ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                       Chaddantajātakaṃ
      kiṃ nu socasīti idaṃ satthā jetavane viharanto ekaṃ daharabhikkhuniṃ
ārabbha kathesi.
      Sā kira sāvatthiyaṃ kuladhītā gharāvāse ādīnavaṃ disvā sāsane
pabbajitvā ekadivasaṃ bhikkhunīhi saddhiṃ dhammassavanāya gantvā
alaṅkatadhammāsane nisīditvā dhammaṃ desentassa dasabalassa
apparimāṇapuññappabhāvābhinibbattaṃ uttamarūpasampattiyuttaṃ attabhāvaṃ oloketvā
pariciṇṇapubbā nukho me bhavasmiṃ vicarantiyā imassa mahāpurisassa
pādaparicārikāti cintesi. Athassā taṃ khaṇaññeva jātissarañāṇaṃ
uppajji chaddantavāraṇakāle ahaṃ imassa mahāpurisassa pādaparicārikā
bhūtapubbāti. Athassā sarantiyā mahantaṃ pītipāmojjaṃ
uppajji. Sā pītivegena mahāhasitaṃ hasitvā puna cintesi
pādaparicārikā nāma sāmikānaṃ hitajjhāsayā appakā ahitajjhāsayāva
bahutarā hitajjhāsayā nukho ahaṃ imassa purisassa ahosiṃ
ahitajjhāsayāti. Sā anussaramānā ahaṃ hi appamattaṃ dosaṃ hadaye
ṭhapetvā vīsaratanasatikaṃ chaddantamahāgajissaraṃ soṇuttarannāma nesādaṃ
pesetvā visapītena sallena vijjhāpetvā jīvitakkhayaṃ pāpesinti
addasa. Athassā soko udapādi. Hadayaṃ uṇhaṃ ahosi. Sokaṃ
saṇṭhāretuṃ asakkontī assasitvā passasitvā mahāsaddena parodi.
Taṃ disvā satthā sitaṃ pātukaritvā ko nukho bhante hetu ko paccayo
sitassa pātukammāyāti bhikkhusaṅghena puṭṭho bhikkhave ayaṃ daharabhikkhunī
pubbe mayi kataṃ aparādhaṃ saritvā rodatīti vatvā atītaṃ āhari.
      Atīte himavante chaddantadahaṃ upanissāya aṭṭhasahassahatthināgā
vasiṃsu iddhimanto vehāsaṅgamā. Tadā bodhisatto jeṭṭhakavāraṇassa
putto hutvā nibbatti. So sabbaseto ahosi rattamukhapādo.
So aparabhāge vuḍḍhippatto aṭṭhāsītihatthubbedho ahosi
vīsaratanasatāyāmo aṭṭhapaṇṇāsahatthāya rajaṭadāmasadisāya soṇḍāya
samannāgato. Dantā panassa parikkhepato pannarasahatthā ahesuṃ dīghato
tiṃsahatthā chabbaṇṇaraṃsīhi samannāgatā. So aṭṭhannaṃ nāgasahassānaṃ
jeṭṭhako ahosi. Pañcasate paccekabuddhe pūjesi. Tassa dve
aggamahesiyo ahesuṃ cullasubhaddā mahāsubhaddā cāti. Nāgarājā
aṭṭhanāgasahassaparivāro kāñcanaguhāyaṃ vasati. So pana chaddantadaho
āyāmato ca vitthārato ca dvipaṇṇāsayojano hoti. Tassa
majjhe dvādasayojanappamāṇe ṭhāne sevālaṃ vā panakaṃ vā kaddamaṃ
vā natthi maṇikkhandhavaṇṇaṃ udakameva santiṭṭhati tadanantaraṃ yojanavitthataṃ
suddhakallāhāravanaṃ taṃ udakaṃ parikkhipitvā ṭhitaṃ tadanantaraṃ yojanavitthatameva
suddhanīluppalavanaṃ taṃ parikkhipitvā ṭhitaṃ tato
yojanayojanavitthatāneva rattuppalasetuppalarattapadumasetapadumakumudavanāni purimaṃ
parikkhipitvā ṭhitāni. Imesaṃ pana sattannaṃ vanānaṃ anantaraṃ
sabbesaṃpi tesaṃ kallāhārādīnaṃ vasena omissakavanaṃ yojanavitthatameva
Tāni parikkhipitvā ṭhitaṃ. Tadanantaraṃ nāgānaṃ kaṭippamāṇe udake
yojanavitthatameva rattasālivanaṃ. Tadanantaraṃ udakapariyante
yojanavitthatameva nīla pīta lohita odātasurabhikusumasamākiṇṇaṃ udakagacchavanaṃ .
Iti imāni dasa vanāni yojanavitthatāneva. Tato khuddakarājamāsa-
mahārājamāsamuggavanaṃ. Tadanantaraṃ tipusaelāḷukalābukakumbhaṇḍavallivanaṃ.
Tato pūgarukkhappamāṇaṃ ucchuvanaṃ. Tato hatthidantappamāṇaphalaṃ
kadalivanaṃ. Tato sālavanaṃ. Tadanantaraṃ cāṭippamāṇaphalaṃ
panasavanaṃ. Tato madhuraphalaṃ liñcavanaṃ. Tato kapiṭṭhavanaṃ. Tato
omissako mahāvanasaṇḍo. Tato veḷuvanaṃ. Ayamassa tasmiṃ
kāle sampatti. Saṃyuttaṭṭhakathāyaṃ pana idāni vattamānasampattiyeva
kathitā.
      Veḷuvanaṃ pana parikkhipitvā satta pabbatā ṭhitā. Tesaṃ
bāhirantarato paṭṭhāya paṭhamo cullakāḷapabbato nāma dutiyo
mahākāḷapabbato nāma. Tato udakapassapabbato nāma. Tato
candapassapabbato nāma. Tato suriyapassapabbato nāma. Tato
maṇipassapabbato nāma. Sattamo suvaṇṇapassapabbato nāma.
So ubbedhato sattayojaniko chaddantadahaṃ parikkhipitvā pattassa
mukhavaṭṭi viya ṭhito. Tassa abbhantarimapassaṃ suvaṇṇavaṇṇaṃ.
Tato nikkhantena obhāsena chaddantadaho samuggatabālasuriyo viya
hoti. Bāhirapabbatesu pana eko ubbedhato chayojaniko eko
pañca eko cattāri eko tīṇi eko dve eko
Yojaniko. Evaṃ sattapabbataparikkhittassa pana tassa chaddantadahassa
pubbuttarakaṇṇe udakavātappaharaṇokāse mahānigrodharukkho atthi.
Tassa khandho parikkhepato pañcayojaniko ubbedhato sattayojaniko
catūsu disāsu catasso sākhā chayojanikā uddhaṃ uggatasākhāpi
chayojanikāva. Iti so mūlato paṭṭhāya ubbedhena terasayojanikova
sākhānaṃ upari samantato dvādasayojaniko aṭṭhahi pārohasahassehi
paṭimaṇḍito muṇḍamaṇipabbato viya vilāsamāno tiṭṭhati.
      Chaddantadahassa pana pacchimadisābhāge suvaṇṇapassapabbate
dvādasayojanikā kāñcanaguhā. Chaddanto nāma nāgarājā vassāratte
aṭṭhasahassanāgaparivuto kāñcanaguhāyaṃ vasati. Gimhakāle udakavātaṃ
sampaṭicchamāno mahānigrodhamūle pārohantare tiṭṭhati. Athassa
ekadivasaṃ mahāsālavanaṃ pupphitanti ārocayiṃsu. So saparivāro
sālakīḷaṃ kīḷissāmīti taṃ sālavanaṃ gantvā ekaṃ supupphitaṃ sālarukkhaṃ
kumbhena pahari. Cullasubhaddā uparivātapasse ṭhitā. Tassā
sarīre sukkhadaṇḍakamissāni purāṇapaṇṇāni ceva tāmbakipillikāni
ca patiṃsu. Mahāsubhaddā adhovātapasse ṭhitā. Tassā sarīre
pupphareṇukiñjakkhapattāni patiṃsu. Cullasubhaddā attano piyabhariyāya
upari pupphareṇukiñjakkhapattāni pātesi ayaṃ nāgarājā mama sarīre
sukkhadaṇḍakamissāni purāṇapaṇṇāni ceva tāmbakipillikāni ca pātesi
hotu kattabbaṃ jānissāmīti cintetvā mahāsatte veraṃ bandhi.
      Aparampi divasaṃ nāgarājā saparivāro nahānatthāya chaddantadahaṃ
Otari. Atha dve taruṇanāgā soṇḍāya usīrakalāpe gahetvā
kelāsakūṭaṃ majjantā viya nahāpesuṃ. Tasmiṃ nahātvā uttiṇṇe
dve kareṇuyo nahāpesuṃ. Tāpi uttaritvā mahāsattassa santike
aṭṭhaṃsu. Tato aṭṭhasahassanāgā saraṃ otaritvā udakakīḷaṃ kīḷitvā
sarato nānāpupphāni āharitvā rajaṭathūpaṃ alaṅkaronto viya mahāsattaṃ
alaṅkaritvā pacchā dve kareṇuyo alaṅkariṃsu. Atheko hatthī
sare vicaranto sattuddayaṃ mahāpadumaṃ labhitvā āharitvā mahāsattassa
adāsi. So taṃ soṇḍāya gahetvā reṇū kumbhe okiritvā
jeṭṭhakāya mahāsubhaddāya adāsi. Taṃ disvā itarā idaṃpi
sattuddayaṃ mahāpadumaṃ attano piyabhariyāya eva adāsi na mayhanti
punapi tasmiṃ veraṃ bandhi.
      Athekadivasaṃ bodhisatte madhuraphalāni ceva bhiṃsamūlāni ca
pokkharamadhunā yojetvā pañcasate paccekabuddhe bhojente cullasubhaddā
attano laddhaphalāphalaṃ paccekabuddhānaṃ datvā bhante ahaṃ itodāni
cavitvā maddarājakule nibbattetvā subhaddā nāma rājakaññā hutvā
vayappattā bārāṇasirañño aggamahesibhāvaṃ patvā tassa piyā
manāpā taṃ attano ruciṃ kātuṃ samatthā hutvā tassa ācikkhitvā
ekaṃ luddakaṃ pesetvā imaṃ hatthiṃ visapītena sallena vijjhāpetvā
jīvitakkhayaṃ pāpetvā chabbaṇṇaraṃsī visajjente yamakadante āharāpetuṃ
samatthā homīti patthanaṃ ṭhapesi. Sā tato paṭṭhāya gocaraṃ agahetvā
sussitvā na cirasseva kālaṃ katvā maddaraṭṭhe aggamahesiyā
Kucchimhi nibbatti. Jāyamānāya ca subhaddātissā nāmaṃ akaṃsu.
Atha naṃ vayappattaṃ bārāṇasirañño adaṃsu. Sā tassa piyā
manāpā soḷasannaṃ itthīsahassānaṃ jeṭṭhakā jātissarañāṇañca paṭilabhi.
Sā cintesi samiddhā me patthanā idāni tassa nāgassa
yamakadante āharāpessāmīti. Tato sarīraṃ telena makkhetvā
kiliṭṭhavatthaṃ nivāsetvā gilānākāraṃ dassetvā sirisayanaṃ pavisitvā
mañcake nipajji. Rājā kuhiṃ subhaddāti vatvā gilānāti sutvā
sirigabbhaṃ pavisitvā mañcake nisīdāpetvā tassā piṭṭhiṃ parimajjanto
paṭhamaṃ gāthamāha
         kinnu socasi anuccaṅgī     paṇḍusī varavaṇṇinī
         milāyasi visālakkhī        mālāva parimadditāti.
      Tattha anuccaṅgīti kāñcanasannibhasarīre. Mālāva parimadditāti
hatthehi parimadditapadumā viya.
      Taṃ sutvā sā itaraṃ gāthamāha
         dohalo me mahārāja     supinantenupaccagā
         na so sulabharūpova        yādiso mama dohaloti.
      Tattha na soti yādiso mama. Supinantenupaccagāti supinante
supinaṃ passantiyā mayā diṭṭho dohalo so sulabharūpo viya
na hoti dullabho so mayhaṃ pana taṃ alabhantiyā jīvitaṃ
natthīti avaca.
      Taṃ sutvā rājā gāthamāha
         Ye keci mānusā kāmā     idha lokasmi nandane
         sabbe te paccurā mayhaṃ     ahante dammi dohalanti.
      Tattha paccurāti bahū sulabhā bhadde subhadde idha lokasmiṃ
mānusā kāmā manussehi patthiyamānā ye keci satta ratanā nandane
mānuse ye keci pañca kāmaguṇā atthi sabbe te vatthukāmakilesakāme
ahaṃ te tuyhaṃ dammi dadāmīti.
      Taṃ sutvā devī mahārāja dullabho mama dohalo na taṃ
idāni kathemi yāvatikā pana vo vijite luddā te sabbe
sannipātetha tesaṃ majjhe kathessāmīti dīpentī anantaraṃ gāthamāha
         luddā deva samāyantu      ye keci vijite tava
         etesaṃ ahamakkhissaṃ        yādiso mama dohaloti.
      Tattha deva ye keci tava vijite yuttā luddā atthi sabbe te
luddā samāyantu pakkosiṃsu ahaṃ yādiso mama dohalo etesaṃ
luddānaṃ akkhissaṃ akkhissāmīti.
      Rājā sādhūti sirigabbhā nikkhamitvā yāvatikā tiyojanasatike
kāsikaraṭṭhe luddā sabbesaṃ sannipātatthāya bheriñcārāpethāti
amacce āṇāpesi. Te tathā kariṃsu. Na cirasseva kāsikaraṭṭhavāsino
luddā yathābalaṃ paṇṇākāraṃ gahetvā āgantvā āgatabhāvaṃ
rañño ārocāpesuṃ. Te sabbepi saṭṭhisahassamattā ahesuṃ.
Rājā tesaṃ āgatabhāvaṃ ñatvā vātapāne ṭhito hatthaṃ pasāretvā
tesaṃ āgatabhāvaṃ deviyā kathento āha
         Ime te luddakā devi     katahatthā visāradā
         vanaññū ca migaññū ca        mamatthe cattajīvitāti.
      Tattha imeti ye tvaṃ sannipātāpesi ime te. Katahatthāti
vijjhanachedanesu katahatthā sukusalā susikkhitā. Visāradāti nibbhayā.
Vanaññū ca migaññū cāti vanāni ca mige ca jānanti. Mamattheti
sabbepi cete mamatthe cattajīvitā yamahaṃ icchāmi taṃ karontīti.
      Taṃ sutvā devī te āmantetvā itaraṃ gāthamāha
         luddaputtā nisāmetha      yāvantettha samāgatā
         chabbisāṇaṃ gajaṃ setaṃ       addasaṃ supine ahaṃ
         tassa dantehi me attho   alābhe natthi jīvitanti.
      Tattha bhonto luddaputtā ettha tasmiṃ ṭhāne yāvantā
yattakā tumhe samāgatā me mama vacanaṃ nisāmetha suṇātha.
Chabbisāṇanti chabbaṇṇavisāṇaṃ. Ahaṃ gajaṃ kīdisaṃ chabbisāṇaṃ setaṃ
evarūpaṃ gajaṃ supine addasaṃ passāmi tassa nāgarājassa dantehi
me attho alābhe natthi jīvitanti.
      Taṃ sutvā luddaputtā āhaṃsu
                na no pitūnaṃ na pitāmahānaṃ
                diṭṭho suto kuñjaro chabbisāṇo
                yamaddasa supine rājaputtī
                akkhāhi no yādiso hatthināgoti.
      Tattha pitūnanti karaṇatthe sāmivacanaṃ. Idaṃ vuttaṃ hoti deva
amhākaṃ pitūhi pitāmahehipi evarūpo kuñjaro na diṭṭhapubbo
pageva amhehi tasmā attanā diṭṭhalakkhaṇavasena akkhāhi no
yādiso tayā diṭṭho hatthināgoti.
      Anantaragāthāpi teheva vuttā
                disā catasso vidisā catasso
                uddhaṃ adho dasa disā imā yo
                katamaṃ disaṃ tiṭṭhati nāgarājā
                yamaddasa supine chabbisāṇanti.
      Tattha disāti disāsu. Katamanti etāsu disāsu katamāya
disāyāti.
      Evaṃ vutte subhaddā sabbe ludde oloketvā tesaṃ antare
patthatapādaṃ bhattapūṭasadisajaṅghaṃ mahājānukaṃ mahāphāsukaṃ bahalamassuṃ
tāmbadāṭhikaṃ nibbiddhapiṅgalaṃ dussaṇṭhānaṃ vibhacchaṃ sabbesaṃ matthakena
paññāyamānaṃ mahāsattassa pubbaveriṃ soṇuttaraṃ nāma nesādaṃ disvā
esa mama vacanaṃ kātuṃ sakkhissatīti rājānaṃ anujānāpetvā taṃ
ādāya sattabhūmikapāsādassa uparitalaṃ āruyha uttarasīhapañjaraṃ
vivaritvā uttarahimavantābhimukhaṃ hatthaṃ pasāretvā catasso gāthā
abhāsi
                ito ujuṃ uttarāyaṃ disāyaṃ
                atikkamma so satta girī brahante
                Suvaṇṇapasso nāma giri uḷāro
                saṃpupphito kiṃpurisānuciṇṇo.
                Āruyha selaṃ bhavanaṃ kinnarānaṃ
                olokaya pabbatapādamūlaṃ
                atha dakkhasī meghasamānavaṇṇaṃ
                nigrodharājaṃ aṭṭhasahassapādaṃ.
                Tatthacchati kuñjaro chabbisāṇo
                sabbaseto duppasaho parebhi
                rakkhanti naṃ aṭṭhasahassanāgā
                īsādantā vātajavappahārino.
                Tiṭṭhanti te tumūlamassasantā
                kuppanti vātassapi eritassa
                manussabhūtaṃ pana tattha disvā
                bhasmaṃ kareyyuṃ nāssa rajopi tassāti.
      Tattha itoti bho luddaputta so tvaṃ imamhā ṭhānā.
Uttarāyanti uttarāya uddissa ujuṃ gaccha gacchāhi gantvāna
brahante satta girī atikkamma atikkantena tayā paṭhamameva cha
pabbate atikkamitvā suvaṇṇamayo nāma giri kīdiso. Uḷāroti
mahanto itarehi chahi pabbatehi uccataro. Olokayāti
olokeyyāsi. Tatthacchatīti tasmiṃ nigrodhamūle gimhasamaye udakavātaṃ
sampaṭicchanto tiṭṭhati. Duppasahoti aññe taṃ upagantvā pasayhaṃ
Kātuṃ samatthā nāma natthīti duppasaho parebhi evarūpo kuñjaro
tattha tasmiṃ nigrodhamūle gimhasamaye udakavātaṃ sampaṭicchanto acchati
tiṭṭhati. Ludda aṭṭhasahassanāgā kīdisā. Īsādantāti rathīsāya
samānadantā. Vātajavappahārinoti vātajavena gantvā paccāmitte
paharaṇasīlā evarūpā aṭṭhasahassā nāgā naṃ nāgarājānaṃ rakkhanti.
Tumūlanti bhiṃsanakaṃ mahāsaddānubandhaṃ assāsapassāsaṃ muñcantā
tiṭṭhanti. Eritassāti vātapaharitassa yaṃ saddānubandhaeritacalitakampanaṃ
tassapi kuppanti te nāgā tattha tasmiṃ ṭhāne āgataṃ
manussabhūtaṃ disvā evaṃ pharusā. Nāssāti tassa nāsavāteneva
viddhaṃsitvā bhasmaṃ katassa tassa rajopi na bhaveyyāti.
      Taṃ sutvā soṇuttaro maraṇabhayabhīto
                bahū hi me rājakulamhi santi
                pilandhanā jātarūpassa devi
                muttā maṇī veḷuriyāmayā ca
                kiṃ kāhasi dantapilandhanena
                māretukāmā kuñjaraṃ chabbisāṇaṃ
                udāhu ghāṭessasi luddaputteti
āha.
      Tattha pilandhanāti ābharaṇāni. Veḷuriyāmayāti veḷuriyamayāni.
Ghāṭessasīti udāhu pilandhanapadesena luddaputte ghāṭāpetukāmāsīti
pucchi.
      Tato devī gāthamāha
                sā issitā dukkhitā casmi ludda
                uddhañca sussāmi anussarantī
                karohi me luddaka etamatthaṃ
                dassāmi te gāmavarāni pañcāti.
      Tattha sāti sā ahaṃ. Anussarantīti tena vāraṇena pure
mayi kataṃ veraṃ anussaramānāva. Dassāmi teti etasmiṃ te atthe
nipphādite saṃvacchare saṃvacchare satasahassuṭṭhānake pañca gāmavare
te tuyhaṃ dassāmi dadāmi.
      Evañca pana vatvā samma luddaputta ahaṃ etaṃ chaddantahatthiṃ
mārāpetvā yamakadante āharāpetuṃ samatthā homīti pubbe
paccekabuddhānaṃ dānaṃ datvā patthanaṃ ṭhapesiṃ mayā supinante diṭṭhaṃ nāma
natthi sā pana mayā paṭṭhitapatthanā samijjhissati tvaṃ gacchanto
mā bhāyīti taṃ samassāsesi. So sādhu ayyeti tassā vacanaṃ
sampaṭicchitvā tenahi me pākaṭaṃ katvā tassa vasanaṭṭhānaṃ kathehīti
pucchanto āha
                katthacchati kattha mupeti ṭhānaṃ
                vīthissa kā nahānagatassa hoti
                kathañhi so nahāyati nāgarājā
                kathaṃ vijānemu gatiṃ gajassāti.
      Tattha katthacchatīti kattha vasati. Kattha mupetīti kattha upeti.
Kattha tiṭṭhatīti attho. Vīthissa kāti tassa nahānagatassa kā vīthi
hoti kataramaggena so gacchati. Kathaṃ vijānemu gatinti tayā
akathite mayaṃ kathaṃ tassa gajassa gatiṃ vijānissāma tasmā kathehi
noti attho.
      Tato sā jātissarañāṇena paccakkhato diṭṭhaṭṭhānaṃ tassa
ācikkhantī dve gāthā abhāsi
                tattheva sā pokkharaṇī adūre
                rammā sutitthā ca mahodakā ca
                saṃpupphitā bhamaragaṇānuciṇṇā
                ettha hi so nahāyati nāgarājā.
                Sīsaṃ nahāto uppalamāladhārī
                sabbaseto puṇḍarīkatacaṅgī
                āmodamāno gacchatī saniketaṃ
                purakkhatvā mahesiṃ sabbasubhaddanti.
      Tattha tatthevāti tattha vasanaṭṭhāneyeva. Pokkharaṇīti
chaddantadahaṃ sandhāyāha. Saṃpupphitāti duvidhehi kumudehi tividhehi uppalehi
pañcavaṇṇehi padumehi samantato pupphitā. Ettha hi soti so
nāgarājā ettha chaddantadahe nahāyati. Uppalamāladhārīti uppalādīnaṃ
jalathalajātānaṃ pupphānaṃ mālaṃ dhārento. Puṇḍarīkatacaṅgīti puṇḍarīkasadisatacena
odātena aṅgena samannāgato. Āmodamānoti āmoditapamodito.
Saniketanti attano vasanaṭṭhānaṃ. Purakkhatvāti
Sabbasubhaddaṃ nāma mahesiṃ purato katvā aṭṭhahi nāgasahassehi
parivuto attano vasanaṭṭhānaṃ gacchatīti āha.
      Taṃ sutvā soṇuttaro sādhu ayye ahaṃ taṃ vāraṇaṃ māretvā
dante āharissāmīti sampaṭicchi. Athassa sā tussitvā sahassaṃ
datvā gehaṃ tāva gaccha ito sattāhaccayena tattha gamissasīti
taṃ uyyojetvā kammāre pakkosāpetvā tāta amhākaṃ
vāsipharasukuddālanikhādanamuṭṭhikaveḷugumbacchedanasatthatiṇalāyana-
asilohadaṇḍakakakacakhāṇukaayasiṃghāṭakehi attho sabbaṃ sīghaṃ katvā āharāti
āṇāpetvā cammakāre pakkosāpetvā tāta amhākaṃ kumbhabhāragāhikaṃ
cammabhastaṃ kātuṃ vaṭṭati cammayottavarattahatthipādaupāhanacammachattehipi
no attho sabbaṃ sīghaṃ katvā āharāti āṇāpesi.
Tato ubhopi sabbāni sīghaṃ katvā āharitvā adaṃsu. Sā tassa
pātheyyaṃ saṃvidahitvā araṇīsahitaṃ ādiṃ katvā sabbaṃ upakaraṇañca
baddhasattuādikaṃ pātheyyañca cammabhastāyaṃ pakkhipi. Taṃ sabbaṃpi
kumbhabhāramattaṃ ahosi. Soṇuttaropi attano parivacchaṃ katvā
sattame divase āgantvā deviṃ vanditvā aṭṭhāsi. Atha naṃ sā
niṭṭhitante sabbūpakaraṇaṃ imaṃ tāva pasibbakaṃ gaṇhāti āha. So
pana mahāthāmo pañcannaṃ hatthīnaṃ balaṃ dhāreti. Tasmā
tambulapasibbakaṃ viya ukkhipitvā upakacchantare ṭhapetvā rittahattho viya
aṭṭhāsi. Subhaddā luddakassa dārakānaṃ paribbayaṃ datvā rañño
ācikkhitvā soṇuttaraṃ uyyojesi. Sopi rājānañca deviñca
Vanditvā rājanivesanā oruyha rathe ṭhatvā mahantena parivārena
nagarā nikkhamitvā gāmanigamaparamparāya paccantaṃ patvā jānapade
nivattetvā paccantavāsīhi saddhiṃ araññaṃ pavisitvā manussapathaṃ
atikkamma paccantavāsinopi nivattetvā ekakova gacchanto tiṃsayojanaṃ
patvā paṭhamaṃ dabbagahanaṃ kāsagahanaṃ tiṇagahanaṃ tulasigahanaṃ saragahanaṃ
tirivacchagahanaṃ cha gahanāni kaṇṭakagumbagahanāni vettagahanaṃ omissakagahanaṃ
nalavanagahanaṃ saravanagahanasadisaṃ uragenapi dubbinivijjhaṃ ghanavanagahanaṃ
rukkhagahanaṃ veḷugahanaṃ kalalagahanaṃ udakagahanaṃ pabbatagahananti aṭṭhārasa
gahanāni paṭipāṭiyā patvā upagantvā dabbagahanādīni asitena
lāyitvā tulasigahanādīni veḷuvanagumbacchedanasatthena chinditvā rukkhe
pharasunā koṭṭetvā atimahante nikhādanena vijjhitvā maggaṃ karonto
veḷugumbavane nisseṇiṃ katvā veḷugumbaṃ āruyha veḷuṃ chinditvā
aparassa veḷugumbassa upari pātetvā veḷugumbamatthakena gantvā
kalalagahane sukkharukkhapadaraṃ attharitvā tena gantvā aparaṃ attharitvā
itaraṃ ukkhipitvā puna purato attharanto taṃ atikkamitvā udakagahanaṃ
patvā doṇiṃ katvā tāya udakagahanaṃ taritvā pabbatapāde ṭhatvā
ayasīghātakaṃ yottena bandhitvā uddhaṃ khipitvā pabbate laggāpetvā
yottena oruyha tattha ṭhitova cammayottaṃ olambetvā taṃ ādāya
otaritvā heṭṭhimakhāṇuke bandhitvā yottena āruyha vajiraggena
lohadaṇḍena pabbataṃ vijjhitvā khāṇukaṃ koṭṭetvā tattha ṭhatvā
sīghāṭakaṃ ākaḍḍhitvā puna upari laggāpetvā tattha ṭhito cammayottaṃ
Olambetvā taṃ ādāya otaritvā heṭṭhimakhāṇuke bandhitvā
yottenāruyha vāmahatthena yottaṃ gahetvā dakkhiṇahatthena muggaraṃ
ādāya yottaṃ paharitvā khāṇukaṃ nīharitvā puna abhiruhati.
Etenūpāyena pabbatamatthakaṃ āruyha purato otaranto itare
purimanayeneva paṭhamapabbatamatthake khāṇukaṃ koṭṭetvā cammapasibbake
yottaṃ bandhitvā khāṇuke veṭhetvā sayaṃ antopasibbake nisīditvā
makkaṭakānaṃ makkaṭasuttavisajjanākārena yottaṃ viniveṭhento otari.
Cammachattena vātaṃ gāhāpetvā sakuṇo viya otaratīti vadantiyeva.
     Evaṃ tassā subhaddāya vacanaṃ ādāya nagarā nikkhamitvā sattarasa
gahanāni atikkamitvā pabbatagahanaṃ patvā tatrāpi cha pabbate
atikkamitvā suvaṇṇapassapabbatamatthakaṃ āruyhabhāvaṃ āvikaronto
satthā āha
                tattheva so uggahetvāna vākyaṃ
                ādāya tūṇiñca dhanuñca luddo
                vituriya so satta gīrī brahante
                suvaṇṇapassannāma giri uḷāraṃ.
                Āruyha selaṃ bhavanaṃ kinnarānaṃ
                olokayi pabbatapādamūlaṃ
                tatthaddasā meghasamānavaṇṇaṃ
                nigrodharājaṃ aṭṭhasahassapādaṃ.
                Tatthaddasā kuñjaraṃ chabbisāṇaṃ
                sabbasetaṃ duppasahaṃ parebhi
                rakkhanti naṃ aṭṭhasahassanāgā
                īsādantā vātajavappahārino.
                Tatthaddasā pokkharaṇi adūre
                rammaṃ sutitthañca mahodakañca
                saṃpupphitaṃ bhamaragaṇānuciṇṇaṃ
                yattha hi so nahāyati nāgarājā.
                Disvāna nāgassa gati ṭhitañca
                vīthissa yā nahānagatassa hoti
                opātamāgacchi anariyarūpo
                payojito cittavasānugāyāti.
     Tattha soti bhikkhave so luddo tattheva sattabhūmipāsādatale
ṭhitāya tassā vacanaṃ uggahetvā saratūṇiñca mahādhanuñca ādāya
pabbatagahanaṃ patvā kataro nukho suvaṇṇapassapabbato nāmāti
satta mahāpabbate. Vituriyāti tasmiṃ kāle vituleti tīreti. So
evaṃ tīrento suvaṇṇapassannāma giri uḷāraṃ disvā ayaṃ so
bhavissatīti cintesi. Olokayīti taṃ kinnarānaṃ bhavanabhūtaṃ pabbataṃ
āruyha subhaddāya dinnasaññāvasena heṭṭhā olokesi. Tatthāti
tasmiṃ pabbatapādamūle avidūreyeva taṃ nigrodhaṃ addasa. Tatthāti
tasmiṃ nigrodhamūle ṭhitaṃ. Tatthāti tattheva antopabbate tassa
Nigrodhassa avidūre patvā yattha so nahāyati taṃ pokkharaṇī
addasa. Disvānāti suvaṇṇapassapabbatā oruyha hatthīnaṃ gatakāle
hatthipādaupāhanaṃ āruyha tassa nāgarañño gataṭṭhānaṃ
nibbaddhavasanaṭṭhānañca upadhārento iminā maggena gacchati idha nahāyati
nahātvā otiṇṇo idha tiṭṭhatīti sabbaṃ disvā ahirikabhāvena
anariyarūpatāya cittavasānugāya payojito tasmā opātaṃ āgacchi
paṭipajji āvāṭaṃ khanīti attho.
     Tatrāyaṃ anupubbikathā. So kira mahāsattassa vasanokāsaṃ
sattamāsādhikehi sattahi saṃvaccharehi sattahi ca divasehi patvā
vuttanayeneva tassa vasanokāsaṃ sallakkhetvā idha āvāṭaṃ khanitvā
tasmiṃ ṭhito vāraṇādhipati vijjhitvā jīvitakkhayaṃ pāpessāmīti
vavatthapetvā araññaṃ pavisitvā thambhādīnaṃ atthāya rukkhe chinditvā
dabbasambhāre sajjetvā hatthīsu nahānatthāya gatesu tassa vasanokāse
mahākuddālena caturassaṃ āvāṭaṃ khanitvā uddhatapaṃsubījaṃ vapanto
viya udakena vikiritvā udukkhalapāsāṇānaṃ upari thambhe patiṭṭhapetvā
tulādhāre datvā padarāni attharitvā kaṇṭhappamāṇaṃ chiddaṃ katvā
upari paṃsuñca kacavarañca pakkhipitvā ekena passena attano
pavisanaṭṭhānaṃ katvā evaṃ niṭṭhite āvāṭe paccūsakāleyeva paṭisīsakaṃ
paṭimuñcitvā kāsāvāni paridahitvā saddhiṃ visapītena sallena dhanuṃ
ādāya āvāṭaṃ otaritvā aṭṭhāsi.
     Tamatthaṃ pakāsento satthā āha
                Khanitvāna kāsuṃ phalakehi chādayi
                attānamodhāya dhanuñca luddo
                passāgataṃ puthusallena nāgaṃ
                samappayi dukkaṭakammakārī.
                Vaddho ca nāgo koñcamanādi ghoraṃ
                sabbeva nāgā ninnādu ghorarūpaṃ
                tiṇañca kaṭṭhañca raṇaṃ karontā
                dhāviṃsu te aṭṭha disā samantato.
                Vadhissametanti parāmasanto
                kāsāvamaddakkhi dhajaṃ isīnaṃ
                dukkhena phuṭṭhassudapādi saññā
                arahaddhajo sabbhi avajjharūpoti.
     Tattha odhāyāti odahitvā pavesetvā. Passāgatanti attano
āvāṭassa passe āgataṃ. So kira dutiyadivase āgantvā nahātvā
uttiṇṇo tasmiṃ mahāvisālamālake nāma padese aṭṭhāsi. Athassa
sarīrato udakaṃ nābhippadesena ogalitvā tena chiddena luddassa
sarīre pati. Tāya saññāya so mahāsattassa āgantvā ṭhitabhāvaṃ
ñatvā taṃ passāgataṃ puthusallena samappayi vijjhi. Dukkaṭakammakārīti
tassa mahāsattassa kāyikacetasikassa dukkhassa uppādanena dukkaṭassa
kammassa kārako. Koñcamanādīti koñcanādaṃ kari. Tassa kira
taṃ sallaṃ nābhiyā pavisitvā pīhakādīni sañcuṇṇetvā antādīni
Chinditvā piṭṭhibhāgaṃ pharasunā padālentaṃ viya uggantvā ākāsena
pakkhandi. Bhinnarajaṭakumbhato rajanaṃ viya pahāramukhena lohitaṃ paggharati.
Balavavedanā uppajji. So vedanaṃ adhivāsetuṃ asakkonto
vedanāppatto sakalapabbataṃ ekaninnādaṃ karonto tikkhattuṃ mahantaṃ koñcanādaṃ
nadi. Sabbevāti tepi sabbe aṭṭhasahassanāgā taṃ saddaṃ sutvā
maraṇabhayabhītā ghorarūpaṃ ninnāduṃ. Raṇaṃ karontāti ghorarūpaṃ saddadāruṇaṃ
karonto tena saddenāgantvā chaddantavāraṇaṃ vedanāppattaṃ
disvā paccāmittaṃ gaṇhissāmāti tiṇañca kaṭṭhañca cuṇṇaṃ
karontā dhāvisu. Vadhissametanti bhikkhave so chaddantavāraṇo disāsu
pakkantesu nāgesu subhaddāya kaṇeruyā passe ṭhatvā sandhāretvā
samassāsayamānāya vedanaṃ adhivāsetvā kaṇḍassa āgataṭṭhānaṃ
sallakkhento sace idaṃ puratthimadisādīhi āgataṃ abhavissa kumbhādīhi
pavisitvā pacchimakāyādīhi nikkhamissati idaṃ pana nābhiyā pavisitvā
ākāse pakkhandati tasmā paṭhaviyaṃ ṭhitena vissaṭṭhaṃ bhavissatīti
upadhāretvā ṭhitaṭṭhānaṃ upaparikkhitukāmo ko jānāti kiṃ bhavissati
subhaddaṃ apanetuṃ vaṭṭatīti cintetvā bhadde aṭṭhasahassanāgā mama
paccāmittaṃ pariyesantā disāsu pakkhantā tvaṃ idha kiṃ karosīti
vatvā deva ahaṃ tumhe sandhāretvā samassāsentī ṭhitā khamatha
meti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā tāya
ākāsaṃ pakkhantāya nāgarājā bhūmiyaṃ pādanakhena pahari. Padaraṃ
uppatitvā gataṃ. So taṃ chiddena olokento soṇuttaraṃ disvā
Vadhissāmi nanti cittaṃ uppādetvā rajaṭadāmavaṇṇasoṇḍaṃ pavesetvā
parāmasanto buddhādīnaṃ isīnaṃ dhajaṃ kāsāvaṃ addakkhi. So taṃ
ukkhipitvā purato ṭhapesi. Athassa tena tathārūpenāpi dukkhena
phuṭṭhassa arahaddhajo nāma sabbhi paṇḍitehi avajjharūpo aññadatthuṃ
sakkātabbo garukātabboyevāti ayaṃ saññā udapādi. So tena
saddhiṃ sallapanto gāthādvayamāha
        anikkasāvo kāsāvaṃ       yo vatthaṃ paridahessati
        apeto damasaccena        na so kāsāvamarahati.
        Yo ca vantakasāvassa       sīlesu susamāhito
        upeto damasaccena        save kāsāvamarahatīti.
     Tassattho  samma luddaputta yo puriso rāgādīhi kasāvehi
anikkasāvo indriyadamanena ceva vacīsaccena ca apeto anupagato
tehi guṇehi kāsāya rasapītaṃ kāsāvaṃ vatthaṃ paridahati so taṃ
kāsāvaṃ nārahati nānucchaviko so tassa vatthassa yo pana
tesaṃ kasāvānaṃ vantattā vantakasāvo assa. Sīlesu susamāhitoti
supatiṭṭhitaparipuṇṇasīlācāro so etaṃ kāsāvaṃ arahati nāmāti.
     Evaṃ vatvā mahāsatto tasmi cittaṃ nibbāpetvā samma
kimatthaṃ maṃ vijjhasi ki attano atthāya udāhu aññena
payojitosīti pucchi.
     Tamatthaṃ pakāsento satthā āha
                Samappito puthusallena nāgo
                aduṭṭhacitto luddakaṃ abhāsi
                kimatthiyaṃ kissa vā samma hetu
                mamaṃ vadhī kassa vāyaṃ payogoti.
     Tattha kimatthiyanti āyatiṃ ki patthento. Kissa vāti kissa
hetu kena kāraṇena ki nāma tava mayā saddhiṃ veranti adhippāyo.
Kassa vāti kassa vā aññassa ayaṃ payogo kena payojito
maṃ avadhīti attho.
     Athassa ācikkhanto luddo gāthamāha
                kāsissa rañño mahesī bhadante
                sā pūjitā rājakule subhaddā
                (sā) taṃ addasā sā ca mamaṃ asaṃsi
                dantehi atthoti mamaṃ avocāti.
     Tattha pūjitāti aggamahesiṭṭhānena pūjitā. Addasāti sā
kira taṃ supinante addasa. Asaṃsīti sā ca mama sakkāraṃ kāretvā
himavantappadese evarūpo nāma nāgo asukasmi nāma ṭhāne vasatīti
mamaṃ ācikkhati. Dantehīti tassa nāgassa chabbaṇṇaraṃsī samujjalā
dantā tehi mama attho atthi pilandhanaṃ kāretukāmamhi te
me āharāti mamaṃ avoca.
     Taṃ sutvā idaṃ cullasubhaddāya kammanti ñatvā mahāsatto
vedanaṃ adhivāsetvā āha tassā mama dantehi attho natthi maṃ
Māretukāmatāya pana pahiṇīti dīpento gāthādvayamāha
                bahū hi me dantayugā uḷārā
                ye me pitūnañca pitāmahānaṃ
                jānāti sā kodhanā rājaputtī
                vadhatthikā veramakāsi bālā.
                Uṭṭhehi tvaṃ ludda kharaṃ gahetvā
                dante ime chinda purā marāmi
                vajjāsi taṃ kodhanaṃ rājaputtiṃ
                nāgo hato handa imassa dantāti.
     Tattha imeti tassa kira pitupitāmahānaṃ dantā mā vinassiṃsūti
guhāya sannicitā te sandhāya evamāha. Jānātīti bahūnaṃ vāraṇānaṃ
idha ṭhāne sannicitā dante jānāti. Vadhatthikāti kevalaṃ pana
sā maṃ māretukāmā appamattakaṃpi dosaṃ hadaye ṭhapetvā attano
veraṃ akāsi. Evarūpena pharusakammena matthakaṃ pāpesi. Kharanti
kakacaṃ. Purā marāmīti yāva na marāmi. Vajjāsīti vadeyyāsi.
Handa imassa dantāti hato so mayā nāgo manoratho te matthakaṃ
patto gaṇha ime tassa dantāti.
     So tassa vacanaṃ sutvā nisīdanaṭṭhānā vuṭṭhāya kakacaṃ ādāya
dante chindissāmīti tassa santike upagato. So pana ubbedhato
aṭṭhāsītihattho rajaṭapabbato viya ṭhito tenassa so dantaṭṭhānaṃ
na pāpuṇi. Athassa mahāsatto kāyaṃ upanāmento heṭṭhāsīsako
Nipajji. Tadā pana nesādo mahāsattassa rajaṭadāmasadisaṃ soṇḍaṃ
maddanto abhiruhitvā kelāsakūṭe viya kumbhe ṭhatvā mukhakoṭimaṃsaṃ
jānunā paharitvā anto pakkhipitvā kumbhato oruyha kakacaṃ
antomukhe pavesesi. Ubhohi hatthehi daḷhaṃ aparāparaṃ kaḍḍhi.
Mahāsattassa balavavedanā uppajji. Mukhaṃ lohitena pūri. Nesādo
itocītoca sañcaranto kakacena chindituṃ nāsakkhi. Atha naṃ
mahāsatto mukhato lohitaṃ chaḍḍetvā vedanaṃ adhivāsetvā kiṃ samma
chindituṃ na sakkosīti pucchi. Āma sāmīti. Mahāsatto satiṃ
paccupaṭṭhapetvā tenahi samma mama soṇḍaṃ ukkhipitvā kakacakoṭiṃ
gaṇhāpehi mama sayaṃ soṇḍaṃ ukkhipituṃ balaṃ natthīti āha.
Nesādo tathā akāsi. Mahāsatto soṇḍāya kakacaṃ gahetvā
aparāparaṃ cāresi. Dantā pana kalīrā viya chindiṃsu. Atha ne
āharāpetvā gaṇhitvā samma luddaputta ahaṃ ime dante tuyhaṃ
dadamāno neva mayhaṃ appiyāti dammi na sakkattamārattabrahmattāni
patthento imehi pana me dantehi sataguṇena sahassaguṇena
sabbaññutañāṇadantāva piyā sabbaññutañāṇappaṭivedhāya me idaṃ
puññaṃ paccayo hotūti dante datvā samma imaṃ ṭhānaṃ kittakena
kālena āgatosīti pucchitvā sattamāsasattadivasādhikehi sattahi
saṃvaccharehīti vutte gaccha imesaṃ dantānaṃ ānubhāvena
sattadivasabbhantareyeva bārāṇasiṃ pāpuṇissasīti vatvā tassa parittaṃ katvā
                Sallena viddho byathitopi santo
                kāsāvavatthamhi manaṃ na dussayi
                sace imaṃ nāgavarena saccaṃ
                mā maṃ vane bālamigā agañchunti
taṃ uyyojesi uyyojetvā ca pana anāgatesuyeva tesu nāgesu
subhaddāya ca anāgatāya kālamakāsi.
     Tamatthaṃ pākāsento satthā āha
                uṭṭhāya so luddo kharaṃ gahetvā
                chetvāna dantāni gajuttamassa
                vaggū subhe appaṭime paṭhabyā
                ādāya pakkāmi tato hi khippanti.
     Tattha vaggūti vilāsavante. Subheti sundare. Appaṭimeti
imissaṃ paṭhaviyaṃ aññehi dantehi asadisaṃ. Tasmiṃ pakkante te
nāgā paccāmittaṃ adisvā āgamiṃsu.
     Tamatthaṃ pakāsento satthā āha
                bhayadditā nāgavadhena aṭṭā
                ye te nāgā dasa disā vidhāvuṃ
                adisvāna posaṃ gajapaccāmittaṃ
                paccāgamuṃ yena so nāgarājāti.
     Tattha bhayadditāti maraṇabhayena upaddutā. Aṭṭāti dukkhitā.
Gajapaccāmittanti gajassa paccāmittaṃ. Yena soti yattha
Visālamālake so nāgarājā kālaṃ katvā kelāsapabbato viya patito taṃ
ṭhānaṃ paccāgamunti attho.
     Tehi pana saddhiṃ mahāsubhaddāpi āgatā te sabbepi aṭṭhasahassanāgā
tattha roditvā kanditvā mahāsattassa kulūpakapaccekabuddhānaṃ
santikaṃ gantvā bhante tumhākaṃ paccayadāyako visapītena sallena
viddho kālakato sīvathikadassanamassa gacchathāti vadiṃsu. Pañcasatā
paccekabuddhāpi ākāsenāgantvā visālamālake otariṃsu. Tasmiṃ
khaṇe dve taruṇanāgā nāgarañño sarīraṃ dantehi ukkhipitvā
paccekabuddhe vandāpetvā citakaṃ āropetvā jhāpayiṃsu. Paccekabuddhā
sabbarattiṃ āhaḷane dhammasajjhāyaṃ kariṃsu. Aṭṭhasahassanāgā āhaḷanaṃ
nibbāpetvā nahātvā mahāsubhaddaṃ purato katvā attano vasanaṭṭhānaṃ
āgamiṃsu.
     Tamatthaṃ pakāsento satthā āha
                te tattha kanditvā roditvāna nāgā
                sīse sake paṃsukaṃ okiritvā
                āgamiṃsu te sabbe sakaṃ niketaṃ
                purakkhatvā mahesiṃ sabbabhaddanti.
     Tattha paṃsukanti āhaḷanapaṃsukaṃ.
     Soṇuttaropi appatteyeva sattame divase dante ādāya
bārāṇasiṃ sampāpuṇi.
     Tamatthaṃ pakāsento satthā āha
                Ādāya dantāni gajuttamassa
                vaggū subhe appaṭime paṭhabyā
                suvaṇṇarājīhi samantamodare
                so luddo kāsipuraṃ upāgami
                upanesi so rājakaññāya dante
                nāgo hato handa imassa dantāti.
     Tattha suvaṇṇarājīhīti suvaṇṇaraṃsīhi. Samantamodareti samantato
obhāsante sakalavanasaṇḍaṃ suvaṇṇavaṇṇaṃ viya karonte. Upanesīti
ahaṃ chaddantavāraṇassa chabbaṇṇaraṃsivisajjane yamakadante ādāya
āgacchāmi nagaraṃ alaṅkārāpethāti deviyā sāsanaṃ pesetvā tāya
rañño ārocāpetvā devanagaraṃ viya nagare alaṅkārāpite soṇuttaropi
nagaraṃ pavisitvā pāsādamāruhitvā dante upanesi upanetvā
ca pana ayye yassa kira tumhe appamattakaṃ dosaṃ hadaye karittha
so nāgo mayā hato mato tassa matabhāvaṃ jānātha handa
passatha ime tassa dantāti dante adāsi. Sā mahāsattassa
chabbaṇṇaraṃsī vicittadante maṇitālavaṇṭena gahetvā ūrūsu ṭhapetvā
purimabhave attano piyasāmikassa dante olokentī evarūpaṃ nāma
sobhaggappattaṃ vāraṇaṃ visapītena sallena jīvitakkhayaṃ pāpetvā dante
chinditvā soṇuttaro āgatoti mahāsattaṃ anussarantī sokaṃ
uppādetvā adhivāsetuṃ nāsakkhi. Athassā tattheva hadayaṃ phali. Taṃ
divasameva kālamakāsi.
     Tamatthaṃ pakāsento satthā āha
                disvāna dantāni gajuttamassa
                bhattuppiyassa purimāya jātiyā
                tattheva tassā hadayaṃ aphāli
                teneva sā kālamakāsi bālāti.
     Athassa dasabalassa guṇe vaṇṇentā dhammasaṅgāhakattherā
evamāhaṃsu
                sambodhipatto ca mahānubhāvo
                sitaṃ akāsī parisāya majjhe
                pucchiṃsu bhikkhū suvimuttacittā
                nākāraṇe pātukaronti buddhā.
                Yamaddasātha dahariṃ kumāriṃ
                kāsāvavatthaṃ anagāriyaṃ carantiṃ
                sā kho tadā rājakaññā ahosi
                ahaṃ tadā nāgarājā ahosiṃ.
                Ādāya dantāni gajuttamassa
                vaggū subhe appaṭime paṭhabyā
                yo luddako kāsipuraṃ upāgami
                so kho tadā devadatto ahosi.
                Anāvasūraṃ cirarattasaṃsitaṃ
                uccāvacaṃ caritamidaṃ purāṇaṃ
                Vītaddaro vītasoko visallo
                sayaṃ abhiññāya abhāsi buddho.
        Ahaṃ vo tena kālena   ahosiṃ tattha bhikkhavo
        nāgarājā tadāhosiṃ    evaṃ dhāretha jātakanti.
     Imā gāthā dasabalassa guṇe vaṇṇentehi dhammasaṅgāhakattherehi
ṭhapitā.
     Tattha sitaṃ akāsīti āvuso sambodhi patto satthā mahānubhāvo
alaṅkatadhammasabhāyaṃ alaṅkatadhammāsane parisamajjhe nisinno
ekadivasaṃ sitaṃ akāsi. Nākāraṇeti bhante buddhā nāma akāraṇe
sitaṃ na karonti tumhehi ca sitaṃ kataṃ kena nukho kāraṇena
sitaṃ katanti mahākhīṇāsavā bhikkhū pucchiṃsu. Yamaddasāthāti evaṃ
puṭṭho āvuso satthā attano sitakāraṇaṃ ācikkhanto ekaṃ
daharabhikkhuniṃ dassetvā evamāha bhikkhave yaṃ etaṃ daharayobbanappattaṃ
kumārikaṃ kāsāvavatthaṃ anagāriyaṃ upetaṃ pabbajitvā imasmiṃ sāsane
carantiṃ addasātha passatha sā tadā visapītena sallena nāgarājaṃ
vijjhitvā gantvā vadhehīti soṇuttarassa pesetā rājakaññā
ahosi tena gantvā jīvitakkhayaṃ pāpito ahaṃ tadā so nāgarājā
ahosinti attho. Devadattoti bhikkhave idāni devadatto tadā
so luddako ahosi. Anāvasūranti na avasūraṃ anatthaṅgatasuriyanti
attho. Cirarattasaṃsitanti ito cirato anekavassakoṭimatthake saṃsitaṃ
saṃsaritaṃ anuciṇṇaṃ. Idaṃ vuttaṃ hoti āvuso ito
Anekavassakoṭimatthake saṃsaritaṃpi muḷhena vimuḷhena kataṃ pubbaṇhena kataṃ taṃ
divasameva sāyaṇhe saranto viya attano caritavasena uccattā
rājadhītāya ca soṇuttarassa ca caritavasena nīcattā uccanīcacaritaṃ
idaṃ purāṇaṃ rāgādīnaṃ vigatāya vītaddaro ñātidhanasokādīnaṃ abhāvena
vītasoko rāgasallādīnaṃ vigatattā visallo attanāva vijānitvā
buddho abhāsīti āhu. Ahaṃ voti ettha voti nipātamattaṃ.
Bhikkhave ahaṃ tena kālena tattha chaddantadahe ahosinti attho.
Nāgarājāti honto ca na añño koci tadā homi athakho
nāgarājā homīti attho. Evaṃ dhārethāti tumhe etaṃ jātakaṃ
evaṃ dhāretha uggaṇhātha pariyāpuṇāthāti.
     Imañca pana desanaṃ sutvā bahū sotāpannādayova ahesuṃ.
Sā bhikkhunī pacchā vipassanaṃ vaḍḍhetvā arahattaṃ pattāti.
                   Chaddantajātakaṃ niṭṭhitaṃ.
                        Catutthaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 41 page 226-255. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=4638              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=4638              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2327              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9415              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10125              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10125              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]