ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

page1.

Paññāsanipātavaṇṇanā ---------- naḷinikājātakaṃ uddayhate janapadoti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Kathento ca taṃ bhikkhuṃ kena ukkaṇṭhāpitosīti pucchitvā purāṇadutiyikāyāti vutte esā kho bhikkhu tava anatthakārikā pubbepi tvaṃ etaṃ nissāya jhānā parihāyitvā mahāvināsaṃ pattosīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇamahāsālakule nibbattitvā vayappatto uggahitasippo isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā himavantappadese vāsaṃ kappesi. Alambusājātake vuttanayeneva taṃ paṭicca ekā migī gabbhaṃ paṭilabhitvā puttaṃ vijāyi. Isisiṅgotvevassa nāmaṃ ahosi. Atha naṃ pitā vayappattaṃ pabbājetvā kasiṇaparikammaṃ uggaṇhāpesi. So na cirasseva jhānābhiññā nibbattetvā jhānasukhena kīḷi ghoratapo paramatapo paramābhijitindriyo ahosi. Tassa sīlatejena sakkassa bhavanaṃ kampi. Sakko āvajjento kāraṇaṃ ñatvā upāyenassa sīlaṃ bhindissāmīti tīṇi saṃvaccharāni

--------------------------------------------------------------------------------------------- page2.

Sakalakāsikaraṭṭhe vuṭṭhiṃ nivāresi. Raṭṭhaṃ aggidaḍḍhaṃ viya ahosi. Sasse asampajjamāne dubbhikkhapīḷitā manussā sannipatitvā rājaṅgaṇe upakkosiṃsu. Atha ne rājā vātapāne ṭhito kimetanti pucchi. Mahārāja tīṇi saṃvaccharāni devassa avassantassa sakalaraṭṭhaṃ uddayhati manussā dukkhitā devaṃ vassāpehi devāti. Rājā sīlaṃ samādayitvā uposathaṃ upavasantopi vassaṃ vassāpetuṃ nāsakkhi. Tasmiṃ kāle sakko aḍḍharattikasamaye tassa sirigabbhaṃ pavisitvā ekobhāsaṃ katvā vehāse aṭṭhāsi. Rājā taṃ disvā kosi tvanti pucachi. Sakkohamasmīti. Kenatthenāgatosīti. Vassati te mahārāja raṭṭhe devoti. Na vassatīti. Jānāsi panassa avassakāraṇanti. Na jānāmīti. Mahārāja himavantappadese isisiṅgo nāma tāpaso paṭivasati so ghoratapo paramābhijitindriyo so nivaddhaṃ deve vassante kujṇitvā ākāsaṃ olokesi tasmā devo na vassatīti. Idānettha kiṃ kātabbanti. Tassa tape bhinne devo vassissatīti. Ko panassa tapaṃ bhindituṃ samatthoti. Dhītā pana te mahārāja naḷinikā samatthā taṃ pakkosāpetvā asukaṭṭhānaṃ nāma gantvā tāpasassa tapaṃ bhindāti pesehīti. Evaṃ so rājānaṃ anusāsetvā sakaṭaṭhānameva agamāsi. Rājā punadivase amaccehi saddhiṃ mantetvā dhītaraṃ pakkosāpetvā paṭhamaṃ gāthamāha uddayhate janapado raṭṭhañcāpi vinassati ehi naḷinike gaccha taṃ me brāhmaṇamānayāti.

--------------------------------------------------------------------------------------------- page3.

Tattha taṃ meti taṃ mama anatthakāriṃ brāhmaṇaṃ attano vasamānehi kilesarativasenassa sīlaṃ bhindāti. Taṃ sutvā sā dutiyaṃ gāthamāha nāhaṃ dukkhakkhamā rāja nāhaṃ addhānakovidā kathaṃ ahaṃ gamissāmi vanaṃ kuñjarasevitanti. Tattha dukkhakkhamāti ahaṃ mahārāja dukkhassa khamā na homi addhānaṃpi na jānāmi sāhaṃ kathaṃ gamissāmīti. Tato rājā dve gāthā abhāsi phītaṃ janapadaṃ gantvā hatthinā ca rathena ca dārusaṅghāṭayānena evaṃ gaccha naḷīnike. Hatthī assā rathā pattī gacchevādāya khattiye taveva vaṇṇarūpena vasaṃ tamānayissasīti. Tattha dārusaṅghāṭayānenāti amma naḷinike na tvaṃ padasā gamissasi phītaṃ pana subhikkhaṃ khemaṃ attano janapadaṃ hatthivāhanehi rathavāhanehi gantvā tato paraṃpi ajjhokāse ca paṭicchannena veyhādinā udakaṭṭhāne nāvāsaṅghāṭena dārusaṅghāṭayānena gaccha. Vaṇṇarūpenāti evaṃ akilamānā gantvā tava vaṇṇena ca rūpasampadāya ca taṃ brāhmaṇaṃ attano vasaṃ ānayissasīti. Evaṃ so dhītarā saddhiṃ akathetabbaṃ raṭṭhaparipālanaṃ nissāya kathesi. Sāpi sādhūti sampaṭicchi. Athassa sabbaṃ dātabbayuttakaṃ datvā amaccehi saddhiṃ uyyojesi. Amaccā taṃ ādāya paccantaṃ

--------------------------------------------------------------------------------------------- page4.

Patvā tattha khandhāvāraṃ nivāsāpetvā rājadhītaraṃ ukkhipāpetvā vanacarakadesitena maggena himavantaṃ pavisitvā pubbaṇhasamaye tassa assamapadassa samīpaṃ pāpuṇiṃsu. Tasmiṃ khaṇe bodhisatto puttaṃ assamapade nivattetvā sayaṃ phalāphalatthāya araññaṃ paviṭaṭho hoti. Vanacarakā sayaṃ assamapadaṃ agantvā tassa pana vasanaṭṭhāne ṭhatvā naḷinikāya taṃ dassento dve gāthā vadiṃsu kadalidhajapaññāṇo ābhujiparivārito eso padissati rammo isisiṅgassa assamo. Eso aggissa saṅkhāto eso dhūmo padissati maññe no aggiṃ hāpeti isisiṅgo mahiddhikoti. Tattha kadalidhajapaññāṇoti kadalisaṅkhātā dhajā paññāṇaṃ assāti kadalidhajapaññāṇo. Ābhujiparivāritoti ābhujipattavanaparikkhitto. Saṅkhātoti eso aggi assa isisiṅgassa jhānena saṅkhāto paccakkhakato jalati. Maññe no agginti aggiṃ no hāpeti juhati paricaratīti maññāmi. Amaccāpi bodhisattassa araññaṃ paviṭṭhavelāyameva assamaṃ parivāretvā ārakkhaṃ ṭhapetvā rājadhītaraṃ isivesaṃ gāhāpetvā suvaṇṇacīrake nivāsanapārupanaṃ katvā sabbālaṅkārehi alaṅkaritvā tantubandhaṃ citrageṇḍukaṃ gāhāpetvā assamapadaṃ pesetvā sayaṃ bahi rakkhantā aṭṭhaṃsu. Sā tena geṇḍukena kīḷaṃ kīḷantī caṅkamanakoṭiyaṃ

--------------------------------------------------------------------------------------------- page5.

Otari. Tasmiṃ khaṇe isisiṅgo paṇṇasāladvāre pāsāṇaphalake nisinno hoti. So taṃ āgacchantaṃ disvā bhītatasito uṭṭhāya paṇṇasālaṃ pavisitvā aṭṭhāsi. Sāpissa paṇṇasāladvāraṃ gantvā kīḷiyeva. Satthā tañca tato uttariṃ pakāsento tisso gāthā abhāsi tañca disvāna āyantaṃ āmuttamaṇikuṇḍalaṃ isisiṅgo pāvisi bhīto assamaṃ paṇṇachādanaṃ. Assamassa ca sā dvāre geṇḍukenassa kīḷati vidaṃsayantī aṅgāni guyhaṃ pakāsitāni ca. Tañca disvāna kīḷantiṃ paṇṇasālagato jaṭī assamā nikkhamitvāna idaṃ vacanamabravīti. Tattha geṇḍukenassāti assa isisiṅgassa assamadvāre geṇḍukena kīḷati. Vidaṃsayantīti dassentī. Guyhaṃ pakāsitāni cāti guyhañca rahassaṅgañca pakāsitāni ca pākaṭāni mukhahatthādīni. Abravīti so kira paṇṇasālāya ṭhatvā cintesi sacāyaṃ yakkho bhaveyya paṇṇasālaṃ pavisitvā mama maṃsaṃ murumurāpetvā khādeyya nāyaṃ yakkho tāpaso bhavissatīti. Tasmā nikkhamitvā idaṃ kira āha ambho ko nāma so rukkho yassa tevaṃ gataṃ phalaṃ dūrepi khittaṃ pacceti na taṃ ohāya gacchatīti. Tattha yassa tevaṃ gatanti yassa tava rukkhassa evaṃ gataṃ

--------------------------------------------------------------------------------------------- page6.

Manoramaṃ phalaṃ ko nāmeso rukkhoti citrageṇḍukassa adiṭṭhapubbattā rukkhaphalena tena bhavitabbanti maññamāno evaṃ pucachi. Athassa sā ācikkhantī gāthamāha assamassa mamaṃ brahme samīpe gandhamādane pabbate tādisā rukkhā yassa tevaṃ gataṃ phalaṃ dūrepi khittaṃ pacceti na maṃ ohāya gacchatīti. Tattha samīpe gandhamādaneti gandhamādanapabbate mama assamassa samīpe. Yassa tevaṃ gatanti yassa evaṃ gataṃ. Takāro byañjanasandhikaroti. Iti sā musāvādaṃ abhāsi. Itaropi saddahitvā tāpaso esoti saññāya paṭisanthāraṃ karonto gāthamāha etu bhavaṃ assamimaṃ adetu pajjañca bhakkhañca paṭiccha dammi idamāsanaṃ atrabhavaṃ nisīdatu ito bhavaṃ mūlaphalāni khādatūti. Tattha assamimanti assamaṃ imaṃ bhavaṃ pavisatu. Adetūti yathāsannihitaṃ āhāraṃ paribhuñjatu. Pajjanti pādabbhañjanaṃ. Bhakkhanti madhuraphalāphalaṃ. Paṭicchāti paṭiggaṇha. Idamāsananti paviṭṭhakāle evamāha. Kinte idanti tassā paṇṇasālaṃ pavisitvā kaṭṭhatthare nisīdantiyā suvaṇṇacīrake dvidhā kate sarīraṃ appaṭicchannaṃ ahosi.

--------------------------------------------------------------------------------------------- page7.

Tāpaso mātugāmasarīrassa adiṭṭhapubbattā taṃ disvāna vaṇo esoti saññāya evamāha kinte idaṃ tava ūrūnamantaraṃ supicchitaṃ kaṇharivappakāsati akkhāhi me pucchito etamatthaṃ kose nu te uttamaṅgaṃ paviṭṭhanti. Tattha supicchitanti dvinnaṃ ūrūnaṃ samāgamanakāle suphusitaṃ sippipūṭamukhasaṇṭhānaṃ subhalakkhaṇena hi asamannāgatāya taṃ ṭhānaṃ āvāṭadhātukaṃ hoti samannāgatāya abbhunnataṃ sippipūṭamukhasaṇṭhānaṃ. Kaṇharivappakāsatīti ubhosu passesu kāḷakaṃ viya khāyati. Kose nu te uttamaṅgaṃ paviṭṭhanti tava uttamaṅgaṃ liṅgasaṇṭhānaṃ na paññāyati kinnu taṃ tava sarīrasaṅkhāte kose paviṭṭhanti pucchati. Atha naṃ sā vañcayantī gāthādvayamāha ahaṃ vane mūlaphalesanaṃ caraṃ asādayiṃ acchaṃ sughorarūpaṃ so maṃ patitvā sahasajjhappatto panujja maṃ abbahi uttamaṅgaṃ. Svāyaṃ vaṇo khajjati kaṇḍuvāyati sabbañca kālaṃ na labhāmi sātaṃ paho bhavaṃ kaṇḍumimaṃ vinetuṃ kurutaṃ bhavaṃ yācito brāhmaṇatthanti.

--------------------------------------------------------------------------------------------- page8.

Tattha asādayinti ghaṭṭesiṃ āgacchantaṃ disvā leḍḍunā paharinti attho. Patitvāti upadhāvitvā. Sahasajjhappattoti maṃ sahasā ajjhappatto sampatto. Panujjāti atha maṃ pātetvā. Abbahīti mukhena mama uttamaṅgaṃ luñcitvā pakkāmi tato paṭṭhāya imasmiṃyeva ṭhāne vaṇo jātoti. Svāyanti so ayaṃ tato paṭṭhāya mayhaṃ vaṇo khajjati ceva kaṇḍuñca karoti tappaccayā khohaṃ sabbakālaṃ kāyikacetasikasukhaṃ na labhāmi. Pahoti samattho. Brāhmaṇatthanti bhavaṃ mayā yācito imaṃ brāhmaṇassa atthaṃ karotu idaṃ me dukkhaṃ mābhavissa harāhīti vadati. So tassā musāvādaṃ sabhāvoti saddahitvā sace te evaṃ sukhaṃ hoti karissāmīti taṃ padesaṃ oloketvā anantaraṃ gāthamāha gambhīrarūpo te vaṇo salohito apūtiko pakkagandho mahāpica karomi te kiñci kasāyayogaṃ yathā bhavaṃ paramasukhī bhaveyyāti. Tattha salohitoti rattobhāso. Apūtikoti pūtimaṃsarahito. Pakkagandhoti thokaṃ duggandho. Kasāyayoganti ahaṃ keci rukkhakasāye gahetvā tava etaṃ kasāyayogaṃ karissāmīti. Tato naḷinikā gāthamāha na mantayogā na kasāyayogā na osadhā brahmacārī kamanti

--------------------------------------------------------------------------------------------- page9.

Yaṃ te mudu tena vinehi kaṇḍuṃ yathā ahaṃ paramasukhī bhaveyyanti. Tattha kamantīti bho brahamacārī imasmiṃ mama vaṇe neva mantayogā na kasāyayogā na pupphaphalādīni osadhāni kamanti anekavāraṃ katehi tehi etassa phāsukabhāvo na bhūtapubbo yaṃ pana te etaṃ mudu aṅgajātaṃ tena ghaṭṭiyamānasseva tassa kaṇḍuṃ na hoti tasmā tena vinehi kaṇḍunti. So saccaṃ esa bhaṇatīti sallakkhetvā methunasaṃsaggena sīlaṃ bhijjati jhānaṃ parihāyīti ajānanto mātugāmassa adiṭṭhapubbattā methunadhammassa ajānanabhāvena bhesajjanti vadantiyā tāya methunadhammaṃ paṭisevi tāvadevassa sīlaṃ bhijjati jhānaṃ parihāyi. So dve tayo vāre saṃsaggaṃ katvā kilanto hutvā nikkhamitvā saraṃ oruyha nahātvā paṭipassaddhadaratho āgantvā paṇṇasālāya nisīditvā punapi taṃ tāpasoti maññamāno vasanaṭṭhānaṃ pucchanto gāthamāha ito nu bhoto katamena assamo kacci bhavaṃ abhiramasi araññe kacci nu te mūlaphalaṃ pahūtaṃ kacci bhavantaṃ na vihiṃsanti bāḷāti. Tattha katamenāti ito katamena disābhāgena bhoto assamo. Bhavanti ālapanametaṃ .

--------------------------------------------------------------------------------------------- page10.

Tato naḷinikā catasso gāthā abhāsi ito ujuṃ uttarāyaṃ disāyaṃ khemā nadī himavantā pabhāti tassā tīre assamo mayhaṃ rammo aho bhavaṃ assamaṃ mayha passe. Ambā ca sālā tiṇḍukā ca jambuyo uddālakā ca pāṭaliyo suphullā samantato kiṃpurisābhigītaṃ aho bhavaṃ assamaṃ mayha passe. Tālā ca mūlā ca phalā ca mettha vaṇṇena gandhena upetarūpaṃ taṃ bhūmibhāgehi upetarūpaṃ aho bhavaṃ assamaṃ mayha passe. Phalā ca mūlā ca pahūtamettha vaṇṇena gandhena rasenupetā āyanti ca luddakā taṃ padesaṃ mā me tato mūlaphalaṃ aharayunti. Tattha uttarāyanti uttarāya. Khemāti evaṃnāmikā nadī. Himavantā pabhātīti himavantato pavattati. Ahoti patthanatthe nipāto. Uddālakāti vātaghātakā. Kiṃpurisābhigītanti samantato parivāretvā madhurasaddena gāyantehi kiṃpurisehi abhigītaṃ. Tālā ca

--------------------------------------------------------------------------------------------- page11.

Mūlā ca phalā ca metthāti ettha mama assame pāsādikā tālarukkhā ca tesaññeva vaṇṇagandhādisampannā sakaṇḍasaṅkhātā mūlā ca phalā ca. Pahūtametthāti nānārukkhaphalā ca rukkhavallimūlā ca pahūtā ettha. Mā me tatoti taṃ mama assamapadaṃ sambahulā luddakā āgacchanti mayā cettha āharitvā ṭhapitaṃ bahu madhurarasaṃ mūlaphalaṃ atathi te mayi cirāyante mūlaphalaṃ hareyyuṃ te tato mama mūlaphalaṃ māhariṃsu tasmā sacepi mayā saddhiṃ āgantukāmo ehi no ce ahaṃ gamissāmīti āha. Taṃ sutvā tāpaso yāva pitu āgamanā adhivāsāpetuṃ gāthamāha pitā mama mūlaphalesanaṃ gato idāni āgacchati sāyakāle ubhova gacchāmase assamantaṃ yāva pitā mūlaphalato etūti. Tattha ubhova gacchāmaseti mama pitu ārocetvā ubhova gamissāma. Tato sā cintesi ayaṃ tāva araññeva vaḍḍhitabhāvena mama itthībhāvaṃ na jānāti pitā panassa maṃ disvāva jānitvā tvaṃ idha kiṃ karosīti kājakoṭiyā paharitvā sīsaṃpi me bhindeyya tasmiṃ anāgateyeva mayā gantuṃ vaṭṭati āgamanakammaṃpi me niṭṭhitanti. Sā tassa āgamanūpāyaṃ ācikkhantī itaraṃ gāthamāha

--------------------------------------------------------------------------------------------- page12.

Aññe bahū isayo sādhurūpā rājīsayo anumagge vasanti teyeva pucchesi mamassamantaṃ te taṃ nayissanti mama sakāseti. Tattha rājīsayoti samma mayā na sakkā cirāyituṃ aññe pana sādhusabhāvā brāhmaṇīsayo ca rājīsayo ca anumagge mama assamassa maggapasse vasanti ahaṃ tesaṃ ācikkhitvā gamissāmi tvaṃ te puccheyyāsi te taṃ mama santikaṃ nayissantīti. Evaṃ sā attano palāyanūpāyaṃ katvā paṇṇasālato nikkhamitvā taṃ olokentameva tvaṃ nivattāti vatvā āgamanamaggeneva amaccānaṃ santikaṃ agamāsi. Te taṃ gahetvā khandhāvāraṃ gantvā anupubbena bārāṇasiṃ pāpuṇiṃsu. Sakkopi taṃ divasameva tussitvā sakalaraṭṭhe devaṃ vassāpesi. Tato subhikkhaṃ janapadaṃ ahosi. Isisiṅgatāpasassapi tāya pakkantamattāya eva kāye dāho uppajji. So kampento paṇṇasālaṃ pavisitvā vākacīraṃ pārupitvā socanto nipajji. Bodhisatto sāyaṃ āgantvā puttaṃ apassanto kahaṃ nukho gatoti kājaṃ otāretvā paṇṇasālaṃ pavisitvā taṃ nipannakaṃ disvā tāta kiṃ karosīti piṭṭhiṃ parimajjanto tisso gāthā abhāsi na te kaṭṭhāni bhinnāni na te udakamāgataṃ aggipi te na hāsito kinnu mandova jhāyasi.

--------------------------------------------------------------------------------------------- page13.

Bhinnāni kaṭṭhāni huto ca aggi tapanīpi te samitā brahmacārī pīṭhañca mayhaṃ udakañca hoti ramasi tuvaṃ brahmabhūto puratthā. Abhinnakaṭṭhosi anābhatodako ahāsitaggīsi asiddhabhojano na me tuvaṃ ālapasi mamajja naṭṭhaṃ nu kiṃ cetasikañca dukkhanti. Tattha bhinnānīti araññato uddhaṭāni. Na hāsitoti na jalito. Bhinnānīti pubbe tayā mamāgamanavelāya kaṭṭhāni uddhaṭāneva honti. Huto ca aggīti aggi ca hutova hoti. Tapanīti visibbanaaggisaṅkhātā aggitapanīpi te samitāva sayameva saṃvidahitāva hoti. Pīṭhanti mama vasanatthāya pīṭhañca paññattameva hoti. Udakañcāti pādadhovanaudakampi upaṭṭhāpitameva hoti. Brahmabhūtoti tvaṃpi ito puratthā seṭṭhabhūto imasmiṃ assame abhiramasi. Abhinnakaṭṭhosīti sodāni ajja anuddhaṭakaṭṭho . asiddhabhojanoti na te kiñci amhākaṃ kandamūlaṃ vā paṇṇaṃ vā seditaṃ. Mamajjāti mamaṃ putta ajja na meva tuvaṃ ālapasi. Naṭṭhaṃ nu kinti kiṃ nu te naṭṭhaṃ vā kiṃ vā cetasikadukkhaṃ akkhāhi me nipannakāraṇanti pucchati. So pitu vacanaṃ sutvā taṃ kāraṇaṃ kathento āha

--------------------------------------------------------------------------------------------- page14.

Idhāgamā jaṭilo brahmacārī sudassaneyyo sutanū vineti nevātidīgho api nātirasso sukaṇhakaṇhacchadanehi bhoto. Amassujāto apurāṇavaṇṇī ādhārarūpañca panassa kaṇṭhe dvepassa gaṇḍā ure sujātā suvaṇṇapiṇḍasannibhā pabhassarā. Mukhañca tassa bhusadassaneyyaṃ kaṇṇesu lambanti ca kuñcitaggā te jotare carato māṇavassa suttañca yaṃ saṃyamānaṃ jaṭānaṃ. Aññā ca tassa saṃyamāni catasso nīlā pītā lohitakā ca setā tā saṃsare carato māṇavassa tiriṭisaṅghāriva pāvusamhi. Na mekhalaṃ muñjamayaṃ ṭhapeti na santhare no pana pabbajassa tā jotare jaṅghanantare visattā sateritā vijjurivantalikkhe.

--------------------------------------------------------------------------------------------- page15.

Akhilakāni ca avaṇṭakāni heṭṭhā nabhyā kaṭisamohitāni aghaṭṭitā niccakīḷaṃ karonti hantāta kiṃ rukkhaphalāni tāni. Jaṭā ca tassa bhusadassaneyyā parosataṃ vellitaggā sugandhā dvedhāsiro sādhuvibhattarūpo aho nukho mayha tathā jaṭāssu. Yathā ca so pakirati tā jaṭāyo vaṇṇena gandhena upetarūpā nīluppalaṃ vātasameritaṃva tatheva pavāyati panassamo ayaṃ. Vaṇṇo ca tassa bhusadassaneyyo netādiso yādiso mayha kāyo so vāyati erito mālutena vanaṃ yathā aggagimhe suphullaṃ. Nihanti so rukkhaphalaṃ paṭhabyā sucittarūpaṃ ruciraṃ dassaneyyaṃ khittañca tassa punareti hatthaṃ hantāta kiṃ rukkhaphalaṃ nukho taṃ.

--------------------------------------------------------------------------------------------- page16.

Dantā ca tassa bhusadassaneyyā suddhā samā saṅkhavarūpapannā mano pasādenti vivariyamānā na nūna so sākamakhādi tehi. Akakkasaṃ agaḷitaṃ mahuṃ muduṃ ujuṃ anuddhataṃ acapalamassa bhāsitaṃ rudaṃ manuññaṃ karavīkasussaraṃ hadayaṅgamaṃ rañjayateva me mano. Bindussaro nātivissaṭṭhavākyo na nūna sajjhāyamatippayutto icchāmi kho taṃ punareva daṭṭhuṃ mittañhi me māṇavāhu puratthā. Susandhi sabbattha vimaṭṭhimaṃ vaṇaṃ puthu sujātaṃ kharapattasannibhaṃ teneva maṃ uttariyāna māṇavo vivariya ūruṃ jaṅghanena pīḷayi. Tapanti ābhanti virocare ca sateritā vijjurivantalikkhe bāhā mudū añjanalomasadisā vicitravaṭṭaṅgulikassa sobhare.

--------------------------------------------------------------------------------------------- page17.

Akakkasaṅgo na ca dīghalomo nakhassa dīghā avilohitaggā mudūhi bāhāhi palissajanto kalyāṇarūpo ramayaṃ upaṭṭhahi. Dumassa tūlūpanibhā pabhassarā suvaṇṇakambūtalavaṭṭasucchavī hatthā mudū tehi maṃ saṃphusitvā ito gato tena maṃ dahanti tāta. Na nūna so khārividhaṃ ahāsi na nūna so kaṭṭhāni sayaṃ abhañji na nūna so hanti dume kuṭhāriyā napissa hatthesu khīḷāni atthi. Acchova kho tassa vaṇaṃ akāsi so maṃ bravī sukhitaṃ maṃ karohi sohaṃ sukhitaṃ akāsiṃ mamāsi sukhyaṃ so ca maṃ bravī sukhitosmīti brahme. Ayañca te māluvapaṇṇasanthatā vikiṇṇarūpāva mayā ca tena ca kilantarūpā udake ramitvā punappunaṃ paṇṇakuṭiṃ vajāma.

--------------------------------------------------------------------------------------------- page18.

Na majja mantā paṭibhanti tāta na aggihuttaṃ napi yañña tatra na cāpi te mūlaphalāni bhuñje yāva na passāmi taṃ edisaṃ brahmacāriṃ. Addhā pajānāsi tuvaṃpi tāta yassaṃ disaṃ so vasate brahmacārī taṃ maṃ disaṃ pāpaya tāta khippaṃ mā te ahaṃ amariṃ assamamhi. Vicitraphalañhi vanaṃ sutaṃ mayā dijābhighuṭṭhaṃ dijasaṅghasevitaṃ taṃ maṃ venaṃ pāpaya tāta khippaṃ purā te pāṇaṃ vijahāmi assameti. Tattha idhāgamāti tāta imaṃ assamapadaṃ āgato. Sudassaneyyoti suṭṭhu dassaneyyo. Sutanūti suṭṭhu tanuko nātikīso nātithūlo. Vinetīti attano sarīrappabhāya assamapadaṃ ekobhāsaṃ viya vineti pūreti. Sukaṇhakaṇhacchadanehi bhototi tāta tassa bhoto sukaṇhehi kaṇhacchadanehi bhamaravaṇṇehi kesehi sukaṇhaṃ sīsaṃ sumajjitamaṇimayaṃ viya khāyati. Amassujātoti na tāvassa massu jāyati taruṇoyeva. Apurāṇavaṇṇīti acirapabbajito. Ādhārarūpañca panassa kaṇṭheti kaṇṭhe ca panassa amhākaṃ bhikkhābhājanaṭhapanapattādhārasadisaṃ pilandhanaṃ atthīti muttāhāraṃ sandhāya vadati. Gaṇḍāti thane sandhāyāha.

--------------------------------------------------------------------------------------------- page19.

Ure sujātāti uramhi sujātā. Uratotipi pāṭho. Pabhassarāti pabhāsampannā. Pabhāsaretipi pāṭho. Obhāsentīti attho. Bhusadassaneyyanti ativiya dassanīyaṃ. Kuñcitaggāti sīhakuṇḍalaṃ sandhāya vadati. Suttañcāti yaṃ tassa jaṭāsu bandhanaṃ suttaṃ taṃpi jotati pabhaṃ muñcati. Saṃyamāni catassoti iminā maṇisuvaṇṇapavāḷarajaṭamayāni cattāri pilandhanāni dasseti. Tā saṃsareti tāni pilandhanāni pāvusena vuṭṭhe deve tiriṭisaṅghā viya vicaranti. Mekhalanti mekhalaṃ. Ayameva pāṭho. Idaṃ nivatthakaṇca cīrakaṃ sandhāyāha. Na santhareti na vāke. Idaṃ vuttaṃ hoti tāta yathā mayaṃ tiṇamayaṃ vā vākamayaṃ vā cīrakaṃ dhārema na tathā so so pana suvaṇṇacīrakaṃ dhāretīti. Akhilakānīti apākāni nibbaṇāni. Kaṭisamohitānīti kaṭiyaṃ bandhāni. Niccakīḷaṃ karontīti aghaṭṭitānipi niccakāle kīḷāpenti. Hantātāti ambho tāta. Kiṃ rukkhaphalāni tānīti tāni tassa māṇavassa suttāruḷhāni kaṭiyaṃ bandhāni katararukkhaphalāni nāmāti maṇisaṅghāṭiṃ sandhāyāha . jaṭāti jaṭāmaṇḍalākārena bandharatanamissakesavaṭṭiyo sandhāyāha. Vellitaggāti kuñcitaggā. Dvedhāsiroti tassa sīsaṃ dvedhā katvā bandhānaṃ jaṭānaṃ vasena suṭṭhu vibhattarūpaṃ. Tathāti yathā tassa māṇavassa jaṭā tathā tumhehi mama na bandhā aho vata mamapi tathā assūti patthento āha. Upetarūpāti upetasabhāvā. Vātasameritaṃvāti yathā nāma nīluppalaṃ vātena samīritaṃ tatheva ayaṃ imasmiṃ vanasaṇḍe assame

--------------------------------------------------------------------------------------------- page20.

Vāti. Netādisoti tāta yādiso mama kāye paṅko na tādiso tassa sarīre dassanīyo ceva sugandho ca. Aggagimheti vassantasamaye. Nihantīti paharati. Kiṃ rukkhaphalaṃ nukho tanti katararukkhassa nukho taṃ phalaṃ. Saṅkhavarūpapannāti sudhotasaṅkhapaṭibhāgā. Na nūna so sākamakhādīti nūna so māṇavo mayaṃ viya tehi dantehi rukkhapaṇṇāni ceva mūlaphalāni ca na khādi. Amhākaṃ hi tāni khādantānaṃ supaṅkavaṇṇā dantāti dīpeti. Akakkasanti tāta tassa bhāsitaṃ apharusaṃ agaḷitaṃ punappunaṃ vadantassāpi sumadhuratāya mahuṃ muduṃ amussanatāya ujuṃ avikkhittatāya anuddhataṃ patiṭṭhitatāya acapalaṃ. Rudanti bhāsamāssa sarasaṅkhātaṃ rudaṃpi manoharaṃ karavīkassa viya sussaraṃ sumadhuraṃ. Rañjayatevāti mama mano rañjayatiyeva. Bindussaroti piṇḍitassaro. Māṇavāhati so hi māṇavo puratthā mama mittaṃ ahu. Susandhi sabbattha vimaṭṭhimaṃ vaṇanti tāta tassa māṇavassa ūrūnamantare ekaṃ vaṇaṃ atthi taṃ susandhi suphusitaṃ sippipūṭamukhasadisaṃ sabbattha vimaṭṭhimaṃ samantato maṭṭhaṃ. Puthūti mahantaṃ. Sujātanti susaṇṭhitaṃ. Kharapattasannibhanti padumamakulasannibhaṃ. Uttariyānāti uttaritvā avattharitvā. Pīḷayīti pīḷeti. Tapantīti tassa māṇavassa sarīrato niccharantā suvaṇṇavaṇṇā raṃsiyo jalanti obhāsanti virocanti ca. Bāhāti bāhāpissa mudū. Añjanalomasadisāti añjanalomasadisehi lomehi samannāgatā. Vicitravaṭṭaṅgulikassa sobhareti hatthāpissayeva lakkhaṇavicitrāhi pavāḷaṅkurasadisāhi vaṭṭaṅgulīhi samannāgatā sobhanti.

--------------------------------------------------------------------------------------------- page21.

Akakkasaṅgoti kacchupīḷakādirahitaṅgapaccaṅgo. Ramayaṃ upaṭṭhahīti maṃ ramayanto upaṭṭhahi paricari. Tūlūpanibhāti mudubhāvassa upamā. Suvaṇṇakambūtalavaṭṭasucchavīti suvaṇṇamayaādāsatalaṃ viya vaṭṭā ca succhavī ca parimaṇḍalatalā ceva sundaracachavī cāti attho. Saṃphusitvāti suṭṭhu phusitvā attano hatthasamphassaṃ mama sarīre pharāpetvā. Ito gatoti mama olokentasseva ito gato. Tena maṃ dahantīti tena tassa hatthasamphassena idāneva maṃ dahanti. Tathā hi tassa gatassa gatakālato paṭṭhāya mama sarīre dāho uṭṭhito tenamhi dommanassappatto nipannoti. Khārividhanti tāta nūna so māṇavo khāribhāvaṃ ukkhipitvā vicarati. Khīḷānīti khīṇāni. Ayameva vā pāṭho. Sukhyanti sukhaṃ. Santhatāti santhāro. Vikiṇṇarūpā cāti tāta ayaṃ tava māluvapaṇṇasanthatā ajja mayā ca tena ca aññamaññaṃ parāmasanāliṅganavasena saṃparivaṭṭantehi vikiṇṇā viya ākulabyākulā jātā. Punappunaṃ paṇṇakuṭiṃ vajāmāti tāta ahañca so ca abhiramitvā kilantarūpā paṇṇasālato nikkhamitvā udakaṃ pavisitvā ramitvā vigatadarathā punappunaṃ imameva kuṭiṃ pavisāmāti vadati. Mantāti ajja mama tassa gatassa kālato paṭṭhāya neva mantā ca paṭibhanti na upaṭṭhahanti na ruccanti. Na aggihuttaṃ napi yañña tatrāti mahābrahmuno ārādhanatthāya kattabbahomavidhūmanādiyaññakiriyāpi me na paṭibhāti na ruccati. Na cāpi teti tayā ābhatamalaphalānipi na bhuñjāmi. Yassaṃ disanti yassā

--------------------------------------------------------------------------------------------- page22.

Disāya. Vananti tassa māṇavassa assamaṃ parivāretvā ṭhitavanaṃ. Tasseva vilapantassa taṃ vilāpaṃ sutvā mahāsatto ekāya itthiyā imassa sīlaṃ bhinnaṃ bhavissatīti ñatvā taṃ ovadanto cha gāthā abhāsi imasmā hi jotirase vanamhi gandhabbadevaccharasaṅghasevite isīnaṃ āvāse sanantanamhi netādisaṃ aratiṃ pāpuṇetha. Bhavanti mittāni atho na honti ñātīsu mittesu karonti pemaṃ ayañca jammo kissa divā niviṭṭho yo neva jānāti kutomhi āgato. Saṃvāsena hi mittāni sandhiyanti punappunaṃ sveva mitto asaṅgantu asaṃvāsena jīrati. Sace tuvaṃ dakkhasi brahmacāriṃ sace tuvaṃ sallapi brahmacārinā sampannasassaṃva mahodakena tapoguṇaṃ khippamimaṃ pahassasi. Punapi ce dakkhasi brahmacāriṃ punapi ce sallapi brahmacārinā

--------------------------------------------------------------------------------------------- page23.

Sampannasassaṃva mahodakena usmāgataṃ khippamimaṃ pahassasi. Bhūtāni hetāni caranti tāta virūparūpena manussaloke na tāni sevetha naro sapañño āsajjanaṃ nassati brahmacārīti. Tattha imasmāti imasmiṃ. Hīti nipātamattaṃ. Jotiraseti hūyamānassa jotino raṃsiobhāsite. Sanantanamhīti purāṇake. Pāpuṇethāti pāpuṇeyya. Idaṃ vuttaṃ hoti tāta evarūpe vane vasanto yaṃ abhiratiṃ tvaṃ patto etādisaṃ na pāpuṇeyya paṇḍito kulaputto pattuṃ nāharatīti attho. Bhavantīti imaṃ gāthaṃ mahāsatto antogatameva bhāsati. Ayamettha adhippāyo loke sattānaṃ mittāni nāma hontipi na hontipi tattha yesaṃ honti te attano ñātīsu ca mittesu ca pemaṃ karonti. Ayañca jammoti migasiṅgo lāmako. Kissa divā niviṭṭhoti kena nāma kāraṇena tasmiṃ mātugāme mittasaññāya niviṭṭho so migiyā kucchimhi nibbattetvā araññe vaḍḍhitattā. Kutomhi āgatoti attano āgataṭṭhānameva na jānāti pageva ñātimitteti. Punappunanti tāta mittā nāma punappunaṃ saṃvāsena sevanena saddhiṃ sandhiyanti ghaṭiyanti. Sveva mittoti so eva mitto asaṅgantu asamāgacchantassa purisassa tena asamāgamasaṅkhātena asaṃvāsena jīrati

--------------------------------------------------------------------------------------------- page24.

Vinassati. Saceti tasmā tāta sace tvaṃ punapi taṃ dakkhissasi tena vā sallapissasi atha yathā nāma sunipphannaṃ sassaṃ mahoghena hariyati evaṃ imaṃ attano tapoguṇaṃ pahassasi hāressasīti attho. Usmāgatanti samaṇatejaṃ. Virūparūpenāti vividharūpena. Idaṃ vuttaṃ hoti tāta manussalokasmiṃ hi etāni yakkhinīsaṅkhātāni bhūtāni vividharūpapaṭicchannena attano rūpena attano vasaṅgate khādituṃ caranti tāni sapañño naro na sevetha tādisabhūtaṃ āsajjanaṃ patvā nassasi brahmacārī diṭṭhosi tāya yakkhiniyā na khāditoti evaṃ puttaṃ ovadi. So pitu kathaṃ sutvā yakkhinī kira sāti bhīto cittaṃ nivattetvā tāta eto na gamissāmi khamatha meti khamāpesi. Sopi naṃ samassāsetvā ehi tvaṃ māṇava mettaṃ bhāvehi karuṇaṃ muditaṃ upekkhanti brahmavihārabhāvanaṃ ācikkhi. So tathā paṭipajjitvā puna jhānābhiññā nibbattesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikakhu sotāpattiphale patiṭṭhahi. Tadā naḷinikā porāṇadutiyikā ahosi. Isisiṅgo ukkaṇṭhitabhikkhu. Pitā pana ahamevāti. Naḷinikājātakaṃ niṭṭhitaṃ . Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 42 page 1-24. http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=1              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]