ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     7 Dasarathajātakaṃ.
     Etha lakkhaṇasītā cāti idaṃ satthā jetavane viharanto ekaṃ
matapitaraṃ kuṭumbikaṃ ārabbha kathesi.
     So hi pitari kālakate sokābhibhūto sabbakiccāni pahāya
sokānuvattakova ahosi. Satthā paccūsasamaye lokaṃ volokento
tassa sotāpattiphalupanissayaṃ disvā punadivase sāvatthiyaṃ piṇḍāya
caritvā katabhattakicco bhikkhū uyyojetvā ekaṃ pacchāsamaṇaṃ gahetvā
tassa gehaṃ gantvā vanditvā nisinnaṃ madhuravacanena ālapanto kiṃ
socasi upāsakāti vatvā āma bhante pitusoko maṃ bādhatīti
vutte upāsaka porāṇakapaṇḍitā aṭṭhavidhe lokadhamme tattato
jānantā pitari kālakate appamattakaṃpi sokaṃ na vindiṃsūti vatvā
tena yācito atītaṃ āhari
     atīte bārāṇasiyaṃ dasarathamahārājānāma agatigamanaṃ pahāya
dhammena rajjaṃ kāresi. Tassa soḷasannaṃ itthīsahassānaṃ jeṭṭhakā
aggamahesi dve putte ekañca dhītaraṃ vijāyi jeṭṭhaputto
rāmapaṇḍitonāma ahosi dutiyo lakkhaṇakumāronāma dhītā sitādevīnāma.
Aparabhāge aggamahesi kālamakāsi. Rājā tassā kālakatāya
cirataraṃ sokavasaṃ gantvā amaccehi saññāpito tassā kattabbaparihāraṃ
katvā aññaṃ aggamahesiṭṭhāne ṭhapesi. Sā rañño piyā manāpā
Ahosi. Sāpi aparabhāge gabbhaṃ gaṇhitvā laddhagabbhaparihārā puttaṃ
vijāyi. Bharatakumārotissa nāmaṃ kariṃsu. Rājā puttasinehena
bhadde te varaṃ dammi gaṇhāhīti āha. Sā gahitakaṃ katvā
ṭhapetvā kumārassa sattaṭṭhavassikakāle rājānamupasaṅkamitvā deva
tumhehi mayhaṃ puttassa varo dinno idānissa naṃ dethāti
āha. Gaṇha bhaddeti. Deva puttassa me rajjaṃ dethāti
āha. Rājā accharaṃ paharitvā nassa vasali mayhaṃ dve
puttā aggikkhandhā viya jalanti te mārāpetvā tava puttassa
rajjaṃ yācasīti tajjesi. Sā bhītā sirigabbhaṃ pavisitvā aññesupi
divasesu rājānaṃ punappunaṃ rajjameva yāci. Rājā tassā varaṃ
adatvāva cintesi mātugāmonāma akataññū mittadubbhī ahaṃ me
kuṭapaṇṇaṃ vā kuṭalañcaṃ vā katvā putte ghāteyyāti. So
putte pakkosāpetvā tamatthaṃ ārocetvā tāta tumhākaṃ idha
vasantānaṃ antarāyopi bhaveyya tumhe sāmantarajjaṃ vā araññaṃ
vā gantvā mama matakāle āgantvā kularajjakaṃ gaṇhathāti vatvā
puna nemittake pakkosāpetvā attano  āyuparicchedaṃ pucchitvā
aññāni dvādasa vassāni pavattissatīti sutvā tāta ito
dvādasavassaccayena āgantvā chattaṃ ussāpeyyāthāti āha.
Te sādhūti vatvā pitaraṃ vanditvā rodantā pāsādā otariṃsu.
Sitādevī ahaṃpi bhātikehi saddhiṃ gamissāmīti pitaraṃ vanditvā rodantā
nikkhami. Te tayopi mahājanena parivutā nagarā nikkhamitvā mahājanaṃ
Nivattetvā anupubbena himavantaṃ pavisitvā sampannodakamūlaphalāphale
padese assamaṃ māpetvā phalāphalena yāpentā vasiṃsu.
Lakkhaṇapaṇḍito pana sitā ca rāmapaṇḍitaṃ yācitvā tumhe amhākaṃ
pituṭṭhāne ṭhitā tasmā assamapadeyeva hotha mayaṃ phalāphalaṃ
āharitvā tumhe posessāmāti paṭiññaṃ gaṇhiṃsu. Tato paṭṭhāya
rāmapaṇḍito tattheva ahosi. Itare phalāphalaṃ āharitvā taṃ
paṭijaggiṃsu. Evaṃ tesaṃ phalāphalena yāpetvā vasantānaṃ
dasarathamahārājā puttasokena navame saṃvacchare kālamakāsi. Tassa
sarīrakiccaṃ kāretvā devī attano puttassa bharatakumārassa chattaṃ
ussāpethāti āha. Amaccā pana chattasāmikā araññe
vasantīti na adaṃsu. Bharatakumāro mama bhātaraṃ rāmapaṇḍitaṃ
araññato ānetvā chattaṃ ussāpessāmīti pañcarājakakudhabhaṇḍāni
gahetvā caturaṅginiyā senāya tassa vasanaṭṭhānaṃ patvā avidūre
khandhāvāraṃ nivāsāpetvā katipayehi amaccehi saddhiṃ lakkhaṇapaṇḍitassa
sitāya ca araññaṃ gatakāle assamapadaṃ pavisitvā assamapadadvāre
ṭhapitakāñcanarūpakaṃ viya rāmapaṇḍitaṃ nirāsaṅkaṃ sukhanisinnaṃ upasaṅkamitvā
vanditvā ekamantaṃ ṭhito rañño pavuttiṃ ārocetvā saddhiṃ
amaccehi pādesu nipatitvā rodi. Rāmapaṇḍito neva soci
na rodi. Indriyavikāramattaṃpissa nāhosi. Bharatassa pana
roditvā nisinnakāle sāyaṇhasamaye itare dve phalāphalaṃ
ādāya āgamiṃsu. Rāmapaṇḍito cintesi ime daharā mayhaṃ viya
Na pariggahaṇapaññā etesaṃ atthi sahasā pitā te matoti vutto
sokaṃ saṇṭhāretuṃ asakkontānaṃ hadayaṃpi nesaṃ phaleyya upāyena
te udakaṃ otāretvā etaṃ pavuttiṃ sāvessāmīti. Atha nesaṃ
purato ekaṃ udakaṭṭhānaṃ dassetvā tumhe aticirena āgatā
idaṃ vo daṇḍakammaṃ hotu udakaṃ otaritvā tiṭṭhathāti upaḍḍhagāthamāha
        etha lakkhaṇasītā ca        ubho otarathodakanti.
     Tassattho etha lakkhaṇasitā ca āgacchantu ubho otaratha
udakanti.
     Te ekavacaneneva otaritvā aṭṭhaṃsu. Atha nesaṃ pitu pavuttiṃ
ārocento sesaṃ upaḍḍhagāthamāha
        evāyaṃ bharato āha       rājā dasaratho matoti.
     Te pitu matasāsanaṃ sutvāva visaññī ahesuṃ. Punapi nesaṃ kathesi.
Puna visaññī ahesuṃ. Evaṃ yāvatatiyaṃ visaññitaṃ patte te amaccā
ukkhipitvā udakā nīharitvā thale nisīdāpesuṃ. (laddhassāsesu tesu)
sabbe aññamaññaṃ roditvā paridevitvā nisīdiṃsu. Tadā bharatakumāro
cintesi mayhaṃ bhātā lakkhaṇakumāro bhaginī ca sitādevī dasarathassa
matasāsanaṃ sutvā sokaṃ saṇṭhāretuṃ na sakkonti rāmapaṇḍito pana na
socati na paridevati kinnukho tassa asocanakāraṇaṃ pucchissāmi nanti.
So taṃ pucchanto dutiyaṃ gāthamāha
        Kena rāma pabhāvena       socitabbaṃ na socasi
        pitaraṃ kālakataṃ sutvā       na taṃ pasahate dukkhanti.
     Tattha pabhāvenāti ānubhāvena. Na taṃ pasahate dukkhanti
evarūpaṃ dukkhaṃ kena kāraṇena taṃ na pīḷeti kiṃ te asocanakāraṇaṃ
kathehi tāva noti.
     Athassa rāmapaṇḍito attano asocanakāraṇaṃ kathento āha
        yaṃ na sakkā naṃ pāletuṃ     posena lapataṃ bahuṃ
        sa kissa viññū medhāvī      attānamupatāpaye.
        Daharā ca hi ye vuḍḍhā     ye bālā ye ca paṇḍitā
        addhā ceva daliddā ca     sabbe maccuparāyanā.
        Phalānamiva pakkānaṃ         niccaṃ patanato bhayaṃ
        evaṃ jātāna maccānaṃ      niccaṃ maraṇato bhayaṃ.
        Sāyameke na dissanti      pāto diṭṭhā bahū janā
        pāto eke na dissanti    sāyaṃ diṭṭhā bahū janā.
        Paridevayamāno ce        kiñcidatthaṃ udabbahe
        sammuḷho hiṃsamattānaṃ       kayirā ce naṃ vicakkhaṇo.
        Kīso vivaṇṇo bhavati        hiṃsamattānamattano
        na tena petā pālenti    niratthā paridevanā.
        Yathā saraṇamādittaṃ         vārinā parinibbaye
        evampi dhīro sutavā       medhāvī paṇḍito naro
        khippamuppatitaṃ sokaṃ         vāto tūlaṃva dhaṃsaye.
     Ekova macco acceti ekova jāyate kule
     saṃyogaparamātveva  sambhogā sabbapāṇinaṃ.
              Tasmāhi dhīrassa bahussutassa
              sampassato lokamimaṃ parañca
              aññāya dhammaṃ hadayaṃ manañca
              sokā mahantāpi na tāpayanti.
     Sohaṃ yasañca bhogañca bhariyāpi ca ñātake
     sesaṃ sampālayissāmi kiccametaṃ vijānatoti.
        Imāhi chahi gāthāhi aniccataṃ pakāsesi.
     Tattha pāletunti rakkhituṃ. Lapatanti lapantānaṃ idaṃ vuttaṃ
hoti tāta bharata yaṃ sattānaṃ jīvitaṃ taṃ bahuṃpi vilapantānaṃ
purisānaṃ ekenāpi mā upacchijjīti na sakkā rakkhituṃ. Sodāni
mādiso aṭṭha lokadhamme tattato jānanto viññū medhāvī
paṇḍito maraṇapariyosānajīvitesu sattesu matesu kissa attānamupatāpaye
kiṃkāraṇā anupakārena sakadukkhena attānaṃ santāpeyyāti. Daharā
cāti gāthā maccunāmesā tāta bharata neva suvaṇṇarūpakasadisānaṃ
daharānaṃ khattiyakumārādīnaṃ na guṇavuḍḍhippattānaṃ mahāyodhānaṃ na
bālānaṃ puthusattānaṃ na buddhādīnaṃ paṇḍitānaṃ na cakkavattiādīnaṃ
issarānaṃ na niravasesānaṃ daliddānaṃ lajjati sabbepime sattā
maccuparāyanā maraṇamukhe sambhaggavibhaggāva bhavantiyevāti dassanatthaṃ
vuttā. Patanatoti papatanto idaṃ vuttaṃ hoti yathā hi
Tāta bharata pakkānaṃ phalānaṃ pakkakālato paṭṭhāya idāni vaṇḍā
bhijjitvā patissanti idāni patissantīti patanato tesaṃ niccaṃ dhuvaṃ
ekaṃsikameva bhayanti evaṃ āsaṅkiyato evaṃ jātānaṃ maccānaṃpi
ekaṃsikameva maraṇato bhayanti natthi so khaṇo vā layo vā yattha
etesaṃ maraṇaṃ na āsaṅkitabbaṃ bhaveyyāti. Sāyanti vikāle iminā
rattibhāge ca diṭṭhānaṃ divasabhāge ca diṭṭhānaṃ rattibhāge adassanaṃ
dīpeti. Kiñcidatthanti pitā me putto meti ādīhi paridevamāno
ce poso sammuḷho attānaṃ hiṃsanto kilamanto appamatakampi
atthaṃ āhareyya. Kayirācenaṃ vicakkhaṇoti atha paṇḍito puriso
evaṃ paridevaṃ kareyya. Yasmā pana paridevanto mataṃ vā ānetuṃ
aññaṃ vā tassa vuḍḍhikātuṃ na sakkoti tasmā niratthakatā
paridevitassa paṇḍitā na paridevantīti. Attānamattanoti attano
attabhāvaṃ sokaparidevadukkhena hiṃsanto. Na tenāti tena paridevena
paralokagatā sattā na pālenti na yāpenti. Niratthāti tasmā
tesaṃ matasattānaṃ ayaṃ paridevanā niratthakā. Saraṇanti nivāsanagehaṃ
idaṃ vuttaṃ hoti yathā paṇḍito puriso attano vasanāgāre
āditte muhuttaṃpi vosānaṃ anāpajjitvā ghaṭasahassena vārinā
nibbāpayateva evaṃ dhīro uppatitaṃ sokaṃ khippameva nibbāpaye
tūlaṃ viya vāto yathā saṇṭhāretuṃ na sakkoti evaṃ dhaṃsaye viddhaṃseyyāti
attho. Ekova maccoti ettha tāta bharata ime sattā
kammassakānāma tehi ito paralokaṃ gacchanto satto ekova
Acceti atikkamati khattiyādike kule jāyamānopi ekova gantvā
jāyati. Tattha tattha pana ñātimittasaṃyogavasena ayaṃ me pitā ayaṃ me
mātā ayaṃ me mittoti saṃyogaparamātveva sambhogā sabbapāṇinaṃ
paramatthena pana tīsu bhavesu kammassakāvete sattāti attho. Tasmāti
yasmā etesaṃ sattānaṃ ñātimittasaṃyogaṃ ñātimittaparibhogamattaṃ
ṭhapetvā ito paraṃ aññaṃ natthi tasmā sampassatoti imañca
parañca lokaṃ nānāvinābhāvameva sammā passato. Aññāya
dhammanti aṭṭhavidhaṃ lokadhammaṃ jānitvā. Hadayaṃ manañcāti idaṃ
ubhayaṃpi cittasseva nāmaṃ. Idaṃ vuttaṃ hoti
              lābho alābho yaso ayaso ca
              nindā pasaṃsā ca sukhaṃ ca dukkhaṃ
              ete aniccā manujesu dhammā
              mā soci kiṃ socasi poṭṭhapādāti.
     Imesaṃ aṭṭhannaṃ lokadhammānaṃ yenakenaci cittena paññāyanti
tassa ca aniccataṃ ñatvā ṭhitassa dhīrassa piyaputtamaraṇādivatthukā
mahantāpi sokā hadayaṃ na tāpayantīti. Ekaṃ vā aṭṭhavidhaṃ
lokadhammaṃ ñatvā dhīrassa hadayavatthuñca manañca mahantāpi sokā
na tāpayantīti evamettha attho daṭṭhabbo. Sohaṃ yasañca bhogañcāti
gāthāya tāta bharata andhabālasattānaṃ viya mama rodanaparidevanaṃnāma
ananucchavikaṃ ahaṃ pana pitu accayena tassa ṭhāneva ṭhatvā kapaṇādīnaṃ
dānārahānaṃ dānaṃ ṭhānantarārahānaṃ ṭhānantaraṃ yasārahānaṃ yasaṃ dassāmi
Pitarā me paribhuttanayena issariyaṃ bhuñjissāmi ñātake posessāmi
avasesañca anto parijanādhikaṃ janaṃ pālessāmi dhammikasamaṇabrāhmaṇānaṃ
dhammikārakkhāvaraṇaguttiṃ karissāmīti etañhi vijānato paṇḍitapurisassa
anurūpaṃ kiccanti attho.
     Parisā imaṃ rāmapaṇḍitassa aniccatāpakāsanaṃ dhammadesanaṃ sutvā
nissokā ahesuṃ. Tato bharatakumāro rāmapaṇḍitaṃ vanditvā
bārāṇasirajjaṃ paṭicchathāti āha. Tāta lakkhaṇañca sitadeviñca
gahetvā rajjaṃ anusāsathāti. Tumhe pana devāti. Tāta mama
pitā dvādasavassaccayena āgantvā rajjaṃ kareyyāsīti  maṃ avoca
ahaṃ idāneva gacchanto tassa vacanakaronāma nāhomi aññāni
pana tīṇi vassāni atikkamitvā āgamissāmīti. Ettakaṃ kālaṃ
ko rajjaṃ kāressatīti. Tumhe kārethāti. Na mayaṃ kāressāmāti.
Tenahi yāva mamāgamanā imāni pādukā kāressantīti attano
tiṇapādukā omuñcitvā adāsi. Tayopi janā pādukā gahetvā
rāmapaṇḍitaṃ vanditvā mahājanaparivutā bārāṇasiṃ agamaṃsu. Tīṇi
saṃvaccharāni pādukā rajjaṃ kāresuṃ. Amaccā tiṇapādukā
rājapallaṅke ṭhapetvā aṭṭaṃ vinicchananti. Sace duvinicchito hoti
pādukā aññamaññaṃ paṭihaññanti tāya saññāya puna vinicchananti
sammāvinicchitakāle pādukā nissaddāva sannisīdanti.
Rāmapaṇḍito tiṇṇaṃ saṃvaccharānaṃ accayena araññā nikkhamitvā
Bārāṇasinagaraṃ patvā uyyānaṃ pāvisi. Tassāgatabhāvaṃ ñatvā
kumārā amaccaparivutā uyyānaṃ gantvā sitaṃ aggamahesiṃ katvā
ubhinnaṃpi abhisekaṃ akaṃsu. Evaṃ abhisekaṃ patto mahāsatto
alaṅkatarathe ṭhatvā mahantena parivārena nagaraṃ pavisitvā padakkhiṇaṃ
katvā sunandanapāsādavarassa mahātalaṃ abhiruyhi. Tato paṭṭhāya
soḷasavassasahassāni dhammena rajjaṃ kāretvā āyuhapariyosāne
saggapuraṃ pūresi.
        Dasavassasahassāni          saṭṭhivassasatāni ca
        kambugivo mahābāhu        rāmo rajjamakārayīti.
     Ayaṃ abhisambuddhagāthā tamatthaṃ pakāseti.
     Tattha kambugivoti suvaṇṇaliṅgasadisagivo. Suvaṇṇaṃ hi
kambunti vuccati.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi.
Tadā dasarathamahārājā suddhodanamahārājā ahosi. Mātā mahāmāyā.
Sitā rāhulamātā. Bharato ānando. Lakkhaṇo sārīputto.
Parisā buddhaparisā. Rāmapaṇḍito pana ahamevāti.
                    Dasarathajātakaṃ sattamaṃ.
                    --------------



             The Pali Atthakatha in Roman Book 40 page 49-58. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=981              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=981              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1564              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6278              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6473              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6473              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]