ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 41 : PALI ROMAN Ja.A.7 visati-cattalisa

                      Somanassajatakam
     ko tam himsati hethetiti idam sattha jetavane viharanto
devadattassa vadhaya parisakkanam arabbha kathesi.
     Tada hi sattha na bhikkhave idaneva pubbepesa mama vadhaya
parisakkatiyevati vatva atitam ahari.
     Atite kururatthe uttarapancalanagare renuraja nama rajjam
karesi. Tada maharakkhito nama tapaso pancasatatapasaparivaro
himavante vasitva lonambilasevanatthaya carikancaramano
uttarapancalanagaram patva rajuyyane vasitva sapariso pindaya caranto
rajadvaram sampapuni. Raja isiganam disva iriyapathe pasanno
alankatamahatale nisidapetva panitena aharena parivisitva bhante
idam vassarattam mama uyyaneyeva vasathati vatva tehi saddhim
Uyyanam gantva vasanatthanani karetva pabbajitaparikkhare datva
vanditva nikkhami. Tato patthaya sabbepi te rajanivesane
bhunjanti. Raja pana aputtako putte pattheti. Putta nuppajjanti.
Vassarattaccayena maharakkhito idani himavanto ramaniyo tattheva
gamissamati rajanam apucchitva ranna katasakkarasammano
nikkhamitva antaramagge majjhantikasamaye magga okkamma ekassa
sandacchayassa rukkhassa hettha tarunadabbatinapitthe sapariso nisidi.
Te tapasa katham samutthapesum rajagehe vamsanurakkhito putto
natthi sadhu vatassa sace raja puttam labheyya paveni ghatiyevati.
Maharakkhito tesam katham sutva bhavissati nukho ranno
putto udahu noti upadharento bhavissatiti natva evamaha
bhonto ma cintayittha ajja paccusakale eko devaputto
cavitva ranno aggamahesiya kucchimhi patisandhim ganhissatiti.
Tam sutva eko kutajatilo idani rajakulupako bhavissamiti
cintetva tapasanam gamanakale gilanalayam katva nipajjitva ehi
gacchamati vutto na sakkomiti aha. Maharakkhito tassa
nipannakaranam natva yada sakkosi tada agaccheyyasiti
isiganam adaya himavantameva gato. Kuhakopi nivattetva
vegenagantva rajadvare thatva maharakkhitassa upatthakatapaso
agatoti ranno arocapetva ranna vegena pakkosapito
pasadam abhiruyha pannattasane nisidi. Raja kuhakam vanditva
Ekamantam nisinno isinam arogyam pucchitva bhante atikhippam
nivattatha kenatthena agatatthati aha. Ama maharaja isigano
sukhanisinno sadhu vatassa sace ranno pavenipalako putto
uppajjeyyati katham samutthapesi aham tam katham sutva bhavissati
nukho ranno putto noti dibbacakkhuna olokento mahiddhikadevaputto
cavitva aggamahesiya sudhammaya kucchimhi nibbattissatiti
disva ajananta gabbham naseyyum acikkhissami nesanti tumhakam
kathanatthaya agato kathitante maya gacchamaham maharajati.
Raja bhante na sakka gantunti hatthatuttho pasannacitto kuhakatapasam
uyyanam netva vasanatthanam samvidahitva adasi. So tato patthaya
rajakule bhunjamano vasati. Dibbacakkhukotevvassa namam ahosi.
     Tada bodhisatto tavatimsabhavanato cavitva tattha patisandhim
ganhi. Tassa namagahanadivase somanassakumarotevva namam karimsu.
So kumarapariharena vaddhati. Kuhakatapasopi uyyanassa ekasmim
passe nanappakaram supeyyasakanca valliphalani ca ropetva
pannikanam hatthe vikkinanto dhanam santhapesi. Bodhisattassa
sattavassikakale ranno paccanto kuppi. So dibbacakkhutapasam ma
pamajjati tam kumaram paticchapetva paccantam vupasamessamiti gato.
Athekadivasam kumaro jatilam passissamiti uyyanam gantva kutajatilam
ekam ganthikakasavam nivasetva ekam parupitva ubhohi hatthehi
dve udakaghate gahetva sakavatthusmim udakam asincantam disva
Ayam kutajatilo attano samanadhammam akatva pannikakammam karotiti
natva kim karosi pannika gahapatiti tam lajjapetva avanditvava
nikkhamitva nagaram gato. Kutajatilo ayam idaneva evarupo
paccamitto ko janati kim bhavissati idaneva nam nasetum
vattatiti cintetva ranno agamanakale pasanaphalakam ekamantam
khipitva paniyaghatam bhinditva pannasalaya tinani vikiritva sariram
telena makkhetva pannasalam pavisitva sasisam parupetva
mahadukkhappatto viya mance nipajji. Raja agantva nagaram padakkhinam
katva nivesanam apavisitva mama samikam dibbacakkhum passissamiti
pannasaladvaram gantva tam vippakaram disva kinnu kho etanti
anto pavisitva tam nipannakam disva pade parimajjanto pathamam
gathamaha
                ko tam himsati hetheti
                kim dummano socasi appatito
                kassajja matapitaro rudantu
                kvajja setu nihato pathabyati.
     Tattha himsatiti paharati. Hethetiti akkosati. Kvajja setuti
ko ajja sayatu.
     Tam sutva kutajatilo nitthunanto utthaya dutiyam gathamaha
                tutthosmi deva tava dassanena
                cirassam passami tam bhumipala
                Ahimsako renumanupavissa
                puttena te hethayitosmi devati.
       Ito param uttanasambandhagatha palinayeneva veditabba.
                Ayantu dovarika khaggahattha
                kasaviya yantu antepurantam
                hantvana somanassam kumaram
                chetvana sisam varamaharantu.
           Pesita rajino duta    kumaram etadabravum
           issarena vitinnosi      vadham pattosi khattiya.
                Sa rajaputto paridevayanto
                dasangulim anjalim paggahetva
                ahampi icchami janinda datthum
                jivam mam netva patidassayetha.
           Tassa tam vacanam sutva     ranno puttam adassayum
           putto ca pitaram disva    duratovajjhabhasatha.
                Agacchum dovarika khaggabandha
                kasaviya hantum mamam janinda
                akkhahi me pucchito etamattham
                aparadho konidha mamajja atthiti.
     Tattha ahimsakoti aham kassaci ahimsako silacarasampanno.
Renumanupavissati maharaja renu pavisitva. Hethayitosmiti tava
Puttena mahaparivarena anupavisitva are kutatapasa kasma tvam
idha vasasiti vatva pasanaphalakam khipitva ghatam bhinditva hatthehi
ca padehi ca kottentena vihethitosmiti. Evam so abhutameva
bhutam viya katva rajanam saddahapesi. Ayantuti gacchantu mama
samimhi vipatipannakalato patthaya mayipi so na lajjissatiti
kujjhitva tassa vadham anapento evamaha. Kasaviyati
coraghataka tepi pharasuhattha attano vidhanena gacchantuti. Varanti
varam sisam uttamam sisam chinditva aharantu. Rajinoti bhikkhave
ranno santika duta ranna pesita vegenagantva matara
alankaritva attano anke nisidapitam kumaram parivaretva etadavocum.
Issarenati ranna. Vitinnositi pariccattosi. Sa rajaputtoti
bhikkhave tesam vacanam sutva maranabhayatajjito matuankato utthaya
so rajaputto. Patidassayethati dassetha. Tassati bhikkhave te
duta tassa kumarassa tam vacanam sutva maretum avisahanta gonam
viya nam rajjuya ca parikaddhanta netva ranno adassayum.
Kumare pana niyamane dasiganaparivuta saddhim orodhehi sudhammapi
devi nagarapi mayam niraparadham kumaram maretum na dassamati tena
saddhimyeva agamamsu. Agacchunti tumhakam anaya mama santikam
agamimsu. Hantum mamanti mam maretum. Konidhati ko nu idha
mama aparadho yena mam tvam maresiti pucchi.
     Raja bhavaggam atinicam tava dosova atimahati tassa dosam
Kathento gathamaha
                sayanca pato udakam sajati
                aggina paricaritappamatto
                tam tadisam samyatam brahmacarim
                tasma tuvam brusi gahapatiti.
     Tattha udakam sajatiti udakorohanakammam karoti. Tam tadisanti
tam tatharupam mama samikam dibbacakkhukatapasam kasma tvam gahapativadena
samudacarasiti vadati.
     Tato kumaro deva mayham gahapatinneva gahapatiti vadantassa
ko dosoti vatva gathamaha
                tala ca mula ca phala ca deva
                pariggaha vividha santimassa
                te rakkhati gopayatappamatto
                brahmano gahapati tena hotiti.
     Tattha mulati mulakadimula. Phalati nanavidhani valliphalani.
Te rakkhati gopayatappamattoti te esa tava kulupakatapaso pannikakammam
karonto nisiditva rakkhati vatim katva gopayati appamatto
tena karanena so tava brahmano gahapati nama hoti.
     Iti nam ahampi gahapatiti kathemi sace na saddahasi catusu
dvaresu pannike pucchapehiti. Raja pucchapesi. Te ama
mayam imassa hatthato pannanca phalani ca kinamati ahamsu.
Vatthumpi upadharapetva paccakkhamakasi. Pannasalam cassa pavisitva
kumarassa puriso pannavikkayaladdhakahapanamasakabhandikam niharitva
ranno dassesi. Raja mahasattassa niddosabhavam natva gathamaha
                saccam kho etam vadasi kumara
                pariggaha vividha santimassa
                te rakkhati gopayatappamatto
                brahmano gahapati tena hotiti.
     Tato mahasatto cintesi evarupassa balaranno santike
vasato himavantam pavisitva pabbajitum varanti parisamajjheyevassa
dosam avikatva apucchitva ajjeva nikkhamitva pabbajissamiti.
So parisaya sakkaram katva gathamaha
                sunantu mayham parisa samagata
                sanegama janapada ca sabbe
                balayam balassa vaco nisamma
                ahetuna ghatayate mam janindoti.
     Tattha balayam balassati ayam raja sayam balo imassa
balassa kutajatilassa vacanam sutva ahetuna mamam  ghatayateti.
     Evanca pana vatva pitaram vanditva attanam pabbajjaya
anujanapetva itaram gathamaha
                dalhasmim mule visate virulhe
                dunnikkhayo velu pasakhajato
                Vandami padani tava janinda
                anujanatha mam pabbajissami devati.
     Tattha visateti visale mahante jate. Dunnikkhayoti
dunnikkaddhiyo.
     Tato para ranno ca puttassa ca vacanapativacanagatha honti
                bhunjassu bhoge vipule kumara
                sabbanca te issariyam dadami
                ajjeva tvam kurunam hoti raja
                ma pabbaji pabbajja hi dukkha.
                Kinnudha deva tavamatthi bhoga
                pubbe aham devaloke ramissam
                rupehi saddehi atho rasehi
                gandhehi phassehi manoramehi.
                Bhutta ca me bhoga tidivasmim deva
                parivarito accharasam ganena
                tuvanca balam paraneyyam viditva
                na tadise rajakule vaseyyam.
                Sacaham balo paraneyyohamasmi
                ekaparadham khama putta mayham
                punapi ce edisakam bhaveyya
                yathamatim somanassa karohiti.
     Tattha dukkhati tata pabbajja nama parapatibaddhajivikatta
dukkha ma pabbaji raja hohiti nam yaci. Kinnudha devati
kinnu deva ye tava bhoga tesu kim nama bhunjitabbamatthi.
Parivaritoti paricarito. Ayameva va patho. Tassa kira
jatissarannanam uppajji tasma evamaha. Paraneyyanti andham viya
yatthiya parena netabbam. Tadiseti tadisassa ranno santike
panditena na vasitabbam maya attano nanabalena ajja jivitam
laddham naham tvam santike vasissamiti napetum evamaha.
Yathamatinti sace puna mayham evarupo doso hoti atha tvam
yathaajjhasayam karohiti puttam khamapesi.
     Mahasatto rajanam ovadanto attha gatha aha
         anisamma katam kammam       anavatthaya cintitam
         bhesajjasseva vebhango   vipako hoti papako.
         Nisamma ca katam kammam      sammavatthaya cintitam
         bhesajjasseva sampatti    vipako hoti bhadrako.
                Alaso gihi kamabhogi na sadhu
                asannato pabbajito na sadhu
                raja na sadhu anisammakari
                yo pandito kodhano tam na sadhu.
         Nisamma khattiyo kayira    nanisamma disampati
         nisammakarino ranno     yasokittibhivaddhati.
                Nisamma dandam panayeyya issaro
                vega katam tapate bhumipala
                sammapanidhi ca narassa attha
                ananutappa te bhavanti paccha.
                Ananutappani hi ye karonti
                vibhajja kammayatanani loke
                vinnupasatthani sukhudrayani
                bhavanti buddhanumatani tani.
                Agacchum dovarika khaggabandha
                kasaviya hantum mamam janinda
                matu ca ankasmim aham nisinno
                akaddhito sahasa tehi deva.
                Katukam hi sambadham sukicchapatto
                madhuram piyam jivitam laddham raja
                kicchenaham ajja vadhaya mutto
                pabbajjamevabhimanohamasmiti.
     Tattha anisammati anoloketva anupadharetva. Anavatthaya
cintitanti avavatthapetva atuletva atiretva cintitam. Vipako
hoti papakoti tassa hi yatha nama bhesajjassa vebhango vipatti
evameva vipako hoti papako. Asannatoti kayadihi asannato
dussilo. Tam na sadhuti tam tasseva kodhanam na sadhu.
Nanisammati anisametva kinci kammam na kareyya. Panayeyyati
patthapeyya pavatteyya. Vegati vegena sahasa. Sammapanidhi
cati sammapanidhita yoniso thapitena cittena kata narassa attha
paccha ananutappa bhavantiti attho. Vibhajjati imani katum
yuttani imani ayuttaniti evam pannaya vibhajitva.
Kammayatananiti kammani. Buddhanumataniti panditehi anumatani anavajjani
honti. Katakanti deva katakam sambadham sukiccham maranato bhayam
pattomhi. Laddhati attano nanabalena labhitva.
Pabbajjamevabhimanohamasmiti pabbajjabhimukhacittoyeva asmi.
     Evam mahasattena dhamme desite raja devim amantetva
gathamaha
                putto tavayam taruno sudhamme
                anukampako somanasso kumaro
                tam yacamano na labhami svajja
                arahasi nam yacitave tuvampiti.
     Tattha yacitaveti yacitum.
     Sa pabbajjayameva uyyojenti gathamaha
                ramassu bhikkhacariyaya putta
                nisamma dhammesu paripabbajassu
                sabbesu bhutesu nidhaya dandam
                anindito brahmamupeti thananti.
     Tattha nisammati pabbajantova nisametva micchaditthikanam
pabbajjam pahaya sammaditthiyuttam niyyanikam pabbajjam pabbaja.
     Atha raja gathamaha
                acchariyarupam vata yadisanca
                dukkhitam mam dukkhapayase sudhamme
                yacassu puttam iti vuccamana
                bhiyyova ussahayase kumaranti.
     Tattha yadisancati yadisam idam tvam vadesi tam acchariyarupam
vata. Dukkhitanti pakatiyapi mam dukkhitam bhiyyo dukkhapayasi.
     Puna devi gathamaha
                ye vippamutta anavajjabhojino
                parinibbuta lokamimam caranti
                tamariyamaggam patipajjamanam
                na ussahe varayitum kumaranti.
     Tattha vippamuttati ragadihi vippamutta. Parinibbutati
kilesaparibbanena nibbuta. Tamariyamagganti tam tesam buddhadinam
ariyanam santakam maggam patipajjamanam mama puttam nivaretum na ussahami
devati.
     Tassapi vacanam sutva raja osanagathamaha
                addha have sevitabba sapanna
                bahussuta ye bahthanacintino
                Yesayam sutvana subhasitani
                appossuka vitasoka sudhammati.
     Tattha bahuthanacintinoti bahukaranacintino. Yesayanti yesam
ayam. Somanassakumarasseva hi sa subhasitam sutva appossuka
jata rajapi tadeva sandhayaha.
     Mahasatto matapitaro vanditva sace mayham doso atthi
khamathati mahajanassa anjalim paggahetva himavantabhimukho gantva
manussesu nivattesu manussavannenagantva devatahi satta
pabbatarajiyo atikkamitva himavantam nito vissakammena nimmitaya
pannasalaya isipabbajjam pabbaji. Tattha yava solasavassakala rajakule
paricarikavesena devatayeva upatthahimsu. Kutajatilampi mahajano pothetva
jivitakkhayam papesi. Mahasatto jhanabhinna nibbattetva
brahmalokaparayano ahosi.
     Sattha imam dhammadesanam aharitva evam bhikkhave pubbepesa
mayham vadhaya parisakkatiyevati vatva jatakam samodhanesi tada kuhako
devadatto ahosi mata sirimahamaya maharakkhito sariputto
somanassakumaro pana ahamevati.
                   Somanassajatakam nitthitam.
                         Navamam.
                    ---------------



             The Pali Atthakatha in Roman Book 41 page 97-110. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1986&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1986&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2164              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8613              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9110              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9110              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]