ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

page111.

Campeyyajātakaṃ kā nu vijjurivābhāsīti idaṃ satthā jetavane viharanto uposathakammaṃ ārabbha kathesi. Tadā hi satthā sādhu vo kataṃ upāsakā uposathavāsaṃ upavasantehi porāṇakapaṇḍitā nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsuyevāti vatvā tehi yācito atītaṃ āhari. Atīte aṅgaraṭṭhe aṅgati nāma rājā rajjaṃ kāresi. Aṅgamagadharaṭṭhānaṃ antare campā nāma nadī tattha nāgabhavanaṃ ahosi. Campeyyo nāma nāgarājā rajjaṃ kāresi. Kadāci magadharājā aṅgaraṭṭhaṃ gaṇhi kadāci aṅgarājā magadharaṭṭhaṃ. Athekadivasaṃ magadharājā aṅgena saddhiṃ yujjhitvā yuddhaparājito assaṃ āruyha palāyanto aṅgarañño yodhehi anubandhanto puna campānadiṃ patvā parahatthe maraṇato nadiṃ pavisitvā mataṃ seyyoti asseneva saddhiṃ nadiṃ otari. Tadā campeyyo nāma nāgarājā antoudake ratanamaṇḍapaṃ nimminetvā mahāparivāro mahāpānaṃ pivati. Asso raññā saddhiṃ udake nimujjitvā nāgarañño purato otarati. Nāgarājā alaṅkatapaṭiyattaṃ rājānaṃ disvā sinehaṃ uppādetvā āsanā vuṭṭhāya mā bhāyi mahārājāti rājānaṃ attano pallaṅke nisīdāpetvā udake nimujjakāraṇaṃ pucchi. Rājā yathābhūtaṃ kathesi. Atha naṃ mahārāja

--------------------------------------------------------------------------------------------- page112.

Mā bhāyi ahantaṃ dvinnaṃ raṭṭhānaṃ sāmikaṃ karissāmīti assāsetvā sattāhaṃ mahantaṃ yasaṃ anubhavitvā aṭṭhame divase magadharājena saddhiṃ nāgabhavanā nikkhami. Magadharājā nāgarājassānubhāvena aṅgarājānaṃ gahetvā jīvitā voropetvā dvīsu raṭṭhesu rajjaṃ kāresi. Tato paṭṭhāya rañño ca nāgarājassa ca vissāso thiro ahosi. Rājā anusaṃvaccharaṃ campānadītīre ratanamaṇḍapaṃ kāretvā mahantena pariccāgena nāgarañño balikammaṃ kāresi. Sopi mahantena parivārena nāgabhavanā nikkhamitvā balikammaṃ sampaṭicchati. Mahājano nāgarañño sampattiṃ oloketi. Tadā bodhisatto daliddakule nibbattetvā rājaparisāya saddhiṃ nadītīre gantvā taṃ nāgarājassa sampattiṃ disvā lobhaṃ uppādetvā taṃ patthayamāno dānaṃ datvā sīlaṃ rakkhitvā campeyyanāgarājassa kālakiriyato sattame divase cavitvā tassa vasanapāsāde sirigabbhe sirisayanapiṭṭhe nibbatti. Sarīraṃ sumanadāmavaṇṇaṃ mahantaṃ ahosi. So taṃ disvā vippaṭisārī hutvā mayā katakusalanissandena chasu kāmasaggesu issariyaṃ koṭṭhe paṭisāmitadhaññaṃ viya ahosi svāhaṃ imissā tiracchānayoniyā paṭisandhiṃ gaṇhiṃ kiṃ me jīvitenāti maraṇāya cittaṃ uppādesi. Atha naṃ sumanā nāma nāgamāṇavikā disvā mahānubhāvo satto nibbatto bhavissatīti sesanāgamāṇavikānaṃ saññaṃ akāsi. Sabbā nānāturiyahatthā āgantvā tassa upahāraṃ kariṃsu. Tassa taṃ nāgabhavanaṃ sakkabhavanaṃ viya ahosi. Maraṇacittaṃ

--------------------------------------------------------------------------------------------- page113.

Paṭipassambhi. Sappasarīraṃ vijahitvā sabbālaṅkārapaṭimaṇḍito sayanapiṭṭhe nisīdi. Athassa tato paṭṭhāya yaso mahā ahosi. So tattha nāgarajjaṃ kārento aparabhāge vippaṭisārī hutvā kiṃ me imāya tiracchānayoniyā uposathavāsaṃ vasitvā ito muccitvā manussapathaṃ gantvā saccāni paṭivijjhitvā dukkhassantaṃ karissāmīti cintetvā tato paṭṭhāya tasmiṃyeva pāsāde uposathakammaṃ karoti. Alaṅkatanāgamāṇavikā tassa santikaṃ gacchanti. Yebhuyyenassa sīlaṃ bhijjati. So tato paṭṭhāya pāsādā nikkhamitvā uyyānaṃ gacchati. Tā tatrapi gacchanti. Uposatho bhijjateva. Tato cintesi mayā ato nāgabhavanā nikkhamitvā manussalokaṃ gantvā uposathavāsaṃ vasituṃ vaṭṭatīti. So tato paṭṭhāya uposathadivasesu nāgabhavanā nikkhamitvā ekassa paccantagāmassa avidūre maggasamīpe vammikamatthake mama cammādīhi atthikā gaṇhantu maṃ kīḷāsappaṃ kātukāmā karontūti sarīraṃ dānamukhe visajjetvā bhoge ābhujitvā nipanno uposathavāsaṃ vasati. Mahāmagge gacchantā ca āgacchantā ca taṃ disvā gandhādīhi pūjitvā pakkamanti. Paccantagāmavāsino gantvā mahānubhāvo nāgarājāti upari maṇḍapaṃ katvā samantā bālukaṃ okiritvā gandhādīhi pūjayiṃsu. Tato paṭṭhāya manussā mahāsatte pasīditvā pūjaṃ katvā puttaṃ patthenti dhītaraṃ patthenti. Mahāsattopi uposathakammaṃ karonto cātuddasīpaṇṇarasesu

--------------------------------------------------------------------------------------------- page114.

Vammikamatthake nipajjitvā pāṭipade nāgabhavanaṃ gacchati. Tassevaṃ uposathaṃ karontassa addhā vītivatto. Atha naṃ ekadivasaṃ sumanā nāma aggamahesī āha deva tvaṃ manussalokaṃ gantvā uposathavāsaṃ upavasi manussaloko ca sāsaṅko sappaṭibhayo sace te bhayaṃ uppajjeyya atha mayaṃ yena nimittena jāneyyāma taṃ no ācikkhāhīti. Atha naṃ mahāsatto maṅgalapokkharaṇiyā tīraṃ netvā sace maṃ bhadde koci paharitvā kilamessati imissā pokkharaṇiyā udakaṃ āvilaṃ bhavissati sace supaṇṇo gaṇhissati udakaṃ pakkuṭṭhissati sace ahituṇḍiko gaṇhissati udakaṃ lohitavaṇṇaṃ bhavissatīti. Evaṃ tassā tīṇi nimittāni ācikkhitvā cātuddasīuposathaṃ adhiṭṭhāya nāgabhavanā nikkhamitvā tattha gantvā vammikamatthake nipajji sarīrasobhāya vammikaṃ sobhayamāno. Sarīraṃpissa rajaṭadāmaṃ viya setaṃ ahosi. Matthako rattakambalageṇḍuko viya. Imasmiṃ pana jātake bodhisattassa sarīraṃ naṅgalasīsappamāṇaṃ ahosi. Bhūridattajātake ūruppamāṇaṃ. Saṅkhapālajātake ekadoṇikanāvappamāṇaṃ. Tadā eko bārāṇasivāsī māṇavo takkasilaṃ gantvā disāpāmokkhācariyassa santike ālambhāyanamantaṃ uggaṇhitvā tena maggena attano gehaṃ gacchanto mahāsattaṃ disvā ahaṃ imaṃ sappaṃ gahetvā gāmanigamarājadhānīsu kīḷāpento dhanaṃ uppādessāmīti cintetvā dibbosadhāni gahetvā dibbamantaṃ parivattetvā mahāsattassa santikaṃ agamāsi. Dibbamantasutakālato paṭṭhāya mahāsattassa kaṇṇesu

--------------------------------------------------------------------------------------------- page115.

Tattasalākappavesanakālo viya jāto matthako sikharena abhimatthiyamāno viya jāto. So ko nukho esoti bhogantarato sīsaṃ ukkhipitvā olokento ahituṇḍikaṃ disvā cintesi mama visaṃ mahantaṃ sacāhaṃ kujjhitvā nāsavātaṃ visajjessāmi etassa sarīraṃ bhasmamuṭṭhi viya vippakirissati atha me sīlaṃ khaṇḍaṃ bhavissati na taṃ olokessāmīti. So akkhīni nimmilitvā sīsaṃ bhogantare ṭhapesi. Ahituṇḍikabrāhmaṇo osadhaṃ khāditvā mantaṃ parivattetvā kheḷaṃ mahāsattassa sarīre okkhipi. Osadhānañca mantassa cānubhāvena kheḷena phuṭṭhaphuṭṭhaṭṭhāne phoṭānaṃ uṭṭhānakālo viya jāto. Atha naṃ so naṅguṭṭhe gahetvā ākaḍḍhitvā dīghato nipajjāpetvā ajapadadaṇḍena uppīḷento dubbalaṃ katvā sīsaṃ daḷhaṃ gahetvā nippīḷi. Mahāsatto mukhaṃ vivari. Athassa mukhe kheḷaṃ okkhipitvā osadhamantaṃ katvā dante bhindi. Mukhaṃ lohitassa pūri. Mahāsatto attano sīlabhedabhayena evarūpaṃ dukkhaṃ adhivāsento akkhīni ummiletvā olokanamattaṃpi na kari. Sopi nāgarājānaṃ dubbalaṃ karissāmīti naṅguṭṭhato paṭṭhāyassa aṭṭhīni cuṇṇiyamāno viya sakalasarīraṃ madditvā paṭṭakaveṭhimaṃ nāma veṭhesi tantakamajjanaṃ nāma majji naṅguṭṭhe gahetvā dussapothimaṃ nāma pothesi. Mahāsattassa sakalasarīraṃ lohitamakkhitaṃ ahosi. So mahāvedanaṃ adhivāsesi. Athassa dubbalabhāvaṃ ñatvā vallīhi peḷaṃ karitvā tattha naṃ pakkhipitvā paccantagāmaṃ netvā mahājanassa majjhe kīḷāpesi. Nīlādīsu vaṇṇesu

--------------------------------------------------------------------------------------------- page116.

Vaṭṭacaturassādīsu saṇṭhānesu aṇuṃthūlādīsu pamāṇesu yaṃ yaṃ brāhmaṇo icchati mahāsatto taṃ tadeva katvā naccati phaṇasataṃpi phaṇasahassaṃpi karotiyeva. Mahājano pasīditvā bahuṃ dhanaṃ adāsi. Ekadivasameva kahāpaṇasahassaṃ sahassagghanake ca parikkhāre labhi. Brāhmaṇo āditova sahassaṃ labhitvā visajjessāmīti cintesi. Taṃ pana dhanaṃ labhitvā paccantagāmeyeva tāva me ettakaṃ dhanaṃ laddhaṃ rājarājamahāmattānaṃ santike bahudhanaṃ labhissāmīti sakaṭañca sukhayānakañca gahetvā sakaṭe parikkhāre ca ṭhapetvā sukhayānake nisinno mahantena parivārena mahāsattaṃ gāmanigamādīsu kīḷāpento bārāṇasiyaṃ uggasenassa rañño santike kīḷāpetvā visajjessāmīti agamāsi. So maṇḍuke māretvā nāgarañño deti. Nāgarājā punappunaṃ esa maṃ nissāya māressati taṃ na khādissāmīti taṃ na khādati. Athassa madhulāje adāsi. Mahāsatto sacāhaṃ gocaraṃ gaṇhissāmi antopeḷāya eva maraṇaṃ bhavissatīti tepi na khādati. Brāhmaṇo mahāsattena bārāṇasiṃ patvā dvāragāmesu kīḷāpento bahudhanaṃ labhi. Rājāpi naṃ pakkosāpetvā amhākaṃ kīḷāpehīti āha. Sādhu deva sve paṇṇarase tumhākaṃ kīḷāpessāmīti. Rājā sve nāgarājā rājaṅgaṇe naccissati mahājano sannipatitvā passatūti bheriñcārāpetvā punadivase rājaṅgaṇaṃ alaṅkārāpetvā brāhmaṇaṃ pakkosāpesi. So ratanapeḷāya mahāsattaṃ netvā cittatthare peḷaṃ ṭhapetvā nisīdi. Rājāpi pāsādā oruyha mahājanaparivuto rājāsane

--------------------------------------------------------------------------------------------- page117.

Nisīdi. Brāhmaṇo mahāsattaṃ nīharitvā naccāpesi. Mahājanā sakabhāvena saṇṭhāretuṃ asakkontā celukkhepasatasahassāni pavattenti. Bodhisattassa upari sattaratanavassaṃ vassi. Tassa gahitassa māso sampūri. Ettakaṃ kālaṃ nirāhārova ahosi. Sumanā aticirāyati me piyasāmiko idānissa idha anāgacchantassa māso sampuṇṇo kinnu kho kāraṇanti gantvā pokkharaṇiṃ olokentī lohitavaṇṇaṃ udakaṃ disvā ahituṇḍikena gahito bhavissatīti ñatvā nāgabhavanā nikkhamitvā vammikasantikaṃ gantvā mahāsattassa gahitaṭṭhānañca kilamitaṭṭhānañca disvā roditvā kanditvā paccantagāmaṃ gantvā pucchitvā taṃ pavuttiṃ sutvā bārāṇasiṃ gantvā rājadvāre parisamajjhe ākāse rodamānā aṭṭhāsi. Mahāsatto naccantova ākāsaṃ olokento taṃ disvā lajjito peḷaṃ pavisitvā nipajji. Rājā tassa peḷaṃ paviṭṭhakāle kinnu kho kāraṇanti itocītoca olokento taṃ ākāse ṭhitaṃ disvā paṭhamaṃ gāthamāha kā nu vijjurivābhāsi osadhī viya tārakā devatā nusi gandhabbī na taṃ maññāmi mānusīti. Tattha na taṃ maññāmi mānusīti ahantaṃ mānusīti na maññāmi tayā devatāya gandhabbiyā vā bhavituṃ vaṭṭatīti. Idāni tesaṃ vacanapaṭivacanagāthā honti namhi devī na gandhabbī na mahārāja mānusī nāgakaññāsmi bhaddante atthenamhi idhāgatā.

--------------------------------------------------------------------------------------------- page118.

Vibbhantacittā kupitindriyāsi nettehi te vārigaṇā savanti kinte naṭṭhaṃ kiṃ pana patthayānā idhāgatā nāri tadiṃgha brūhi. Yamuggatejo uragoti cāhu nāgoti naṃ āhu manussaloke tamaggahī puriso jīvikattho taṃ bandhanā muñca patī mameso. Kathanvayaṃ balaviriyūpapanno hatthatthamāgacchi vanibbakassa akkhāhi me nāgakaññe tamatthaṃ kataṃ vijānemu gahītanāgaṃ. Nagaraṃpi nāgo bhasmaṃ kareyya tathāhi so balaviriyūpapanno dhammañca nāgo apacāyamāno tasmā parakkamma tapo karotīti. Tattha atthenamhīti ahaṃ ekakāraṇaṃ paṭicca idhāgatā. Kupitindriyāti kiliṭṭhaindriyā. Vārigaṇāti assubindughaṭā. Uragoti cāhūti uragoti cāyaṃ mahājano kathesi. Tamaggahī purisoti ayaṃ puriso taṃ nāgarājānaṃ jīvikatthāya aggahesi. Vanibbakassāti imassa vanibbakassa purisassa kathaṃ nu esa mahānubhāvo

--------------------------------------------------------------------------------------------- page119.

Samāno hatthatthaṃ āgatoti pucchi. Dhammañcāti pañcasīladhammaṃ uposathavāsadhammañca garuṃ karonto viharati tasmā iminā purisena gahitopi sacāhaṃ imassa upari nāsavātaṃ visajjessāmi bhasmamuṭṭhi viya vippakirissati evaṃ me sīlaṃ bhijjissatīti sīlabhedabhayena parakkamma taṃ dukkhaṃ adhivāsetvā tapo karoti viriyameva karotīti āha. Rājā pana kathaṃ paneso iminā gahitoti pucchi. Athassā ācikkhantī gāthamāha cātuddasī paṇṇarasī ca rājā catuppathe sammati nāgarājā tamaggahī puriso jīvikattho taṃ bandhanā muñca patī mamesoti. Tattha catuppatheti catukkamaggassa āsannaṭṭhāne ekasmiṃ vammike caturaṅgasamannāgataṃ adhiṭṭhānaṃ adhiṭṭhahitvā uposathavāsaṃ vasanto nipajjīti attho. Taṃ bandhanāti taṃ evaṃ dhammikaṃ guṇavantaṃ nāgarājānaṃ etassa dhanaṃ datvā peḷabandhanā pamuñcāti. Evañca pana vatvā punapi taṃ yācantī dve gāthā abhāsi soḷasitthīsahassāni āmuttamaṇikuṇḍalā vārigehe sayā nārī tāpi taṃ saraṇaṃ gatā. Dhammena mocehi asāhasena gāmena nikkhena gavaṃ satena

--------------------------------------------------------------------------------------------- page120.

Ossaṭṭhakāyo urago carātu puññatthiko muñcatu bandhanasmāti. Tattha soḷasitthīsahassānīti mā tvaṃ esa yo vā so vā daliddanāgoti maññittha etassa hi ettakā sabbālaṅkārapaṭimaṇḍitā itthiyova sesā sampattī apparimāṇāti dasseti. Vārigehe sayāti udakacchadanaṃ udakagabbhaṃ katvā tattha sayanasīlā. Ossaṭṭhakāyoti nissaṭṭhakāyo hutvā. Carātūti caratu. Atha naṃ rājā tisso gāthā abhāsi dhammena mocemi asāhasena gāmena nikkhena gavaṃ satena ossaṭṭhakāyo urago carātu puññatthiko muñcatu bandhanasmā. Dammi nikkhasataṃ ludda thūlañca maṇikuṇḍalaṃ caturassañca pallaṅkaṃ ummārapupphasannibhaṃ. Dve ca sādisiyo bhariyā usabhañca gavaṃ sataṃ ossaṭṭhakāyo urago carātu puññatthiko muñcatu bandhanasmāti. Tattha luddāti rājā uragaṃ mocetuṃ ahituṇḍikaṃ āmantetvā tassa dātabbaṃ deyyadhammaṃ desento evamāha. Gāthā pana heṭṭhā vuttatthāyeva.

--------------------------------------------------------------------------------------------- page121.

Atha naṃ luddako āha vināpi dānā tava vacanaṃ janinda muñcemi naṃ uragaṃ bandhanasmā ossaṭṭhakāyo urago carātu puññatthiko muñcatu bandhanasmāti. Tattha tava vacananti mahārāja vināpi dānena tava vacanameva amhākaṃ garu. Muñcemi nanti muñcissāmi etanti vadati. Evañca pana vatvā mahāsattaṃ peḷato nīhari. Nāgarājā nikkhamitvā pupphantaraṃ pavisitvā taṃ attabhāvaṃ vijahitvā māṇavakavaṇṇena alaṅkatasarīro hutvā paṭhaviṃ bhinditvā viya nikkhanto aṭṭhāsi. Sumanā ākāsā otaritvā tassa santike ṭhitā. Nāgarājā añjaliṃ paggayha rājānaṃ namassamāno aṭṭhāsi. Tamatthaṃ pakāsento satthā dve gāthā abhāsi mutto campeyyako nāgo rājānaṃ etadabravi namo te kāsirājatthu namo te kāsivaḍḍhana añjaliṃ te paggaṇhāmi passeyyaṃ me nivesanaṃ. Addhā hi dubbissāsametamāhu yaṃ mānuso vissase amānusamhi sace ca maṃ yācasi etamatthaṃ dakkhemu te nāga nivesanānīti.

--------------------------------------------------------------------------------------------- page122.

Tattha passeyyaṃ me nivesananti mama nivesanaṃ campeyyanāgabhavanaṃ ramaṇīyaṃ passitabbayuttakaṃ taṃ te ahaṃ dassetukāmo taṃ sabalavāhano gantvā passa narindāti vadati . dubbissāsanti dubbissāsanīyaṃ. Sace cāti sace maṃ yācasi passeyyāma te nivesanāni apica kho na taṃ saddahāmīti vadati. Atha naṃ saddahāpetuṃ sapathaṃ karonto mahāsatto dve gāthā abhāsi sacepi vāto girimāvaheyya cando ca suriyo ca chamā tapeyyuṃ sabbā ca najjo paṭisotaṃ vaheyyuṃ na tvevāhaṃ rāja musā bhaṇeyyaṃ. Nabhaṃ phaleyya udadhi visusse saṃvatteyya bhūtadharā basundharā siluccayo meru samūlamubbahe na tvevāhaṃ rāja musā bhaṇeyyanti. Tattha saṃvatteyya bhūtadharā basundharāti ayaṃ bhūtadharāti ca vasundharāti ca saṃkhyaṃ gatā mahāpaṭhavī kilañjaṃ viya saṃvatteyya. Samūlamubbaheti evaṃ mahāsinerupabbato samūlo uṭṭhāya purāṇapuṇṇaṃ viya ākāse ubbahe pakkhandeyya. So mahāsattena evaṃ vutte asaddahanto punapi tameva gāthaṃ vatvā

--------------------------------------------------------------------------------------------- page123.

Addhā hi dubbissāsametamāhu yaṃ mānuso vissase amānusamhi sace ca maṃ yācasi etamatthaṃ dakkhemu te nāga nivesanānīti tvaṃ mayā kataguṇaṃ jānituṃ arahasi saddahituṃ pana yuttabhāvaṃ vā ayuttabhāvaṃ vā ahaṃ jānissāmīti pakāsento itaraṃ gāthamāha tumhe khottha ghoravisā uḷārā mahātejā khippakopāva hotha mama kāraṇā bandhanasmā pamutto ahosi no jānitave katānīti. Tattha uḷārāti uḷāravisā. Jānitaveti jānituṃ. Atha naṃ saddahāpetuṃ puna sapathaṃ karonto mahāsatto gāthamāha so paccataṃ niraye ghorarūpe mā kāyikaṃ sātamalattha kiñci peḷāya bandho maraṇaṃ upetu yo tādisaṃ kammakataṃ na jāneti. Tattha paccatanti paccatu. Kammakatanti katakammaṃ evaṃ guṇakārakaṃ tumhādisaṃ yo na jānāti so evarūpo hotūti vadati. Athassa rājā saddahitvā thutiṃ karonto gāthamāha saccappaṭiññā tavamesa hotu akkodhano hohi anūpanāhī

--------------------------------------------------------------------------------------------- page124.

Sabbañca te nāgakulaṃ supaṇṇā aggīva gimhāsu vivajjayantūti tattha tavamesa hotūti tava esā paṭiññā saccā hotu. Aggīva gimhāsu vivajjayantūti yathā manussā gimhakāle santāpaṃ anicchantā jalamānaṃ aggiṃ vivajjayanti evaṃ vivajjayantu dūratova pariharantu. Mahāsattopi rañño thutiṃ karonto itaraṃ gāthamāha anukampasī nāgakulaṃ janinda mātā yathā suppiya ekaputtaṃ ahañca te nāgakulena saddhiṃ kāhāmi veyyāvaṭikaṃ uḷāranti. Taṃ sutvā rājā nāgabhavanaṃ gantukāmo senāgamanasajjaṃ kātuṃ āṇāpento gāthā abhāsi yojentu ve rājarathe sucitte kambojake assatare sudante nāge ca yojentu suvaṇṇakappane dakkhemu nāgassa nivesanānīti. Tattha kambojake assatare sudanteti susikkhite kambojaraṭṭhasambhave assatare yojentu. Itarā abhisambuddhagāthā bherīmudiṅgā paṇavā ca saṅkhā āvajjayiṃsu uggasenarañño

--------------------------------------------------------------------------------------------- page125.

Pāyāsi rājā bahu sobhamāno purakkhato nārigaṇassa majjheti. Tattha bahu sobhamānoti bhikkhave so bārāṇasirājā soḷasahi nārīsahassehi purakkhato parivārito tassa nārīgaṇassa majjhe bārāṇasito nāgabhavanaṃ gacchanto ativiya sobhamāno pāyāsi. Tassa nagarā nikkhamanakāleyeva mahāsatto attano ānubhāvena nāgabhavanaṃ sabbaratanamayapākārañca dvāraṭṭālake ca dissamānarūpe katvā nāgabhavanagāmimaggaṃ alaṅkatapaṭiyattaṃ māpesi. Rājā saparivāro tena maggena nāgabhavanaṃ pavisitvā ramaṇīyaṃ bhūmibhāgañca pāsāde ca addasa. Tamatthaṃ pakāsento satthā āha suvaṇṇacittakaṃ bhūmiṃ addakkhi kāsivaḍḍhano suvaṇṇamaye ca pāsāde veḷuriyaphalakatthate. Sa rājā pāvisi byamhaṃ campeyyassa nivesanaṃ ādiccavaṇṇūpanibhaṃ kaṃsavijjūpabhassaraṃ. Nānārukkhehi sañchannaṃ nānāgandhasamīritaṃ so pāvekkhi kāsirājā campeyyassa nivesanaṃ. Paviṭṭhasmiṃ kāsiraññe campeyyassa nivesane dibbā turiyā pavajjiṃsu nāgakaññā ca naccayuṃ. Taṃ nāgakaññā caritaṃ gaṇena anvāruhī kāsirājā pasanno

--------------------------------------------------------------------------------------------- page126.

Nisīdi sovaṇṇamayamhi pīṭhe sāpassaye candanasāralitteti. Tattha suvaṇṇacittakanti suvaṇṇavālukāya santhataṃ. Byamhanti alaṅkatanāgabhavanaṃ. Campeyyassāti nāgabhavanaṃ pavisitvā campeyyanāgarājassa nivesanaṃ pāvisi. Kaṃsavijjūpabhassaranti meghamukhe suvaṇṇasataraṃsivijju viya obhāsamānaṃ. Nānāgandhasamīritanti nānāvidhehi dibbagandhehi anusañcaritaṃ. Caritaṃ gaṇenāti taṃ nivesanaṃ nāgakaññānaṃ gaṇena caritaṃ anucaritaṃ. Candanasāralitteti dibbasāracandanena anulitte. Tattha nisinnamattassevassa nānaggarasasampannadibbabhojanaṃ upanāmesuṃ. Tathā soḷasannaṃ itthīsahassānaṃ sesarājaparisāya ca. So ca sattāhamattaṃ sapariso dibbannapānādīni paribhuñjitvā dibbehi kāmaguṇehi abhiramitvā sukhasayane nisinno mahāsattassa yasaṃ vaṇṇetvā nāgarāja kasmā pana tvaṃ evarūpaṃ sampattiṃ pahāya manussaloke vammikamatthake nipajjitvā uposathavāsaṃ vasīti pucchi. Sopissa kathesi. Tamatthaṃ pakāsento satthā āha so tattha bhutvā ca atho ramitvā campeyyakaṃ kāsirājā avoca vimānaseṭṭhāni imāni tuyhaṃ ādiccavaṇṇāni pabhassarāni

--------------------------------------------------------------------------------------------- page127.

Netādisaṃ atthi manussaloke kimatthiyaṃ nāga tapo karosi. Tā kambukāyūradharā suvatthā vaṭṭaṅgulī tambatalūpapannā paggayha pāyenti anomavaṇṇā netādisaṃ atthi manussaloke kimatthiyaṃ nāga tapo karosi. Najjova temā puthulomamacchā ādāsasakuntābhirudā sutitthā netādisaṃ atthi manussaloke kimatthiyaṃ nāga tapo karosi. Koñcā mayūrā diviyā ca haṃsā vaggussarā kokilā sampatanti netādisaṃ atthi manussaloke kimatthiyaṃ nāga tapo karosi. Ambā ca sālā tilakā ca jambuyo uddālakā pāṭaliyo ca phullā netādisaṃ atthi manussaloke kimatthiyaṃ nāga tapo karosi. Imā ca te pokkharaññā samantato dibyā ca gandhā satataṃ sampavāyanti

--------------------------------------------------------------------------------------------- page128.

Netādisaṃ atthi manussaloke kimatthiyaṃ nāga tapo karosi. Na puttahetu na dhanassa hetu āyuno vāpi janinda hetu manussayoniṃ abhipatthayāno tasmā parakkamma tapo karomīti. Tattha tāti soḷasasahassanāgakaññā sandhāyāha. Kambukāyūradharāti suvaṇṇābharaṇadharā. Vaṭṭaṅgulīti pavālaṅkurasadisavaṭṭaṅgulī. Tambatalūpapannāti abhirattehi hatthapādatalehi samannāgatā. Pāyentīti dibbapānaṃ ukkhipitvā taṃ pāyenti. Puthulomamacchāti puthulapattehi nānāmacchehi samannāgatā. Ādāsasakuntābhirudāti ādāsasaṅkhātehi sakuṇehi abhirudā. Sutitthāti sundaratitthā. Diviyā ca haṃsāti dibbahaṃsā ca. Sampatantīti manuññaravaṃ ravantā rukkhato rukkhaṃ sampatanti. Dibyā gandhāti tāsu pana pokkharaṇīsu satataṃ dibyā gandhā pavāyanti. Abhipatthayānoti patthayanto vicarāmi. Tasmāti tena kāraṇena parakkamma viriyaṃ paggahetvā tapo karomi uposathaṃ karomi uposathaṃ upavasāmīti. Evaṃ vutte rājā mahāsattassa thutiṃ karonto gāthamāha tvaṃ lohitakkho vihatantaraṃso alaṅkato kappitakesamassu

--------------------------------------------------------------------------------------------- page129.

Surosito lohitacandanena gandhabbarājāva disā pabhāsasi. Deviddhipattosi mahānubhāvo sabbehi kāmehi samaṅgibhūto pucchāmi taṃ nāgarāje tamatthaṃ seyyo ito kena manussalokoti. Tattha surositoti suvilitto. Athassa ācikkhanto nāgarājā āha janinda nāññatra manussalokā suddhi vā saṃvijjati saṃyamo vā ahañca laddhāna manussayoniṃ kāhāmi jātimaraṇassa antanti. Tattha suddhi vāti mahārāja aññatra manussalokā amatanibbānasaṅkhātā suddhi vā sīlasaṃyamo vā natthi. Antanti manussayoniṃ laddhā jātijarāmaraṇassa antaṃ karissāmīti tapo karomīti. Taṃ sutvā rājā gāthamāha addhā have sevitabbā sapaññā bahussutā ye bahuṭhānacintino nāriyo ca disvāna tvañca nāga kāhāmi puññāni anappakānīti.

--------------------------------------------------------------------------------------------- page130.

Tattha nāriyo cāti imā tava nāgakaññāyo ca tvañca disvā bahupuññāni karissāmīti vadati. Atha naṃ nāgarājā āha addhā have sevitabbā sapaññā bahussutā ye bahuṭhānacintino nāriyo ca disvāna mamañca rāja karohi puññāni anappakānīti. Tattha karohīti kareyyāsi mahārājāti. Evaṃ vutte uggaseno gantukāmo hutvā nāgarāja ciraṃ vasimhā gamissāmāti āpucchi. Atha naṃ mahāsatto tenahi mahārāja yāvadicchakaṃ dhanaṃ gaṇhāhīti dhanaṃ dassento āha idañca me jātarūpaṃ pahūtaṃ rāsī suvaṇṇassa ca tālamattā ito haritvā sovaṇṇagharāni kāraya rūpiyassa ca pākāraṃ karontu. Muttānañca vāhasahassāni pañca veḷuriyamissānaṃ ito haritvā antepure bhūmiyaṃ santharantu nikkaddamā hehiti nīrajā ca.

--------------------------------------------------------------------------------------------- page131.

Etādisaṃ āvasa rājaseṭṭha vimānaseṭṭhaṃ bahu sobhamānaṃ bārāṇasiṃ nagaraṃ iddha phītaṃ rajjañca kāresi anomapaññāti. Tattha rāsīti tesu tesu ṭhānesu tālappamāṇā rāsiyo. Sovaṇṇagharānīti suvaṇṇagehāni. Nikkaddamāti evaṃ sante antepure bhūmi nikkaddamā ca nīrajā ca bhavissati. Etādisanti evarūpaṃ suvaṇṇamayaṃ rajaṭamayaṃ pākāraṃ muttāveḷuriyasanthataṃ bhūmibhāgaṃ. Phītanti phītaṃ eva bārāṇasinagaraṃ āvasa. Anomapaññāti alāmakapañña. Rājā tassa kathaṃ sutvā adhivāsesi. Mahāsatto nāgabhavane bheriñcārāpetvā sabbe rājapurisā yāvadicchakaṃ hiraññasuvaṇṇādikaṃ dhanaṃ gaṇhantūti rañño ca anekehi sakaṭasatehi dhanaṃ pesesi. Rājā mahantena yasena nāgabhavanā nikkhamitvā bārāṇasimeva gato. Tato paṭṭhāya kira jambūdīpatalaṃ sahiraññaṃ jātaṃ. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ porāṇakapaṇḍitā nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsūti vatvā jātakaṃ samodhānesi tadā ahituṇḍiko devadatto ahosi sumanā rāhulamātā ahosi uggaseno sārīputto ahosi campeyyanāgarājā pana ahamevāti. Campeyyajātakaṃ niṭṭhitaṃ. Dasamaṃ. --------------


             The Pali Atthakatha in Roman Book 41 page 111-131. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=2270&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=2270&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8706              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9223              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9223              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]