ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                      Somanassajātakaṃ
     ko taṃ hiṃsati heṭhetīti idaṃ satthā jetavane viharanto
devadattassa vadhāya parisakkanaṃ ārabbha kathesi.
     Tadā hi satthā na bhikkhave idāneva pubbepesa mama vadhāya
parisakkatiyevāti vatvā atītaṃ āhari.
     Atīte kururaṭṭhe uttarapañcālanagare reṇurājā nāma rajjaṃ
kāresi. Tadā mahārakkhito nāma tāpaso pañcasatatāpasaparivāro
himavante vasitvā loṇambilasevanatthāya cārikañcaramāno
uttarapañcālanagaraṃ patvā rājuyyāne vasitvā sapariso piṇḍāya caranto
rājadvāraṃ sampāpuṇi. Rājā isigaṇaṃ disvā iriyāpathe pasanno
alaṅkatamahātale nisīdāpetvā paṇītena āhārena parivisitvā bhante
idaṃ vassārattaṃ mama uyyāneyeva vasathāti vatvā tehi saddhiṃ

--------------------------------------------------------------------------------------------- page98.

Uyyānaṃ gantvā vasanaṭṭhānāni kāretvā pabbajitaparikkhāre datvā vanditvā nikkhami. Tato paṭṭhāya sabbepi te rājanivesane bhuñjanti. Rājā pana aputtako putte pattheti. Puttā nuppajjanti. Vassārattaccayena mahārakkhito idāni himavanto ramaṇīyo tattheva gamissāmāti rājānaṃ āpucchitvā raññā katasakkārasammāno nikkhamitvā antarāmagge majjhantikasamaye maggā okkamma ekassa saṇḍacchāyassa rukkhassa heṭṭhā taruṇadabbatiṇapiṭṭhe sapariso nisīdi. Te tāpasā kathaṃ samuṭṭhāpesuṃ rājagehe vaṃsānurakkhito putto natthi sādhu vatassa sace rājā puttaṃ labheyya paveṇi ghaṭiyevāti. Mahārakkhito tesaṃ kathaṃ sutvā bhavissati nukho rañño putto udāhu noti upadhārento bhavissatīti ñatvā evamāha bhonto mā cintayittha ajja paccūsakāle eko devaputto cavitvā rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhissatīti. Taṃ sutvā eko kūṭajaṭilo idāni rājakulūpako bhavissāmīti cintetvā tāpasānaṃ gamanakāle gilānālayaṃ katvā nipajjitvā ehi gacchāmāti vutto na sakkomīti āha. Mahārakkhito tassa nipannakāraṇaṃ ñatvā yadā sakkosi tadā āgaccheyyāsīti isigaṇaṃ ādāya himavantameva gato. Kuhakopi nivattetvā vegenāgantvā rājadvāre ṭhatvā mahārakkhitassa upaṭṭhākatāpaso āgatoti rañño ārocāpetvā raññā vegena pakkosāpito pāsādaṃ abhiruyha paññattāsane nisīdi. Rājā kuhakaṃ vanditvā

--------------------------------------------------------------------------------------------- page99.

Ekamantaṃ nisinno isīnaṃ ārogyaṃ pucchitvā bhante atikhippaṃ nivattatha kenatthena āgatatthāti āha. Āma mahārāja isigaṇo sukhanisinno sādhu vatassa sace rañño paveṇipālako putto uppajjeyyāti kathaṃ samuṭṭhāpesi ahaṃ taṃ kathaṃ sutvā bhavissati nukho rañño putto noti dibbacakkhunā olokento mahiddhikadevaputto cavitvā aggamahesiyā sudhammāya kucchimhi nibbattissatīti disvā ajānantā gabbhaṃ nāseyyuṃ ācikkhissāmi nesanti tumhākaṃ kathanatthāya āgato kathitante mayā gacchāmahaṃ mahārājāti. Rājā bhante na sakkā gantunti haṭṭhatuṭṭho pasannacitto kuhakatāpasaṃ uyyānaṃ netvā vasanaṭṭhānaṃ saṃvidahitvā adāsi. So tato paṭṭhāya rājakule bhuñjamāno vasati. Dibbacakkhukotevvassa nāmaṃ ahosi. Tadā bodhisatto tāvatiṃsabhavanato cavitvā tattha paṭisandhiṃ gaṇhi. Tassa nāmagahaṇadivase somanassakumārotevva nāmaṃ kariṃsu. So kumāraparihārena vaḍḍhati. Kuhakatāpasopi uyyānassa ekasmiṃ passe nānappakāraṃ sūpeyyasākañca valliphalāni ca ropetvā paṇṇikānaṃ hatthe vikkīṇanto dhanaṃ saṇṭhapesi. Bodhisattassa sattavassikakāle rañño paccanto kuppi. So dibbacakkhutāpasaṃ mā pamajjāti taṃ kumāraṃ paṭicchāpetvā paccantaṃ vūpasamessāmīti gato. Athekadivasaṃ kumāro jaṭilaṃ passissāmīti uyyānaṃ gantvā kūṭajaṭilaṃ ekaṃ gaṇṭhikakāsāvaṃ nivāsetvā ekaṃ pārupitvā ubhohi hatthehi dve udakaghaṭe gahetvā sākavatthusmiṃ udakaṃ āsiñcantaṃ disvā

--------------------------------------------------------------------------------------------- page100.

Ayaṃ kūṭajaṭilo attano samaṇadhammaṃ akatvā paṇṇikakammaṃ karotīti ñatvā kiṃ karosi paṇṇika gahapatīti taṃ lajjāpetvā avanditvāva nikkhamitvā nagaraṃ gato. Kūṭajaṭilo ayaṃ idāneva evarūpo paccāmitto ko jānāti kiṃ bhavissati idāneva naṃ nāsetuṃ vaṭṭatīti cintetvā rañño āgamanakāle pāsāṇaphalakaṃ ekamantaṃ khipitvā pānīyaghaṭaṃ bhinditvā paṇṇasālāya tiṇāni vikiritvā sarīraṃ telena makkhetvā paṇṇasālaṃ pavisitvā sasīsaṃ pārupetvā mahādukkhappatto viya mañce nipajji. Rājā āgantvā nagaraṃ padakkhiṇaṃ katvā nivesanaṃ apavisitvā mama sāmikaṃ dibbacakkhuṃ passissāmīti paṇṇasāladvāraṃ gantvā taṃ vippakāraṃ disvā kinnu kho etanti anto pavisitvā taṃ nipannakaṃ disvā pāde parimajjanto paṭhamaṃ gāthamāha ko taṃ hiṃsati heṭheti kiṃ dummano socasi appatīto kassajja mātāpitaro rudantu kvajja setu nihato paṭhabyāti. Tattha hiṃsatīti paharati. Heṭhetīti akkosati. Kvajja setūti ko ajja sayatu. Taṃ sutvā kūṭajaṭilo nitthunanto uṭṭhāya dutiyaṃ gāthamāha tuṭṭhosmi deva tava dassanena cirassaṃ passāmi taṃ bhūmipāla

--------------------------------------------------------------------------------------------- page101.

Ahiṃsako reṇumanupavissa puttena te heṭhayitosmi devāti. Ito paraṃ uttānasambandhagāthā pālinayeneva veditabbā. Āyantu dovārikā khaggahatthā kāsāviyā yantu antepurantaṃ hantvāna somanassaṃ kumāraṃ chetvāna sīsaṃ varamāharantu. Pesitā rājino dūtā kumāraṃ etadabravuṃ issarena vitiṇṇosi vadhaṃ pattosi khattiya. Sa rājaputto paridevayanto dasaṅguliṃ añjaliṃ paggahetvā ahaṃpi icchāmi janinda daṭṭhuṃ jīvaṃ maṃ netvā paṭidassayetha. Tassa taṃ vacanaṃ sutvā rañño puttaṃ adassayuṃ putto ca pitaraṃ disvā dūratovajjhabhāsatha. Āgacchuṃ dovārikā khaggabandhā kāsāviyā hantuṃ mamaṃ janinda akkhāhi me pucchito etamatthaṃ aparādho konīdha mamajja atthīti. Tattha ahiṃsakoti ahaṃ kassaci ahiṃsako sīlācārasampanno. Reṇumanupavissāti mahārāja reṇu pavisitvā. Heṭhayitosmīti tava

--------------------------------------------------------------------------------------------- page102.

Puttena mahāparivārena anupavisitvā are kūṭatāpasa kasmā tvaṃ idha vasasīti vatvā pāsāṇaphalakaṃ khipitvā ghaṭaṃ bhinditvā hatthehi ca pādehi ca koṭṭentena viheṭhitosmīti. Evaṃ so abhūtameva bhūtaṃ viya katvā rājānaṃ saddahāpesi. Āyantūti gacchantu mama sāmimhi vipaṭipannakālato paṭṭhāya mayipi so na lajjissatīti kujjhitvā tassa vadhaṃ āṇāpento evamāha. Kāsāviyāti coraghāṭakā tepi pharasuhatthā attano vidhānena gacchantūti. Varanti varaṃ sīsaṃ uttamaṃ sīsaṃ chinditvā āharantu. Rājinoti bhikkhave rañño santikā dūtā raññā pesitā vegenāgantvā mātarā alaṅkaritvā attano aṅke nisīdāpitaṃ kumāraṃ parivāretvā etadavocuṃ. Issarenāti raññā. Vitiṇṇosīti pariccattosi. Sa rājaputtoti bhikkhave tesaṃ vacanaṃ sutvā maraṇabhayatajjito mātuaṅkato uṭṭhāya so rājaputto. Paṭidassayethāti dassetha. Tassāti bhikkhave te dūtā tassa kumārassa taṃ vacanaṃ sutvā māretuṃ avisahantā goṇaṃ viya naṃ rajjuyā ca parikaḍḍhantā netvā rañño adassayuṃ. Kumāre pana nīyamāne dāsīgaṇaparivutā saddhiṃ orodhehi sudhammāpi devī nāgarāpi mayaṃ niraparādhaṃ kumāraṃ māretuṃ na dassāmāti tena saddhiṃyeva agamaṃsu. Āgacchunti tumhākaṃ āṇāya mama santikaṃ āgamiṃsu. Hantuṃ mamanti maṃ māretuṃ. Konīdhāti ko nu idha mama aparādho yena maṃ tvaṃ māresīti pucchi. Rājā bhavaggaṃ atinīcaṃ tava dosova atimahāti tassa dosaṃ

--------------------------------------------------------------------------------------------- page103.

Kathento gāthamāha sāyañca pāto udakaṃ sajāti agginā paricāritappamatto taṃ tādisaṃ saṃyataṃ brahmacāriṃ tasmā tuvaṃ brūsi gahapatīti. Tattha udakaṃ sajātīti udakorohanakammaṃ karoti. Taṃ tādisanti taṃ tathārūpaṃ mama sāmikaṃ dibbacakkhukatāpasaṃ kasmā tvaṃ gahapativādena samudācarasīti vadati. Tato kumāro deva mayhaṃ gahapatiññeva gahapatīti vadantassa ko dosoti vatvā gāthamāha tālā ca mūlā ca phalā ca deva pariggahā vividhā santimassa te rakkhati gopayatappamatto brāhmaṇo gahapati tena hotīti. Tattha mūlāti mūlakādimūlā. Phalāti nānāvidhāni valliphalāni. Te rakkhati gopayatappamattoti te esa tava kulūpakatāpaso paṇṇikakammaṃ karonto nisīditvā rakkhati vatiṃ katvā gopayati appamatto tena kāraṇena so tava brāhmaṇo gahapati nāma hoti. Iti naṃ ahampi gahapatīti kathemi sace na saddahasi catūsu dvāresu paṇṇike pucchāpehīti. Rājā pucchāpesi. Te āma mayaṃ imassa hatthato paṇṇañca phalāni ca kīṇāmāti āhaṃsu.

--------------------------------------------------------------------------------------------- page104.

Vatthuṃpi upadhārāpetvā paccakkhamakāsi. Paṇṇasālaṃ cassa pavisitvā kumārassa puriso paṇṇavikkayaladdhakahāpaṇamāsakabhaṇḍikaṃ nīharitvā rañño dassesi. Rājā mahāsattassa niddosabhāvaṃ ñatvā gāthamāha saccaṃ kho etaṃ vadasi kumāra pariggahā vividhā santimassa te rakkhati gopayatappamatto brāhmaṇo gahapati tena hotīti. Tato mahāsatto cintesi evarūpassa bālarañño santike vāsato himavantaṃ pavisitvā pabbajituṃ varanti parisamajjheyevassa dosaṃ āvikatvā āpucchitvā ajjeva nikkhamitvā pabbajissāmīti. So parisāya sakkāraṃ katvā gāthamāha suṇantu mayhaṃ parisā samāgatā sanegamā jānapadā ca sabbe bālāyaṃ bālassa vaco nisamma ahetunā ghāṭayate maṃ janindoti. Tattha bālāyaṃ bālassāti ayaṃ rājā sayaṃ bālo imassa bālassa kūṭajaṭilassa vacanaṃ sutvā ahetunā mamaṃ ghāṭayateti. Evañca pana vatvā pitaraṃ vanditvā attānaṃ pabbajjāya anujānāpetvā itaraṃ gāthamāha daḷhasmiṃ mūle visate viruḷhe dunnikkhayo veḷu pasākhajāto

--------------------------------------------------------------------------------------------- page105.

Vandāmi pādāni tava janinda anujānātha maṃ pabbajissāmi devāti. Tattha visateti visāle mahante jāte. Dunnikkhayoti dunnikkaḍḍhiyo. Tato parā rañño ca puttassa ca vacanapaṭivacanagāthā honti bhuñjassu bhoge vipule kumāra sabbañca te issariyaṃ dadāmi ajjeva tvaṃ kurūnaṃ hoti rājā mā pabbaji pabbajjā hi dukkhā. Kinnūdha deva tavamatthi bhogā pubbe ahaṃ devaloke ramissaṃ rūpehi saddehi atho rasehi gandhehi phassehi manoramehi. Bhuttā ca me bhogā tidivasmiṃ deva parivārito accharāsaṃ gaṇena tuvañca bālaṃ paraneyyaṃ viditvā na tādise rājakule vaseyyaṃ. Sacāhaṃ bālo paraneyyohamasmi ekāparādhaṃ khama putta mayhaṃ punapi ce edisakaṃ bhaveyya yathāmatiṃ somanassa karohīti.

--------------------------------------------------------------------------------------------- page106.

Tattha dukkhāti tāta pabbajjā nāma parapaṭibaddhajīvikattā dukkhā mā pabbaji rājā hohīti naṃ yāci. Kinnūdha devāti kinnu deva ye tava bhogā tesu kiṃ nāma bhuñjitabbamatthi. Parivāritoti paricārito. Ayameva vā pāṭho. Tassa kira jātissaraññāṇaṃ uppajji tasmā evamāha. Paraneyyanti andhaṃ viya yaṭṭhiyā parena netabbaṃ. Tādiseti tādisassa rañño santike paṇḍitena na vasitabbaṃ mayā attano ñāṇabalena ajja jīvitaṃ laddhaṃ nāhaṃ tvaṃ santike vasissāmīti ñāpetuṃ evamāha. Yathāmatinti sace puna mayhaṃ evarūpo doso hoti atha tvaṃ yathāajjhāsayaṃ karohīti puttaṃ khamāpesi. Mahāsatto rājānaṃ ovadanto aṭṭha gāthā āha anisamma kataṃ kammaṃ anavatthāya cintitaṃ bhesajjasseva vebhaṅgo vipāko hoti pāpako. Nisamma ca kataṃ kammaṃ sammāvatthāya cintitaṃ bhesajjasseva sampatti vipāko hoti bhadrako. Alaso gīhi kāmabhogī na sādhu asaññato pabbajito na sādhu rājā na sādhu anisammakārī yo paṇḍito kodhano taṃ na sādhu. Nisamma khattiyo kayirā nānisamma disampati nisammakārino rañño yasokittībhivaḍḍhati.

--------------------------------------------------------------------------------------------- page107.

Nisamma daṇḍaṃ paṇayeyya issaro vegā kataṃ tapate bhūmipāla sammāpaṇidhī ca narassa atthā anānutappā te bhavanti pacchā. Anānutappāni hi ye karonti vibhajja kammāyatanāni loke viññūpasatthāni sukhudrayāni bhavanti buddhānumatāni tāni. Agacchuṃ dovārikā khaggabandhā kāsāviyā hantuṃ mamaṃ janinda mātu ca aṅkasmiṃ ahaṃ nisinno ākaḍḍhito sahasā tehi deva. Kaṭukaṃ hi sambādhaṃ sukicchapatto madhuraṃ piyaṃ jīvitaṃ laddhaṃ rāja kicchenāhaṃ ajja vadhāya mutto pabbajjamevābhimanohamasmīti. Tattha anisammāti anoloketvā anupadhāretvā. Anavatthāya cintitanti avavatthapetvā atuletvā atīretvā cintitaṃ. Vipāko hoti pāpakoti tassa hi yathā nāma bhesajjassa vebhaṅgo vipatti evameva vipāko hoti pāpako. Asaññatoti kāyādīhi asaññato dussīlo. Taṃ na sādhūti taṃ tasseva kodhanaṃ na sādhu.

--------------------------------------------------------------------------------------------- page108.

Nānisammāti anisāmetvā kiñci kammaṃ na kareyya. Paṇayeyyāti paṭṭhapeyya pavatteyya. Vegāti vegena sahasā. Sammāpaṇidhī cāti sammāpaṇidhitā yoniso ṭhapitena cittena katā narassa atthā pacchā anānutappā bhavantīti attho. Vibhajjāti imāni kātuṃ yuttāni imāni ayuttānīti evaṃ paññāya vibhajitvā. Kammāyatanānīti kammāni. Buddhānumatānīti paṇḍitehi anumatāni anavajjāni honti. Kaṭakanti deva kaṭakaṃ sambādhaṃ sukicchaṃ maraṇato bhayaṃ pattomhi. Laddhāti attano ñāṇabalena labhitvā. Pabbajjamevābhimanohamasmīti pabbajjābhimukhacittoyeva asmi. Evaṃ mahāsattena dhamme desite rājā deviṃ āmantetvā gāthamāha putto tavāyaṃ taruṇo sudhamme anukampako somanasso kumāro taṃ yācamāno na labhāmi svajja arahasi naṃ yācitave tuvaṃpīti. Tattha yācitaveti yācituṃ. Sā pabbajjāyameva uyyojentī gāthamāha ramassu bhikkhācariyāya putta nisamma dhammesu paripabbajassu sabbesu bhūtesu nidhāya daṇḍaṃ anindito brahmamupeti ṭhānanti.

--------------------------------------------------------------------------------------------- page109.

Tattha nisammāti pabbajantova nisāmetvā micchādiṭṭhikānaṃ pabbajjaṃ pahāya sammādiṭṭhiyuttaṃ niyyānikaṃ pabbajjaṃ pabbaja. Atha rājā gāthamāha acchariyarūpaṃ vata yādisañca dukkhitaṃ maṃ dukkhāpayase sudhamme yācassu puttaṃ iti vuccamānā bhiyyova ussāhayase kumāranti. Tattha yādisañcāti yādisaṃ idaṃ tvaṃ vadesi taṃ acchariyarūpaṃ vata. Dukkhitanti pakatiyāpi maṃ dukkhitaṃ bhiyyo dukkhāpayasi. Puna devī gāthamāha ye vippamuttā anavajjabhojino parinibbutā lokamimaṃ caranti tamariyamaggaṃ paṭipajjamānaṃ na ussahe vārayituṃ kumāranti. Tattha vippamuttāti rāgādīhi vippamuttā. Parinibbutāti kilesaparibbānena nibbutā. Tamariyamagganti taṃ tesaṃ buddhādīnaṃ ariyānaṃ santakaṃ maggaṃ paṭipajjamānaṃ mama puttaṃ nivāretuṃ na ussahāmi devāti. Tassāpi vacanaṃ sutvā rājā osānagāthamāha addhā have sevitabbā sapaññā bahussutā ye bahṭhānacintino

--------------------------------------------------------------------------------------------- page110.

Yesāyaṃ sutvāna subhāsitāni appossukā vītasokā sudhammāti. Tattha bahuṭhānacintinoti bahukāraṇacintino. Yesāyanti yesaṃ ayaṃ. Somanassakumārasseva hi sā subhāsitaṃ sutvā appossukā jātā rājāpi tadeva sandhāyāha. Mahāsatto mātāpitaro vanditvā sace mayhaṃ doso atthi khamathāti mahājanassa añjaliṃ paggahetvā himavantābhimukho gantvā manussesu nivattesu manussavaṇṇenāgantvā devatāhi satta pabbatarājiyo atikkamitvā himavantaṃ nīto vissakammena nimmitāya paṇṇasālāya isipabbajjaṃ pabbaji. Tattha yāva soḷasavassakālā rājakule paricārikavesena devatāyeva upaṭṭhahiṃsu. Kūṭajaṭilampi mahājano pothetvā jīvitakkhayaṃ pāpesi. Mahāsatto jhānābhiññā nibbattetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepesa mayhaṃ vadhāya parisakkatiyevāti vatvā jātakaṃ samodhānesi tadā kuhako devadatto ahosi mātā sirimahāmāyā mahārakkhito sārīputto somanassakumāro pana ahamevāti. Somanassajātakaṃ niṭṭhitaṃ. Navamaṃ. ---------------


             The Pali Atthakatha in Roman Book 41 page 97-110. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1986&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1986&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2164              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8613              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9110              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9110              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]