ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                   9. Tacchakasukarajātakaṃ.
     Yadesamānā vicarimhāti idaṃ satthā jetavane viharanto dve
mahallakatthere ārabbha kathesi.
     Mahākosallo kira bimbisārassa dhītaraṃ dento dhītu nhānīyamūlatthāya
kāsikagāmaṃ adāsi. Pasenadirājā ajātasattunā pitari mārite taṃ
gāmaṃ acchindi. Tesu tassatthāya yujjhantesu paṭhamaṃ ajātasattussa
jayo ahosi. Kosalarājā parājayaṃ patto amacce pucchi kena
nukho upāyena ajātasattuṃ gaṇheyyāmāti. Mahārāja bhikkhūnāma
mantakusalā honti cārapurise pesetvā bhikkhūnaṃ kathaṃ pariggaṇhituṃ
vaṭṭatīti. Rājā sādhūti paṭisuṇitvā etha tumhe vihāraṃ
gantvā paṭicchannā hutvā bhadantānaṃ kathaṃ pariggaṇhathāti
purise payojesi. Jetavanepi bahū rājapurisā pabbajitā honti.
Tesu dve mahallakattherā vihārapaccante paṇṇasālāya vasanti
eko dhanuggahatissattheronāma eko mantadattattheronāma. Te
sabbarattiṃ supitvā paccūsakāle pabujjhiṃsu. Tesu dhanuggahatissatthero
aggiṃ jāletvā āha bhante mantadattattherāti. Kiṃ bhanteti.
Niddāyatha tumheti. Na niddāyāma kiṃ kātabbanti. Bhante bālako
vatāyaṃ pasenadikosalarājā pātīmattabhojanameva paribhuñjituṃ jānātīti.
Atha kiṃ bhanteti. Attano kucchimhi pāṇakamattena ajātasattunā
parājito rājāti. Kiṃ pana bhante kātuṃ vaṭṭatīti. Bhante
Mantadattatthera yuddhaṃnāma sakaṭabyuhacakkabyuhapadumabyuhādivasena tividhaṃ
tesu bhāgineyyaṃ ajātasattuṃ gaṇhantena sakaṭabyuhaṃ katvā gaṇhituṃ
vaṭṭatīti asukaṃnāma asukaṃnāma pabbatkhaṇḍaṃ dvīsu passesu purise
ṭhapetvā purato balaṃ dassetvā anto paviṭṭhabhāvaṃ ñatvā
naditvā vaggitvā kumine paviṭṭhamacchaṃviya antomuṭṭhiyaṃ katvā
gahetuṃ sakkāti. Payojitapurisā taṃ kathaṃ sutvā gantvā rañño
ārocesuṃ. Rājā mahatiyā senāya gantvā tathā katvā
ajātasattuṃ gahetvā saṅkhalikabandhanena bandhitvā katipāhaṃ nimmadaṃ
katvā puna evarūpaṃ mā karīti assāsetvā mocetvā dhītaraṃ
vajirakumāriṃnāma tassa datvā mahantena parivārena visajjesi.
Kosalaraññā dhanuggahatissattherassa saṃvidhānena ajātasattu gahitoti bhikkhūnaṃ
antare kathā samuṭṭhahi. Dhammasabhāyaṃ tameva kathaṃ samuṭṭhāpesuṃ. Satthā
āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā
imāyanāmāti vutte na bhikkhave idāneva pubbepi dhanuggahatissatthero
yuddhasaṃvidhāne chekoti vatvā atītaṃ āhari
     atīte bārāṇasīnagarassa dvāragāmavāsī eko vaḍḍhakī attano
dāruatthāya araññaṃ pavisitvā āvāṭe patitaṃ ekaṃ sukarapotakaṃ
disvā ānetvā tacchakasukarotissa nāmaṃ katvā posesi. So
tassa upakārako ahosi. Tuṇḍena rukkhaṃ parivattitvā deti nāsikāya
veṭhetvā kāḷasuttaṃ kaḍḍhati mukhena ḍaṃsitvā vāsinikhādanamuggaraṃ
āharati. So vuḍḍhipatto mahābalo mahāsarīro ahosi.
Atha vaḍḍhakīpi tasmiṃ puttapemaṃ paccupaṭṭhapetvā imaṃ idheva vasantaṃ
kocideva hiṃseyyāti araññe visajjesi. So cintesi ahaṃ
imasmiṃ araññe ekakova vasituṃ na sakkhissāmi ñātake pariyesitvā
tehi parivuto vasissāmīti. So vanaghaṭāya sukare pariyesanto
bahū sukare disvā tusitvā tisso gāthā abhāsi
              yadesamānā vicarimhā   pabbatāni vanāni ca
              anvesaṃ vipule ñātī    teme adhigatā mayā.
              Bahuṃ cidaṃ mūlaphalaṃ        bhakkho cāyaṃ anappako
              rammāpi girinadiyo      phāsuvāso bhavissati.
              Idhevāhaṃ vasissāmi     saha sabbehi ñātībhi
              appossukko nirāsaṅki  asoko akutobhayoti.
     Tattha yadesamānāti yaṃ ñātigaṇaṃ pariyesantā mayaṃ vicarimhā.
Anvesanti ciraṃ vata anvesantopi cariṃ. Temeti te ime.
Bhakkhoti sveva vanamūlaphalāphalasaṅkhāto bhakkho. Appossukkoti
appossukko hutvā.
     Sukarā tassa vacanaṃ sutvā catutthaṃ gāthamāhaṃsu
              aññamhi leṇaṃ pariyesa   sattu no idha vijjati
              so taccha sukare hanati   idhāgantvā varaṃvaranti.
     Tattha tacchāti taṃ nāmena ālapati. Varaṃvaranti sukare hanati
hananto thūlasarīraṃ varaṃ varaññeva hanati.
     Ito paraṃ uttānasambandhagāthā pālinayeneva veditabbā
          Konamhākaṃ idha sattu         ko ñātī susamāgate
          duppadhaṃse padhaṃseti           taṃ me akkhāhi pucchito.
          Uddhaggarājī migarājā        balī dāḍhāvudho migo
          so taccha sukare hanti        idhāgantvā varaṃvaraṃ.
          Na no dāḍhāni vijjanti       balaṃ kāye samūhataṃ
          sabbesamaggā hutvāna        vasaṃ gāhāma ekakaṃ.
          Hadayaṅgamaṃ kaṇṇasukhaṃ           vācaṃ bhāsasi tacchaka
          yopi yuddhe palāpetha        taṃpi pacchā hanāmaseti.
     Tattha konamhākanti ahaṃ tumhe disvāva ime sukrā
appamaṃsalohitā bhayena tesaṃ bhavitabbanti cintayiṃ tasmā me ācikkhatha
ko nu amhākaṃ idha sattu. Uddhaggarājīti uddhaggāhi sarīrarājīhi
samannāgato byagghaṃ sandhāyevamāhaṃsu. Yopīti yo amhākaṃ
antare ekopi palāyissati taṃ mayaṃ pacchā hanissāmāti.
     Tacchakasukaro sabbe sukare ekacitte katvā pucchi kāya
velāya byaggho āgamissatīti. Ajja pātova ekaṃ gahetvā gato
sve pātova āgamissatīti. So yuddhakusalo imasmiṃ ṭhāne ṭhito
na sakkā jetunti bhūmisīsaṃ jānāti tasmā ekaṃ padesaṃ sallakkhetvā
rattimeva sukare gocaraṃ gāhāpetvā balavapaccūsato paṭṭhāya
yuddhaṃnāma sakaṭabyuhādivasena tividhaṃ hotīti vatvā padumabyuhaṃ saṃvidahitvā
majjhaṭṭhāne khīrapīte sukarapotake ṭhapesi te parivāretvā tesaṃ
mātaro tā parivāretvā majjhimasukariyo tāsaṃ antarā
Sukarapotake tesaṃ antarā makuladāḍhe taruṇasukare tesaṃ antarā
mahādāḍhe tesaṃ antarā jiṇṇasukare tattha tattha dasavaggaṃ
vīsativaggaṃ tiṃsavaggañca katvā balagumbaṃ ṭhapetvā attano atthāya
ekaṃ āvāṭaṃ byagghassa patanatthāya ekaṃ suppasaṇṭhānaṃ pabbhārakaṃ
katvā khaṇāpesi dvinnaṃ āvāṭānaṃ antare attano vasanatthāya
pīṭhakaṃ kāresi. So thāmasampanne yodhasukare gahetvā tasmiṃ tasmiṃ
ṭhāne sukare assāsento vicari. Tassevaṃ karontassa suriyo
uggacchati. Atha byaggharājā kūṭajaṭilassa assamapadā nikkhamitvā
pabbatatale aṭṭhāsi. Taṃ disvā sukarā āgato no bhadante
verīti vadiṃsu. Mā bhāyatha yaṃ esa karoti taṃ sabbaṃ paṭipakkhā
hutvā karothāti. Byaggho sarīraṃ vidhūnitvā salataṃ osakkantoviya
passāvamakāsi. Sukarāpi tatheva kariṃsu. So tesaṃ kiriyaṃ disvā
cintesi na imepubbasadisā ajja mayhaṃ paṭisattuno hutvā
vaggavaggā ṭhitā saṃvidahako tesaṃ senānāyakopi atthi ajja mayā
etesaṃ santikaṃ gantuṃ na vaṭṭatīti maraṇabhayabhīto nivattitvā kūṭajaṭilassa
santikaṃ gato. Atha naṃ so tucchahatthaṃ disvā navamaṃ gāthamāha
                   pāṇātipātā virato nusajja
                   abhayaṃ nu te sabbabhūtesu dinnaṃ
                   dāḍhā nu te migaviriya na santi
                   yo saṅghappatto kapaṇovajjhāyasīti.
     Tattha saṅghappattoti yo tvaṃ sukarasaṅghappatto hutvā kiñci
gocaraṃ alabhitvā kapaṇoviya jhāyasīti.
     Athassa byaggho tisso gāthā abhāsi
          na me dāḍhā na vijjanti      balaṃ kāye samūhataṃ
                   ñātī ca disvāna samaṅgi ekato
                   tasmājjhāyāmi vanamhi ekako.
                   Imassudaṃ yanti disādisaṃ pure
                   bhayadditā leṇagavesino puthū
                   tedāni saṅgamma vasanti ekato
                   yattha ṭhitā duppasahājja te mayā.
          Parināyakasampannā           sahitā ekavādino
          te maṃ samaggā hiṃseyyuṃ       tasmā tesaṃ na paṭṭhayeti.
     Tattha samaṅgi ekatoti sahito hutvā ekato ṭhite. Imassudanti
ime sudaṃ mayā akkhīni ummiletvā olokitamattāva pubbepi disodisaṃ
gacchanti. Puthūti visuṃ visuṃ. Yattha ṭhitāti yasmiṃ bhūmibhāge ṭhitā.
Parināyakasampannāti senānāyakasampannā. Tasmā nesaṃ na paṭṭhayeti
tena kāraṇena etesaṃ na paṭṭhemi.
     Taṃ sutvā kūṭajaṭilo tassa ussāhaṃ janento gāthamāha
                   ekova indo asure jināti
                   ekova seno hanti dije pasayha
                   Ekova byaggho migasaṅghapatto
                   varaṃvaraṃ hanti balañhi tādisanti.
     Tattha migasaṅghapattoti migagaṇapatto hutvā varaṃvaraṃ migaṃ
hanati. Balañhi tādisanti tādisaṃ tassa balaṃ.
     Atha naṃ byaggho gāthamāha
          naheva indo na seno       napi byaggho migādhipo
          samagge sahite ñātī         byaggho na kurute vaseti.
     Tattha byaggho nāti byagghasadise hutvā sarīravidhūnanādīni katvā
ṭhite vase na kurute attano vase vattāpetuṃ na sakkotīti attho.
     Puna jaṭilo ussāhento dve gāthā abhāsi
          kumbhilikā sakuṇikā           saṅghino gaṇacārino
          sammodamānā ekajjhaṃ        uppatanti uyyanti ca.
          Tesaṃ bandhiyamānānaṃ          ekettha apasakkati
          tañca seno nitāleti        veyyagghiyeva sā gatīti.
     Tattha kumbhilikāti evannāmakā khuddakasakuṇā. Uppatantīti
gocare carantā. Uyyanti cāti gocaraṃ gahetvā ākāsena gacchanti.
Ekettha apasakkatīti ekova etesu osakkitvā vā ekapassena
vā visuṃ gacchati. Nitāletīti paharitvā gaṇhati. Veyyagghiyeva
sā gatīti byagghānameva sā gati veyyagghi byagghānaṃ samaggavāsaṃ
gacchantānampi esā evarūpā gati byagghānaṃ gatiyevanāma hoti na
hi sakkā sabbehi ekatova gantuṃ tasmā yo evaṃ tattha eko
Gacchati taṃ gaṇhāti.
     Evañca pana vatvā byaggharāja tvaṃ attano balaṃ na jānāsi
mā bhāyi kevalaṃ naditvā pakkhandi ekatova gacchantānāma natthīti
ussāhesi. So tathā akāsi.
     Tamatthaṃ pakāsento satthā āha
          ussāhito jaṭilena          luddhenāmisacakkhunā
          dāḍhi dāḍhīsu pakkhandi         maññamāno yathā pureti.
     Tattha dāḍhīti sayaṃ dāḍhāvudho itaresu dāḍhāvudhesu pakkhandi.
Yathā pureti yaṃ pubbe maññati tatheva maññamāno.
     So kira gantvā pabbatatale aṭṭhāsi. Sukarā punāgato
sāmi coroti tacchakassa ārocesuṃ. So mā bhāyathāti te
assāsetvā uṭṭhāya dvinnaṃ āvāṭānaṃ antare pīṭhakāya
aṭṭhāsi. Byaggho vegaṃ janetvā tacchakasukaraṃ sandhāya pakkhandi.
Tacchakasukaro parivattitvā pacchāmukho purimāvāṭe pati. Byaggho
vegaṃ sandhāretuṃ asakkonto gantvā suppapabbhārāvāṭe patitvā
puñjakato aṭṭhāsi. Tacchakasukaro vegena uṭṭhāya āvāṭā
uttāretvā tassa antarasatthimhi dāḍhaṃ otāretvā yāva hadayā
phāletvā gacchati. Maṃsaṃ khāditvā mukhena ḍaṃsitvā bahiāvāṭe
pātetvā gaṇhatha maṃsanti āha. Paṭhamāgatā ekavārameva
tuṇḍotāraṇamattaṃ labhiṃsu. Pacchā āgatā alabhitvā
Byagghamaṃsaṃnāma kīdisanti vadiṃsu. Tacchakasukaro āvāṭā uttaritvā sukare
oloketvā kiṃ nukho na tussathāti āha. Sāmi eko tāva
byaggho gahito añño paneko dūsakabyaggho gahito añño
paneko byagghanāyako atthīti. Konāmesoti. Byagghena ābhatābhataṃ
maṃsaṃ khādako kūṭajaṭiloti. Tenahi etha gaṇhissāma nanti
tehi saddhiṃ vegena pakkhandi. Jaṭilo byaggho cirāyatīti tassa
āgamanamaggaṃ olokento bahū sukare āgacchante disvā ime
byagghaṃ māretvā mama māraṇatthāya āgacchanti maññeti palāyitvā
ekaṃ udumbararukkhaṃ abhirūhi. Sukarā etaṃ rukkhaṃ ārūḷhoti
vadiṃsu. Kiṃ rukkhanti. Udumbararukkhanti. Tenahi mā cintayittha
idāni naṃ gaṇhissāmāti taruṇasukare pakkositvā rukkhamūlato paṃsuṃ
apabyūhāpesi sukarīhi mukhapūraṃ udakaṃ āharāpesi mahādāḍhasukarehi
samantā mūlāni chindāpesi ekaṃ ujukaṃ otiṇṇamūlameva aṭṭhāsi
tato sesasukare tumhe apethāti ossāretvā jaṇṇukehi
patiṭṭhahitvā dāḍhena mūle pahari. Pharasunā pahataṃviya chinditvā taṃ
rukkhaṃ parivattetvā kūṭajaṭilaṃ patitamattameva sampaṭicchitvā maṃsaṃ
bhakkhesuṃ. Taṃ acchariyaṃ disvā rukkhadevatā gāthamāha
          sādhu sambahulā ñātī         api rukkhā araññajā
          sukarehi samaggehi           byaggho ekāyane hatoti.
     Tattha ekāyane hatoti ekamaggasmiṃyeva hato.
     Ubhinnaṃpi ca nesaṃ hatabhāvaṃ pakāsento satthā imaṃ gāthamāha
          Brāhmaṇañceva bayagghañca      ubho hantavāna sukarā
          ānandino pamoditā         mahānādamanādiṃsūti.
     Puna tacchakasukaro pucchi  aññepi vo amittā atthīti. Sukarā
natthi sāmīti vatvā taṃ abhisiñcitvā rājānaṃ karissāmāti udakaṃ
pariyesantā jaṭilassa pānīyasaṅkhaṃ disvā taṃ dakkhiṇāvaṭṭaṃ saṅkharatanaṃ
pūretvā udakaṃ āharitvā tacchakasukaraṃ udumbaramūleyeva abhisiñciṃsu.
Abhisekaudakaṃ abhisittaṃ sukariṃ tassa aggamahesiṃ kariṃsu. Tato paṭṭhāya
udumbarabhaddapīṭhe nisīdāpetvā dakkhiṇāvaṭṭasaṅkhena abhisekakaraṇaṃ pavattaṃ.
     Tampi atthaṃ pakāsento satthā osānagāthamāha
          tesudumbaramūlasmiṃ            sukarā susamāgatā
          tacchakaṃ abhisiñciṃsu            tvaṃ no rājāsi issaroti.
     Tattha tesudumbaramūlasminti te sukarā sukāronipātamattaṃ.
Udumbaramūlasminti udumbarassa mūle.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi dhanuggahatisso yuddhasaṃvidhāne chekoti vatvā jātakaṃ samodhānesi
tadā kūṭajaṭilo devadatto ahosi tacchakasukaro dhanuggahatisso
rukkhadevatā pana ahamevāti.
                   Tacchakasukarajātakaṃ navamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 40 page 338-347. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=6889              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=6889              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1975              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7658              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8040              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8040              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]