ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                      Hatthipālajātakaṃ
      cirassaṃ vata passāmāti idaṃ satthā jetavane viharanto
mahābhinekkhammaṃ ārabbha kathesi.
      Tadā hi satthā na bhikkhave idāneva pubbepi tathāgato
nekkhammaṃ nikkhantoyevāti vatvā atītaṃ āhari.
      Atīte bārāṇasiyaṃ esukārī nāma rājā ahosi. Tassa
purohito daharakālato paṭṭhāya piyasahāyo te ubhopi aputtakā
ahesuṃ. Te ekadivasaṃ sukhasamaye nisinnā mantayiṃsu amhākaṃ issariyaṃ
Mahantaṃ putto vā dhītā vā natthi kinnu kho kattabbanti.
Tato rājā purohitaṃ āha samma sace tava gehe putto jāyissati
mama rajjassa sāmiko bhavissati sace mama putto jāyissati tava
gehe bhogānaṃ sāmiko bhavissatīti. Evaṃ ubhopi aññamaññaṃ saṅkaramakaṃsu.
Athekadivasaṃ purohito bhogagāmaṃ gantvā āgamanakāle dakkhiṇadvārena
nagaraṃ pavisanto bahinagare ekaṃ bahuputtikaṃ nāma duggatitthiṃ
passi. Tassā satta puttā sabbeva arogā eko pacanabhājanaṃ
kapallaṃ gaṇhi eko sayanakaṭasārakaṃ eko purato gacchati
eko pacchato gacchati eko aṅguliṃ gaṇhi eko aṅke nisinno
eko khandhe. Atha naṃ purohito pucchi bhadde imesaṃ dārakānaṃ
pitā kuhinti. Sāpi imesaṃ pitā nāma nibaddho natthīti. Evarūpe
satta putte kinti katvā alatthāti. Sā aññaṃ gahaṇaṃ apassantī
nagaradvāre ṭhitaṃ nigrodharukkhaṃ dassetvā sāmi ekasmiṃ nigrodhe
adhivatthāya devatāya santike patthetvā labhiṃ etāya me puttā
dinnāti āha. Purohito tenahi gaccha tvanti rathā oruyha
nigrodhamūlaṃ gantvā sākhāyaṃ gahetvā cāletvā ambho devate
tvaṃ rañño puttaṃ na desi rañño santikā kiṃ nāma alabhasi
rājā te anusaṃvaccharaṃ sahassaṃ visajjetvā balikammaṃ kāreti tassa
putte na desi etāya duggatitthiyā tava ko upakāro kato
yenassā satta putte adāsi sace amhākaṃ rañño puttaṃ na
desi ito taṃ sattame divase samūlakaṃ chinditvā khaṇḍākhaṇḍikaṃ
Kāressāmīti rukkhadevataṃ tajjetvā pakkāmi. So etena niyāmeneva
punadivasepi punadivasepīti paṭipāṭiyā cha divase kathesi. Chaṭṭhe pana
divase sākhāyaṃ gahetvā rukkhadevate ajjhekarattimattakameva sesaṃ
sace me rañño puttavaraṃ na desi sve taṃ niṭṭhāpessāmīti
āha. Rukkhadevatā āvajjitvā taṃ kāraṇaṃ tattato ñatvā ayaṃ
brāhmaṇo puttaṃ alabhanto mama vimānaṃ nāsessati kena nukho
upāyena tassa puttaṃ dātuṃ vaṭṭatīti catunnaṃ mahārājānaṃ santikaṃ
gantvā tamatthaṃ ārocesi. Te mayaṃ tassa puttaṃ dātuṃ na
sakkhisasāmāti vadiṃsu. Aṭṭhavīsatiyakkhasenāpatīnaṃ santikaṃ agamāsi. Tepi
tathevāhaṃsu. Sakkassa devarañño santikaṃ gantvā kathesi. Sopi
labhissati nukho rājā anucchavike putte udāhu noti upadhārento
puññavante cattāro devaputte passi. Te kira purimabhave
bārāṇasiyaṃ pesakārā hutvā tena kammena laddhakaṃ pañcakoṭṭhāsaṃ
katvā cattāro koṭṭhāse paribhuñjiṃsu pañcamaṃ gahetvā ekatova dānaṃ
dadaṃsu te tato cutā tāvatiṃsabhavane nibbattiṃsu tato yāmabhavane
nibbattiṃsūti evaṃ anulomapaṭilomaṃ chasu devalokesu sampattiṃ anubhavantā
vicaranti. Tadā pana nesaṃ tāvatiṃsabhavanato cavitvā yāmabhavanaṃ
gamanavāre sakko tesaṃ santikaṃ gantvā pakkositvā mārisā tumhehi
manussalokaṃ gantuṃ vaṭṭati esukārirañño aggamahesiyā kucchismiṃ
nabbattathāti āha.
      Te tassa vacanaṃ sutvā sādhu deva gamissāma na panamhākaṃ
Rājakulenattho atthi purohitassa gehe nibbattetvā daharakāleyeva
kāme pahāya pabbajissāmāti vadiṃsu. Sakko sādhūti tesaṃ
paṭiññaṃ gahetvā āgantvā rukkhadevatāya tamatthaṃ ārocesi.
Sā tuṭṭhamānasā sakkaṃ vanditvā attano vimānameva gatā.
Purohitopi punadivase balavapurise sannipātāpetvā vāsipharasuādīni
gāhāpetvā rukkhamūlaṃ gantvā rukkhasākhāya gahetvā ambho
devate ajja mayhaṃ puttaṃ yācantassa sattamo divaso idāni te
niṭṭhānakāloti āha. Tato rukkhadevatā mahantenānubhāvena
khandhavivarato nikkhamitvā madhurena sarena taṃ āmantetvā brāhmaṇa
tiṭṭhatu eko putto cattāro te putte dassāmīti āha. Mama
puttenattho natthi amhākaṃ rañño puttaṃ dehīti. Tuyheva
dammīti. Tenahi mama dve dehi rañño dve dehīti. Rañño na
demi cattāropi tuyheva demi tayā ca laddhamattāva bhavissanti
agāre aṭhatvā daharakāleyeva pabbajissantīti. Tvaṃ rañño
kevalaṃ putte dehi apabbajjanakāraṇaṃ pana amhākaṃ bhāroti.
Sā tassa puttavaraṃ datvā attano bhavanaṃ pāvisi. Tato paṭṭhāya
devatāya sakkāro mahā pavattati. Jeṭṭhakadevaputto cavitvā
purohitassa brāhmaṇiyā kucchimhi nibbatti. Tassa nāmagahaṇadivase
hatthipāloti nāmaṃ katvā apabbajjanatthāya hatthigopake
paṭicchāpesuṃ. So tesaṃ santike vaḍḍhati. Tassa padasā gamanakāle
dutiyo cavitvā tassā kucchimhi nibbatti. Tassāpi jātakāle
Assapāloti nāmaṃ kariṃsu. So assagopakānaṃ santike vaḍḍhati.
Tatiyassa jātakāle gopāloti nāmaṃ kariṃsu. So gopālakehi
saddhiṃ vaḍḍhati. Catutthassa jātakāle ajapāloti nāmaṃ kariṃsu.
So ajapālehi saddhiṃ vaḍḍhati. Te vuḍḍhimanvāya sobhaggappattā
ahesuṃ.
      Atha nesaṃ pabbajitabhayena rañño vijitā pabbajite nīhariṃsu.
Sakalakāsikaraṭṭhe ekapabbajitopi nāhosi. Te kumārā atipharusā
ahesuṃ. Yāya disāya gacchanti tāya disāya āhariyamānaṃ paṇṇākāraṃ
vilumpanti. Hatthipālassa soḷasavassakāle sarīrasampattiṃ disvā
rājā ca purohito ca kumārā mahallakā jātā chattussāpanasamayo
tesaṃ kinnu kho kātabbanti mantetvā ete abhisittakālato
paṭṭhāya atisūrā bhavissanti tato tato pabbajitā
āgamissanti te disvā pabbajissanti etesaṃ pabbajitakāle
janapadā ullolā bhavissanti vīmaṃsissāma tāva ne pacchā
abhisiñcissāmāti cintetvā ubhopi isivesaṃ gahetvā bhikkhāya carantā
hatthipālakumārassa nivesanadvāraṃ agamaṃsu. Kumāro te disvā
tuṭṭho pasanno upasaṅkamitvā vanditvā tisso gāthā abhāsi
        cirassaṃ vata passāma     brāhmaṇaṃ devavaṇṇinaṃ
        mahājaṭaṃ khāridharaṃ       paṅkadantaṃ rajassiraṃ.
        Cirassaṃ vata passāma     isiṃ dhammaguṇe rataṃ
        kāsāyavatthavasanaṃ       vākacīraṃ paricchadaṃ.
        Āsanaṃ udakaṃ pajaṃ       patti gaṇhātu no bhavaṃ
        agghe bhavantaṃ pucachāma   agghaṃ kurutu no bhavanti.
      Tattha brāhmaṇanti bāhitapāpaṃ brāhmaṇaṃ. Devavaṇṇinanti
seṭṭhavaṇṇinaṃ ghoratapaṃ parimānitindriyaṃ pabbajitattabhāvaṃ uggatapanti
attho. Khāridharanti khāribhāradharaṃ. Isinti sīlakkhandhādayo pariyesitvā
ṭhitaṃ. Dhammaguṇe ratanti sucaritakoṭṭhāse abhirataṃ. Āsananti
idaṃ tesaṃ nisīdanatthāya āsanaṃ paññapetvā gandhodakañca
pādapuñchanañca abbhañjatelañca upanetvā āha. Aggheti ime
sabbepi āsanādayo agghe bhavantaṃ pucchāma. Kurutu noti ime
no agghe bhavaṃ paṭiggaṇhātūti.
      Evaṃ so tesu ekekaṃ vārena vārena āha. Atha naṃ
purohito āha tāta hatthipāla tvaṃ amhe ke imeti maññamāno
evaṃ kathesīti. Himavantakā isayoti. Na mayaṃ tāta isayo
esa rājā esukārī ahaṃ te pitā purohitoti. Atha kasmā
isivesaṃ gaṇhathāti. Tava vīmaṃsanatthāyāti. Mama kiṃ vīmaṃsathāti.
Sace amhe disvā na pabbajissasi atha taṃ rajje abhisiñcituṃ
āgatamhāti. Tāta na me rajjenattho pabbajissāmahanti.
Atha naṃ pitā tāta hatthipāla nāyaṃ kālo pabbajjāyāti vatvā
yathāajjhāsayaṃ anusāsento catutthaṃ gāthamāha
                adhicca vede pariyesa vittaṃ
                putte gehe tāta patiṭṭhapetvā
                Gandhe rase paccanubhotu sabbaṃ
                araññaṃ sādhu muni so pasatthoti.
      Tattha adhiccāti ajjhāyitvā. Putteti chattaṃ ussāpetvā
nāṭake vārena upaṭṭhāpetvā puttadhītāhi vaḍḍhitvā te putte
gehe patiṭṭhāpetvāti attho. Sabbanti ete ca gandharase sesañca
sabbaṃ vatthukāmaṃ anubhavitvā. Araññaṃ sādhu muni so pasatthoti
pacchā mahallakakāle pabbajitassa araññaṃ sādhu laddhakaṃ hoti yo
evarūpe kāle pabbajati so muni buddhādīhi ariyehi pasatthoti vadati.
      Tato hatthipālo gāthamāha
                vedā na saccā na ca vittalābho
                na puttalābhena jaraṃ vihanti
                gandhe rase muccanamāhu santo
                sakammunā hoti phalūpapattīti.
      Tattha na saccāti yaṃ saggañca maggañca vadanti na taṃ
sādhenti tucchā nissārā nipphalā. Vittalābhoti dhanalābhopi
pañcasādhāraṇattā sabbo ekasabhāvo na bhavissati. Na jaranti
tāta jaraṃ vā byādhimaraṇaṃ vā na koci puttalābhena paṭibāhituṃ
samattho nāma atthi dukkhamūlā hete upadhayo. Gandhe raseti
gandhe ca rase ca sesaārammaṇesu ca muccanamuttimeva buddhādayo
paṇḍitā kathenti. Sakammunāti attanā katakammeneva sattānaṃ
Phalūpapatti phalanipphatti hoti kammassakā hi tāta sattāti.
      Kumārassa vacanaṃ sutvā rājā gāthamāha
                addhā hi saccaṃ vacanaṃ tavetaṃ
                sakammunā hoti phalūpapatti
                jiṇṇā ca mātāpitaro tavayime
                passeyyu taṃ vassasataṃ arogyanti.
      Tattha vassasataṃ arogyanti ete vassasataṃ ārogyaṃ taṃ passeyyuṃ
tvaṃpi vassasataṃ jīvanto mātāpitaro posassūti vadati.
      Taṃ sutvā kumāro deva tvaṃ kinnāmetaṃ vadesīti vatvā
dve gāthā abhāsi
                yassassu sakkhī maraṇena rāja
                jarāya mittī naravīra seṭṭha
                yo vāpi jaññā na marissaṃ kadāci
                passeyyu taṃ vassasataṃ arogyaṃ.
                Yathāpi nāvaṃ purisodakamhi
                ereti cenaṃ upaneti tīraṃ
                evaṃpi byādhi sasataṃ jarā ca
                upaneti maccuvasamantakassāti.
      Tattha sakkhīti mittadhammo. Maraṇenāti datto mitto
matoti sammatimaraṇena. Jarāyāti pākaṭajarāya hi saddhiṃ yassa
mettī bhaveyya yassetaṃ maraṇañca jarā ca mittabhāvena
Nādhigaccheyyāti attho. Ereti cenanti mahārāja yathā nāma puriso
nadītitthe udakamhi nāvaṃ ṭhapetvā paratīragāmijanaṃ āropetvā sace
arittena uppīḷento piyena vā kaḍḍhanto cāleti ghaṭeti atha
naṃ paratīraṃ upaneti evaṃ byādhi ca jarā ca niccaṃ antakassa
maccuno vasaṃ upanentiyevāti.
      Evaṃ imesaṃ sattānaṃ jīvitasaṅkhārassa parittabhāvaṃ dassetvā
mahārāja tumhe tiṭṭhatha tumhehi saddhiṃ kathentameva maṃ byādhi ca
jarā  ca maraṇaṃ ca upagacchanti appamattā hothāti ovādaṃ
datvā rājānañca pitarañca vanditvā attano paricārike gahetvā
bārāṇasirajjaṃ pahāya pabbajissāmīti nikkhami. Pabbajjā nāma
esā sobhanā bhavissatīti hatthipālakumārena saddhiṃ mahājano nikkhami.
Yojanikā parisā ahosi. So tāya parisāya saddhiṃ gaṅgātīraṃ
patvā gaṅgāya udakaṃ oloketvā kasiṇaparikammaṃ katvā jhānaṃ
nibbattetvā cintesi ayaṃ samāgamo mahā bhavissati mama tayo
kaniṭṭhabhātaro mātāpitaro rājā devīti sabbe saparisā pabbajissanti
bārāṇasī suññā bhavissati yāva etesaṃ āgamanā idheva
vasissāmīti. So tattheva mahājanassa ovādaṃ dadanto nisīdi.
Punadivase rājā ca purohito ca cintayiṃsu hatthipālakumāro tāva
rajjaṃ pahāya mahājanaṃ ādāya pabbajissāmīti gantvā gaṅgātīre
nisīdi assapālaṃ vīmaṃsitvā abhisiñcissāmāti. Te isiveseneva
tassāpi gehadvāraṃ agamaṃsu. Sopi te disvā pasannamānaso
Upasaṅkamitvā cirassaṃ vata passāmīti ādīni vatvā tatheva paṭipajji.
Tepi taṃ tatheva vatvā attano āgatakāraṇaṃ kathayiṃsu. So mama
bhātike hatthipālakumāre sante paṭhamataraṃ mayhameva setacchattaṃ
pāpuṇātīti pucchitvā tāta bhātā tena mayhaṃ rajjenattho
pabbajissāmīti vatvā nikkhantoti vutte kahaṃ pana so idānīti
gaṅgātīre nisinnoti vutte tāta mama bhātarā chaḍḍitakheḷena mama
kammaṃ natthi bālā hi parittapaññā sattā etaṃ kilesaṃ pajahituṃ
na sakkonti ahaṃ pana jahissāmīti. Rañño ca pitu ca dhammaṃ
desento dve gāthā abhāsi
                paṅko ca kāmā palipo ca kāmā
                manoharā duttarā maccudheyyā
                etasmiṃ paṅke palipe visannā
                hīnattarūpā na taranti pāraṃ.
                Ayaṃ pure luddamakāsi kammaṃ
                svāyaṃ gahīto na hi mokkhito me
                orundhiyā naṃ parirakkhissāmi
                māyaṃ puna luddamakāsi kammanti.
     Tattha paṅkoti yo koci kaddamo. Palipoti sukhumavālikamisso
saṇhakaddamo. Tattha kāmo laggāpanavasena paṅko nāma
osīdāpanavasena palipo nāmāti vutto. Duttarāti dūratikkamā.
Maccudheyyāti maccuno adhiṭṭhānaṃ. Etesu hi laggā ceva anupaviṭṭhā
Ca sattā uttarituṃ asakkontā dukkhakkhandhapariyāye vuttappakāraṃ
dukkhañceva maraṇañca pāpuṇanti. Tenāha etasmiṃ paṅke palipe
visannā hīnattarūpā na taranti pāranti. Tattha visannāti
byasannā. Byasannātipi pāṭho ayameva attho. Hīnattarūpāti
hīnacittasabhāvā. Pāranti nibbānapāraṃ gantuṃ na sakkonti.
Ayanti mahārāja ayaṃ mamattabhāvo pubbe assagopakehi saddhiṃ
vaḍḍhanto mahājanassa vilumpanaheṭhanādivasena bahuṃ luddaṃ sāhasikakammaṃ
akāsi. Svāyaṃ gahītoti so ayaṃ tassa kammassa vipāko mayā
gahito. Na hi mokkhito meti saṃsārappavatte sati nahi mokkho
ito akusalaphalato mamatthi. Orundhiyā naṃ parirakkhissāmīti idāni
naṃ kāyavacīmanodvārāni pidahanto orundhitvā parirakkhissāmi.
Kiṃkāraṇā. Māyaṃ puna luddamakāsi kammanti ahaṃ hi ito paṭṭhāya
pāpaṃ akatvā kalyāṇameva karissāmi.
     Tiṭṭhatha tumhe tumhehi saddhiṃ kathentameva maṃ byādhijarāmaraṇāni
upagacchantīti ovādaṃ dadanto yojanikaṃ parisaṃ gahetvā nikkhamitvā
hatthipālakumārasseva santikaṃ gato. So tassa ākāse nisīditvā
dhammaṃ desento bhātika ayaṃ samāgamo mahā bhavissati idheva
tāva homāti āha. Itaropi sādhūti sampaṭicchi. Punadivase
rājā ca purohito ca tenevūpāyena gopālakumārassa nivesanaṃ gantvā
tenāpi tatheva paṭinanditā attano āgamanakāraṇaṃ ācikkhiṃsu. Sopi
assapālakumāro viya paṭikkhipitvā ahaṃ cirato paṭṭhāya
Pabbajitukāmo vane naṭṭhagoṇaṃ viya pabbajjaṃ upadhārento vicarāmi tena
me naṭṭhagoṇassa padaṃ viya bhātikānaṃ gatamaggo diṭṭho svāhaṃ
teneva maggena gamissāmīti vatvā gāthamāha
                gavaṃva naṭṭhaṃ puriso yathā vane
                andhe sati rāja apassamāno
                evaṃ naṭṭho esukāri mamattho
                sohaṃ kathaṃ na gaveseyya rājāti.
      Tattha esukārīti rājānaṃ ālapati. Mamatthoti vane goṇo
viya mama pabbajjāsaṅkhāto attho naṭṭho. Sohanti so ahaṃ
ajja pabbajitānaṃ maggaṃ disvā kathaṃ pabbajjaṃ na gaveseyyaṃ mama
bhātikānaṃ gatamaggameva gamissāmi narindāti.
      Atha naṃ tāta gopālaka ekāhaṃ dvīhaṃ āgamehi amhe
samassāsetvā pacchā pabbajissasīti vadiṃsu. So mahārāja ajja
kattabbaṃ kammaṃ sve karissāmīti na vattabbaṃ kalyāṇakammaṃ
nāma ajja ajjeva kattabbanti vatvā itaraṃ gāthamāha
         hiyyoti hīyati poso     pareti parihāyati
                anāgataṃ netamatthīti ñatvā
                uppannacchandaṃ ko panudeyya dhīroti.
      Tattha hiyyoti sveti attho. Pareti punadivase. Idaṃ
vuttaṃ hoti yo mahārāja ajja kattabbaṃ kammaṃ sveti kattabbaṃ
kammaṃ pare pareti vatvā na karoti so tato parihāyati na
Taṃ kammaṃ kātuṃ sakkotīti. Evaṃ gopālako bhaddekarattaṃ nāma
kathesi. Svāyamattho bhaddekarattasutte kathetabbo. Anāgataṃ
netamatthīti yaṃ anāgataṃ netaṃ atthīti ñatvā uppannakusalacchandaṃ
ko paṇḍito panudeyya hāreyya.
      Evaṃ gopālakumāro dvīhi gāthāhi dhammaṃ desetvā tiṭṭhatha
tumhe tumhehi saddhiṃ kathentameva maṃ byādhijarāmaraṇādīni upagacchantīti
yojanikaṃ parisaṃ gahetvā nikkhamitvā dvinnaṃ bhātikānaṃ santikaṃ gato.
Hatthipālo tassāpi dhammaṃ desesi. Punadivase rājā ca purohito
ca tenevūpāyena ajapālakumārassa nivesanaṃ gantvā tenāpi tatheva
paṭinanditā attano āgamanakāraṇaṃ ācikkhitvā chattaṃ te
ussāpessāmāti vadiṃsu. Kumāro āha mayhaṃ bhātikā kuhinti.
Te amhākaṃ rajjena attho natthīti setacchattaṃ pahāya tiyojanikaparisaṃ
gahetvā nikkhamitvā gaṅgātīre nisinnāti. Nāhaṃ mama bhātikehi
chaḍḍitakheḷaṃ sīsenādāya vicarissāmi ahaṃpi pabbajissāmīti. Tāta
tvaṃ tāva daharo amhākaṃ hatthabhāro vayappattakāle pabbajissasīti.
Atha naṃ kumāro kiṃ tumhe kathetha nanu ime sattā daharakālepi
mahallakakālepi marantiyeva ayaṃ daharakāle marissati ayaṃ
mahallakakāleti kassaci hatthe vā pāde vā nimittaṃ natthi ahaṃ
mama maraṇakālaṃ na jānāmi tasmā idāneva pabbajissāmīti vatvā
dve gāthā abhāsi
                Passāmi vohaṃ dahariṃ kumāriṃ
                mattūpamaṃ ketakapupphanettaṃ
                abhutvā bhoge paṭhame vayasmiṃ
                ādāya maccu vajate kumāriṃ.
                Yuvā sujāto sumukho sudassano
                sāmo kusumbhaparikiṇṇamassu
                hitvāna kāme paṭigaccha gehaṃ
                anujānātha maṃ pabbajissāmi devāti.
      Tattha voti nipātamattaṃ. Passāmicceva attho. Mattūpamanti
hāsabhāsavilāsehi mattaṃ viya vicarantiṃ. Ketakapupphanettanti
ketakapupphapattaṃ viya puthulāyatanettaṃ. Abhutvā bhogeti abhutvāva bhoge.
Vajateti evaṃ uttamarūpadharaṃ kumāriṃ paṭhamavaye vattamānaṃ abhutvā
bhogameva mātāpitūnaṃ upari mahantaṃ sokaṃ pātetvā maccu gahetvāva
gacchati. Sujātoti susaṇṭhito. Sumukhoti kāñcanādāsapuṇṇacandasadisamukho.
Sudassanoti uttamarūpadhāritāya sampannadassano.
Sāmoti suvaṇṇasāmo. Kusumbhaparikiṇṇamassūti sannisinnatthena
sukhumatthena ca taruṇakusumbhakesarasadisaparikiṇṇamassu. Iminā evarūpopi
kumāro maccuvasaṃ gacchati tathāvidhaṃpi hi sineruṃ uppāṭento viya
nikkaruṇo maccu ādāya gacchatīti dasseti. Hitvāna kāme
paṭigaccha gehaṃ anujānātha maṃ pabbajissāmi devāti deva
puttadārabandhanasmiṃ hi uppanne taṃ bandhanaṃ ducchedanīyaṃ hoti tenāhaṃ
Puretaraññeva kāme ca gehañca hitvā idāneva pabbajissāmi
anujānātha manti.
      Evañca pana vatvā tiṭṭhatha tumhe maṃ tumhehi saddhiṃ
kathentaññeva byādhijarāmaraṇāni upagacchantīti te ubho vanditvā
yojanikaṃ parisaṃ gahetvā nikkhamitvā gaṅgātīrameva agamāsi.
Hatthipālo tassāpi ākāse nisīditvā dhammaṃ desetvā samāgamo
mahā bhavissatīti tattheva nisīdi. Punadivase purohito pallaṅkamajjhagato
nisīditvā cintesi mama puttā pabbajitā idāni
ahaṃ ekakova manussakhāṇuko jātomhi ahaṃpi pabbajissāmīti.
So brāhmaṇiyā saddhiṃ mantento gāthamāha
                sākhāhi rukkho labhate samaññaṃ
                pahīnasākhaṃ pana khāṇumāhu
                pahīnaputtassa mamajja hoti
                vāseṭṭhi bhikkhācariyāya kāloti.
      Tattha labhate samaññanti rukkhoti vohāraṃ labhati. Vāseṭṭhīti
brāhmaṇiṃ ālapati. Bhikkhācariyāyāti mayhaṃpi pabbajjāya kālo
puttānaṃ santikameva gamissāmīti.
      So evaṃ vatvā brāhmaṇe pakkosāpesi. Saṭṭhī
brāhmaṇasahassāni sannipatiṃsu. Atha ne āha tumhe kiṃ karissathāti.
Tumhe pana ācariyāti. Ahaṃ mama puttassa santike
Pabbajissāmīti. Na tumhākameva nirayo uṇho mayaṃpi pabbajissāmāti.
So asītikoṭidhanaṃ brāhmaṇiyā niyyādetvā yojanikaṃ brāhmaṇaparisaṃ
ādāya nikkhamitvā puttānaṃ santikaññeva gato. Hatthipālo
tāyapi parisāya ākāse ṭhatvā dhammaṃ desesi. Punadivase brāhmaṇī
cintesi mama cattāro puttā setacchattaṃ pahāya pabbajissāmāti
gatā brāhmaṇopi purohitaṭṭhānena saddhiṃ asītikoṭidhanaṃ
chaḍḍetvā puttānaññeva santikaṃ gato ahamevekā kiṃ karissāmi
puttassa gatamaggeneva gamissāmīti. Sā atītaṃ udāharaṇaṃ
āharantī udānagāthamāha
                aghasmiṃ koñcāva yathā himaccaye
                katāni jālāni padāleyyu haṃsā
                gacchanti puttā ca patī ca mayhaṃ
                sāhaṃ kathaṃ nānuvaje pajānanti.
      Tattha aghasmiṃ koñcāva yathāti yatheva ākāse koñcāva
sakuṇā asajjamānā gacchanti. Himaccayeti vassāccaye. Katāni
jālāni padāleyyu haṃsāti atīte kira channavutisahassā suvaṇṇahaṃsā
vassārattapahonakasāliṃ kāñcanaguhāyaṃ nikkhamitvā vassabhayena bahi
anikkhamitvā cātumāsaṃ tattha vasanti. Atha nesaṃ uṇṇānābhi
nāma makkaṭako guhādvāre jālaṃ bandhati. Tesu dvinnaṃ taruṇahaṃsānaṃ
dviguṇaṃ vaṭṭaṃ denti. Te thāmasampannatāya jālaṃ chinditvā
puratova gacchanti sesā tesaṃ gatamaggena gacchanti. Sā
Tamatthaṃ pakāsentī evamāha. Idaṃ vuttaṃ hoti yatheva ākāse
koñcasakuṇā asajjamānā gacchanti tathā himaccaye vassānātikkame
dve turaṇahaṃsā katāni jālāni padāletvā gacchanti atha
nesaṃ gatamaggena itare haṃsā idāni pana mama puttā taruṇahaṃsā
jālaṃ viya kāmajālaṃ chinditvā gatā mayāpi tesaṃ gatamaggena
gantabbanti iminā adhippāyena gacchantī puttā ca patī ca mayhaṃ
sāhaṃ kathaṃ nānuvaje pajānanti āha.
      Iti sā kathaṃ ahaṃ evaṃ pajānantī na pabbajissāmi
pabbajissāmiyevāti sanniṭṭhānaṃ katvā brāhmaṇiyo pakkosāpetvā
āha tumhe kiṃ karissathāti. Tumhe pana ayyeti. Ahaṃ
pabbajissāmīti. Mayaṃpi pabbajissāmāti āhaṃsu. Sā taṃ vibhavaṃ
chaḍḍetvā yojanikaṃ parisaṃ gahetvā puttānaṃ santikameva gatā.
Hatthipālo tāyapi parisāya ākāse nisīditvā dhammaṃ desesi.
Punadivase rājā kuhiṃ purohitoti pucchi. Deva purohito brāhmaṇī
cassa sabbaṃ dhanaṃ chaḍḍetvā dviyojanikaṃ parisaṃ gahetvā puttānaṃ
santikaṃ gatāti. Rājā assāmikaṃ dhanaṃ amhākaṃ pāpuṇātīti tassa
gehato dhanaṃ āharāpesi. Athassa aggamahesī rājā kiṃ karotīti
pucchitvā purohitassa gehato dhanaṃ āharāpetīti vutte purohito
kuhinti pucchitvā sapajāpatiko pabbajjāya nikkhantoti
sutvā ayaṃ rājā brāhmaṇena ca brāhmaṇiyā ca catūhi puttehi
ca jahitaukkāraṃ chaḍḍitakheḷaṃ viya mohena muḷho attano gharaṃ
Āharāpesi upamāya naṃ chaḍḍāpessāmīti sūnato maṃsaṃ āharāpetvā
rājaṅgaṇe rāsiṃ kāretvā ujumaggaṃ visajjetvā jālaṃ parikkhipāpesi.
Gijjhā dūratova disvā tassatthāya otariṃsu. Tattha
sapaññā jālaṃ pasāritaṃ ñatvā atibhārikā hutvā ujukaṃ uppatituṃ
na sakkhissāmāti attanā khāditamaṃsaṃ chaḍḍetvā vamitvā jālaṃ
analliyitvā ujukameva uppatitvā gamiṃsu. Andhabālā pana tehi
chaḍḍitaṃ vamitaṃ khāditvā bhāriyā hutvā ujukaṃ uppatituṃ asakkontā
gantvā jāle bajjhiṃsu. Athekaṃ gijjhaṃ ānetvā deviyā
dassayiṃsu. Sā taṃ ādāya rañño santikaṃ gantvā ehi tāva
mahārājā rājaṅgaṇe ekaṃ kiriyaṃ passāmāti sīhapañjaraṃ vivaritvā
ime gijjhe olokehi mahārājāti vatvā dve gāthā abhāsi
        ete bhutvā vamitvā ca   pakkamanti vihaṅgamā
        ye ca bhutvā na vamiṃsu     te me hatthatthamāgatā.
        Avamī brāhmaṇo kāme    so tvaṃ paccāvamissasi
        vantādo puriso rāja     na so hoti pasaṃsiyoti.
      Tattha bhutvā vamitvā cāti maṃsaṃ khāditvā vamitvā ca.
Paccāvamissasīti paṭiparibhuñjissasi. Vantādoti parassa vamitakhādako.
Na pasaṃsiyoti so taṇhāya vasiko bālo buddhādīhi paṇḍitehi
pasaṃsitabbo na hotīti.
      Taṃ sutvā rājā vippaṭisārī ahosi. Tayo bhavā ādittā viya
upaṭṭhahiṃsu. So ajjeva rajjaṃ pahāya mama pabbajituṃ vaṭṭatīti
Uppannasaṃvego deviyā thutiṃ karonto gāthamāha
                paṅke ca posaṃ palipe byasannaṃ
                balī yathā dubbalaṃ uddhareyya
                evaṃpi maṃ udatāri bhotī
                pañcāli gāthāhi subhāsitāhīti.
      Tattha byasannanti nimuggaṃ. Visannantipi pāṭho. Uddhareyyāti
kesesu vā hatthesu vā gahetvā ukkhipitvā thale ṭhapeyya.
Udatārīti kāmapaṅkato uttārayi. Udatāsītipi pāṭho.
Ayamevattho. Uddhatāsītipi pāṭho. Uddharīti attho. Pañcālīti
pañcālarājadhīte.
      Evañca pana vatvā taṃ khaṇaññeva pabbajitukāmo hutvā amacce
pakkosāpetvā āha tumhe kiṃ karissathāti. Tumhe pana devāti
āhaṃsu. Ahaṃ hatthipālassa santike pabbajissāmīti. Mayaṃ pabbajissāma
devāti. Rājā dvādasayojanike bārāṇasinagare rajjaṃ
chaḍḍetvā atthikā setacchattaṃ ussāpentūti amaccagaṇaparivuto
tiyojanikaṃ parisaṃ gahetvā kumārasseva santikaṃ gato. Hatthipālo
tassāpi parisāya ākāse nisinno dhammaṃ desesi. Satthā rañño
pabbajitabhāvaṃ pakāsento gāthamāha
        idaṃ vatvā mahārājā     esukārī disampati
        rajjaṃ hitvāna pabbaji      nāgo chetvāva bandhananti.
      Punadivase nagare ohīnajano sannipatitvā rājadvāraṃ gantvā
Deviyā ārocetvā nivesane pavisitvā deviṃ vanditvā ekamantaṃ
ṭhito gāthamāha
                rājā ca pabbajjamarocayittha
                rajjaṃ pahāya naravīraseṭṭho
                tuvaṃpi no hohi yatheva rājā
                amhehi guttā anusāsa rajjanti.
      Tattha anusāsāti amhehi guttā hutvā dhammena rajjaṃ kārehi.
      Sā mahājanassa kathaṃ sutvā sesagāthā abhāsi
                rājā ca pabbajjamarocayittha
                rajjaṃ pahāya naravīraseṭṭho
                ahaṃpi ekā carissāmi loke
                hitvāna kāmāni manoramāni.
                Rājā ca pabbajjamarocayittha
                rajjaṃ pahāya naravīraseṭṭho
                ahaṃpi ekā carissāmi loke
                hitvāna kāmāni yathodhikāni.
                Accenti kālā tarayanti rattiyo
                vayoguṇā anupubbaṃ jahanti
                ahaṃpi ekā carissāmi loke
                hitvāna kāmāni manoramāni.
                Accenti kālā tarayanti rattiyo
                vayoguṇā anupubbaṃ jahanti
                ahaṃpi ekā carissāmi loke
                hitvāna kāmāni yathodhikāni.
                Accenti kālā tarayanti rattiyo
                vayoguṇā anupubbaṃ jahanti
                ahaṃpi ekā carissāmi loke
                sītibhūtā sabbamaticca saṅganti.
      Tattha ekāti puttadhītukilesasambādhehi muccatvā imasmiṃ loke
ekikāva vicarissāmi. Kāmānīti rūpādayo kāmaguṇe. Yathodhikānīti
yena yena odhinā ṭhitāni tena tena tathā ṭhitāneva jahissāmi na
kiñci āmasissāmīti attho. Accenti kālāti pubbaṇhādayo
kālā atikkamanti. Tarayantīti atucchā hutvā āyusaṅkhāraṃ
khepayamānā khādayamānā gacchanti. Vayoguṇāti paṭhamavayādayo
tayo mandadasakādayo vā dasakoṭṭhāsā. Anupubbaṃ jahantīti
uparūparikoṭṭhāsaṃ apatvā tattha tattheva nirujjhanti. Sītibhūtāti
uṇhakārake uṇhasabhāve kilese pahāya sītalā hutvā. Sabbamaticca
saṅganti rāgasaṅgādikaṃ sabbasaṅgaṃ atikkamitvā ekikā carissāmi
hatthipālassa kumārasantikaṃ gantvā pabbajissāmi.
      Iti sā imāhi gāthāhi mahājanassa dhammaṃ desetvā
amaccabhariyāyo pakkosāpetvā āha tumhe kiṃ karissathāti. Tumhe
Pana ayyeti. Ahaṃ pabbajissāmīti. Mayaṃpi pabbajissāmāti. Sā
sādhu ayyāyoti. Rājanivesane suvaṇṇakoṭṭhāgāradvārādīni
vivarāpetvā asukaṭṭhāne ca asukaṭṭhāne ca mahānidhānaṃ nihitanti
suvaṇṇapaṭṭe likhāpetvā dinnaññeva atthikā harantūti vatvā
suvaṇṇapaṭṭaṃ mahātalathambhe bandhāpetvā nagare bheriñcārāpetvā
mahāsampattiṃ chaḍḍetvā nagarā nikkhami. Tasmiṃ khaṇe sakalanagaraṃ saṅkhubbhi
rājā ca kira devī ca rajjaṃ pahāya pabbajissāmāti nikkhantā mayaṃ
idha kiṃ karissāmāti. Tato manussā yathāpūritāneva gehāni chaḍḍetvā
putte hatthe gahetvā nikkhamiṃsu. Sabbāpaṇā pasāritaniyāmeneva
ṭhitā nivattetvā olokento nāma nāhosi. Sakalanagaraṃ tucchaṃ
ahosi. Devīpi tiyojanikaṃ parisaṃ gahetvā tattheva gatā. Hatthipālo
tassāpi parisāya ākāse nisinno dhammaṃ desetvā taṃ dvādasayojanikaṃ
parisaṃ gahetvā himavantābhimukho pāyāsi. Hatthipālakumāro
kira dvādasayojanikaṃ parisaṃ gahetvā bārāṇasiṃ tucchaṃ katvā
pabbajissāmīti mahājanaṃ ādāya himavantaṃ gacchati kimaṅgaṃ pana mayanti
sakalakāsikaraṭṭhaṃ saṅkhubbhi. Aparabhāge parisā tiṃsayojanikā ahosi.
So tāya parisāya saddhiṃ himavantaṃ gantvā pāvisi. Sakko āvajjento
taṃ pavuttiṃ ñatvā hatthipālakumāro mahābhinikkhamanaṃ nikkhanto
samāgamo mahā bhavissati vasanaṭṭhānaṃ laddhuṃ vaṭṭatīti vissakammaṃ
āṇāpesi gaccha vissakamma āyāmato chattiṃsayojanikaṃ vitthārato
paṇṇarasayojanaṃ assamaṃ māpetvā pabbajitaparikkhāre sampādehīti.
So sādhūti paṭissuṇitvā gaṅgātīre ramaṇīye bhūmibhāge vuttappamāṇaṃ
assamapadaṃ māpetvā paṇṇasālāsu kaṭṭhattharapaṇṇattharaāsanādīni
paññapetvā sabbe pabbajitaparikkhāre māpesi. Ekekissā ca
paṇṇasālāya dvāre ekeko caṅkamo rattiṭṭhānadivāṭṭhānaparicchinno
katasudhāparikammo ālambaṇaphalako tesu ṭhānesu nānātaruṇavanasurabhi-
kusumasañchannā pupphagacchā ekekassa caṅkamassa koṭiyaṃ ekeko
udakabharito kūpo tassa santike ekeko phalarukkho so ekova
sabbaphalāni phalati. Idaṃ sabbaṃ devatānubhāvena ahosi.
Vissakammo assamaṃ māpetvā paṇṇasālāya pabbajitaparikkhāre ṭhapetvā
yekeci pabbajitukāmā ime parikkhāre gaṇhantūti jātihiṅgulakena
bhittiyā akkharāni likhitvā attano ānubhāvena bheravasadde
migapakkhino duddasike amanusse ca paṭikkamāpetvā sakaṭṭhānameva gato.
      Hatthipālakumāro ekapadikamaggena sakkadattiyaassamaṃ pavisitvā
akkharāni disvā sakkena mama mahābhinikkhamanaṃ nikkhantabhāvo ñāto
bhavissatīti dvāraṃ vivaritvā paṇṇasālaṃ pavisitvā isipabbajjaṃ
pabbajitvā nikkhamitvā caṅkamaṃ otaritvā katipaye vāre aparāparaṃ
caṅkamitvā sesajanakāyaṃ pabbājetvā assamapadaṃ vicārento
taruṇaputtānaṃ itthīnaṃ majjhaṭṭhāne paṇṇasālaṃ adāsi. Tato anantaraṃ
mahallikitthīnaṃ tato anantaraṃ majjhimitthīnaṃ samantā parikkhipitvā
pana purisānaṃ adāsi. Atha eko rājā bārāṇasiyaṃ kira rājā
Natthīti āgantvā alaṅkatapaṭiyattaṃ nagaraṃ oloketvā rājanivesanaṃ
āruyha tattha tattha ratanarāsiṃ disvā evarūpaṃ nagaraṃ pahāya pabbajitakālato
paṭṭhāya pabbajjā nāmesā uḷārā bhavissatīti surāsoṇḍe
maggaṃ pucchitvā hatthipālassa santikaṃ pāyāsi. Hatthipālo tassa
vanantaraṃ āgatabhāvaṃ ñatvā paṭimaggaṃ gantvā ākāse nisinno
parisāya dhammaṃ desetvā assamapadaṃ netvā sabbaparisaṃ pabbājesi.
Etenūpāyena aññepi cha rājāno pabbajiṃsu. Satta rājāno
bhoge chaḍḍayiṃsu. Chattiṃsayojaniko assamo nirantaro paripūri.
Yo kāmavitakkādīsu aññataraṃ vitakkesi. Mahāpuriso tassa dhammaṃ
desetvā brahmavihārabhāvanañceva kasiṇabhāvanañca ācikkhi. Te
yebhuyyena jhānābhiññā nibbattetvā tīsu koṭṭhāsesu dve koṭṭhāsā
brahmaloke nibbattiṃsu. Tatiyakoṭṭhāsaṃ tidhā katvā eko koṭṭhāso
brahmaloke nibbatti eko chakāmasaggesu. Eko isīnaṃ pāricariyaṃ
katvā manussaloke tīsu kulasampattīsu nibbatti. Evaṃ hatthipālassa
sāsanaṃ apagatanirayatiracchānayonipittivisayāsurakāyaṃ ahosi.
      Imasmiṃ tambapaṇṇidīpe paṭhavīcālakadhammaguttatthero katakaṇḍakāravāsī
phussadevatthero uparikaṇḍakamālakavāsī mahāsaṅgharakkhitatthero
mālayamahādevatthero bhaggirivāsī mahādevatthero gāmantapabbhāravāsī
mahāsivatthero kāḷavallimahāmaṇḍapavāsī mahānāgatthero kuddālasamāgamo
muggaphakkasamāgamo cullasuttasomasamāgamo
Ayogharapaṇḍitasamāgamo hatthipālasamāgamo ca sabbapacchā nikkhantasadisā
ahesuṃ. Tenāha bhagavā
        abhittharetha kalyāṇe      pāpā cittaṃ nivāraye
        dandhañhi karoto puññaṃ      pāpasmiṃ ramatī manoti.
      Kalyāṇaṃ turiteneva kātabbaṃ.
      Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
tathāgato mahābhinekkhammaṃ nikkhantoyevāti vatvā jātakaṃ samodhānesi
tadā esukārī rājā suddhodanamahārājā ahosi devī mahāmāyā
purohito kassapo brāhmaṇī bhaddakāpilānī ajapālo anuruddho
gopālo moggallāno assapālo sārīputto sesaparisā
buddhaparisā hatthipālo pana ahamevāti.
                   Hatthipālajātakaṃ niṭṭhitaṃ.
                        Terasamaṃ.
                    --------------



             The Pali Atthakatha in Roman Book 41 page 139-163. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=2856              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=2856              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2245              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8987              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9551              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9551              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]