ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                    Cattālīsanipātavaṇṇanā
                       ---------
                       tesakuṇajātakaṃ
     vessantaraṃ taṃ pucchāmīti idaṃ satthā jetavane viharanto
kosalarañño ovādavasena kathesi.
     Taṃ hi rājānaṃ dhammassavanatthāya āgataṃ satthā āmantetvā
mahārāja raññā nāma dhammena rajjaṃ kāretabbaṃ yasmiṃ hi samaye
rājāno adhammikā honti rājayuttāpi tasmiṃ samaye adhammikā
hontīti catukkanipāte āgatasuttanayena ovaditvā agatigamane
agatiagamane ca ādīnavaṃ ānisaṃsañca kathetvā supinakūpamā kāmāti
ādinā nayena kāmesu ādīnavaṃ vitthāretvā mahārāja imesaṃ hi
sattānaṃ
        maccunā saṅgaro natthi        lañcagāho na vijjati
        yuddhaṃ natthi jayo natthi        sabbe maccuparāyanā
tesaṃ paralokaṃ gacchantānaṃ ṭhapetvā attanā kataṃ kalyāṇakammaṃ
aññā patiṭṭhā nāma natthi evaṃ ittarapaccupaṭṭhānaṃ avassaṃ
pahātabbaṃ yasaṃ nissāya pamādaṃ kātuṃ na vaṭṭati appamatteneva
hutvā dhammena rajjaṃ kāretuṃ vaṭṭati porāṇakarājāno anuppannepi
buddhe paṇḍitānaṃ ovāde ṭhatvā dhammena rajjaṃ kāretvā
Devanagaraṃ pūrayamānā gamiṃsūti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kārento aputtako
ahosi patthento puttaṃ vā dhītaraṃ vā na labhi. So ekadivasaṃ
mahantena parivārena uyyānaṃ gantvā divasabhāgaṃ uyyāne kīḷitvā
maṅgalasālarukkhamūle sayanaṃ attharitvā thokaṃ niddāyitvā pabuddho
sālarukkhaṃ oloketvā tattha sakuṇakulāvakaṃ passi. Saha dassanenevassa
sineho uppajji. So ekaṃ purisaṃ pakkosāpetvā imaṃ
rukkhaṃ abhiruhitvā etasmiṃ kulāvake kassaci atthitaṃ vā natthitaṃ vā
jānāhīti āha. So abhiruhitvā tattha tīṇi aṇḍakāni disvā
rañño ārocesi. Rājā tenahi etesaṃ upari nāsavātaṃ mā visajjesīti
vatvā caṅkoṭake kappāsapicuṃ attharitvā tattheva tāni aṇḍakāni
ṭhapetvā sanikaṃ otarāhīti otārāpetvā caṅkoṭakaṃ hatthena
gahetvā katarasakuṇaṇḍakāni nāmetānīti amacce pucchi. Te
mayaṃ na jānāma nesādā jānissantīti vadiṃsu. Rājā nesāde
pakkosāpetvā pucchi. Nesādā mahārāja etesu ekaṃ
ulūkaaṇḍaṃ ekaṃ sālikāaṇḍaṃ ekaṃ suvakaaṇḍanti kathayiṃsu. Kiṃ pana
ekasmiṃ kulāvake tiṇṇaṃ sakuṇikānaṃ aṇḍāni hontīti. Āma
deva paripanthe asati sunikkhittāni na nassantīti. Rājā tussitvā
ime mama puttā bhavissantīti tāni tīṇi aṇḍāni tayo amacce
paṭicchāpetvā ime mayhaṃ puttā bhavissanti tumhe sādhukaṃ
paṭijaggitvā aṇḍakosato nikkhantakāle mama āroceyyāthāti āha.
Te tāni sādhukaṃ rakkhiṃsu. Tesu paṭhamaṃ ulūkaaṇḍaṃ bhijji. Amacco
ekaṃ nesādaṃ pakkosāpetvā itthībhāvaṃ vā purisabhāvaṃ vā jānāhīti
vatvā tena taṃ vīmaṃsitvā purisoti vutte rājānaṃ upasaṅkamitvā
putto te deva jātoti āha. Rājā tuṭṭho tassa bahuṃ dhanaṃ
datvā puttakaṃ me sādhukaṃ paṭijagga vessantaroti cassa nāmaṃ
karohīti vatvā uyyojesi. So tathā akāsi. Tato
katipāhaccayena sālikāaṇḍaṃ bhijji. Sopi amacco taṃ nesādena
vīmaṃsāpetvā itthīti sutvā rañño santikaṃ gantvā dhītā te
deva jātāti āha. Rājā tuṭṭho tassapi bahuṃ dhanaṃ datvā
dhītaraṃ me sādhukaṃ paṭijagga kuṇḍalinīti cassa nāmaṃ karohīti
vatvā uyyojesi. Sopi tathā akāsi. Puna katipāhaccayena
suvakaṇḍaṃ bhijji. Sopi amacco taṃ nesādena vīmaṃsitvā purisoti
vutte rañño santikaṃ gantvā putto te deva jātoti āha.
Rājā tuṭṭho tassapi bahuṃ dhanaṃ datvā puttassa me mahantena
parivārena maṅgalaṃ katvā jambukoti cassa nāmaṃ karohīti vatvā
uyyojesi. Sopi tathā akāsi. Te tayopi sakuṇā tiṇṇaṃ
amaccānaṃ gehesu rājakumāraparihārena vaḍḍhanti. Rājā mama
putto mama dhītāti voharati. Athassa amaccā aññamaññaṃ
avahasanti passatha rañño kiriyaṃ tiracchānagate putto me
dhītā meti vadanto vicaratīti. Taṃ sutvā rājā cintesi ime
amaccā etesaṃ mama puttānaṃ paññāsampadaṃ na jānanti pākaṭaṃ
Nesaṃ karissāmīti. Athekaṃ amaccaṃ vessantarassa santikaṃ pesesi
tumhākaṃ pitā pañhaṃ pucchitukāmo kadā kira āgantvā pucchatūti.
Amacco gantvā vessantaraṃ vanditvā taṃ sāsanaṃ ārocesi.
Vessantaro attano paṭijaggitaṃ amaccaṃ pakkosāpetvā mayhaṃ
pana pitā maṃ pañhaṃ pucchitukāmo tassa idhāgatassa sakkāraṃ
kātuṃ vaṭṭati tāta kadā āgacchatīti pucchi. Amacco ito
sattame divase āgacchatīti āha. Taṃ sutvā vessantaro pitā
me ito sattame divase āgacchatīti vatvā uyyojesi. So
āgantvā rañño ācikkhi. Rājā sattame divase nagare
bheriñcārāpetvā puttassa nivesanaṃ agamāsi. Vessantaro rañño
mahantaṃ sakkāraṃ kāresi antamaso dāsakammakarānaṃpi sakkāraṃ
kārāpesi. Rājā vessantarassa sakuṇassa gehe bhuñjitvā mahantaṃ
yasaṃ anubhavitvā sakanivesanaṃ āgantvā rājaṅgaṇe mahāmaṇḍapaṃ
kārāpetvā nagare bheriñcārāpetvā alaṅkatamaṇḍape mahājanaparivāro
nisīditvā vessantaraṃ ānetūti amaccassa santikaṃ pesesi.
Amacco vessantaraṃ suvaṇṇapīṭhe nisīdāpetvā ānesi. Sakuṇo
pitu aṅke nisīditvā pitarā saha kīḷitvā gantvā tattheva suvaṇṇapīṭhe
nisīdi. Atha naṃ rājā mahājanamajjhe rājadhammaṃ pucchanto paṭhamaṃ
gāthamāha
        vessantaraṃ taṃ pucchāmi         sakuṇa bhaddamatthu te
        rajjaṃ kāretukāmena          kiṃsu kiccaṃ kataṃ varanti.
     Tattha sakuṇāti taṃ ālapati. Kiṃsūti kataraṃ kiccaṃ kataṃ varaṃ
uttamaṃ hoti kathehi me tāta sakalaṃ rājadhammanti. Evaṃ kira
naṃ so pucchi.
     Taṃ sutvā vessantaro pañhaṃ akathetvāva rājānaṃ tāva
pamādena codento dutiyaṃ gāthamāha
        cirassaṃ vata maṃ tāto          kaṃso bārāṇasiggaho
        pamatto appamattaṃ maṃ          pitā puttaṃ acodayīti.
     Tattha tātoti pitā. Kaṃsoti idaṃ tassa nāmaṃ.
Bārāṇasiggahoti catūhi saṅgahavatthūhi bārāṇasiṃ saṅgahetvā vattanto.
Pamattoti evarūpānaṃ paṇḍitānaṃ santike vasanto pañhassa
apucchanena pamatto. Appamattanti sīlādiguṇayogena maṃ appamattaṃ.
Pitāti posakapitā. Acodayīti amaccehi tiracchānagate putte
katvā voharatīti avahasiyamāno pamādaṃ āpajjitvā cirassaṃ ajja
codesi pañhaṃ pucchīti vadati.
     Evaṃ imāya gāthāya codetvā mahārāja raññā nāma
tīsu dhammesu ṭhatvā dhammena rajjaṃ kāretabbanti vatvā rājadhammaṃ
kathento āha
        paṭhameneva vitathaṃ               kodhaṃ hāsaṃ nivāraye
        tato kiccāni kāreyya          taṃ vataṃ āhu khattiya.
        Yaṃ tvaṃ tāta tape kammaṃ          pubbe katamasaṃsayaṃ
        ratto duṭṭho ca yaṃ kayirā        na taṃ kayirā tato puna.
        Khattiyassa pamattassa             raṭṭhasmiṃ raṭṭhavaḍḍhana
        sabbe bhogā vinassanti          rañño taṃ vuccate aghaṃ.
        Sirī ca tāta lakkhī ca            pucchitā etadabravuṃ
        uṭṭhāne viriye pose          ramāmahaṃ anusuyyake.
        Ussuyyake dūhadaye             purise kammadūsake
        kāḷakaṇṇī mahārāja             ramati cakkabhañjanī.
        So tvaṃ sabbesu suhadayo         sabbesaṃ rakkhito bhava
        alakkhiṃ nūda  mahārāja           lakkhyā bhava nivesanaṃ.
        Salakkhī dhitisampanno             puriso hi mahaggato
        amittānaṃ kāsipati              mūlaṃ aggañca chindati.
        Sakkopi hi bhūtapati              uṭṭhāne nappamajjati
        sa kalyāṇe dhitiṃ katvā          uṭṭhāne kurute mano.
        Gandhabbā pitaro devā          sājīvā honti tādino
        uṭṭhahato appamajjato           anutiṭṭhanti devatā.
        So appamatto akuddho          tāta kiccāni kāraya
        vāyamassu ca kiccesu            nālaso vindate sukhaṃ.
        Tattheva te vattapadā           esāva anusāsanī
        alaṃ mitte sukhāpetuṃ            amittānaṃ dukkhāya vāti.
     Tattha paṭhameneva vitathanti tāta rājā nāma āditova
musāvādaṃ nivāraye. Musāvādino hi rañño raṭṭhaṃ nirojaṃ
hoti. Paṭhaviyā ojākammakaraṇaṭṭhānato sattaratanamattaṃ heṭṭhā
Pavisati. Tato āhāre vā telamadhuphāṇitādīsu vā osadhesu
ojā na hoti. Nirojāhārabhojino manussā bahvābādhā honti.
Raṭṭhe thalajalapathesu āyo nuppajjati. Tasmiṃ anuppajjante
rājāno duggatā honti. Te sevake saṅgaṇhituṃ na sakkonti.
Asaṅgaṇhitā sevakā rājānaṃ gurucittena na olokenti. Evaṃ
tāta musāvādo nāmesa nirojo. So jīvitahetupi na kātabbo.
Saccaṃ pana sādhutaraṃ rasānanti tadeva pariggahetabbaṃ. Apica
musāvādo nāma guṇaparidhaṃsako vipattipariyosāno dutiyacittavāre
avīciparāyanaṃ karoti. Imasmiṃ panatthe dhammo have hato hantīti
cetiyajātakaṃ kathetabbaṃ. Kodhanti tāta rājā nāma paṭhamameva
kujjhanalakkhaṇaṃ kodhaṃpi nivāreyya. Tāta aññesaṃ hi kodho
khippaṃ matthakaṃ na pāpuṇāti rājūnaṃ pāpuṇāti. Rājāno nāma
vācāvudhā kujjhitvā olokitamattenāpi paraṃ vināsenti tasmā
raññā aññehi manussehi atirekataraṃ nikkodhena bhavitabbaṃ
khantimettānudayasampannena attano piyaputtaṃ viya lokaṃ volokentena.
Tāta atikodhano hi rājā uppannaṃ yasaṃ rakkhituṃ na sakkoti.
Imassa panatthassa dīpanatthaṃ khantivādijātakaculladhammapālajātakāni
kathetabbāni. Culladhammapālajātakasmimhi mahāpatāpano rājā
puttaṃ ghāṭetvā puttasokena hadayena phalitena matāya deviyā
sayaṃpi deviṃ anusocanto hadayena phaliteneva mari. Atha ne tayopi
Jane ekāhaḷaneva jhāpesuṃ. Tasmā raññā paṭhamameva musāvādaṃ
vajjetvā dutiyaṃ kodho vajjetabbo. Hāsanti hassaṃ. Ayameva
vā pāṭho. Tesu tesu kiccesu ubbillāvitacittatāya keḷisīlataṃ
parihāsaṃ nivāreyya. Tāta raññā nāma keḷisīlena na bhavitabbaṃ.
Aparapattiyena hutvā sabbakiccāni attapaccakkheneva kātabbāni.
Ubbillāvitacitto hi rājā atuletvā kammāni karonto laddhaṃ
yasaṃ vināseti. Imasmiṃ panatthe sarabhaṅgajātake purohitassa vacanaṃ
gahetvā daṇḍakīrañño kīsavacche aparajjhitvā saha raṭṭhena
ucchijjitvā kukkulaniraye nibbattabhāvo ca mātaṅgajātake
mejjharañño brāhmaṇānaṃ kathaṃ gahetvā mātaṅgatāpase aparajjhitvā saha
raṭṭhena ucchijjitvā niraye nibbattabhāvo ca ghaṭajātake
dasabhātikarājadārakānaṃ mohamuḷhānaṃ vacanaṃ gahetvā kaṇhadīpāyane
aparajjhitvā vāsudevakulassa nāsitabhāvo ca kathetabbo. Tato kiccāni
bhāreyyāti evaṃ tāta paṭhamaṃ musāvādaṃ dutiyaṃ kodhaṃ tatiyaṃ adhammahāsaṃ
vajjetvā tato pacchā rājā raṭṭhavāsīnaṃ kattabbakiccāni kāreyya.
Taṃ vataṃ āhu khattiyāti khattiya mahārāja yaṃ mayā vuttaṃ etaṃ
rañño vatasamādānanti porāṇakapaṇḍitā kathayiṃsu. Na taṃ
kayirāti yaṃ tayā rāgādivasena pacchā tāpakaraṃ kammaṃ kataṃ hoti
tato pubbe katato puna tādisaṃ kammaṃ na kayirā mā kareyyāsi
tātāti. Vuccateti taṃ rañño aghanti vuccati. Evaṃ
porāṇakapaṇḍitā kathayiṃsu. Sirī cāti idaṃ vessantarasakuṇo pubbe
Bārāṇasiyaṃ pavattitaṃ kāraṇaṃ āharitvā dassento āha. Tattha
abravunti suciparivāraseṭṭhinā pucchitā kathayiṃsu. Uṭṭhāne viriyeti
yo poso uṭṭhāne ca viriye ca patiṭṭhito na ca paresaṃ
sampattiṃ disvā ussuyyati tasmiṃ ahaṃ abhiramāmīti āha. Evaṃ
tāva siriṃ kathesi. Ussuyyaketi alakkhī pana tāta pucchitā ahaṃ
parasampattiṃ ussuyyake. Dūhadayeti duccitte. Kammadūsaketi
kalyāṇakammaṃ dūsake. Yo kalyāṇakammaṃ dussanto appiyāyanto
aṭṭiyanto na karoti tasmiṃ abhiramāmīti āha. Evaṃ kāḷakaṇṇī
mahārāja ramati paṭirūpadesavāsādino kusalacakkassa bhañjanī.
Suhadayoti sundaracitto hitacittako. Nūdāti nīhara. Nivesananti
lakkhyā pana nivesanaṃ bhava patiṭṭhā hohi. Salakkhī dhitisampannoti
mahārāja kāsipati so puriso paññāya ceva viriyena ca sampanno.
Mahaggatoti mahajjhāsayo corānaṃ paccayabhūte gaṇhanto amittānaṃ
mūlaṃ core gaṇhanto amittānaṃ aggaṃ chindatīti vadati. Sakkoti
indo. Bhūtapatīti rājānaṃ ālapati. Uṭṭhāneti uṭṭhānaviriye.
Nappamajjatīti sabbakiccāni karoti. Sa kalyāṇeti so devarājā
uṭṭhānaviriye manaṃ karonto pāpakammaṃ akatvā kalyāṇe
puññakammasmiṃyeva dhitiṃ katvā appamatto uṭṭhāne manaṃ karoti.
Tassa pana kalyāṇakamme viriyakaraṇabhāvadassanatthaṃ sarabhaṅgajātake
dvīsu devalokesu devatāhi saddhiṃ kapiṭṭhārāmaṃ āgantvā pañhaṃ
pucchitvā dhammassa sutabhāvo mahākaṇhajātake attano ānubhāvena
Janaṃ tosetvā osakkantassa sāsanassa pavattibhāvo cāti
evamādīni vatthūni kathetabbāni. Gandhabbāti cātummahārājikānaṃ heṭṭhā
catuyonikā devā catuyonikattāyeva kirete gandhabbā nāma jātā.
Pitaroti brahmāno. Devāti upapattidevavasena chakāmāvacarā
devā. Tādinoti tathāvidhassa kusalābhiratassa rañño te
sājīvā honti samānajīvikā upajīvitabbā. Tādisā hi
rājāno dānādīni puññāni karontā devatānaṃ pattiṃ denti.
Tā taṃ pattiṃ anumoditvā sampaṭicchitvā dibbayasena vaḍḍhanti.
Anutiṭṭhantīti tādisassa rañño viriyaṃ karontassa appamādaṃ
āpajjantassa devatā anutiṭṭhanti anugacchanti dhammikaṃ rakkhaṃ
saṃvidahanti. Soti so tvaṃ. Vāyamassu cāti tāni raṭṭhakiccāni
karonto tulanavasena tīraṇavasena paccakkhakammavasena tesu tesu
kiccesu viriyaṃ karassu. Tattheva te vattapadāti tāta yaṃ maṃ tvaṃ
kiṃsu kiccaṃ kataṃ varanti pucchi tattha tava pañheyeva ete mayā
paṭhameneva vitathanti ādayo vuttā ete vattapadā vattakoṭṭhāsā
evaṃ tattha vattassu. Esāti yā te mayā kathitā esāva
tava anusāsanī. Alanti evaṃ vattamāno hi rājā attano mitte
sukhāpetuṃ amittānañca dukkhāya ayaṃ pariyatto samatthoti.
     Evaṃ vessantarasakuṇena ekāya gāthāya rañño pamādaṃ
codetvā ekādasahi gāthāhi dhamme kathite buddhalīlāya pañho
kathitoti mahājano acchariyabbhūtacittajāto sādhukārasatāni pavattesi.
Rājā somanassajāto amacce āmantetvā bhonto amaccā
mama puttena vessantarena evaṃ kathentena kena kattabbaṃ kiccaṃ
katanti. Mahāsenaguttena devāti. Tenahissa mahāsenaguttaṭṭhānaṃ
dammīti vessantaraṃ ṭhānantare ṭhapesi. So tato paṭṭhāya
mahāsenaguttaṭṭhāne ṭhito pitu kammaṃ akāsīti. Vessantarapañho
niṭṭhito.
     Puna rājā katipāhaccayena purimanayeneva kuṇḍaliniyā santikaṃ
dūtaṃ pāhetvā sattame divase tattha gantvā paccāgantvā tattheva
maṇḍapamajjhe nisīditvā kuṇḍalinī āharāpetvā suvaṇṇapīṭhe
nisinnaṃ rājadhammaṃ pucchanto gāthamāha
        sakkhi tuvaṃ kuṇḍalini        maññasi khattabandhunī
        rajjaṃ kāretukāmena      kiṃsu kiccaṃ kataṃ varanti.
     Tattha sakkhīti mayā puṭṭhapañhaṃ kathetuṃ sakkhissasīti pucchati.
Kuṇḍalinīti tassā saliṅgato āgatanāmenālapati. Tassā kira
dvīsu kaṇṇapiṭṭhesu kuṇḍalasaṇṭhānā dve lekhā ahesuṃ tenassā
kuṇḍalinīti nāmaṃ kāresi. Maññasīti jānissasi mayā puṭṭhapañhassa
atthanti. Khattabandhunīti khattassa mahāsenaguttassa bhaginībhāvena
naṃ evaṃ ālapati. Kasmā panesa vessantarasakuṇaṃ evaṃ apucchitvā
imameva pucchatīti. Itthībhāvena. Itthiyo hi parittapaññā
tasmā ce sakkoti pucchissāmi no ce na pucchissāmīti
vīmaṃsanavasena evaṃ pucchitvā taññeva pañhaṃ pucchi.
     Sā evaṃ raññā rājadhamme pucchite tāta tvaṃ maṃ
itthikā nāma kiṃ kathessatīti vīmaṃsasi maññe sakalaṃ te rājadhammaṃ
dvīsuyeva padesu pakkhipitvā kathessāmīti vatvā āha
        dveva tāta padakāni      yattha sabbaṃ patiṭṭhitaṃ
        aladdhassa ca yo lābho    laddhassa anurakkhanā.
        Amacce tāta jānāhi     dhīre atthassa kovide
        anakkhākitave tāta       asoṇḍe avināsake.
        Yo ca taṃ tāta rakkheyya   dhanaṃ yañceva te siyā
        sūtova rathaṃ saṅgaṇhe      so te kiccāni kāraye.
        Susaṅgahītantajano         sayaṃ vittaṃ avekkhiya
        nidhiñca iṇadānañca        na kare parapattiyā.
        Sayaṃ āyaṃ vayaṃ jaññā      sayaṃ jaññā katākataṃ
        niggaṇhe niggahārahaṃ      paggaṇhe paggahārahaṃ.
        Sayaṃ jānapadaṃ atthaṃ        anusāsa rathesabha
        mā te adhammikā yuttā   dhanaṃ raṭṭhañca nāsayuṃ.
        Mā ca vegena kiccāni    kāresi kārayesi vā
        vegasā hi kataṃ kammaṃ      mando pacchānutappati.
        Mā te adhisare mucca     subāḷhamadhikopitaṃ
        kodhasā hi bahū phītā      kulā akulataṃ gatā.
        Mā tāta issaromhīti     anatthāya patārayi
        itthīnaṃ purisānañca        mā te āsi dukkhudrayo.
        Apetalomahaṃsassa         rañño kāmānusārino
        sabbe bhogā vinassanti    rañño taṃ vuccate aghaṃ.
        Tattheva te vattapadā     esāva anusāsanī
        dakkhassudāni puññakaro     asoṇḍo avināsako
        sīlavassu mahārāja        dussīlo vinipātikoti.
     Tattha padakānīti kāraṇapadāni. Yatthāti yesu dvīsu padesu
sabbaṃ atthajātaṃ hitasukhaṃ patiṭṭhitaṃ. Aladdhassāti yo ca pubbe
aladdhassa lābhassa lābho yā ca laddhassa anurakkhanā. Tāta
anuppannassa hi lābhassa uppādanaṃ nāma bhāro uppannassa
pana anurakkhanameva bhāro. Ekacco hi yasaṃ uppādetvāpi yase
pamatto pamādaṃ uppādetvā pāṇātipātādīni karoti mahācoro
hutvā raṭṭhaṃ vilumpamāno carati. Atha naṃ rājāno gāhāpetvā
mahāvināsaṃ sampāpenti. Athavā. Uppannarūpādikāmaguṇesu
pamatto ayoniso dhanaṃ nāsento sabbasāpateyye khīṇe kapaṇo
hutvā cīrakavasano kapālamādāya carati. Pabbajito vā pana
ganthadhurādivasena lābhasakkāraṃ nibbattetvā pamatto hīnāyāvattati aparo
paṭhamajjhānādīni nibbattetvāpi muṭṭhasatitāya tathārūpe ārammaṇe
bajjhitvā jhānā parihāyati. Evaṃ uppannassa yasassa vā
jhānādilābhassa vā rakkhanameva dukkhataraṃ. Tadatthadīpanatthaṃ pana
devadattassa vatthu mudulakkhaṇalomakassapahāritajātakasaṅkappajātakāni
ca kathetabbāni. Eko pana lābhasakkāraṃ uppādetvā appamāde
Ṭhatvā kalyāṇakammaṃ karoti. Tassa so yaso sukkapakkhe cando
viya vaḍḍhati tasmā tvaṃ mahārāja appamatto payogasampattiyaṃ
ṭhatvā dhammena rajjaṃ kārento tava uppannaṃ yasaṃ anurakkhāhīti.
Jānāhīti bhaṇḍāgārikakammādikaraṇatthaṃ upadhārehi. Anakkhākitaveti
anakkhe akitave ajūtakare ceva akerāṭike ca. Asoṇḍeti
pūvasurāgandhamālāsoṇḍabhāvarahite. Avināsaketi tava santakānaṃ
dhanadhaññādīnaṃ avināsake. Yoti yo amacco. Yañcevāti yañca te
ghare dhanaṃ siyā taṃ rakkheyya. Sūtovāti rathasārathī viya. Yathā
sārathī visamamagganivāraṇatthaṃ asse saṅgaṇhanto rathaṃ saṅgaṇheyya
evaṃ yo saha bhogehi taṃ rakkhituṃ sakkoti so te amacco
nāma. Tādisaṃ gahetvā bhaṇḍāgārikādikiccāni kāreyya.
Susaṅgahītantajanoti tāta yassa hi rañño attano antojano ca
antovalañjanakaparijano ca dānādīhi asaṅgahito hoti tassa anto
nivesane suvaṇṇahiraññādīni tesaṃ asaṅgahitamanussānaṃ vasena nassanti
anto bahi gacchanti tasmā tvaṃ suṭṭhu saṅgahitaantojano
hutvā ettakaṃ nāma me vittanti sayaṃ attano dhanaṃ avekkhitvā
asukaṭṭhāne nāma nidhiṃ nidhema asukassa iṇaṃ demāti idaṃ ubhayaṃpi
na kare. Parapattiyāti parapattiyāpi tvaṃ mā kari sabbaṃ
attapaccakkhameva kareyyāsīti vadati. Āyaṃ vayanti tato uppajjanakaṃ
āyañca tesaṃ tesaṃ dātabbaṃ vayañca sayameva jāneyyāsīti.
Katākatanti saṅgāme vā navakamme vā aññesu vā kiccesu
Iminā idaṃ nāma mayhaṃ kataṃ iminā idaṃ nāma na katanti
etaṃpi sayameva jāneyyāsi mā parapattiyo hosi. Niggaṇheti
tāta rājā nāma sandhicchedādikārakaṃ niggahārahaṃ ānetvā dassitaṃ
upaparikkhitvā sodhetvā porāṇakarājūhi ṭhapitadaṇḍaṃ oloketvā
dosānurūpaṃ niggaṇheyya. Paggaṇheti yo pana paggahāraho hoti
abhinnassa vā parabalassa bhinno bhinnassa vā sakabalassa ārādhako
aladdhassa vā rajjassa āharako laddhassa vā thāvarakārako yena
vā pana jīvitaṃ dinnaṃ hoti evarūpaṃ paggahārahaṃ paggahetvā
mahantaṃ sakkāraṃ sammānaṃ kāreyya evaṃ hissa kiccesu aññepi
uraṃ datvā kattabbaṃ karissanti. Jānapadanti janapadavāsīnaṃ sayaṃ
atthaṃ attapaccakkheneva anusāsa. Adhammikā yuttāti adhammikā
tattha tattha niyuttā āyuttakā lañcaṃ datvā vinicchayaṃ bhindantā
tava dhanañca raṭṭhañca mā nāseyyuṃ iminā kāraṇena appamatto
hutvā sayameva anusāsa. Vegenāti sahasā atuletvā atīretvā.
Vegasāti atuletvā chandādivasena sahasā kataṃ kammaṃ hi na sādhu
na sundaraṃ. Kiṃkāraṇā. Tādisañhi katvā mando pacchā
vippaṭisāravasena idha loke apāyadukkhāni anubhonto paraloke ca
anutappati. Ayaṃ panattho isīnamantaraṃ katvā kururājāti me sutanti
kurujātakena dīpetabbo. Mā te adhisare mucca subāḷhamadhikopitanti
tāta tava hadayaṃ kusalaṃ adhisaritvā atikkamitvā pavatte
Paresaṃ akusalakamme suṭṭhu bāḷhaṃ adhikopitaṃ kujjhāpitaṃ hutvā mā
mucca mā patiṭṭhiyatūti attho. Idaṃ vuttaṃ hoti tāta yadā
te vinicchaye ṭhitassa iminā puriso vā hato sandhi vā chinnoti
coraṃ dassenti tadā te paresaṃ vacanehi suṭṭhu kopitaṃpi hadayaṃ
kodhavasena mā mucci apariggahetvā mā daṇḍaṃ paṇehi.
Kiṃkāraṇā. Acoraṃpi hi coroti gahetvā ānenti tasmā
akujjhitvā ubhinnaṃ attapaccatthikānaṃ kathaṃ sutvā suṭṭhu sodhetvā
attapaccakkhena tassa corabhāvaṃ ñatvā paveṇiyā ṭhapitadaṇḍavasena
kattabbaṃ karohi. Raññā hi uppannepi kodhe hadayaṃ sītalaṃ akatvā
kammaṃ na kātabbaṃ. Yadā panassa hadayaṃ sītalaṃ nibbutaṃ hoti mudukaṃ
tadā vinicchayakammaṃ kātabbaṃ. Pharuse hi citte  pakkuṭṭhite udake
mukhanimittaṃ viya kāraṇaṃ na paññāyati. Kodhasā hīti tāta kodhena
hi bahūni phītāni rājakulāni akulabhāvaṃ gatāni mahāvināsameva pattānīti
imassa panatthassa dīpanatthaṃ khantivādijātaka nāḷikīrarājavatthu
sahassabāhuajjunavatthuādīni kathetabbāni. Patārayīti tāta ahaṃ paṭhavissaroti
mā mahājanaṃ kāyaduccaritādiṃ anatthāya patārayi mā otārayi yathā
taṃ anatthaṃ samādāya vattati mā evamakāsīti attho. Mā te
āsīti tāta tava vijite manussajātikānaṃ vā tiracchānajātikānaṃ vā
itthīpurisānaṃ dukkhudrayo dukkhappatti mā āsi. Yathā hi adhammikānaṃ
rājūnaṃ vijite manussā kāyaduccaritādīni katvā niraye uppajjanti
tava raṭṭhavāsīnaṃ taṃ dukkhaṃ yathā na hoti tathā karohīti attho.
Apetalomahaṃsassāti attānuvādādibhayehi nibbhayassa. Iminā idaṃ
dasseti tāta yo rājā kismiñci āsaṃ katvā attano kāmameva
anussarati chandavasena yaṃ yaṃ icchati taṃ taṃ karoti vissaṭṭhayaṭṭhi
viya andho niraṅkuso viya ca caṇḍahatthī hoti tassa sabbe
bhogā vinassanti tassa taṃ bhogabyasanaṃ dukkhanti vuccati.
Tattheva te vattapadāti purimanayeneva yojetabbaṃ. Rakkhassudānīti
tāta tvaṃ imaṃ anusāsaniṃ sutvā idāni dakkho analaso puññānaṃ
karaṇena puññakaro surādipariharaṇena asoṇḍo diṭṭhadhammikasamparāyikassa
atthassa avināsena avināsako bhaveyyāsi. Sīlavassūti
sīlavā ācārasampanno bhava dasasu rājadhammesu patiṭṭhāya rajjaṃ
kārehi. Dussīlo vinipātikoti dussīlo hi mahārāja attānaṃ
niraye vinipātento vinipātiko nāma hotīti.
     Evaṃ kuṇḍalinīpi ekādasahi gāthāhi dhammaṃ desesi. Rājā
tuṭṭho amacce āmantetvā pucchi bhonto amaccā mama dhītāya
kuṇḍaliniyā evaṃ kathayamānāya kena kattabbaṃ kiccaṃ katanti.
Bhaṇḍāgārikena devāti. Tenahissā bhaṇḍāgārikakammaṭṭhānaṃ dammīti
kuṇḍaliniṃ ṭhānantare ṭhapesi. Sā tato paṭṭhāya bhaṇḍāgārikaṭṭhāne
ṭhatvā pitukammaṃ akāsīti. Kuṇḍalinīpañho niṭṭhito.
     Puna rājā katipāhaccayena purimanayeneva jambukapaṇḍitassa santikaṃ
dūtaṃ pesetvā sattame divase tattha gantvā sampattiṃ anubhavitvā
paccāgato tattheva maṇḍapamajjhe nisīdi. Atha amacco jambukapaṇḍitaṃ
Kāñcanapīṭhe nisīdāpetvā pīṭhaṃ sīsenādāya āgañchi. Paṇḍito
pituaṅke nisīditvā kīḷitvā gantvā kāñcanapīṭheyeva nisīdi. Atha
naṃ rājā pañhaṃ pucchanto gāthamāha
        apucchimhaṃ kosiyagottaṃ     kuṇḍaliniṃ tatheva ca
        jambuka tvaṃ dāni vadehi    bālānaṃ balamuttamanti.
     Tassattho tātajambukaahaṃtavabhātaraṃ kosiyagottaṃ vessantaraṃ
bhaginiñca te kuṇḍaliniṃ rājadhammaṃ apucchiṃ te attano balena kathesuṃ
yathā panete pucchiṃ tatheva idāni putta jambuka taṃ pucchāmi
taṃ rājadhammañca balānaṃ uttamabalañca kathehīti.
     Evaṃ rājā mahāsattaṃ pañhaṃ pucchanto aññesaṃ pucchitaniyāmena
apucchitvā visesetvā pucchi. Athassa paṇḍito tenahi mahārāja
ohitasoto suṇa sabbante kathessāmīti pasāritahatthe sahassatthavikaṃ
kathento viya dhammadesanaṃ ārabhi
        balaṃ pañcavidhaṃ loke       purisasmiṃ mahaggate
        tattha bāhubalaṃ nāma       carimaṃ vuccate balaṃ
        bhogabalañca dīghāvu        dutiyaṃ vuccate balaṃ.
        Amaccabalañca dīghāvu       tatiyaṃ vuccate balaṃ
        abhijaccabalañceva         taṃ catutthaṃ asaṃsayaṃ
        yāni cetāni sabbāni     adhigaṇhāti paṇḍito.
        Taṃ balānaṃ balaseṭṭhaṃ       aggaṃ paññābalaṃ varaṃ
        paññābalenupatthambho      atthaṃ vindati paṇḍito.
        Api ce labhati mando      phītaṃ pharaṇimuttamaṃ
        akāmassa pasayhaṃ vā      añño taṃ paṭipajjati.
        Abhijātopi ce hoti      rajjaṃ laddhāna khattiyo
        duppañño hi kāsipati      sabbenapi na jīvati.
        Paññā sutavinicchinī        paññā (kitti) silokavaḍḍhanī
        paññāsahito naro idha     (api) dukkhe sukhāni vindati.
        Paññañca kho asussūsaṃ      na koci adhigacchati
        bahussutaṃ anāgamma        dhammaṭṭhaṃ avinibbhajaṃ.
        Yo ca dhammavibhaṅgaññū      kāluṭṭhāyī atandito
        anuṭṭhahati kālena        kammaphalaṃ tassa ijjhati.
        Anāyatanasīlassa          anāyatanasevino
        na nibbindiyakārissa       sammadattho vipaccati.
        Ajjhattañca payuttassa      tathāyatanasevino
        anibbindiyakārissa        sammadattho vipaccati.
        Yogappayogasaṅkhātaṃ       sambhatassānurakkhanaṃ
        tāni tvaṃ tāta sevassu    mā akammāya randhayi
        akammunā ca dummedho     naḷāgāraṃva sīdatīti.
     Tattha mahaggateti mahārāja imasmiṃ sattaloke mahajjhāsaye
purise pañcavidhaṃ balaṃ hoti. Bāhubalanti kāyabalaṃ. Carimanti taṃ
atimahantaṃpi samānaṃ lāmakameva. Kiṃkāraṇāti. Andhabālabhāvena.
Sace hi kāyabalaṃ mahantaṃ nāma bhaveyya. Vāraṇabalato laṭukikāya
Balaṃ khuddakaṃ bhaveyya. Vāraṇabalaṃ pana andhabālabhāvena maraṇassa
paccayaṃ jātaṃ. Laṭukikā attano ñāṇakusalatāya vāraṇaṃ jīvitakkhayaṃ
pāpesīti. Imasmiṃ panatthe naheva sabbattha balena kiccaṃ balaṃ
hi bālassa vadhāya hotīti suttaṃ āharitabbaṃ. Bhogabalanti
upatthambhanavasena sabbaṃ hiraññasuvaṇṇādiupabhogajātaṃ bhogabalaṃ nāma
taṃ kāyabalato mahantataraṃ. Amaccabalanti abhejjamantassa sūrassa
suhadayassa amaccamaṇḍalassa atthitā taṃ balaṃ saṅgāmasūratāya
purimehi balehi mahantataraṃ. Abhijaccabalanti tīṇi kulāni atikkamitvā
khattiyakulavasena jātisampatti taṃ itarehi balehi mahantataraṃ.
Jātisampannā eva hi sujjhanti na itareti. Yāni cetānīti
yāni ca etāni cattāripi balāni paṇḍito yassānubhāvena adhigaṇhāti
abhibhavati taṃ sabbabalānaṃ paññābalaṃ seṭṭhanti ca agganti ca
vuccati. Kiṃkāraṇā. Tena hi balenūpatthambho paṇḍito atthaṃ
vindati vuḍḍhiṃ pāpuṇāti. Tadatthajotanatthaṃ puṇṇa nadiṃ yena
ca peyyamāhūti puṇṇanadījātakasirikāḷakaṇṇipañhapañcapaṇḍita-
pañhasattubhastajātakasambhavajātakasarabhaṅgajātakādīni kathetabbāni. Mandoti
mandapañño bālo. Phītanti tāta mandapañño puggalo sattaratanapuṇṇaṃ
cepi uttamaṃ dharaṇiṃ labhati tassa anicchamānasseva pasayhākāraṃ
vā pana katvā añño paññāsampanno taṃ paṭipajjati mando
hi laddhaṃ yasaṃ rakkhituṃ kulasantakaṃ vā pana paveṇiāgataṃpi rajjaṃ phītaṃ
adhigantuṃ na sakkoti. Tadatthajotanatthaṃ addhā pādañjalī sabbe
Paññāya atirocatīti pādañjalijātakaṃ kathetabbaṃ. Laddhānāti
jātisampattiṃ nissāya kulasantakaṃ rajjaṃ labhitvāpi. Sabbenapīti
tena sakalenapi rajjena na jīvati anupāyakusalatāya duggatova hotīti.
Evaṃ mahāsatto ettakena ṭhānena apaṇḍitassa aguṇaṃ kathetvā
idāni paññaṃ pasaṃsanto paññāti ādimāha. Tattha sutanti
sutapariyatti. Tañhi paññāva vinicchinati. Kittisilokavaḍḍhanīti
kittighosassa ca lābhasakkārassa ca vaḍḍhanī. Dukkhe sukhāni vindatīti
dukkhe uppannepi nibbhayo hutvā upāyakusalatāya sukhaṃ paṭilabhati.
Tadatthadīpanatthaṃ
     yassete caturo dhammā    vānarinda yathā tava
     alametehi ambehi       jambūhi panasehi cāti
ādīni jātakāni kathetabbāni. Asussūsanti paṇḍitapuggale
apayirupāsanto asuṇanto. Bahussutaṃ anāgammāti tassa asaddahanto.
Dhammaṭṭhanti sabhāvakāraṇe ṭhitaṃ. Avinibbhajanti atthānatthaṃ
kāraṇākāraṇaṃ anogāhanto atīrento na koci paññaṃ adhigacchati tātāti.
Dhammavibhaṅgaññūti dasakusalakammapathavibhaṅgakusalo. Kāluṭṭhāyīti viriyaṃ
kātuṃ yuttakāle viriyassa kārako. Anuṭṭhahatīti tasmiṃ tasmiṃ kāle
taṃ taṃ kiccaṃ karoti. Tassāti tassa puggalassa kammaphalaṃ samijjhati
nipphajjati. Anāyatanasīlassāti anāyatanaṃ vuccati lābhayasasukhānaṃ
anākaro dussīlyakammaṃ taṃsīlassa tena dussīlyakammena samannāgatassa
anāyatanabhūtameva dussīlapuggalaṃ sevantassa kusalassa kammassa
Karaṇakāle nibbindiyakārissāti nibbinditvā ukkaṇṭhitvā karontassa.
Evarūpassa tāta puggalassa kammānaṃ attho sammā na vipaccati na
sampajjati tīṇi kulaggāni cha kāmasaggāni na upanetīti attho.
Ajjhattañcāti attano niyakajjhattaṃ aniccabhāvanādivasena payuttassa.
Tathāyatanasevinoti tatheva sīlavante puggale sevamānassa. Vipaccatīti
sampajjati mahantaṃ yasaṃ deti. Yogappayogasaṅkhātanti yoge
yuñjitabbayuttake kāraṇe payogakoṭṭhāsabhūtaṃ paññaṃ. Sambhatassāti
rāsīkatassa dhanassa anurakkhanaṃ. Tāni tvanti etāni ca dve purimāni
ca mayā vuttakāraṇāni sabbāni tāta sevassu mayā vuttaṃ ovādaṃ
hadaye katvā attano ghare dhanaṃ rakkha. Mā akammāya randhayīti
ayuttena akāraṇena mā randhayi taṃ dhanaṃ mā jhāpayi mā
nāsayi. Kiṃkāraṇā. Akammunāti ayuttakammakaraṇena dummedho
puggalo sakaṃ dhanaṃ nāsetvā pacchā duggato. Naḷāgāraṃva sīdatīti
yathā naḷāgāraṃ mūlato paṭṭhāya jīramānaṃ appatiṭṭhaṃ patati evaṃ
akāraṇena dhanaṃ nāsetvā apāyesu nibbattati.
     Evaṃpi bodhisatto ettakena ṭhānena pañca balāni vaṇṇetvā
paññābalaṃ ukkhipitvā candamaṇḍalaṃ pariharanto viya kathetvā
idāni dasahi gāthāhi rañño ovādaṃ dento āha
        dhammañcara mahārāja     mātāpitūsu khattiya
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     puttadāresu khattiya
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     mittāmaccesu khattiya
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     bāhanesu balesu ca
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     gāmesu nigamesu ca
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     raṭṭhesu janapadesu ca
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     samaṇe brāhmaṇesu ca
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     migapakkhīsu khattiya
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     dhammo ciṇṇo sukhāvaho
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     indā devā sabrahmakā
        suciṇṇena divaṃ pattā    mā dhammaṃ rāja pamādoti.
     Tattha paṭhamagāthāya tāva. Idha dhammanti mātupaṭṭhānapitupaṭṭhānadhammaṃ.
Taṃ kālasseva vuṭṭhāya mukhodakadantakaṭṭhāni ādiṃ katvā
Sabbasarīrakiccapariharaṇaṃ karontova pūrehīti vadati. Puttadāresūti
puttadhītaro tāva pāpā nivāretvā kalyāṇe nivesento sippaṃ
uggaṇhāpento vayappattakāle paṭirūpakulavayena āvāhavivāhaṃ karonto
samaye dhanaṃ dento puttesu dhammaṃ carati nāma. Bhariyaṃ sammānento
anaticaranto issariyaṃ vossajjento alaṅkāraṃ anuppadento dāresu
dhammaṃ carati nāma. Mittāmaccesūti mittāmacce catūhi saṅgahavatthūhi
saṅgaṇhanto avisaṃvādento etesu dhammañcarati nāma. Bāhanesu
balesu cāti hatthiassādīnaṃ vāhanānaṃ balakāyassa ca dātabbayuttakaṃ
dento sakkāraṃ karonto hatthiassādayo mahallakakāle kammesu
ayojento tesu dhammaṃ carati nāma. Gāmesu nigamesu cāti
gāmanigamavāsino daṇḍabalīhi apīḷentova tesu dhammaṃ carati nāma.
Raṭṭhesu janapadesu cāti raṭṭhañca janapadañca akāraṇena kilamanto
hitacittaṃ apaccupaṭṭhapento tattha adhammañcarati nāma. Apīḷento
pana hitacittena pattharanto tattha dhammañcarati nāma. Samaṇe
brāhmaṇesu cāti tesaṃ cattāro paccaye dentova tesu dhammañcarati
nāma. Migapakkhīsu cāti sabbacatuppadasakuṇānaṃ abhayaṃ dento tesu
dhammañcarati nāma. Dhammo ciṇṇoti samacariyadhammo ciṇṇo
nisammacariyadhammo ciṇṇo. Sukhāvahoti tīsu kulasampadāsu chasu
kāmasaggesu ca sukhaṃ āvahati. Suciṇṇenāti idha ciṇṇena
kāyasucaritādinā suciṇṇena. Divaṃ pattāti devalokabrahmalokasaṅkhātaṃ
divaṃ gatā tattha dibbasampattilābhino jātā. Mā dhammaṃ
Rāja pamādoti tasmā tvaṃ mahārāja jīvitaṃ jahantopi dhammaṃ mā
pamajjāti.
     Evaṃ dasadhammacariyagāthāyo vatvā uttariṃpi ovadanto
osānagāthaṃ āha
        tattheva te vattapadā     esāva anusāsanī
        sappaññasevi kalyāṇī      samattaṃ sāma taṃ vidūti.
     Tattha tattheva te vattapadāti idaṃ purimanayeneva yojetabbaṃ.
Sappaññasevi kalyāṇī samattaṃ sāma taṃ vidūti mahārāja taṃ mayā vuttaṃ
ovādaṃ tvaṃ niccakālaṃ sappaññapuggalaṃ sevī kalyāṇaguṇasamannāgato
hutvā samattaṃ paripuṇṇaṃ sāmaṃ vidū attapaccakkhatova jānitvā
yathānusiṭṭhaṃ paṭipajjāhi.
     Evaṃ mahāsatto ākāsagaṅgaṃ otārento viya buddhalīlāya
dhammaṃ desesi. Mahājano mahāsakkāraṃ akāsi sādhukārasahassāni
adāsi. Rājā tuṭṭho amacce āmantetvā pucchi bhonto
amaccā mama puttena taruṇajambuphalasamānatuṇḍena jambukapaṇḍitena
evaṃ kathentena kena kattabbaṃ kiccaṃ katanti. Senāpatinā devāti.
Tenahissa senāpatiṭṭhānaṃ dammīti jambukaṃ ṭhānantare ṭhapesi. So
tato paṭṭhāya senāpatiṭṭhāne ṭhatvā pitukammāni akāsi. Tiṇṇaṃ
sakuṇānaṃ mahanto sakkāro ahosi. Tayopi janā rañño
atthañca dhamamañca anusāsiṃsu. Mahāsattassa ovāde ṭhatvā rājā
dānādīni puññāni katvā saggaparāyano ahosi. Amaccā rañño
Sarīrakiccaṃ katvā sakuṇānaṃ ārocetvā sāmi jambukasakuṇa rājā
tumhākaṃ chattaṃ ussāpetabbaṃ akāsīti vadiṃsu. Mahāsatto na
mayhaṃ rajjenattho tumhe appamattā kārethāti mahājanaṃ sīlesu
patiṭṭhapetvā evaṃ vinicchayaṃ pavatteyyāthāti vinicchayadhammaṃ
suvaṇṇapaṭṭe likhāpetvā araññaṃ pāvisi. Tassovādo
cattālīsavassasahassāni pavattati.
     Satthā rañño ovādavasena imaṃ dhammadesanaṃ desetvā jātakaṃ
samodhānesi tadā rājā ānando ahosi kuṇḍalinī uppalavaṇṇā
ahosi vessantaro sārīputto ahosi tadā rājaamaccā
buddhaparisā ahesuṃ jambukasakuṇo pana ahamevāti.
                   Tesakuṇajātakaṃ niṭṭhitaṃ.
                         Paṭhamaṃ.
                    --------------



             The Pali Atthakatha in Roman Book 41 page 331-356. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=6796              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=6796              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2438              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=10075              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10929              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10929              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]