ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                        Haṃsajātakaṃ
     ete haṃsā pakkamantīti idaṃ satthā jetavane viharanto
ānandattherassa jīvitapariccāgameva ārabbha kathesi.
     Tadāpi hi dhammasabhāyaṃ therassa guṇakathaṃ kathentesu bhikkhūsu
satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi
ānandena mamatthāya jīvitaṃ pariccattamevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ bahuputtako nāma rājā rajjaṃ kāresi.
Khemā nāma devī tassa aggamahesī ahosi. Tadā mahāsatto
suvaṇṇahaṃsayoniyaṃ nibbattetvā navutihaṃsasahassaparivuto cittakūṭe vasati.
Tadāpi devī vuttanayeneva supinaṃ disvā rañño suvaṇṇavaṇṇassa
haṃsassa dhammadesanāsavanañca dohalañca ārocesi. Rājāpi pucchitvā
Suvaṇṇahaṃsā nāma atthīti cittakūṭe pabbate vasantīti ca sutvā
khemaṃ nāma saraṃ kāretvā nānappakārāni nivāpadhaññāni ropetvā
catūsu kaṇṇesu devasikaṃ abhayaghosanaṃ ghosāpesi ekañca luddaputtaṃ
haṃsānaṃ gahaṇatthāya payojesi. Tassa payojitākāro ca tena
tattha sakuṇānaṃ upaparikkhitabhāvo ca suvaṇṇahaṃsānaṃ āgatakāle rañño
ārocetvā pāsānaṃ oḍḍitaniyāmo ca mahāsattassa pāse
bandhaniyāmo ca sumukhassa haṃsasenāpatino tīsu haṃsaghaṭāsu āhiṇḍitvā taṃ
adisvā nivattanañca sabbaṃ mahāhaṃsajātake āvibhavissati. Idhāpi
mahāsatto yaṭṭhipāse bajjhitvā pāsayaṭṭhiyaṃ olambantoyeva gīvaṃ
pasāretvā haṃsānaṃ gatamaggaṃ olokento sumukhaṃ āgacchantaṃ disvā
āgatakāle naṃ vīmaṃsissāmīti cintetvā tasmiṃ āgate tisso gāthā
abhāsi
        ete haṃsā pakkamanti      vaṅkaṅgā bhayameritā
        haritacā hemavaṇṇā        kāmaṃ sumukha pakkama.
        Ohāya maṃ ñātigaṇā       ekaṃ pāsavasaṃ gataṃ
        anapekkhamānā gacchanti     kiṃ eko avahīyasi.
        Pateva patataṃ seṭṭha        natthi bandhe sahāyatā
        mā anīghāya hāpesi       kāmaṃ sumukha pakkamāti.
     Tattha bhayameritāti bhayena iritā bhayatajjitā bhayacalitā ca.
Haritacā hemavaṇṇāti dvīhipi vacanehi tamevālapati. Kāmanti
suvaṇṇavaṇaṇa sundaramukha ekaṃsena pakkamāhiyeva kinte
Idhāgamanenāti vadati. Ohāyāti maṃ jahitvā uppatitvā.
Anapekkhamānāti tepi mama ñātikā mayi anapekkhamānāva gacchanti. Patevāti
uppateva. Mā anīghāyāti ito gantvā pattabbāya niddukkhabhāvāya
viriyaṃ mā hāpesi.
     Tato sumukho paṅkapiṭṭhe nisīditvā gāthamāha
        nāhaṃ dukkhaparetopi    dhataraṭṭha tuvaṃ jahe
        jīvitaṃ maraṇaṃ vā me    tayā saddhiṃ bhavissatīti.
     Tattha dukkhaparetoti mahārāja tvaṃ maraṇadukkhaparetopi ettakeneva
nāhantaṃ jahāmi. Evaṃ sumukhena sīhanāde kate dhataraṭṭho
gāthamāha
        etadariyassa kalyāṇaṃ   yaṃ tvaṃ sumukha bhāsasi
        tañca vīmaṃsamānāhaṃ     patate 1- taṃ avassajinti.
     Tattha etadariyassāti yaṃ tvaṃ nāhaṃ tuvaṃ jaheti bhāsasi
etaṃ ācārasampannassa ariyassa kalyāṇaṃ uttamavacanaṃ. Patate tanti
ahañca na taṃ visajjitukāmova evaṃ avacaṃ athakho taṃ vīmaṃsamāno
patevāti etaṃ vacanaṃ avasajjiṃ gacchāti taṃ avocanti attho.
     Evaṃ tesaṃ kathentānaññeva luddaputto daṇḍamādāya vegenāgato.
Sumukho dhataraṭṭhaṃ assāsento tassābhimukho gantvā apacitiṃ
katvā haṃsarañño guṇe kathesi. Tāvadeva luddaputto muducitto
ahosi. So tassa muducittataṃ ñatvā puna gantvā haṃsarājameva
@Footnote: 1 patāti?
Assāsento aṭṭhāsi. Luddaputtopi haṃsarājānaṃ upasaṅkamitvā
chaṭṭhaṃ gāthamāha
        apadena padaṃ yāti      antalikkhe caro dijo
        dūrā pāsaṃ na bujjhi tvaṃ  haṃsānaṃ pavaruttamāti.
     Tattha apadena padanti mahārāja tumhādiso antalikkhacaro dijo
apathe ākāse pathaṃ katvā yāti. Na bujjhīti so tvaṃ evarūpo
dūratova imaṃ pāsaṃ na bujjhi na jānāsīti pucchi.
     Mahāsatto āha
        yadā parābhavo hoti    poso jīvitasaṅkhaye
        atha jālañca pāsañca    āsajjāpi na bujjhatīti.
     Tattha yadā parābhavoti samma luddaka yadā parābhavo avuḍḍhi
vināso sampatto hoti atha poso jīvitasaṅkhaye sampatte jālañca
pāsañca patvāpi na jānātīti attho.
     Luddo haṃsarañño kathaṃ abhinanditvā sumukhena saddhiṃ sallapanto
tisso gāthā abhāsi
        ete haṃsā pakkamanti   vaṅkaṅgā bhayameritā
        haritacā hemavaṇṇā     tvañcenaṃ avahīyasi.
        Ete bhutvā pivitvā ca pakkamanti vihaṅgamā
        anapekkhamānā pakkamanti tvañceveko upāsasi.
        Kiṃ nu tāyaṃ dijo hoti   mutto bandhaṃ upāsasi
        ohāya sakuṇā yanti    kiṃ eko avahīyasīti.
     Tattha tvañcenanti tvameva ohiyasīti pucchi. Upāsasīti
payirupāsasi.
     Sumukho āha
        rājā me so dijo mitto   sakhā pāṇasamo ca me
        neva taṃ vijahissāmi         yāva kālassa pariyāyanti.
     Tattha yāva kālassa pariyāyanti luddaputta yāva jīvitakālassa
pariyāyaṃ pariyosānaṃ ahaṃ etaṃ na vijahessāmiyeva.
     Taṃ sutvā luddo pasannacitto hutvā sacāhaṃ evaṃ sīla-
sampannesu imesu aparajjhissāmi paṭhavīpi me vivaraṃ dadeyya kiṃ
me rañño santikā laddhena yasena dhanena visajjessāmi nanti
cintetvā gāthamāha
        yo ca tvaṃ sakhino hetu    pāṇaṃ cajitumicchasi
        so te sahāyaṃ muñcāmi    hotu rājā tavānugoti.
     Tattha yo ca tvanti yo nāma tvaṃ. Soti so ahaṃ. Tavānu-
goti esa haṃsarājā tava vasaṃ anugato hoti tayā saddhiṃ ekaṭ-
ṭhāne vasatūti.
     Evañca pana vatvā dhataraṭṭhaṃ yaṭṭhipāsato otāretvā saratīraṃ
netvā pāsaṃ muñcitvā muducittena lohitaṃ dhovitvā nahāruādīni
paṭipādesi. Tassa muducittatāya mahāsattassa pāramitānaṃ ānubhā-
vena ca tāvadeva pādo sacchavilomo ahosi. Bandhanaṭṭhānaṃpi na
Paññāyati. Sumukho bodhisattaṃ oloketvā tuṭṭhacitto anumodanaṃ
karonto gāthamāha
        evaṃ luddaka nandassu   saha sabbehi ñātibhi
        yathāhamajja nandāmi    muttaṃ disvā dijādipanti.
     Taṃ sutvā luddo gacchatha sāmīti āha. Atha naṃ mahāsatto
kiṃ pana tvaṃ samma maṃ attano atthāya bandhi udāhu aññassa
āṇattiyāti pucchitvā tena tasmiṃ kāraṇe ārocite kiṃ nukho
me itova cittakūṭaṃ gantuṃ seyyo udāhu nagaranti vīmaṃsanto
mayi nagaraṃ gate luddaputtopi dhanaṃ labhissati deviyāpi dohalo
paṭipassambhissati sumukhassa mittadhammo pākaṭo bhavissati tathā
mama ñāṇabalaṃ khemañca saraṃ abhayaṃ pakkhīnaṃ katvā labhissāmi tassa
nagarameva gantuṃ seyyoti sanniṭṭhānaṃ katvā luddaka tvaṃ amhe
kājenādāya rañño santikaṃ nehi sace no rājā visajjetukāmo
bhavissati visajjessatīti āha. Rājāno nāma sāmi kakkhalā gacchatha
tumheti. Mayaṃ tādisaṃ luddaṃpi muduṃ karimhā rañño ārādhanena
amhākaṃ bhāro nehiyeva no sammāti. So tathā akāsi.
Rājā haṃse disvāva somanassajāto hutvā dvepi haṃse kañcanapīṭhe
nisīdāpetvā madhulāje khādāpetvā madhūdakaṃ pāyetvā añjaliṃ paggayha
dhammakathaṃ āyāci. Haṃsarājā tassa sotukāmataṃ viditvā paṭhamaṃ
ratāva paṭisanthāmakāsi. Tatrīmā haṃsassa ca rañño ca vacana-
paṭivacanagāthā honti
        Kacci nu bhoto kusalaṃ       kacci bhoto anāmayaṃ
        kacci raṭṭhamidaṃ phītaṃ         dhammena anusāsasīti.
        Kusalañceva me haṃsa        atho haṃsa anāmayaṃ
        atho raṭṭhamidaṃ phītaṃ         dhammena anusāsatīti.
        Kacci bhoto amaccesu      doso koci na vijjati
        kacci ārā amittā te    chāyā dakkhiṇatorivāti.
        Athopi me amaccesu       doso koci na vijjati
        atho ārā amittā me    chāyā dakkhiṇatorivāti.
        Kacci te sādisī bhariyā     assavā piyabhāṇinī
        puttarūpayasūpetā          tava chandavasānugāti.
        Atho me sādisī bhariyā     assavā piyabhāṇinī
        puttarūpayasūpetā          mama chandavasānugāti.
        Kacci te bahavo puttā     sujātā raṭṭhavaḍḍhane
        paññājavena sampannā      sammodanti tato tatoti.
        Sataṃ eko ca me puttā    dhataraṭṭha mayā sutā
        tesaṃ tvaṃ kiccamakkhāhi      nāvarujjhanti te vacoti.
     Tattha kusalanti ārogyaṃ. Anāmayanti idaṃ tasseva vevacanaṃ.
Phītanti kacci te idaṃ raṭṭhaṃ phītaṃ subhikkhaṃ dhammena ca naṃ anusāsasīti
pucchi. Dosoti aparādho. Chāyā dakkhiṇatorivāti yathā nāma
dakkhiṇadisābhimukhī chāyā na vaḍḍhati evaṃ te kacci amittā na
Vaḍḍhantīti vadati. Sādisīti jātibhogaatigottakulapadesehi samānā
evarūpā hi aticārinī na hoti. Assavāti vacanapaṭiggāhakā.
Puttarūpayasūpetāti puttehi ca rūpena ca yasena ca upetā.
Paññājavenāti paññāvegena paññaṃ javāpetvā tāni tāni kiccāni
paricchindituṃ samatthāti pucchati. Sammodanti tato tatoti yattha yattha
niyuttā honti tato tato sammodanteva. Mayā sutāti mayā
vissutā maṃ hi loko bahuputtarājāti vadati iti te maṃ nissāya
vissutā pākaṭā jātāti mayā sutā nāma hontīti vadati. Tesaṃ
tvaṃ kiccamakkhāhīti tesaṃ mama puttānaṃ idaṃ nāma karontūti tvaṃ
kiccamakkhāhi. Nāvarujjhantīti na te vacanaṃ avarujjhanti ovādaṃ
nesaṃ dehīti adhippāyenevamāha.
     Taṃ sutvā mahāsatto tesaṃ ovādaṃ dadanto pañca gāthā abhāsi
        upapannopi ce hoti    jātiyā vinayena vā
        atha pacchā kurute yogaṃ  kicce āvāsu sīdati.
        Tassa saṃhīrapaññassa      vivaro jāyate mahā
        rattimandhova rūpāni     thūlāni manupassati.
        Asāre sārayogaññū    matiṃ natveva vindati
        sarabhova giriduggasmiṃ     antarāyeva sīdati.
        Hīnajaccopi ce hoti    uṭṭhātā dhitimā naro
        ācārasīlasampanno     nise aggīva bhāsati.
        Etaṃ ve upamaṃ katvā   putte vijjāsu ṭhāpaya
        saṃviruḷhetha medhāvī     khette bījaṃva vuṭṭhiyāti.
     Tattha vinayena vāti ācārena. Pacchā kurute yoganti yo
ce sikkhitabbasikkhāsu daharakāle yogaṃ viriyaṃ akatvā pacchā mahallaka-
kāle karoti evarūpo pacchā tathārūpe dukkhe vā āpadāsu vā
uppannāsu sīdati attānaṃ uddharituṃ na sakkoti. Tassa saṃhīra-
paññassāti tassa asikkhitattā tato saṃharitabbapaññassa aniccala-
buddhino. Vivaroti bhogādīnaṃ chiddaṃ parihānīti attho. Rattimandhoti
rattiandho. Idaṃ vuttaṃ hoti yathā rattandho rattandhakāṇo
rattiṃ candobhāsādīhi thūlarūpāneva passati sukhumāni passituṃ na
sakkoti evaṃ asikkhito saṃhīrapañño kismiñcideva bhaye uppanne
sukhumāni kiccāni passituṃ na sakkoti oḷārikāneva passati
tasmā tava putte daharakāleyeva sikkhāpetuṃ vaṭṭatīti. Asāreti
nissāre lokāyatavedasamaye. Sārayogaññūti sārayutto esa
samayoti maññamāno. Matiṃ natveva vindatīti bahuṃpi sikkhitvā
paññaṃ na labhatiyeva. Giriduggasminti so evarūpo yathā nāma
sarabho attano vasanaṭṭhānaṃ āgacchanto antarāmagge visamaṃ samanti
maññamāno giridugge vegenāgacchanto narakaṃ papātaṃ patitvā
antarāva sīdati āvāsaṃ na pāpuṇāti evameva asāralokāyata-
vedasamayaṃ sārasaññāya uggahetvā mahāvināsaṃ pāpuṇāti tasmā
tava putte atthanissitesu vuḍḍhiāvahesu kiccesu yojetvā sikkhāpehi.
Nise aggīvāti mahārāja hīnajātikopi uṭṭhātādiguṇasampanno rattiṃ
aggikkhandho viya obhāsati. Etaṃ veti mayā vuttaṃ rattandhañca
aggikkhandhañca upamaṃ katvā tava putte vijjāsu ṭhāpaya sikkhi-
tabbayuttāsu sikkhāsu yojehi evaṃ yutto hi yathā sukhettesu
vuṭṭhiyā bījaṃ saṃviruhati tatheva medhāvī saṃviruhati yasena ca bhogehi ca
vaḍḍhatīti.
     Evaṃ mahāsatto rañño sabbarattiṃ dhammaṃ deseti. Deviyā
dohalo paṭipassambhi. Mahāsatto aruṇuggamanavelāyameva rājānaṃ
sīlesu patiṭṭhāpetvā appamādena ovaditvā saddhiṃ sumukhena uttara-
sīhapañjarena nikkhamitvā cittakūṭameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
iminā mamatthāya jīvitaṃ pariccattamevāti vatvā jātakaṃ samodhānesi
tadā luddako channo ahosi rājā sārīputto devī khemā
bhikkhunī haṃsagaṇā sākiyagaṇā ahesuṃ sumukho ānando ahosi
haṃsarājā pana ahamevāti.
                    Haṃsajātakaṃ niṭṭhitaṃ
                       chaṭṭhaṃ.
                  --------------



             The Pali Atthakatha in Roman Book 41 page 67-76. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1373              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1373              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2124              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8400              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8878              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8878              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]