ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                      Somanassajātakaṃ
     ko taṃ hiṃsati heṭhetīti idaṃ satthā jetavane viharanto
devadattassa vadhāya parisakkanaṃ ārabbha kathesi.
     Tadā hi satthā na bhikkhave idāneva pubbepesa mama vadhāya
parisakkatiyevāti vatvā atītaṃ āhari.
     Atīte kururaṭṭhe uttarapañcālanagare reṇurājā nāma rajjaṃ
kāresi. Tadā mahārakkhito nāma tāpaso pañcasatatāpasaparivāro
himavante vasitvā loṇambilasevanatthāya cārikañcaramāno
uttarapañcālanagaraṃ patvā rājuyyāne vasitvā sapariso piṇḍāya caranto
rājadvāraṃ sampāpuṇi. Rājā isigaṇaṃ disvā iriyāpathe pasanno
alaṅkatamahātale nisīdāpetvā paṇītena āhārena parivisitvā bhante
idaṃ vassārattaṃ mama uyyāneyeva vasathāti vatvā tehi saddhiṃ
Uyyānaṃ gantvā vasanaṭṭhānāni kāretvā pabbajitaparikkhāre datvā
vanditvā nikkhami. Tato paṭṭhāya sabbepi te rājanivesane
bhuñjanti. Rājā pana aputtako putte pattheti. Puttā nuppajjanti.
Vassārattaccayena mahārakkhito idāni himavanto ramaṇīyo tattheva
gamissāmāti rājānaṃ āpucchitvā raññā katasakkārasammāno
nikkhamitvā antarāmagge majjhantikasamaye maggā okkamma ekassa
saṇḍacchāyassa rukkhassa heṭṭhā taruṇadabbatiṇapiṭṭhe sapariso nisīdi.
Te tāpasā kathaṃ samuṭṭhāpesuṃ rājagehe vaṃsānurakkhito putto
natthi sādhu vatassa sace rājā puttaṃ labheyya paveṇi ghaṭiyevāti.
Mahārakkhito tesaṃ kathaṃ sutvā bhavissati nukho rañño
putto udāhu noti upadhārento bhavissatīti ñatvā evamāha
bhonto mā cintayittha ajja paccūsakāle eko devaputto
cavitvā rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhissatīti.
Taṃ sutvā eko kūṭajaṭilo idāni rājakulūpako bhavissāmīti
cintetvā tāpasānaṃ gamanakāle gilānālayaṃ katvā nipajjitvā ehi
gacchāmāti vutto na sakkomīti āha. Mahārakkhito tassa
nipannakāraṇaṃ ñatvā yadā sakkosi tadā āgaccheyyāsīti
isigaṇaṃ ādāya himavantameva gato. Kuhakopi nivattetvā
vegenāgantvā rājadvāre ṭhatvā mahārakkhitassa upaṭṭhākatāpaso
āgatoti rañño ārocāpetvā raññā vegena pakkosāpito
pāsādaṃ abhiruyha paññattāsane nisīdi. Rājā kuhakaṃ vanditvā
Ekamantaṃ nisinno isīnaṃ ārogyaṃ pucchitvā bhante atikhippaṃ
nivattatha kenatthena āgatatthāti āha. Āma mahārāja isigaṇo
sukhanisinno sādhu vatassa sace rañño paveṇipālako putto
uppajjeyyāti kathaṃ samuṭṭhāpesi ahaṃ taṃ kathaṃ sutvā bhavissati
nukho rañño putto noti dibbacakkhunā olokento mahiddhikadevaputto
cavitvā aggamahesiyā sudhammāya kucchimhi nibbattissatīti
disvā ajānantā gabbhaṃ nāseyyuṃ ācikkhissāmi nesanti tumhākaṃ
kathanatthāya āgato kathitante mayā gacchāmahaṃ mahārājāti.
Rājā bhante na sakkā gantunti haṭṭhatuṭṭho pasannacitto kuhakatāpasaṃ
uyyānaṃ netvā vasanaṭṭhānaṃ saṃvidahitvā adāsi. So tato paṭṭhāya
rājakule bhuñjamāno vasati. Dibbacakkhukotevvassa nāmaṃ ahosi.
     Tadā bodhisatto tāvatiṃsabhavanato cavitvā tattha paṭisandhiṃ
gaṇhi. Tassa nāmagahaṇadivase somanassakumārotevva nāmaṃ kariṃsu.
So kumāraparihārena vaḍḍhati. Kuhakatāpasopi uyyānassa ekasmiṃ
passe nānappakāraṃ sūpeyyasākañca valliphalāni ca ropetvā
paṇṇikānaṃ hatthe vikkīṇanto dhanaṃ saṇṭhapesi. Bodhisattassa
sattavassikakāle rañño paccanto kuppi. So dibbacakkhutāpasaṃ mā
pamajjāti taṃ kumāraṃ paṭicchāpetvā paccantaṃ vūpasamessāmīti gato.
Athekadivasaṃ kumāro jaṭilaṃ passissāmīti uyyānaṃ gantvā kūṭajaṭilaṃ
ekaṃ gaṇṭhikakāsāvaṃ nivāsetvā ekaṃ pārupitvā ubhohi hatthehi
dve udakaghaṭe gahetvā sākavatthusmiṃ udakaṃ āsiñcantaṃ disvā
Ayaṃ kūṭajaṭilo attano samaṇadhammaṃ akatvā paṇṇikakammaṃ karotīti
ñatvā kiṃ karosi paṇṇika gahapatīti taṃ lajjāpetvā avanditvāva
nikkhamitvā nagaraṃ gato. Kūṭajaṭilo ayaṃ idāneva evarūpo
paccāmitto ko jānāti kiṃ bhavissati idāneva naṃ nāsetuṃ
vaṭṭatīti cintetvā rañño āgamanakāle pāsāṇaphalakaṃ ekamantaṃ
khipitvā pānīyaghaṭaṃ bhinditvā paṇṇasālāya tiṇāni vikiritvā sarīraṃ
telena makkhetvā paṇṇasālaṃ pavisitvā sasīsaṃ pārupetvā
mahādukkhappatto viya mañce nipajji. Rājā āgantvā nagaraṃ padakkhiṇaṃ
katvā nivesanaṃ apavisitvā mama sāmikaṃ dibbacakkhuṃ passissāmīti
paṇṇasāladvāraṃ gantvā taṃ vippakāraṃ disvā kinnu kho etanti
anto pavisitvā taṃ nipannakaṃ disvā pāde parimajjanto paṭhamaṃ
gāthamāha
                ko taṃ hiṃsati heṭheti
                kiṃ dummano socasi appatīto
                kassajja mātāpitaro rudantu
                kvajja setu nihato paṭhabyāti.
     Tattha hiṃsatīti paharati. Heṭhetīti akkosati. Kvajja setūti
ko ajja sayatu.
     Taṃ sutvā kūṭajaṭilo nitthunanto uṭṭhāya dutiyaṃ gāthamāha
                tuṭṭhosmi deva tava dassanena
                cirassaṃ passāmi taṃ bhūmipāla
                Ahiṃsako reṇumanupavissa
                puttena te heṭhayitosmi devāti.
       Ito paraṃ uttānasambandhagāthā pālinayeneva veditabbā.
                Āyantu dovārikā khaggahatthā
                kāsāviyā yantu antepurantaṃ
                hantvāna somanassaṃ kumāraṃ
                chetvāna sīsaṃ varamāharantu.
           Pesitā rājino dūtā    kumāraṃ etadabravuṃ
           issarena vitiṇṇosi      vadhaṃ pattosi khattiya.
                Sa rājaputto paridevayanto
                dasaṅguliṃ añjaliṃ paggahetvā
                ahaṃpi icchāmi janinda daṭṭhuṃ
                jīvaṃ maṃ netvā paṭidassayetha.
           Tassa taṃ vacanaṃ sutvā     rañño puttaṃ adassayuṃ
           putto ca pitaraṃ disvā    dūratovajjhabhāsatha.
                Āgacchuṃ dovārikā khaggabandhā
                kāsāviyā hantuṃ mamaṃ janinda
                akkhāhi me pucchito etamatthaṃ
                aparādho konīdha mamajja atthīti.
     Tattha ahiṃsakoti ahaṃ kassaci ahiṃsako sīlācārasampanno.
Reṇumanupavissāti mahārāja reṇu pavisitvā. Heṭhayitosmīti tava
Puttena mahāparivārena anupavisitvā are kūṭatāpasa kasmā tvaṃ
idha vasasīti vatvā pāsāṇaphalakaṃ khipitvā ghaṭaṃ bhinditvā hatthehi
ca pādehi ca koṭṭentena viheṭhitosmīti. Evaṃ so abhūtameva
bhūtaṃ viya katvā rājānaṃ saddahāpesi. Āyantūti gacchantu mama
sāmimhi vipaṭipannakālato paṭṭhāya mayipi so na lajjissatīti
kujjhitvā tassa vadhaṃ āṇāpento evamāha. Kāsāviyāti
coraghāṭakā tepi pharasuhatthā attano vidhānena gacchantūti. Varanti
varaṃ sīsaṃ uttamaṃ sīsaṃ chinditvā āharantu. Rājinoti bhikkhave
rañño santikā dūtā raññā pesitā vegenāgantvā mātarā
alaṅkaritvā attano aṅke nisīdāpitaṃ kumāraṃ parivāretvā etadavocuṃ.
Issarenāti raññā. Vitiṇṇosīti pariccattosi. Sa rājaputtoti
bhikkhave tesaṃ vacanaṃ sutvā maraṇabhayatajjito mātuaṅkato uṭṭhāya
so rājaputto. Paṭidassayethāti dassetha. Tassāti bhikkhave te
dūtā tassa kumārassa taṃ vacanaṃ sutvā māretuṃ avisahantā goṇaṃ
viya naṃ rajjuyā ca parikaḍḍhantā netvā rañño adassayuṃ.
Kumāre pana nīyamāne dāsīgaṇaparivutā saddhiṃ orodhehi sudhammāpi
devī nāgarāpi mayaṃ niraparādhaṃ kumāraṃ māretuṃ na dassāmāti tena
saddhiṃyeva agamaṃsu. Āgacchunti tumhākaṃ āṇāya mama santikaṃ
āgamiṃsu. Hantuṃ mamanti maṃ māretuṃ. Konīdhāti ko nu idha
mama aparādho yena maṃ tvaṃ māresīti pucchi.
     Rājā bhavaggaṃ atinīcaṃ tava dosova atimahāti tassa dosaṃ
Kathento gāthamāha
                sāyañca pāto udakaṃ sajāti
                agginā paricāritappamatto
                taṃ tādisaṃ saṃyataṃ brahmacāriṃ
                tasmā tuvaṃ brūsi gahapatīti.
     Tattha udakaṃ sajātīti udakorohanakammaṃ karoti. Taṃ tādisanti
taṃ tathārūpaṃ mama sāmikaṃ dibbacakkhukatāpasaṃ kasmā tvaṃ gahapativādena
samudācarasīti vadati.
     Tato kumāro deva mayhaṃ gahapatiññeva gahapatīti vadantassa
ko dosoti vatvā gāthamāha
                tālā ca mūlā ca phalā ca deva
                pariggahā vividhā santimassa
                te rakkhati gopayatappamatto
                brāhmaṇo gahapati tena hotīti.
     Tattha mūlāti mūlakādimūlā. Phalāti nānāvidhāni valliphalāni.
Te rakkhati gopayatappamattoti te esa tava kulūpakatāpaso paṇṇikakammaṃ
karonto nisīditvā rakkhati vatiṃ katvā gopayati appamatto
tena kāraṇena so tava brāhmaṇo gahapati nāma hoti.
     Iti naṃ ahampi gahapatīti kathemi sace na saddahasi catūsu
dvāresu paṇṇike pucchāpehīti. Rājā pucchāpesi. Te āma
mayaṃ imassa hatthato paṇṇañca phalāni ca kīṇāmāti āhaṃsu.
Vatthuṃpi upadhārāpetvā paccakkhamakāsi. Paṇṇasālaṃ cassa pavisitvā
kumārassa puriso paṇṇavikkayaladdhakahāpaṇamāsakabhaṇḍikaṃ nīharitvā
rañño dassesi. Rājā mahāsattassa niddosabhāvaṃ ñatvā gāthamāha
                saccaṃ kho etaṃ vadasi kumāra
                pariggahā vividhā santimassa
                te rakkhati gopayatappamatto
                brāhmaṇo gahapati tena hotīti.
     Tato mahāsatto cintesi evarūpassa bālarañño santike
vāsato himavantaṃ pavisitvā pabbajituṃ varanti parisamajjheyevassa
dosaṃ āvikatvā āpucchitvā ajjeva nikkhamitvā pabbajissāmīti.
So parisāya sakkāraṃ katvā gāthamāha
                suṇantu mayhaṃ parisā samāgatā
                sanegamā jānapadā ca sabbe
                bālāyaṃ bālassa vaco nisamma
                ahetunā ghāṭayate maṃ janindoti.
     Tattha bālāyaṃ bālassāti ayaṃ rājā sayaṃ bālo imassa
bālassa kūṭajaṭilassa vacanaṃ sutvā ahetunā mamaṃ  ghāṭayateti.
     Evañca pana vatvā pitaraṃ vanditvā attānaṃ pabbajjāya
anujānāpetvā itaraṃ gāthamāha
                daḷhasmiṃ mūle visate viruḷhe
                dunnikkhayo veḷu pasākhajāto
                Vandāmi pādāni tava janinda
                anujānātha maṃ pabbajissāmi devāti.
     Tattha visateti visāle mahante jāte. Dunnikkhayoti
dunnikkaḍḍhiyo.
     Tato parā rañño ca puttassa ca vacanapaṭivacanagāthā honti
                bhuñjassu bhoge vipule kumāra
                sabbañca te issariyaṃ dadāmi
                ajjeva tvaṃ kurūnaṃ hoti rājā
                mā pabbaji pabbajjā hi dukkhā.
                Kinnūdha deva tavamatthi bhogā
                pubbe ahaṃ devaloke ramissaṃ
                rūpehi saddehi atho rasehi
                gandhehi phassehi manoramehi.
                Bhuttā ca me bhogā tidivasmiṃ deva
                parivārito accharāsaṃ gaṇena
                tuvañca bālaṃ paraneyyaṃ viditvā
                na tādise rājakule vaseyyaṃ.
                Sacāhaṃ bālo paraneyyohamasmi
                ekāparādhaṃ khama putta mayhaṃ
                punapi ce edisakaṃ bhaveyya
                yathāmatiṃ somanassa karohīti.
     Tattha dukkhāti tāta pabbajjā nāma parapaṭibaddhajīvikattā
dukkhā mā pabbaji rājā hohīti naṃ yāci. Kinnūdha devāti
kinnu deva ye tava bhogā tesu kiṃ nāma bhuñjitabbamatthi.
Parivāritoti paricārito. Ayameva vā pāṭho. Tassa kira
jātissaraññāṇaṃ uppajji tasmā evamāha. Paraneyyanti andhaṃ viya
yaṭṭhiyā parena netabbaṃ. Tādiseti tādisassa rañño santike
paṇḍitena na vasitabbaṃ mayā attano ñāṇabalena ajja jīvitaṃ
laddhaṃ nāhaṃ tvaṃ santike vasissāmīti ñāpetuṃ evamāha.
Yathāmatinti sace puna mayhaṃ evarūpo doso hoti atha tvaṃ
yathāajjhāsayaṃ karohīti puttaṃ khamāpesi.
     Mahāsatto rājānaṃ ovadanto aṭṭha gāthā āha
         anisamma kataṃ kammaṃ       anavatthāya cintitaṃ
         bhesajjasseva vebhaṅgo   vipāko hoti pāpako.
         Nisamma ca kataṃ kammaṃ      sammāvatthāya cintitaṃ
         bhesajjasseva sampatti    vipāko hoti bhadrako.
                Alaso gīhi kāmabhogī na sādhu
                asaññato pabbajito na sādhu
                rājā na sādhu anisammakārī
                yo paṇḍito kodhano taṃ na sādhu.
         Nisamma khattiyo kayirā    nānisamma disampati
         nisammakārino rañño     yasokittībhivaḍḍhati.
                Nisamma daṇḍaṃ paṇayeyya issaro
                vegā kataṃ tapate bhūmipāla
                sammāpaṇidhī ca narassa atthā
                anānutappā te bhavanti pacchā.
                Anānutappāni hi ye karonti
                vibhajja kammāyatanāni loke
                viññūpasatthāni sukhudrayāni
                bhavanti buddhānumatāni tāni.
                Agacchuṃ dovārikā khaggabandhā
                kāsāviyā hantuṃ mamaṃ janinda
                mātu ca aṅkasmiṃ ahaṃ nisinno
                ākaḍḍhito sahasā tehi deva.
                Kaṭukaṃ hi sambādhaṃ sukicchapatto
                madhuraṃ piyaṃ jīvitaṃ laddhaṃ rāja
                kicchenāhaṃ ajja vadhāya mutto
                pabbajjamevābhimanohamasmīti.
     Tattha anisammāti anoloketvā anupadhāretvā. Anavatthāya
cintitanti avavatthapetvā atuletvā atīretvā cintitaṃ. Vipāko
hoti pāpakoti tassa hi yathā nāma bhesajjassa vebhaṅgo vipatti
evameva vipāko hoti pāpako. Asaññatoti kāyādīhi asaññato
dussīlo. Taṃ na sādhūti taṃ tasseva kodhanaṃ na sādhu.
Nānisammāti anisāmetvā kiñci kammaṃ na kareyya. Paṇayeyyāti
paṭṭhapeyya pavatteyya. Vegāti vegena sahasā. Sammāpaṇidhī
cāti sammāpaṇidhitā yoniso ṭhapitena cittena katā narassa atthā
pacchā anānutappā bhavantīti attho. Vibhajjāti imāni kātuṃ
yuttāni imāni ayuttānīti evaṃ paññāya vibhajitvā.
Kammāyatanānīti kammāni. Buddhānumatānīti paṇḍitehi anumatāni anavajjāni
honti. Kaṭakanti deva kaṭakaṃ sambādhaṃ sukicchaṃ maraṇato bhayaṃ
pattomhi. Laddhāti attano ñāṇabalena labhitvā.
Pabbajjamevābhimanohamasmīti pabbajjābhimukhacittoyeva asmi.
     Evaṃ mahāsattena dhamme desite rājā deviṃ āmantetvā
gāthamāha
                putto tavāyaṃ taruṇo sudhamme
                anukampako somanasso kumāro
                taṃ yācamāno na labhāmi svajja
                arahasi naṃ yācitave tuvaṃpīti.
     Tattha yācitaveti yācituṃ.
     Sā pabbajjāyameva uyyojentī gāthamāha
                ramassu bhikkhācariyāya putta
                nisamma dhammesu paripabbajassu
                sabbesu bhūtesu nidhāya daṇḍaṃ
                anindito brahmamupeti ṭhānanti.
     Tattha nisammāti pabbajantova nisāmetvā micchādiṭṭhikānaṃ
pabbajjaṃ pahāya sammādiṭṭhiyuttaṃ niyyānikaṃ pabbajjaṃ pabbaja.
     Atha rājā gāthamāha
                acchariyarūpaṃ vata yādisañca
                dukkhitaṃ maṃ dukkhāpayase sudhamme
                yācassu puttaṃ iti vuccamānā
                bhiyyova ussāhayase kumāranti.
     Tattha yādisañcāti yādisaṃ idaṃ tvaṃ vadesi taṃ acchariyarūpaṃ
vata. Dukkhitanti pakatiyāpi maṃ dukkhitaṃ bhiyyo dukkhāpayasi.
     Puna devī gāthamāha
                ye vippamuttā anavajjabhojino
                parinibbutā lokamimaṃ caranti
                tamariyamaggaṃ paṭipajjamānaṃ
                na ussahe vārayituṃ kumāranti.
     Tattha vippamuttāti rāgādīhi vippamuttā. Parinibbutāti
kilesaparibbānena nibbutā. Tamariyamagganti taṃ tesaṃ buddhādīnaṃ
ariyānaṃ santakaṃ maggaṃ paṭipajjamānaṃ mama puttaṃ nivāretuṃ na ussahāmi
devāti.
     Tassāpi vacanaṃ sutvā rājā osānagāthamāha
                addhā have sevitabbā sapaññā
                bahussutā ye bahṭhānacintino
                Yesāyaṃ sutvāna subhāsitāni
                appossukā vītasokā sudhammāti.
     Tattha bahuṭhānacintinoti bahukāraṇacintino. Yesāyanti yesaṃ
ayaṃ. Somanassakumārasseva hi sā subhāsitaṃ sutvā appossukā
jātā rājāpi tadeva sandhāyāha.
     Mahāsatto mātāpitaro vanditvā sace mayhaṃ doso atthi
khamathāti mahājanassa añjaliṃ paggahetvā himavantābhimukho gantvā
manussesu nivattesu manussavaṇṇenāgantvā devatāhi satta
pabbatarājiyo atikkamitvā himavantaṃ nīto vissakammena nimmitāya
paṇṇasālāya isipabbajjaṃ pabbaji. Tattha yāva soḷasavassakālā rājakule
paricārikavesena devatāyeva upaṭṭhahiṃsu. Kūṭajaṭilampi mahājano pothetvā
jīvitakkhayaṃ pāpesi. Mahāsatto jhānābhiññā nibbattetvā
brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepesa
mayhaṃ vadhāya parisakkatiyevāti vatvā jātakaṃ samodhānesi tadā kuhako
devadatto ahosi mātā sirimahāmāyā mahārakkhito sārīputto
somanassakumāro pana ahamevāti.
                   Somanassajātakaṃ niṭṭhitaṃ.
                         Navamaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 41 page 97-110. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1986              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1986              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2164              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8613              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9110              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9110              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]