ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                    Sattigumbajātakaṃ
     migaluddo mahārājāti idaṃ satthā maddakucchismiṃ migadāye
viharanto devadattaṃ ārabbha kathesi.
     Devadattena hi silāya paviddhāya bhagavato pāde sakhalikāya
ghaṭe balavavedanā uppajjiṃsu. Tathāgatassa dassanatthāya bahū
bhikkhū sannipatiṃsu. Atha bhagavā parisaṃ sannipatitaṃ disvā bhikkhave
idaṃ senāsanaṃ atisambādhaṃ sannipāto mahā bhavissati mañca
sivikāya maddakucchiyaṃ nethāti āha. Bhikkhū tathā kariṃsu. Jīvako
tathāgatassa pādaṃ phāsukaṃ akāsi. Bhikkhū satthu santike nisinnāva
kathaṃ samuṭṭhāpesuṃ āvuso devadatto sayaṃpi pāpo parisāpissa
pāpā iti so pāpo pāpaparivārova viharatīti. Satthā kiṃ
kathetha bhikkhaveti pucchitvā imāya nāmāti vutte na bhikkhave
idāneva pubbepi devadatto pāpova pāpaparivāroyevāti vatvā
atītaṃ āhari.
     Atīte uttarapañcālanagare pañcālo nāma rājā rajjaṃ
karesi. Tadā mahāsatto araññāyatane ekasmiṃ sānupabbate
simbalivane ekassa suvarañño putto hutvā nibbatti dve
bhātaro ahesuṃ. Tassa pana pabbatassa uparivāte coragāmako
ahosi pañcannaṃ corasatānaṃ nivāso adhovāte assamo pañcannaṃ
Isisatānaṃ nivāso. Tesaṃ suvapotakānaṃ pakkhanikkhamanakāle vāta-
maṇḍalikā udapādi. Tāya pahato eko suvapotako coragāme
corānaṃ āvudhantare patito. Tassa tattha patitattā sattigumbo-
tvevassa nāmaṃ kariṃsu. Eko assame bālukathale pupphantare
patito. Tassa tattha patitattā pupphakotvevassa nāmaṃ kariṃsu.
Sattigumbo corānaṃ antare vaḍḍhito. Pupphako isīnaṃ antare
vaḍḍhito. Athekadivasaṃ rājā sabbālaṅkārapaṭimaṇḍito rathavaraṃ
abhiruhitvā mahantena parivārena migavadhāya nagarato avidūre supupphita-
suphalitaramaṇīyaṃ upavanaṃ gantvā yassa passena migo palāto
tasseva gīvāti vatvā rathā oruyha paṭicchādetvā dinne koṭṭhake
dhanuṃ ādāya aṭṭhāsi. Purisehi migānaṃ uṭṭhāpanatthāya vanagumbesu
pothiyamānesu eko eṇimigo uṭṭhāya gamanamaggaṃ olokento
raññā ṭhitaṭṭhānasseva vivittaṃ disvā tadabhimukho pakkhanditvā
palāyi. Amaccā kassa passena migo palātoti pucchantā
rañño passenāti ñatvā raññā saddhiṃ keḷiṃ kariṃsu. Rājā
asmimānena tesaṃ keḷiṃ asahanto idāni taṃ migaṃ gaṇhissāmīti
rathaṃ abhiruyha sīghaṃ pesehīti sārathiṃ āṇāpetvā migena gatamaggaṃ
paṭipajji. Rathaṃ vegena gacchantaṃ parisā anubandhituṃ nāsakkhiṃsu.
Rājā sārathidutiyo yāva majjhantikā gantvā migaṃ adisvā nivat-
tanto tassa coragāmakassa santike ramaṇīyaṃ kandaraṃ disvā rathā
oruyha nahātvā ca pivitvā ca paccuttari. Athassa sārathī
Rathato uttarattharaṇaṃ otāretvā sayanaṃpi rukkhacchāyāya paññapesi.
So tattha nipajji. Sārathīpi tassa pāde sambāhanto nisīdi.
Rājā antarantarā niddāyati ceva pabujjhati ca. Coragāmavāsino
corāpi rañño ārakkhaṇatthāya araññameva pavisiṃsu. Coragāmake
sattigumbo ceva bhattarandhako patikolumbo nāmeko puriso cāti
dveva ohiyiṃsu. Tasmiṃ khaṇe sattigumbo gāmato nikkhamitvā
rājānaṃ disvā imaṃ niddāyamānaṃ māretvā ābharaṇāni gahessāmīti
cintetvā patikolumbakassa santikaṃ gantvā taṃ kāraṇaṃ ārocesi.
     Tamatthaṃ pakāsento satthā pañca gāthā abhāsi
        migaluddo mahārājā    pañcālānaṃ rathesabho
        nikkhanto saha senāya   ogaṇo vanamāgato.
        Tatthaddasā araññasmiṃ    takkārānaṃ kuṭīkataṃ
        tassā kuṭiyā nikkhamma   suvo luddāni bhāsati.
        Sampannabāhano poso   yuvā sammaṭṭhakuṇḍalī
        sobhati lohituṇhīso     divā suriyova bhāsati.
        Majjhantike sampatike    sutto rājā sasārathi
        handassābharaṇaṃ sabbaṃ     gaṇhāma sahasā mayaṃ.
        Nissivepi rahodāni     sutto rājā sasārathi
                ādāya vatthaṃ maṇikuṇḍalañca
                hantvāna sākhāhi avattharāmāti.
     Tattha migaluddoti migaluddo viya migānaṃ gavesanato migaluddoti
Vutto. Ogaṇoti gaṇā ohīno parihīno hutvā. Takkārānaṃ
kuṭīkatanti so rājā tattha araññe corānaṃ vasanatthāya kataṃ
gāmakaṃ addasa. Tassāti tato corakuṭito. Luddāni bhāsatīti
patikolumbena saddhiṃ dāruṇāni vacanāni kathesi. Sampannabāhanoti
sampannaassabāhano. Lohituṇhīsoti rattena uṇhīsapaṭena samannā-
gato. Sampatiketi sampati idāni evarūpe ṭhitamajjhantike
kāleti attho. Sahasāti sahasena pasayhākāraṃ katvā gaṇhāmāti
vadati. Nissivepi rahodānīti nissivepi idāni raho idaṃ vadati
yathā nissive aḍḍharattikasamaye manussā kīḷantā sayanti raho
hoti idāni evarūpe ṭhitamajjhantikepi kāle tathevāti. Hantvā-
nāti rājānaṃ māretvā vatthābharaṇānissa gahetvā atha naṃ pāde
gahetvā kaḍḍhitvā ekamante sākhāhi paṭicchādemāti.
     Iti so vegena sakiṃ nikkhamitvā sakiṃ patikolumbassa santikaṃ
gacchati. So tassa vacanaṃ sutvā nikkhamitvā olokento rājabhāvaṃ
ñatvā bhīto gāthamāha
        kinnu ummattarūpova    sattigumba pabhāsasi
        durāsadā hi rājāno  aggi pajjalito yathāti.
     Atha naṃ suvo gāthāya ajjhabhāsi
        atha tvaṃ patikolumba    matto thūlāni gajjasi
        mātarā mayha naggāya  kiṃ nu tvaṃ vijigucchaseti.
     Tattha atha tvanti nanu tvaṃ. Mattoti corānaṃ ucchiṭṭhasuraṃ
Labhitvā tāya matto hutvā pubbe mahāgajjitāni tajjasi.
Mātarāti corajeṭṭhakassa bhariyaṃ sandhāyāha. Sā kira tadā sākhābhaṅgaṃ
nivāsetvā carati. Vijigucchaseti mama mātari naggāya kiṃ nu tvaṃ
idāni corakammaṃ jigucchasi kātuṃ na icchasīti.
     Rājā pabujjhitvā tassa tena saddhiṃ manussabhāsāya kathentassa
vacanaṃ sutvā sappaṭibhayaṃ idaṃ ṭhānanti sārathiṃ uṭṭhāpento gāthamāha
        uṭṭhehi samma taramāno    rathaṃ yojehi sārathi
        sakuṇo me na ruccati      aññaṃ gacchāma assamanti.
     Sopi sīghaṃ uṭṭhahitvā rathaṃ yojetvā gāthamāha
        yutto ratho mahārāja     yutto ca balavāhano
        adhitiṭṭha mahārāja        aññaṃ gacchāma assamanti.
     Tattha balavāhanoti balavavāhano mahāthāmaassasampannoti attho.
Adhitiṭṭhāti abhiruha.
     Abhiruḷhamatteyeva tasmiṃ sindhavā vātavegena pakkhandiṃsu.
Sattigumbo rathaṃ gacchantaṃ disvā sambhamappatto dve gāthā abhāsi
        konumeva gatā sabbe     ye asmiṃ paricārakā
        esa gacchati pañcālo     mutto tesaṃ adassanā.
        Kodaṇḍakāni gaṇhatha       sattiyo tomarāni ca
        esa gacchati pañcālo     mā vo muñcittha jīvitanti.
     Tattha konumeti kuhiṃ nu ime. Asminti imasmiṃ assame.
Paricārakāti corā. Adassanāti etesaṃ corānaṃ adassanena mutto.
Esa gacchatīti etesaṃ hatthato mutto hutvā esa adassanaṃ
gacchatīti attho. Kodaṇḍakānīti dhanū. Jīvitanti tumhākaṃ
jīvantānaṃ mā muñcittha āvudhahatthā dhāvitvā gaṇhatha nanti.
     Evaṃ tassa viravitvā aparāparaṃ vidhāvantasseva rājā isīnaṃ
assamaṃ patto. Tasmiṃ khaṇe isayo phalāphalatthāya gatā. Eko
pupphakasuvova assamapade hoti. So rājānaṃ disvā paccuggamanaṃ
katvā paṭisanthāramakāsi.
     Tamatthaṃ pakāsento satthā catasso gāthā abhāsi
        athāparo paṭinandittha    suvo lohitatuṇḍako
        svāgatante mahārāja   atho te adurāgataṃ
        issarosi anuppatto    yaṃ idhatthi pavedaya.
        Tiṇḍukāni piyālāni     madhuke kāsamāriyo
        phalāni khuddakappāni     bhuñja rāja varaṃ varaṃ.
        Idaṃpi pāniyaṃ sītaṃ       ābhataṃ girigabbharā
        tato piva mahārāja     sace tvaṃ abhikaṅkhasi.
        Araññaṃ uñchāya gatā    ye asmiṃ paricārakā
        sayaṃ uṭṭhāya gaṇhavho   hatthā me natthi dātaveti.
     Tattha paṭinanditthāti rājānaṃ disvāva tussi. Lohitatuṇḍakoti
rattatuṇḍako sobhaggappatto. Madhuketi madhukaphalāni.
Kāsamāriyoti evaṃnāmakāni phalāni kāraphalāni vā. Tato pivāti
Tato pānīyamāḷakato gahetvā pānīyaṃ piva. Ye asmiṃ paricārakāti
mahārāja ye imasmiṃ assame vicaraṇakā isayo te araññaṃ
uñchāya gatā. Gaṇhavhoti phalāphalāni gaṇhatha. Dātaveti dātuṃ.
     Rājā tassa paṭisanthāre pasīditvā thutiṃ karonto gāthādvayamāha
        bhaddako vatāyaṃ pakkhī     dijo paramadhammiko
        atheso itaro pakkhī     suvo luddāni bhāsati.
        Etaṃ hanatha bandhatha       mā vo muñcittha jīvitaṃ
        iccevaṃ vilapantassa      sotthī pattosmi assamanti.
     Tattha itaroti corakuṭiyaṃ suvako. Iccevanti ahaṃ pana tassa
evaṃ vilapantassa imaṃ assamaṃ sotthinā pattoti.
     Rañño kathaṃ sutvā pupphako dve gāthā abhāsi
        bhātarosmā mahārāja    sodariyā ekamātukā
        ekarukkhasmiṃ saṃvaḍḍhā     nānākhettaṃ gatā ubho.
        Sattigumbo ca corānaṃ    ahañca isinaṃ idha
        asataṃ so sataṃ ahaṃ       tena dhammena no vināti.
     Tattha bhātarosmāti mahārāja so cāhañca ubho bhātaro
homa. Corānanti so corānaṃ santike saṃvaḍḍho ahaṃ isīnaṃ
santike. Asataṃ so sataṃ ahanti so asādhūnaṃ dussīlānaṃ santikaṃ
upagato ahaṃ sādhūnaṃ sīlavantānaṃ tena dhammena no vināti
mahārāja tañca sattigumbaṃ corā coradhammena ceva corakiriyāya ca
vinesuṃ maṃ isayo isidhammena isisīlācārena tasmā sopi tena
Coradhammena no vinā hoti ahaṃ hi isidhammena no vinā homīti.
     Idāni taṃ dhammaṃ vibhajento gāthādvayamāha
        yattha vadho ca bandho ca   nikatī vañcanāni ca
        ālopā sahasākārā    tāni so tattha sikkhati.
        Idha saccañca dhammo ca    ahiṃsā saṃyamo damo
        āsanūdakadāyīnaṃ         aṅke vaḍḍhosmi bhāratāti.
     Tattha nikatīti paṭirūpakena vañcanāni. Vañcanānīti ujukavañcanāneva.
Ālopāti divā gāmaghātā. Sahasākārāti gehaṃ
pavisitvā maraṇena tajjetvā sāhasikakammakaraṇāni ca. Saccanti
sabhāvo. Dhammoti sucaritadhammo. Ahiṃsāti mettāpubbabhāgo.
Saṃyamoti sīlasaṃyamo. Damoti indriyadamanaṃ. Āsanūdakadāyīnanti
abbhāgatānaṃ janānaṃ āsanañca udakadānañca dānasīlānaṃ. Bhāratāti
rājānaṃ ālapati.
     Idāni rañño dhammaṃ desento imā gāthā abhāsi
        yaṃ yaṃ hi rāja bhajati     santaṃ vā yadi vā asaṃ
        sīlavantaṃ visīlaṃ vā      vasaṃ tasseva gacchati.
        Yādisaṃ kurute mittaṃ     yādisañcūpasevati
        sopi tādisako hoti    sahavāso hi tādiso.
        Sevamāno sevamānaṃ    samphuṭṭho samphusaṃ paraṃ
        saro duṭṭho kalāpaṃva    alittamupalimpati.
        Upalimpabhayā dhīro      neva pāpasakhā siyā
        Pūtimacchaṃ kusaggena      yo naro upanayhati
        kusāpi pūtī vāyanti     evaṃ bālūpasevanā.
        Tagarañca palāsena      yo naro upanayhati
        pattāpi surabhī vāyanti   evaṃ dhīrūpasevanā.
        Tasmā pattapūṭasseva    ñatvā sampākamattano
        asantenūpaseveyya     sante seveyya paṇḍito
        asanto nirayaṃ nenti    santo pāpenti suggatinti.
     Tattha santaṃ vā yadi vā asanti sappurisaṃ vā asappurisaṃ
vā. Sevamāno sevamānanti sevamāno ācariyo sevamānaṃ
antevāsikaṃ. Samphuṭṭhoti antevāsinā samphuṭṭho ācariyo. Samphusaṃ
paranti paraṃ ācariyaṃ phusanto antevāsī. Alittanti taṃ antevāsikaṃ
pāpadhammena alittaṃ so ācariyo visaduṭṭho saro sesaṃ sarakalāpaṃ
viya limpati. Evaṃ bālūpasevanāti bālūpasevī hi pūtimacchaṃ
upanayhanakusaggaṃ viya hoti pāpakammaṃ akarontopi avaṇṇaṃ akittiṃ
labhati. Dhīrūpasevanāti dhīrūpasevī puggalo tagarādigandhajātipaliveṭhanapattaṃ
viya hoti paṇḍito bhavituṃ asakkontopi kalyāṇamittasevīti
guṇakittiṃ labhati. Pattapūṭassevāti duggandhasugandhapaliveṭhanapaṇṇasseva.
Sampākamattanoti kalyāṇamittasaṃsaggavasena attano
paripākaṃ paripākañāṇabhāvaṃ ñatvāti attho. Pāpenti suggatinti
santo sammādiṭṭhikā attānaṃ nissite satte saggameva pāpentīti
desanaṃ yathānusandhimeva pāpesi.
     Rājā tassa dhammakathāya pasīdati. Isigaṇopi āgato.
Rājā isayo vanditvā bhante maṃ anukampamānā mama vasanaṭṭhāne
vasathāti vatvā tesaṃ paṭiññaṃ gahetvā nagaraṃ gantvā suvānaṃ abhayaṃ
adāsi. Isayopi tattha agamaṃsu. Rājā isigaṇaṃ uyyāne
vasāpento yāvajīvaṃ upaṭṭhahitvā saggapūraṃ pūresi. Athassa puttopi
chattaṃ ussāpetvā isigaṇaṃ paṭijaggiyeva. Tasmiṃ kulaparivatte
satta rājāno isigaṇassa dānaṃ pavattayiṃsu. Mahāsatto araññeyeva
vasanto yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
devadatto pāpo pāpaparivāroyevāti vatvā jātakaṃ samodhānesi
tadā sattigumbo devadatto ahosi corā devadattaparisā rājā
ānando isigaṇā buddhaparisā pupphakasuvo pana ahamevāti.
                   Sattigumbajātakaṃ niṭṭhitaṃ.
                        Sattamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 41 page 77-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1568              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1568              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2142              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8466              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8936              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8936              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]