ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     6 Yudhañjayajātakaṃ.
     Mittāmaccaparibyuḷhanti idaṃ satthā jetavane viharanto
mahābhinikkhamanaṃ ārabbha kathesi.
     Ekadivasamhi bhikkhū dhammasabhāyaṃ sannipatitvā āvuso sace
dasabalo agāraṃ ajjhāvasissati sakalacakkavāḷagabbhe cakkavattirājā
abhavissa sattaratanasamannāgato caturiddhisamiddho parosahassaputtaparivāro
so evarūpaṃ sirivibhavaṃ pahāya kāmesu dosaṃ disvā aḍḍharattikasamaye
channasahāyena kaṇṭhakamāruyha nagarā nikkhamitvā anomānadītīre
pabbajitvā cha vassāni dukkarakārikaṃ katvā sammāsambodhiṃ pattoti
satthu guṇakathaṃ kathayiṃsu. Satthā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte
na bhikkhave idāneva tathāgato mahābhinikkhamanaṃ nikkhanto pubbepi
dvādasayojanike bārāṇasinagare rajjaṃ pahāya nikkhantoyevāti vatvā
atītaṃ āhari
     atīte rammanagare sabbadattonāma rājā ahosi. Ayamhi
bārāṇasi udayajātake surundhananagaraṃnāma jātaṃ cullasuttasomajātake
sudassanaṃnāma soṇanandajātake brahmavaḍḍhanaṃnāma kaṇṭhahālajātake
pupphavatīnāma imasmiṃ pana yudhañjayajātake rammanagaraṃnāma ahosi
evamassā kadāci nāmaṃ parivatteti. Tattha sabbadattarañño
puttā sahassā ahesuṃ yudhañjayassanāma jeṭṭhaputtassa uparajjaṃ
adāsi. So divase divase mahādānaṃ pavattesi. Evaṃ
Gacchante kāle bodhisatto ekadivasaṃ pātova rathavaramāruyha mahantena
sirivibhavena uyyānakīḷaṃ gacchanto rukkhaggatiṇaggasākhaggamakaṭasuttajālādīsu
suttajālākārena lagge ussāvavindū disvā samma sārathi kinnāmetanti
pucchitvā ete deva himasamaye patanakaussāvavindūnāmāti sutvā
divasabhāgaṃ uyyāne kīḷitvā sāyaṇhasamaye paccāgacchanto te
adisvā samma sārathi kahaṃ ete ussāvavindū na tedāni passāmīti
pucchitvā deva te suriye uggacchante sabbeva bhijjitvā paṭhaviyaṃ
patantīti sutvā saṃvegappatto hutvā imesaṃ sattānaṃ jīvitasaṅkhārāpi
tiṇagge ussāvavindusadisā mayā byādhijarāmaraṇehi apīḷiteneva
mātāpitaro āpucchitvā pabbajituṃ vaṭṭatīti ussāvavindumeva
ārammaṇaṃ katvā āditte viya tayo bhave passanto attano
gehaṃ āgantvā alaṅkatapaṭiyattāya vinicchayasālāya nisinnassa pitu
santikaṃyeva gantvā pitaraṃ vanditvā ekamante ṭhito pabbajjaṃ
yācanto paṭhamaṃ gāthamāha
        mittāmaccaparibyuḷhaṃ        ahaṃ vande rathesabhaṃ
        pabbajissāmahaṃ rāja        taṃ devo anumaññatūti.
     Tattha paribyuḷhanti parivāritaṃ. Taṃ devoti taṃ mama pabbajjaṃ
devo anujānātūti attho.
     Atha naṃ rājā nivarento       dutiyaṃ gāthamāha
        sace te ūnaṃ kāmehi      ahaṃ paripūrayāmi te
        yo taṃ hiṃsati vāremi       mā pabbaja yudhañjayāti.
    Taṃ sutvā kumāro tatiyaṃ gāthamāha
        na matthi ūnaṃ kāmehi       hiṃsanto me na vijjati
        dīpañca kattumicchāmi        yaṃ jarā nābhikīratīti.
     Tattha dīpañcāti tāta neva mayhaṃ kāmehi onaṃ atthi na
maṃ hiṃsanto koci atthi ahaṃ pana paralokagamanāya attano patiṭṭhaṃ
kattuṃ icchāmi. Yaṃ jarā nābhikīratīti yaṃ dīpaṃ jarā nābhikīrati na
viddhaṃseti tamahaṃ kattumicchāmi amatamahānibbānaṃ gavesissāmi na
me kāmehi attho anujānātha maṃ mahārājāti vadati.
     Iti punappunaṃ kumāro pabbajjaṃ yāci. Rājā mā pabbajāti
nivāreti. Tamatthaṃ pakāsento satthā upaḍḍhagāthamāha
        putto vā pitaraṃ yāce     pitā vā puttamorasanti.
     Tattha vākāro sampiṇḍanattho. Idaṃ vuttaṃ hoti evaṃ
bhikkhave putto ca pitaraṃ yācati pitā ca orasaṃ puttaṃ yācatīti.
     Sesaṃ upaḍḍhagāthaṃ rājā āha
        negamo yācate tāta      mā pabbaja yudhañjayāti.
     Tassattho ayaṃ te tāta nigamavāsī mahājano yācati nāgarajanopi
mā tvaṃ pabbajāti.
     Kumāro pañcamaṃ gāthamāha
        mā maṃ tāta nivāresi      pabbajantaṃ rathesabha
        māhaṃ kāmehi sammatto     jarāya vasamanvagūti.
     Tattha vasamanvagūti mā ahaṃ kāmehi sammatto jarāya
Vasaṅgāmīnāma homi vaṭṭadukkhaṃ pana khepetvā yathā ca sabbaññutañāṇaṃ
paṭivijjhanako homi tathā maṃ olokehīti adhippāyo.
     Evaṃ vutte rājā appaṭibhāṇo ahosi. Mātā panassa
putto te devi pitaraṃ pabbajjaṃ anujānāpetīti sutvā kiṃ tumhe
kathethāti nirussāsena mukhena suvaṇṇasīvikāyaṃ nisīditvā siṅghaṃ
vinicchayaṭṭhānaṃ gantvā yācamānā chaṭṭhaṃ gāthamāha
        ahaṃ taṃ tāta yācāmi       ahaṃ putta nivāraye
        ciraṃ taṃ daṭṭhumicchāmi        mā pabbaja yudhañjayāti.
     Taṃ sutvā kumāro sattamaṃ gāthamāha
        ussāvova tiṇaggamhi       suriyassuggamanaṃ pati
        evamāyumanussānaṃ         mā maṃ amma nivārayeti.
     Tassattho amma yathā tiṇagge ussāvavindu suriyassa
uggamanaṃ pati ṭhātuṃ na sakkoti paṭhaviyaṃ patati evaṃ imesaṃ sattānaṃ
jīvitaṃ parittaṃ tāvakālikaṃ aciraṭṭhitikaṃ evarūpe lokasannivāse kathaṃ
tvaṃ maṃ ciraṃ passasi mā maṃ nivārehīti.
     Evaṃ vuttepi sā punappunaṃ yāciyeva. Tato mahāsatto
pitaraṃ āmantento aṭṭhamaṃ gāthamāha
        taramāno imaṃ yānaṃ        āropetu rathesabha
        mā me mātā tarantassa    antarāyakarā ahūti.
     Tassattho tāta rathesabha imaṃ mama mātaraṃ taramāno puriso
suvaṇṇasīvikāyānaṃ āropetu mā me jātijarābyādhimaraṇakantāraṃ
Tarantassa atikkamantassa mātā antarāyakarā ahūti.
     Rājā puttassa vacanaṃ sutvā gaccha bhadde tava sīvikāyaṃ
nisīditvā rativaḍḍhanapāsādaṃyeva abhiruyhāti āha. Sā tassa vacanaṃ
sutvā ṭhātuṃ asakkontī nārīgaṇaparivutā gantvā pāsādaṃ abhiruyha
kinnukho puttassa pavuttīti vinicchayaṭṭhānaṃ olokentī aṭṭhāsi.
Bodhisattopi mātu gatakāle puna pitaraṃ yāci. Rājā paṭibāhituṃ
asakkonto tenahi tāta tava manaṃ matthakaṃ pāpetu pabbajāhīti
anujānāti. Rañño anuññātakāle bodhisattassa kaniṭṭho
yudhiṭṭhilakumāronāma pitaraṃ vanditvā tāta mayhaṃ pabbajjaṃ
anujānāthāti anujānāpesi. Ubhopi bhātaro pitaraṃ vanditvā
kāme pahāya mahājanaparivutā vinicchayaṭṭhānā nikkhamiṃsu. Devīpi
mahāsattaṃ oloketvā mama putte pabbajite rammanagaraṃ tucchaṃ
bhavissatīti paridevamānā gāthādvayamāha
        abhidhāvatha bhaddante        suññaṃ hessati rammakaṃ
        yudhañjayo anuññāto       sabbadattena rājinā.
        Yohu seṭṭho sahassānaṃ     yuvā kāñcanasannibho
        soyaṃ putto pabbajito      kāsāyavasano balīti.
     Tattha abhidhāvathāti parivāretvā ṭhitā nāriyo sabbāva bho
dhāvathāti āṇāpeti. Bhaddanteti evaṃ gantvā bhaddaṃ tava hotūti
vadati. Rammakanti rammanagaraṃ sandhāyāha. Yohu seṭṭhoti yo
rañño putto sahassassa seṭṭho ahosi so pabbajitoti
Pabbajjāya gacchantaṃ sandhāyevamāha.
     Bodhisatto pana na tāva pabbajati. So hi mātāpitaro
vanditvā kaniṭṭhaṃ yudhiṭṭhilakumāraṃ gahetvā nagarā nikkhamitvā mahājanaṃ
nivattetvā ubhopi bhātaro himavantaṃ pavisitvā manoramme ṭhāne
assamapadaṃ katvā isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā
vanamūlaphalādīhi yāvajīvaṃ yāpetvā brahmalokaparāyanā ahesuṃ.
Tamatthaṃ pakāsento osānagāthamāha
        ubho kumārā pabbajitā     yudhañjayo yudhiṭṭhilo
        pahāya mātāpitaro        saṅgaṃ chetvāna maccunoti.
     Tattha maccunoti mārassa idaṃ vuttaṃ hoti bhikkhave yudhañjayo
yudhiṭṭhilo ca te ubhopi kumārā mātāpitaro pahāya mārassa
saṅgaṃ rāgadosamohasaṅgaṃ chinditvā pabbajiṃsūti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā na bhikkhave
idāneva pubbepi tathāgato rajjaṃ chaḍḍetvā pabbajitoyevāti
vatvā jātakaṃ samodhānesi tadā mātāpitaro mahārājakulāni ahesuṃ
yudhiṭṭhilakumāro ānando ahosi yudhañjayo pana ahamevāti.
                   Yudhañjayajātakaṃ chaṭṭhamaṃ.
                   ----------------



             The Pali Atthakatha in Roman Book 40 page 43-48. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=858              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=858              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1553              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6247              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6443              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6443              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]