṃ satthā saccaṃ kira tvaṃ ukkaṇṭhitosīti pucchitvā
saccaṃ bhanteti vutte bhikkhu ayaṃ nandirāgo tādisaṃ kinnāma
nālolessati na hi sineruuppāṭitavāto sāmante purāṇapaṇṇaṃ
lujjati pubbeva satta vassasatāni antokilesasamudācāraṃ vāretvā
viharante visuddhasattepesa ālolesiyevāti vatvā atītaṃ āhari
     atīte  bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
paccantapadese morasakuṇiyā kucchismiṃ paṭisandhiṃ aggahesi. Gabbhe
paripākagate mātā gocarabhūmiyaṃ aṇḍaṃ pātetvā pakkāmi.
Aṇḍañcanāma mātu arogabhāve sati aññasmiṃ dīghajātikādiparipanthe
ca avijjamāne na nassati. Tasmā taṃ aṇḍaṃ kaṇṇikāramakulaṃviya
suvaṇṇavaṇṇaṃviya hutvā pariṇatakāle attano dhammatāya bhijji.
Suvaṇṇavaṇṇo moracchāpo nikkhami. Tassa dve akkhīni
jiñjikaphalasadisāni tuṇḍaṃ pavālavaṇṇaṃ tisso rattarājiyo
gīvaṃ parikkhipitvā piṭṭhimajjhe agamiṃsu. So vayappatto
bhaṇḍasakaṭapparamasarīro abhirūpo ahosi. Taṃ sabbe nīlamorā
sannipatitvā rājānaṃ katvā parivārayiṃsu. So ekadivasaṃ
udakasoṇḍiyaṃ pānīyaṃ pivanto attano rūpasampattiṃ disvā cintesi ahaṃ
Sabbamorehi atirekarūpasobho sacāhaṃ imehi saddhiṃ manussapathe vasissāmi
paripantho me uppajjissati himavantaṃ gantvā ekakova phāsukaṭṭhāne
vasissāmīti. So rattibhāge moresu paṭisallīnesu kañci
ajānāpetvā uppatitvā himavantaṃ pavisitvā tisso pabbatarājiyo
atikkamitvā catutthāya pabbatarājiyāya ekasmiṃ araññe
padumasañchannomahājātassaro atthi tassa avidūre ekaṃ pabbataṃ
nissāya mahānigrodharukkho atthi tassa sākhāya nilīyi. Tassa
pana pabbatassa vemajjhe manāpā guhā atthi. So tattha
vasitukāmo hutvā tassā sammukhe pabbatatale nilīyi. Tampana
ṭhānaṃ neva heṭṭhābhāgena abhirūhituṃ na uparibhāgena otarituṃ
sakkā biḷāradīghajātikamanussabhayehi vinimuttaṃ. So idaṃ me
phāsukaṭṭhānanti taṃ divasaṃ tattheva vasitvā punadivase pabbataguhatouṭṭhāya
pabbatamatthake puratthābhimukho nisinno udentaṃ suriyamaṇḍalaṃ disvā
attano divārakkhāvaraṇatthāya udetayañcakkhumā ekarājāti
parittaṃ katvā gocarabhūmiyaṃ otaritvā gocaraṃ caritvā sāyaṃ āgantvā
pabbatamatthake pacchimābhimukho nisinno atthaṅgataṃ suriyamaṇḍalaṃ disvā
rattirakkhāvaraṇatthāya apetayañcakkhumā ekarājāti parittaṃ katvā
etenupāyena vasati. Atha naṃ ekadivasaṃ eko luddakaputto
araññe vicaranto pabbatamatthake nisinnaṃ disvā attano nivesanaṃ
āgantvā maraṇakāle puttaṃ āha tāta catutthāya pabbatarājiyā
araññe suvaṇṇamoro atthi sace rājā pucchati ācikkheyyā
Sīti. Athekasmiṃ divase bārāṇasīrañño khemānāma aggamahesī
paccūsakāle supinaṃ passi. Evarūpo supino ahosi suvaṇṇavaṇṇo
moro dhammaṃ deseti sā sādhukāraṃ datvā dhammaṃ suṇāti moro
dhammaṃ desetvā uṭṭhāya pakkāmi sā morarājaṃ gacchantaṃ disvā
gaṇhatha nanti vadantīyeva pabujjhi pabujjhitvā ca pana supinabhāvaṃ
ñatvā supinoti vutte rājā na ādaraṃ karissati dohalā
meti vutte karissatīti cintetvā dohalinīviya hutvā nipajji.
Atha naṃ rājā upasaṅkamitvā pucchi bhadde kiṃ te aphāsukanti.
Dohalā me uppannāti. Kiṃ icchasi bhaddeti. Suvaṇṇassa
morassa dhammaṃ sotuṃ devāti. Bhadde kuto evarūpaṃ moraṃ
lacchāmāti. Deva sace na labhāmi jīvitaṃ me natthīti. Bhadde
mā cintayi sace katthaci atthi labhissasīti assāsetvā rājāsane
nisinno amacce pucchi ambho devī suvaṇṇavaṇṇassa morassa
dhammaṃ sotukāmā moronāma suvaṇṇavaṇṇo hoti no vāti.
Brāhmaṇā jānissanti devāti. Rājā brāhmaṇe pakkosāpetvā
pucchi. Brāhmaṇā evamāhaṃsu mahārāja jalajesu macchā kacchapā
kakkaṭakā thalajesu migā haṃsā morā tittirāti ete tiracchānagatā
manussāpi suvaṇṇavaṇṇā hontīti amhākaṃ lakkhaṇamantesu āgatāti.
Rājā attano vijite luddakaputte sannipātetvā suvaṇṇamoro
vo diṭṭhapubboti āha. Yassa pana pitā ācikkhi so āha
mayāpi na diṭṭhapubbo pitā pana me asukaṭṭhānenāma
Suvaṇṇavaṇṇo moro atthīti kathesīti. Atha naṃ rājā samma
mayhañca te deviyā ca jīvitaṃ dinnaṃ bhavissati tasmā tvaṃ tattha
gantvā taṃ bandhitvā ānehīti bahudhanaṃ datvā uyyojesi. So
puttadārassa dhanaṃ datvā tattha gantvā mahāsattaṃ disvā pāse
oḍetvā ajja bajjhissati ajja bajjhissatīti abajjhitvāva
mato. Devīpi paṭṭhanaṃ alabhantī matā. Rājā etaṃ moraṃ
nissāya piyabhariyā me matāti kujjhitvā veravasiko hutvā himavante
catutthāya pabbatarājiyā suvaṇṇavaṇṇo moro vasati tassa maṃsaṃ
khāditvā ajarāmaro hotīti suvaṇṇapaṭṭe likhāpetvā taṃ paṇṇaṃ
sāramañjusāyaṃ ṭhapetvā kālamakāsi. Athañño rājā ahosi.
So suvaṇṇapaṭṭe akkharāni disvā ajarāmaro bhavissāmīti
tassa gahaṇatthāya ekaṃ luddakaṃ pesesi. Sopi tattheva mato.
Evaṃ cha rājaparivaṭṭā matā cha luddakaputtā himavanteyeva matā.
Sattamena raññā pesito sattamo luddako taṃ ajja ajjeva
bandhissāmīti cintetvā satta saṃvaccharāni taṃ bandhituṃ asakkonto
cintesi kinnu kho imassa morarājassa pāde pāsassa
asañcaraṇakāraṇanti. Atha naṃ pariggaṇhanto sāyaṃ pātaṃ parittaṃ karontaṃ
disvā imasmiṃ ṭhāne añño moro natthi iminā brahmacariyena
bhavitabbaṃ brahmacariyānubhāvenaceva parittānubhāvena cassa pāde
pāso na bajjhissatīti nayato pariggahetvā paccantajanapadaṃ gantvā
ekaṃ moriṃ bandhitvā yathā accharāya pahatāya vassati pāṇimhi
Pahate naccati evaṃ sikkhāpetvā ādāya gato bodhisattassa
parittakaraṇato puretarameva pāsaṃ oḍetvā accharaṃ paharitvā moriṃ
vassāpesi. Moro tassā saddaṃ suṇanto tāvadevassa satta
vassasatāni sannisinnakileso phaṇaṃ katvā daṇḍena pahatāsīvisoviya
uṭṭhahi. So kilesāturo hutvā parittaṃ kātuṃ asakkuṇitvāva
vegena tassā santikaṃ gantvā pāse pādaṃ pavesentoyeva ākāsena
otari. Satta vassasatāni asañcaraṇapāso taṃ khaññeva saṇañcaritvā
pādaṃ bandhi. Atha naṃ luddakaputto yaṭṭhiagge olambantaṃ disvā
cintesi imaṃ morarājaṃ cha luddakaputtā bandhituṃ nāsakkhiṃsu ahampi
satta saṃvaccharāni bandhituṃ nāsakkhiṃ ajja pātarāse imaṃ moriṃ
nissāya kilesāturo hutvā parittaṃ kātuṃ asakkuṇitvā āgamma
pāse baddho heṭṭhāsīsako olambati evarūpo me sīlavā
kilamito evarūpaṃ rañño paṇṇākāratthāya upanetuṃ ayuttaṃ kiṃ
me raññā dinnena sakkārena visajjessāmi nanti puna cintesi
ayaṃ nāgabalo thāmasampanno mayi upasaṅkamante esa maṃ māretuṃ
āgacchatīti maraṇabhayatajjito hutvā phandamāno pādaṃ vā pakkhaṃ
vā bhindeyya anupagantvā pana paṭicchanno hutvā khurappena
pāsaṃ chindissāmi tato sayameva yathāruciyā gamissatīti. So
paṭicchanne ṭhatvā dhanuṃ āropetvā khurappaṃ sannayhitvā ṭhito.
Moropi ayaṃ luddako maṃ kilesāturaṃ katvā bandhanabhāvameva ñatvā
Anussukko acchissati kahaṃ nukho soti cintetvā itocito ca
olokento dhanuṃ āropetvā ṭhitaṃ disvā māretvā maṃ ādāya
gantukāmo bhavissatīti maññamāno maraṇabhayatajjito hutvā jīvitaṃ
yācanto paṭhamaṃ gāthamāha
                   sace hi tyāhaṃ dhanahetu gahito
                   mā maṃ avadhi jīvagāhaṃ gahetvā
                   rañño ca maṃ samma upanti nehi
                   maññe dhanaṃ lacchasinapparūpanti.
     Tattha sace hi tyāhanti sace hi te ahaṃ. Upanti nehīti
upantikaṃ nehi. Lacchasinapparūpanti lacchasi anapparūpanti.
     Taṃ sutvā luddakaputto cintesi morarājā ayaṃ vijjhitukāmatāya
khurappaṃ sannayhīti maññe assāsessāmi nanti. So assāsento
dutiyaṃ gāthamāha
                   na me ayaṃ tuyha vadhāya ajja
                   samāhito thāmadhanukhurappo
                   pāsañca tyāhaṃ adhipātayissaṃ
                   yathāsukhaṃ gacchatu morarājāti.
     Tattha adhipātayissanti chindayissaṃ.
     Tato morarājā dve gāthā abhāsi
                   yaṃ sattavassāni mamānubandhi
                   rattindivaṃ khuppipāsaṃ sahanto
                   Atha kissa maṃ pāsavasūpanītaṃ
                   pamuttave icchasi bandhanasmā.
                   Pāṇātipātā virato nusajja
                   abhayannu te sabbabhūtesu dinnaṃ
                   yaṃ maṃ tuvaṃ pāsavasūpanītaṃ
                   pamuttave icchasi bandhanasmāti.
     Tattha yanti yasmā maṃ ettakaṃ kālaṃ tvaṃ anubandhi tasmā taṃ
pucchāmi atha kissa maṃ pāsavase upanītaṃ bandhanasmā pamocetuṃ icchasīti
attho. Virato nusajjāti virato nusi ajja. Sabbabhūtesūti
sabbasattānaṃ.
     Ito paraṃ vacanapaṭivacanasambandho veditabbo
                   pāṇātipātā viratassa brūhi
                   abhayañca yo sabbabhūtesu deti
                   pucchāmi taṃ morarāje tamatthaṃ
                   ito cuto kiṃ labhate sukhaṃ so.
                   Pāṇātipātā viratassa brūmi
                   abhayañca yo sabbabhūtesu deti
                   diṭṭheva dhamme labhate pasaṃsaṃ
                   saggañca so yāti sarīrabhedā.
                   Na santi devā iccāhu eke
                   idheva jīvo vibhavaṃ upeti
                   Tathā phalaṃ sukaṭadukkaṭānaṃ
                   dattupaññattañca vadanti dānaṃ
                   tesaṃ vaco arahataṃ saddahāno
                   tasmā ahaṃ sakuṇe bādhayāmīti.
     Imā uttānasambandhagāthā pālinayeneva veditabbā.
     Tattha iccāhu eketi ekacce samaṇabrāhmaṇā evaṃ kathenti.
Tesaṃ vaco arahataṃ saddahānoti tassa kira kulupakā ucchedavādino
naggasamaṇakā te taṃ paccekabodhiñāṇassa upanissayasampannaṃpi sattaṃ
ucchedavādaṃ gaṇhāpesuṃ so tehi saṃsaggena kusalākusalaphalaṃ
natthīti gahetvā sakuṇe māreti evaṃ mahāsāvajjā esā
asappurisasevanānāma teyeva cāyaṃ arahantoti maññamāno evamāha.
     Taṃ sutvā mahāsatto tassa paralokassa atthibhāvaṃ kathessāmīti
pāsayaṭṭhiyaṃ adhosiro olambantova gāthamāha
                   cando ca suriyo ca ubho sudassanā
                   gacchanti obhāsayamantalikkhe
                   imassa lokassa parassa kiṃ te
                   kathannu te āhu manussaloketi.
     Tattha imassāti kiṃ nukho imassa lokassa santikā udāhu
paralokssāti bhummatthe vā etaṃ sāmivacanaṃ. Kathannu teti
etesu vimānesu candimasuriyadevaputtesu kathannu kathenti kiṃ atthīti
udāhu natthīti kiṃ devā udāhu manussāti.
     Luddakaputto gāthamāha
                   cando ca suriyo ca ubho sudassanā
                   gacchanti obhāsayamantalikkhe
                   parassa lokassa na te imassa
                   devāti te āhu manussaloketi.
     Atha naṃ mahāsatto āha
                   ettheva te nīhatā hīnavādā
                   ahetukā ye na vadanti kammaṃ
                   tathā phalaṃ sukaṭadukkaṭānaṃ
                   dattupaññattañca vadanti dānanti.
     Tattha ettheva te nīhatāti sace candimasuriyā devaloke ṭhitā
na manussaloke sace ca te devā na pana manussā ettheva
ettake byākaraṇe te tava kulupakā hīnavādā nīhatā honti.
Ahetukāti visuddhiyā vā saṅkilesassa vā hetubhūtaṃ kammaṃ natthīti
evaṃvādā. Dattupññattanti yañca dānaṃ bālakehi paññattanti
vadantīti.
     So mahāsatte kathente kathente sallakkhetvā gāthamāha
                   addhā hi saccaṃ vacanaṃ tavetaṃ
                   kathaṃ hi dānaṃ aphalaṃ bhaveyya
                   tathā phalaṃ sukaṭadukkaṭānaṃ
                   dattupaññattañca kathaṃ bhaveyya.
                   Kathaṅkaro kintikaro kimācaraṃ
                   kiṃ sevamāno kena tapoguṇena
                   akkhāhi me morarāje tamatthaṃ
                   yathā ahaṃ no nirayaṃ pateyyanti.
     Tattha dattupaññattañcāti dānaṃ dattupaññattannāma kathaṃ bhaveyyāti
attho. Kathaṅkaroti kataraṃ kammaṃ karonto. Kintikaroti kena kāraṇena
karonto ahaṃ nirayaṃ na gaccheyyaṃ. Itarāni tasseva vevacanāni.
     Taṃ sutvā mahāsatto sacāhaṃ imaṃ pañhaṃ na kathessāmi
manussaloko tucchoviya jāto bhavissati tatthevassa dhammikānaṃ
samaṇabrāhmaṇānaṃ atthibhāvaṃ kathessāmīti cintetvā dve gāthā abhāsi
                   yekeci atthi samaṇā paṭhabyā
                   kāsāvavatthā anagāriyā caranti
                   pātova piṇḍāya caranti kāle
                   vikālacariyā viratā hi santo.
                   Te tattha kālenupasaṅkamitvā
                   pucchehi yaṃ te manaso piyaṃ siyā
                   te te pavakkhanti yathāpajānaṃ
                   imassa lokassa parassa catthanti.
     Tattha santoti santapāpā paṇḍitā paccekabuddhā. Yathāpajānanti
te tuyhaṃ attano jānananiyāmena vakkhanti kaṅkhaṃ te
Chīnditvā kathessanti. Parassa catthanti iminānāma kammena
manussaloke nibbattanti iminā devaloke iminā nirayādīsūti evaṃ
imassa ca parassa ca lokassa atthaṃ ācikkhissanti te pucchāti.
     Evañca pana vatvā nirayabhayena santajjesi. So pana
pūritapāramipaccekabodhisatto suriyarasmisamphassaṃ oloketvā ṭhitaṃ
pariṇatapadumaṃviya paripākagatañāṇo vicarati. So tassa dhammakathaṃ suṇanto
ṭhitapadeneva ṭhito saṅkhāre pariggaṇhitvā tilakkhaṇaṃ sammasanto
paccekabodhiñāṇaṃ paṭivijjhi. Tassa paṭivedho ca mahāsattassa
pāsato mokkho ca ekakkhaṇeyeva ahosi. Paccekabuddho sabbakilese
padāletvā bhavapariyante ṭhitova udānaṃ udānento gāthamāha
                   tacaṃva jiṇṇaṃ urago purāṇaṃ
                   paṇḍupalāsaṃ harito dumova
                   esa pahīno mama luddabhāvo
                   jahāmahaṃ luddakabhāvamajjāti.
     Tassattho yathā jiṇṇaṃ purāṇaṃ tacaṃ urago pajahati yathā ca harito
sampajjamāno nīlapatto dumo katthaci ṭhapitaṃ paṇḍupalāsaṃ pajahati
evaṃ ahampi ajja luddakabhāvaṃ pajahitvā ṭhito sodāni esa pahīno
mama luddakabhāvo sādhu vata pajahāmahaṃ luddakabhāvamajjāti. Jahāmahanti
pajahiṃ ahanti attho.
     So imaṃ udānaṃ udānetvā ahaṃ tāva sabbakilesabandhanehi
mutto nivesane pana me bandhitvā ṭhapitā bahū sakuṇā atthi
Te kathaṃ mocessāmīti cintetvā mahāsattaṃ pucchi morarāja nivesane
me bahū sakuṇā baddhā atthi te kathaṃ mocessāmīti. Paccekabuddhato
hi sabbaññūbodhisattānaññeva upāyapariggahe ñāṇaṃ mahantataraṃ hoti.
Tena naṃ āha yena bodhimaggena sabbe kilese padāletvā
paccekabodhiñāṇaṃ paṭividdhaṃ taṃ ārabbha saccakiriyaṃ karotha sakalajambūdīpe
bandhanaṃ gato sattonāma na bhavissatīti. So bodhisattena
dinnaṭṭhāne ṭhatvā saccakiriyaṃ karonto gāthamāha
                   ye cāpi me sakuṇā atthi baddhā
                   satāninekāni nivesanasmiṃ
                   tesaṃ ahaṃ jīvitamajja dammi
                   mokkhañca te patto sakaṃ niketanti.
     Tattha mokkhañca te pattoti sacāhaṃ mokkhapatto paccekabodhiñāṇaṃ
paṭivijjhitvā ṭhito te satte jīvitadāne anukampāmi etena
saccena. Sakaṃ niketanti sabbepi sattā attano vasanaṭṭhānaṃ
gacchantūti vadati.
     Athassa saccakiriyasamantarakālameva sabbe bandhanā muccitvā
tuṭṭharavaṃ ravantā sakaṭṭhānameva agamiṃsu. Tasmiṃ pana khaṇe tesaṃ
tesaṃ gehesu viḷāraṃ ādiṃ katvā sakalajambūdīpe bandhanagato sattonāma
na hoti. Paccekabuddho hatthaṃ ukkhipitvā sīsaṃ parāmasi.
Tāvadeva gīhiliṅgaṃ antaradhāyi pabbajitaliṅgaṃ pāturahosi. So
saṭṭhivassikattheroviya ākappasampanno aṭṭhaparikkhāradharo hutvā
Tvameva mama patiṭṭhā ahosīti morarājassa añjaliṃ paggayha padakkhiṇaṃ
katvā ākāse uppatitvā nandamūlapabbhāraṃ agamāsi. Morarājāpi
yaṭṭhiaggato uppatitvā gocaraṃ gahetvā attano sakaṭṭhānameva gato.
Idāni luddakassa sattavassāni pāsahatthassa caritvāpi morarājānaṃ
nissāya dukkhā muttabhāvaṃ pakāsento satthā osānagāthamāha
                   luddocari pāsahattho araññe
                   bādhetu morādhipatiṃ yasassiṃ
                   bandhitvā morādhipatiṃ yasassiṃ
                   dukkhā pamuñci yathāhaṃ pamuttoti.
     Tattha bādhetūti bādhetuṃ ayameva pāṭho bandhitvā ṭhitassa
dhammakathaṃ sutvā paṭiladdhasaṃvego hutvāti attho. Yathāhanti yathā
ahaṃ sayambhūñāṇena mutto evameva hesa muttoti.
    Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi (saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi)
tadā paccekabuddho parinibbāyi morarājā pana ahamevāti.
                   Mahāmorajātakaṃ aṭṭhamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 40 page 325-337. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=6623              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=6623              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1961              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7603              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7963              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7963              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]