ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 41 : PALI ROMAN Ja.A.7 visati-cattalisa

page1.

Visatinipatavannana ------- matangajatakam kuto nu agacchasi dummavasiti idam sattha jetavane viharanto udenam vamsarajanam arabbha kathesi. Tasminhi kale ayasma pindolabharadvajo jetavanato akasenagantva yebhuyyena kosambiyam udenassa ranno uyyanam divaviharaya gacchati. Thero kira purimabhave rajjam karento dighamaddhanam tasmim uyyane mahaparivarasampattim anubhavi. So tena pubbacinnena yebhuyyena tattheva divaviharam nisiditva phalasamapattisukhena vitinamesi. Tasmim ekadivasam tattha gantva supupphitasalamule nisinne udeno sattaham mahapanam pivitva uyyanakilam kilissamiti mahantena parivarena uyyanam gantva mangalasilapatte annataraya itthiya anke nipanno suramadamattataya niddam okkami. Gayanta nisinnitthiyo turiyani chaddetva uyyanam pavisitva pupphaphaladini vicinantiyo theram disva gantva vanditva nisidimsu. Thero tasam dhammakatham kathento nisidi. Itarapi itthi angam caletva rajanam

--------------------------------------------------------------------------------------------- page2.

Pabodhetva kuhim ta vasaliyo gatati vutte ekam samanam parivaretva nisinnati aha. So kuddho hutva gantva theram akkositva paribhasitva handa etam samanam tambakipillikehi khadapessamiti kodhavasena therassa sarire tambakipillikaputam bhindapesi. Thero akase thatva tassa ovadam datva jetavanagandhakutidvareyeva otaritva tathagatena kuto agacchasiti puttho tamattham arocesi. Sattha nakho bharadvaja udeno idaneva pabbajite vihetheti pubbepi vihethayevati vatva tena yacito atitam ahari. Atite baranasiyam brahmadatte rajjam karente mahasatto bahinagare candalayoniyam nibbatti. Matangotissa namam karimsu. Aparabhage vinnutam patto matangapanditoti pakato ahosi. Tada baranasisetthino dhita ditthamangalika nama. Ekamasaaddhamasavarena mahaparivara uyyanam kilitum gacchati. Athekadivasam mahasatto kenaci kammena nagaram pavisanto antaradvare ditthamangalikam disva ekamantam apagantva alliyitva atthasi. Ditthamangalika saniya antarena olokenti tam disva ko esoti pucchitva candalo ayyeti vutte aditthapubbayuttakam vata passamiti gandhodakena akkhini dhovitva tato nivatti. Taya saddhim nikkhantamahajano are duttha candala ajja tam nissaya amhakam amulakam surabhattam na laddhanti kodhabhibhuto matangapanditam hatthehi ca padehi ca pothetva visannim katva pakkami. So muhuttam vitinametva

--------------------------------------------------------------------------------------------- page3.

Patiladdhasanni hutva cintesi ditthamangalikaya parijano mam niddosam akaranena pothesi ditthamangalikam labhitvava utthahissami no alabhitvati adhitthaya gantva tassa pitunivesanadvare nipajji. So kena karanena nipannositi vutte annam karanam natthi ditthamangalikaya me atthoti aha. Ekadivaso atito tatha dutiyo tatiyo catuttho pancamo chattho. Bodhisattanam adhitthanam nama samijjhati tasma sattame divase ditthamangalikam niharitva tassa adamsu. Atha nam sa utthehi sami tumhakam geham gacchamati aha. Bhadde tava parijanenamhi supothito dubbalo mam ukkhipitva pitthim aropetva adaya gacchahiti. Sa tatha katva nagaravasinam passantananneva nagara nikkhamitva candalagamam gata. Atha nam mahasatto jatisambhedavitikkamam akatvava katipaham gehe vasapetva cintesi ahameva tam labhaggayasaggappattam karonto pabbajitvava katum sakkhissami na itarathati. Atha nam amantetva bhadde mayi arannato kinci anaharante amhakam jivika nappavattati yava mamagamana ma ukkanthi aham arannam gamissamiti vatva gehavasinopi imam ma pamajjathati ovaditva arannam gantva samanapabbajjam pabbajitva appamatto sattame divase atthasamapattiyo pancabhinnayo ca uppadetva idani ditthamangalikaya avassayo bhavitum sakkhissamiti iddhiya agantva candalagamadvare otaritva

--------------------------------------------------------------------------------------------- page4.

Ditthamangalikaya gehadvaram agamasi. Sa tassagamanam sutva gehato nikkhamitva sami kasma mam anatham katva pabbajitositi paridevi. Atha nam bhadde ma cintayi tava poranakayasato idani mahantataram yasam karissami apica kho pana na mayham matangapandito samiko mahabrahma me samikoti ettakampi parisamajjhe vattum sakkhissasiti. Ama sami sakkhissamiti. Tenahi idani te samiko kuhinti puttha brahmalokam gatoti vatva kada agamissatiti vutte ito sattame divase punnamayam candam bhinditva agamissatiti vadeyyasiti aha. Iti nam vatva mahasatto himavantameva gato. Ditthamangalikapi baranasiyam mahajanamajjhe tesu tesu thanesu tatha kathesi. Mahajano amhakam mahabrahma samano ditthamangalikam kim na lacchati evametam bhavissatiti saddahati. Bodhisattopi punnamidivase candassa gaganamajjhe thitakale brahmattabhavam mapetva sakalakasikarattham dvadasayojanikam baranasinagaranca ekobhasam katva candamandalam bhinditva otaritva baranasiya uparupari tikkhattum paribbhamitva mahajanena gandhamaladihi pujiyamano candalagamakabhimukho ahosi. Brahmabhatta sannipatitva candalagamakam gantva ditthamangalikaya geham suddhavatthehi chadetva bhumiyam catujatiyagandhehi upalimpitva pupphani vikiritva dhupam katva celavitanam pasaretva mahasayanam pannapetva gandhatelappadipam jaletva dvare rajatapattavannavalukam okiritva pupphani vikiritva dhaje

--------------------------------------------------------------------------------------------- page5.

Bandhimsu. Evam alankate gehe mahasatto otaritva anto pavisitva thokam sayanapitthe nisidi. Tada ditthamangalika utuni hoti. Athassa angutthakena nabhim paramasi. Kucchiyam gabbho patitthasi. Atha nam mahasatto amantetva bhadde gabbho te patitthito tvam puttam vijayissasi tvampi puttopi te labhaggayasaggappatta bhavissatha tava padadhovanaudakam sakalajambudiparajunam abhisekodakam bhavissati nahanodakam pana te amatosadham bhavissati ye sise asincissanti te sabbarogehi muccissanti kalakannihi parivajjissanti tava padapitthiyam sisam thapetva vandanta sahassam dassanti sotapathe thatva vandanta satam dassanti cakkhupathe thatva vandanta ekam kahapanam dassanti appamatta hohiti tam ovaditva geha nikkhamitva mahajanassa passantasseva uppatitva candamandalam pavisi. Brahmabhatta sannipatitva thitakava rattim vitinametva patova ditthamangalikam suvannasivikam aropetva sisena ukkhipitva nagaram pavisimsu. Mahabrahmabhariyati nam upasankamitva mahajano gandhamaladihi pujesi. Padapitthe sisam thapetva vanditum labhanta sahassatthavikam denti sotapathe thatva vanditum labhanta satam denti cakkhupathe thatva vanditum labhanta ekam kahapanam denti. Evam dvadasayojanikam baranasiyam tam gahetva vicaranta attharasakotidhanam labhimsu. Atha nam nagaram pariharitva anetva nagaramajjhe mahamandapam katva sanim

--------------------------------------------------------------------------------------------- page6.

Parikkhipitva mahasayanam pannapetva mahantena sirisobhaggena tattha vasapesum. Mandapasantikeyeva sattadvarakotthakam sattabhumikapasadam katum arabhimsu. Mahantam navakammam ahosi. Ditthamangalika mandapeyeva puttam vijayi. Athassa namagahanadivase brahmana sannipatitva mandape jatatta mandabyakumarotissa namam karimsu. Pasadopi dasahi masehi nitthito. Tato patthaya sa mahantena yasena tasmim vasati. Mandabyakumaropi mahantena parivarena vaddhati. Tassa sattatthavassikakaleyeva jambudipatale uttamacariya sannipatimsu. Te tam tayo vede ugganhapesum. So solasavassakalato patthaya brahmananam bhattam patthapesi. Nivaddham solasabrahmanasahassani bhunjanti. Catutthe dvarakotthake brahmananam diyyati. Athekasmim mahasamayadivase gehe bahupayasam patiyadapesi. Solasabrahmanasahassani catutthe dvarakotthake nisiditva suvannasarakena navasappina pakkamadhukhandasakkharahi ca abhisankhatapayasam paribhunjanti. Kumaropi sabbalankarapatimandito suvannapaduka aruyha hatthena kancanadandam gahetva idha sappim detha idha madhum dethati vicarento carati. Tasmim khane matangapandito himavante assamapade nisinno ka nukho ditthamangalikaya puttassa pavuttiti olokento tassa atitthe pakkhantabhavam disva ajjeva gantva manavam dametva yattha dinnam mahapphalam hoti tattha danam dapetva agamissamiti

--------------------------------------------------------------------------------------------- page7.

Cintetva akasena anotattadaham gantva mukhadhovanadini katva manosilatale thito dupatam nivasetva kayabandhanam bandhitva pamsukulam sanghatim parupetva mattikapattam adaya akasenagantva catutthe dvarakotthake danaggeyeva otaritva ekamantam atthasi. Mandabyo itocitoca olokento durato tam disva evarupo sankarayakkhasadisova ayam pabbajito imam thanam agato kuto nukho agacchatiti tena saddhim sallapanto pathamam gathamaha kuto nu agacchasi dummavasi ogallako pamsupisacakova sankaracolam patimunca kanthe ko re tuvam hosi adakkhineyyoti. Tattha dummavasiti ananjitamanditasamghatitasamghatikapilotikavasano. Ogallakoti lamako olambanavilambananantakasuttakadharo. Pamsupisacakovati sankaratthane thito pisaco viya. Sankaracolanti sankaratthane laddhapilotikam. Patimuncati patimuncitva. Adakkhineyyoti tvam adakkhineyyo imesam paramadakkhineyyanam nisinnatthanam kuto agato. Tam sutva mahasatto muducitteneva tena saddhim sallapanto dutiyam gathamaha annam tavayidam pakatam yasassinam tam khajjare bhunjare piyyare ca

--------------------------------------------------------------------------------------------- page8.

Janasi mam tvam paradattupajivi uttitthapindam labhatam sapakoti. Tattha pakatanti patiyattam. Yasassinanti parivarasampannam. Tam khajjareti tam khajjantiyeva bhunjanti ca pivanti ca kimkarana mayham kujjhasi. Uttitthapindanti upatitthitva labhitabbapindam utthaya thitehi va diyyamanam hettha thatva labhitabbapindam. Labhatam sapakoti sapako candalopi labhatu jatisampanna hi yattha katthaci labhanti sapakacandalassa pana ko deti dullabhapindo aham tasma me jivitapavattanattham bhojanam dapehi kumarati. Tato mandabyo gathamaha annam mamayidam pakatam brahmananam attatthaya saddahato mamayidam apehi eto kimidhatthitosi na madisa tuyham dadanti jammati. Tattha attatthayati attano vuddhiatthaya. Apehi etoti imamha thana apagaccha. Na madisati madisa jatisampannanam udiccabrahmananam danam denti na tuyham candalassa gaccha jammati. Tato mahasatto gathamaha thale ca ninne ca vapanti bijam anupakhette phalamasimsamana

--------------------------------------------------------------------------------------------- page9.

Etaya saddhaya dadahi danam appeva aradhaye dakkhineyyeti. Tassattho kumara sassaphalam asimsamana tisupi khettesu bijam vapanti tattha ativutthikale thale sassam sampajjati ninne putikamva hoti anupakhette pana nadinca talakanca nissaya katam oghena vuyhati mandavutthikale thale khette vipajjati ninne thokam sampajjati anupakhette sampajjateva sammavutthikale thale khette thokam sampajjati itaresu sampajjateva tasma yatha phalamasimsamana tisupi khettesu vapanti tatha tvampi etaya phalasaddhaya agatagatanam sabbesamyeva danam dehi appeva nama evam dadanto dakkhineyye aradheyyasi labheyyasiti. Tato mandabyo gathamaha khettani mayham viditani loke yesaham bijani patitthapemi ye brahmana jatimantupapanna tanidha khettani supesalaniti. Tattha yesahanti yesu aham. Jatimantupapannati jatiya ca mantehi ca upapanna. Tato mahasatto dve gatha abhasi jatimado ca atimanita ca lobho ca doso ca mado ca moho

--------------------------------------------------------------------------------------------- page10.

Ete aguna yesu vasanti sabbe tanidha khettani apesalani. Jatimado ca atimanita ca lobho ca doso ca mado ca moho ete aguna yesu na santi sabbe tanidha khettani supesalaniti. Tattha jatimadoti ahamasmi jatisampannoti evam uppannamado. Atimanitati anno maya saddhim jatiadihi sadiso natthiti atikkamma pavattamano. Lobhadayo lubbhanadussanamajjanamuyhanamattava. Apesalaniti evarupa hi puggala asivisabharita viya vammika appiyasila honti evarupanam dinnam na mahapphalam hoti tasma ma etesam apesalanam khettabhavam mannittha na hi jatimanta saggadayaka ye pana jatimanadirahita ariya tani khettani supesalani tesu dinnam mahapphalam te saggadayaka hontiti. Iti so mahasatte punappunam kathente kujjhitva ayam atibahum vilapati kuhim gata ime dovarika nayimam candalam niharantiti gathamaha kvattha gata upajotiyo ca upavajjho athava bhandakucchi imassa dandanca vadhanca hatva gale gahetva galayatha jammanti.

--------------------------------------------------------------------------------------------- page11.

Tattha kvattha gatati imesu tisu dvaresu thapita upajotiyo ca upavajjho ca bhandakucchi cati tayo dovarika kvattha gatati attho. Tepi tassa vacanam sutva vegenagantva vanditva kim karoma devati ahamsu. Ayam vo jammo candalo ditthoti. Na passama devati. Kutoci agatabhavam na janama devati. Koci esa mayakaro va vijjadharacoro va bhavissatiti. Idani kim titthathati. Kim karoma devati. Imassa mukhameva pothetva bhindanta dandavelupesikahi pitthicammam uppadetva vadhanca datva gale gahetva etam jammam galayatha ito niharathati. Mahasatto tesu attano santikam anagatesveva uppatitva akase thitova gathamaha girim nakhena khanasi ayodantebhi khadasi jatavedam padahasi yo isim paribhasasiti. Tattha jatavedam padahasiti aggim gilitum vayamasi. Imanca pana gatham vatva mahasattopi passantasseva manavassa ca brahmanananca passantanam akase pakkhandi. Tamattham pakasento sattha aha idam vatvana matango isi saccaparakkamo antalikkhasmim pakkami brahmananam udikkhatanti. Tattha saccaparakkamoti sabhavaparakkamo.

--------------------------------------------------------------------------------------------- page12.

So pacinadisabhimukho gantva ekaya vithiya otaritva padavalanjam pannayatuti adhitthaya pacinadvarasamipe pindaya caranto missakabhattam sankaddhitva ekissaya salaya nisiditva missakabhattam paribhunji. Nagaradevata ayam amhakam ayyam vihethetva kathetiti asahamana agamimsu. Athassa jetthakayakkho givam gahetva parivattesi. Sesadevata sesabrahmananam givam gahetva parivattesum. Bodhisatte muducittataya pana tassa puttoti tam na marenti kevalam kilamentiyeva. Mandabyassa sisam parivattetva pitthipassabhimukham jatam hatthapada ujuka thaddhava atthamsu. Atthini kalakatasseva parivattimsu. So thaddhasariro nipajji. Sesabrahmana mukhena khelam vamanta aparaparam parivattanti. Ayye puttassa te kim jatanti ditthamangalikaya arocayimsu. Sa vegenagantva puttam disva kimetanti vatva gathamaha avelitam pitthito uttamangam baham pasareti akammaneyyam setani akkhini yatha matassa ko me imam puttamakasi evanti. Tattha avelitanti parivattitam. Athassa tasmim thane thitajano arocetum gathamaha idhagama samano dummavasi ogallako pamsupisacakova

--------------------------------------------------------------------------------------------- page13.

Sankaracolam patimunca kanthe so te imam puttamakasi evanti. Sa tam sutvava cintesi annassetam balam natthi nissamsayam matangapandito bhavissati sampannamettabhavano kho pana dhiro imam ettakam janam kilametva gamissati kataram nukho disam gato bhavissatiti. Tato pucchanti gathamaha kataram disam agama bhuripanno akkhatha me manava etamattham gantvana tam patikaremu accayam appeva nam puttam labhemu jivitanti. Tattha gantvanati tassa santikam gantva. Tam patikaremu accayanti tam accayam patikarissama desessama khamapessama nanti. Puttam labhemuti appeva nama puttassa jivitam labheyyama. Athassa tattha thita manava kathenta gathamahamsu vehasayam agama bhuripanno pathaddhuno pannaraseva cando apicapi so purimam disam aganchi saccappatinno isi sadhurupoti. Tattha pathaddhunoti akasapathasankhatassa addhuno majjhe thito pannarase cando viya. Apicapi soti apica kho pana so puratthimam disam gato.

--------------------------------------------------------------------------------------------- page14.

Sa tesam vacanam sutva mama samikam upadharessamiti suvannakalasasuvannasarakani gahapetva dasiganaparivuta tena padavalanjassa adhitthitatthanam patva tenanusarena gacchanti tasmim pithikaya nisiditva bhunjamane tassa santikam gantva vanditva atthasi. So tam disva thokam odanam patte thapesi. Ditthamangalika suvannakalasena tassa udakam adasi. So tattheva hattham dhovitva mukham vikkhalesi. Atha nam sa kena me puttassa so vippakaro katoti pucchanti gathamaha avelitam pitthito uttamangam bahum pasareti akammaneyyam setani akkhini yatha matassa ko me imam puttamakasi evanti. Tato para tesam vacanapativacanagatha nama honti yakkha have santi mahanubhava anvagata isayo sadhurupa te dutthacittam kupitam viditva yakkha hi te puttamakamsu evam. Yakkha ca me puttamakamsu evam tvanneva me ma kuddho brahmacari tumheva pade saranam gatasmi anvagata puttasokena bhikkhu.

--------------------------------------------------------------------------------------------- page15.

Tadeva hi etarahi ca mayham manopadoso na mamatthi koci putto ca te vedamadena matto attham na janati adhicca vede. Addha have bhikkhu muhuttakena sammuyhateva purisassa sanna ekaparadham khama bhuripanna na pandita kodhabala bhavantiti. Tattha yakkhati nagarapariggahaka yakkha. Anvagatati agantva isayo sadhurupa gunasampannati evam janamati attho. Teti te isinam gunam natva puttam dutthacittam kupitacittam viditva. Tvanneva meti sace yakkha kupita evamakamsu karontu devata nama paniyaulunkamattena santappetum sakka tasma ahantesam na bhayami kevalam tvanneva me puttassa ma kujjhi. Anvagatati agatasmi. Bhikkhuti mahasattam alapati puttassa jivitadanam yacati. Tadevati ditthamangalike tada tava puttassa mama akkosanakaleva mayham manopadoso natthi etarahi ca tayi yaciyamanayapi mama tasmim manopadoso natthiyeva. Vedamadenati tayo veda uggahitati madena. Adhiccati te vede uggahetvapi atthanattham na janati. Muhuttakenati yam kinci uggahetva muhutteneva. Evam taya khamapiyamano mahasatto tenahi tesam yakkhanam

--------------------------------------------------------------------------------------------- page16.

Palayanatthaya amatosadham dassamiti vatva gathamaha idanca mayham uttitthapindam tava mandabyo bhunjatu appapanno yakkha ca te puttam na vihethayeyyum putto ca te hohiti so arogoti. Tattha uttitthapindanti ucchitthakapindam. Ucchitthapindantipi patho. Sa mahasattassa vacanam sutva detha sami amatosadhanti suvannasarakam upanapesi. Mahasatto ucchitthakanjikabhattam tattha asincitva pathamanneva ito upaddham tava puttassa mukhe osincapetva sesam catiyam udakena missetva sesabrahmananam mukhe osincapehi sabbeva niroga bhavissantiti vatva uppatitva himavantameva gato. Sapi tam sarakam sisenadaya amatosadham me laddhanti vadanti nivesanam gantva pathamam puttassa mukhe kanjikam osinci. Yakkho palayi. Itaro pamsum punchanto utthaya amma kimetanti aha. Taya katam tvameva janissasi ehi tata tava dakkhineyyanam tam vippakaram passahiti. So te disva vippatisari ahosi. Atha nam mata tata mandabyakumara tvam balo danassa mahapphalatthanam na janasi dakkhineyya nama evarupa na honti matangapanditasadisava honti ito patthaya ma etesam dussilanam danam adasi silavantanam dehiti vatva aha

--------------------------------------------------------------------------------------------- page17.

Mandabya balosi parittapanno yo punnakhettanam akovidosi mahakkasavesu dadasi danam kilitthakammesu asannatesu. Jata ca kesa ajina nivattha jarudapanamva mukham parulham pajam imam passatha dummarupinam jatajinam na tayate appapannam. Yesam rago ca doso ca avijja ca virajita khinasava arahanto tesu dinnam mahapphalanti. Tattha mahakkasavesuti mahakasavesu mahantehi ragakasavadihi samannagatesu. Jata ca kesati tata mandabya tava dakkhineyyesu ekaccanam kesa jata katva bandha. Ajina nivatthati sakhurani ajinacammani nivattha. Jarudapanamvati tinagahanena jinnakupo viya mukham dighamassutaya parulham. Pajam imanti imam evarupam ananjitamanditalukhavesam pajam passa. Jatajinanti evarupam jatajinam imam appapannam pajam tayitum na sakkoti silananatapokammaneva imesam sattanam patitthani honti. Yesanti yasma yesam ete ranjanadussanamuyhanasabhava ragadayo atthavatthuka ca avijja virajita vigata vigatattayeva ca etesam kilesanam ye khinasava

--------------------------------------------------------------------------------------------- page18.

Arahanto tesu dinnam mahapphalam. Tasma tvam tata ito patthaya evarupanam dussilanam adatva loke atthasamapattilabhino pancabhinna dhammikasamanabrahmana ca paccekabuddha ca santi tesam danam dehi ehi tata tava kulupake amatosadham payetva aroge karissamati vatva ucchitthakanjikam gahapetva udakacatiyam pakkhipitva solasannam brahmanasahassanam mukhesu asincapesi. Ekeko pamsum punchantova utthahi. Atha te brahmana imehi candalucchitthakam pitanti abrahmane karimsu. Te lajjita baranasito nikkhamitva mejjharattham gantva mejjharanno santike vasimsu. Mandabyo pana tattheva vasi. Tada vettavatinagaram nissaya vettavatinaditire jatimanto nameko brahmano pabbajito jatim nissaya mahantam manam akasi. Mahasatto etassa manam bhindissamiti tam thanam gantva tassa santike uparisote vasam kappesi. So ekadivasam dantakattham khaditva idam jatimantassa jatasu laggatuti adhitthaya tam nadiyam patesi. Tam tassa udakam acamantassa jatasu laggi. So tam disvava nassa vasalati vatva kuto ayam kalakanni agato upadharessami nanti uddhamsotam gacchanto mahasattam disva kimjatikositi pucchi. Candalohamasmiti. Taya nadiyam dantakattham patitanti. Ama mayati. Nassa vasala candala kalakanni ma idha vasi hetthasote vasahiti vatva hetthasote vasantenapi tena patite

--------------------------------------------------------------------------------------------- page19.

Dantakatthe patisotam agantva jatasu laggante so nassa vasala sace idha vasissasi sattame divase sattadha muddha phalissatiti aha. Mahasatto sacaham etassa kujjhissami silam me arakkhitam bhavissati upayenevassa manam bhindissamiti satta divase suriyuggamanam nivaresi. Manussa ubbalha jatimantatapasam upasankamitva tumhe bhante suriyassuggantum na dethati pucchimsu. So aha na me tam kammam naditire paneko candalo vasati tassetam kammam bhavissatiti. Manussa mahasattam upasankamitva tumhe bhante suriyassuggantum na dethati pucchimsu. Amavusoti. Kimkaranati. Tumhakam kulupakatapaso mam niraparadham abhisapi tasmim agantva khamapanatthaya mama padesu patite suriyam visajjessamiti. Te gantva tam kaddhanta anetva mahasattassa padamule nipajjapetva khamapetva ahamsu suriyam visajjetha bhanteti. Na sakka visajjetum sacaham suriyam visajjessami imassa sattadha muddha phalissatiti. Atha bhante kim karomati. So mattikapindam aharathati aharapetva imassa tapasassa sise thapetva tapasam otaretva udake thapethati thapapetva suriyam visajjesi. Suriyasmim hi pahatamatte mattikapindo sattadha bhijji. Tapaso udake nimujji. Mahasatto tam dametva kuhim nukho tani solasabrahmanasahassani vasantiti upadharento mejjharanno santiketi natva te damessamiti iddhiya gantva nagarasamante otaritva pattam adaya nagare pindaya cari.

--------------------------------------------------------------------------------------------- page20.

Brahmana tam disva ayam idha ekadve divase vasantopi amhe appatitthe karissatiti vegena ranno santikam gantva maharaja mayakaro eko vijjadharo coro agato ganhapetha nanti ranno arocesum. Raja sadhuti sampaticchi. Mahasatto missakabhattam adaya annataram kuddam nissaya pithikaya nisinno bhunjati. Atha nam annavihitakam aharam paribhunjamanameva ranna pahitapurisa asina givam paharitva jivitakkhayam papesum. So kalam katva brahmaloke nibbatti. Imasmim kira jatake bodhisatto kondadamako ahosi. So teneva paraniyuttabhaveneva jivitakkhayam papuni. Devata kujjhitva sakalamejjharatthe unham kukkulavassam vassapetva ratthamaratthamakamsu. Tena vuttam upahaccamano mejjha matangasmim yasassine saparisajjo ucchinno mejjharannam tada ahuti. Sattha imam dhammadesanam aharitva na idaneva pubbepi udeno pabbajite vihethetiyevati vatva jatakam samodhanesi tada mandabyo udeno ahosi matangapandito pana ahameva sammasambuddhoti. Matangajatakam nitthitam. Pathamam ----------


             The Pali Atthakatha in Roman Book 41 page 1-20. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2033              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7993              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8389              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8389              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

previous bookno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]