ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

page81.

Saṭṭhinipātavaṇṇanā ------ soṇakajātakaṃ kassa sutvā sataṃ dammīti idaṃ satthā jetavane viharanto nekkhammapāramiṃ ārabbha kathesi. Tadā hi bhagavā dhammasabhāyaṃ nekkhammapāramiṃ vaṇṇayantānaṃ bhikkhūnaṃ majjhe nisīditvā na bhikkhave idāneva pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevāti vatvā atītaṃ āhari. Atīte rājagahe magadharājā rajjaṃ kāresi. Bodhisatto tassa aggamahesiyā kucchismiṃ nibbatti. Nāmagahaṇadivase cassa arindamakumāroti nāmaṃ kariṃsu. Tassa jātadivaseyeva purohitassāpi putto vijāyi. Soṇakakumārotissa nāmaṃ kariṃsu. Te ubhopi ekatova vaḍḍhitvā vayappattā uttamarūpadharā rūpena nibbisesā hutvā takkasilaṃ gantvā uggahitasippā tato nikkhamitvā sabbasamayasippañca desacārikañca jānissāmāti anupubbena cārikaṃ carantā bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagaraṃ pavisiṃsu. Taṃ divasañca ekacce manussā brāhmaṇavācakaṃ karissāmāti pāyāsaṃ paṭiyādetvā

--------------------------------------------------------------------------------------------- page82.

Āsanāni paññapetvā āgacchante te kumāre disvā gharaṃ pavesetvā paññattāsane nisīdāpesuṃ. Tattha bodhisattassa paññattāsane suddhaṃ kāsikavatthaṃ atthataṃ ahosi. Soṇakassa rattakambalaṃ. So nimittaṃ disvāva ajjeva me piyasahāyo arindamakumāro bārāṇasirājā bhavissati mayhaṃ senāpatiṭṭhānaṃ dassatīti aññāsi. Te ubhopi katabhattakiccā uyyānameva agamaṃsu. Tadā bārāṇasirañño kālakatassa sattamo divaso hoti aputtakaṃ rājakulaṃ. Amaccādayo ca sīsaṃ nahātvā sannipatitvā rajjārahassa santikaṃ gamissatīti phussarathaṃ yojetvā visajjesuṃ. So nagarā nikkhamitvā anupubbena uyyānaṃ gantvā uyyānadvāre nivattitvā ārohaṇasajjo hutvā aṭṭhāsi. Bodhisatto maṅgalasilāpaṭṭe sīsaṃ pārupitvā nipajji. Soṇakakumāro tassa santike nisīdi. So turiyasaddaṃ sutvā arindamassa phussaratho āgacchati ajjesa rājā hutvā mama senāpatiṭṭhānaṃ dassati na kho pana mayhaṃ issariyenattho etasmiṃ gate nikkhamitvā pabbajissāmīti cintetvā ekamante paṭicchanne aṭṭhāsi. Purohito uyyānaṃ pavisitvā mahāsattaṃ nipannakaṃ disvā turiyāni paggaṇhāpesi. Mahāsatto pabujjhitvā parivattitvā thokaṃ nipajjitvā uṭṭhāya silāpaṭṭe pallaṅke nisīdi. Atha naṃ purohito añjaliṃ paggaṇhitvā āha rajjante deva pāpuṇātīti. Kiṃ aputtakaṃ rājakulanti. Evaṃ devāti. Tenahi sādhūti. Atha naṃ tattheva abhisiñcitvā

--------------------------------------------------------------------------------------------- page83.

Rathaṃ āropetvā mahantena parivārena nagaraṃ pavesesuṃ. So nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruhi. So yasassa mahantatāya soṇakakumāraṃ na sari. Sopi tasmiṃ nagaraṃ paviṭṭhe āgantvā silāpaṭṭe nisīdi. Athassa purato bandhanā pamuttaṃ sālarukkhato paṇḍupalāsaṃ pati. So taṃ disvāva yatheva taṃ tathā mamapi sarīraṃ jaraṃ patvā patissatīti aniccādivasena vipassanaṃ paṭṭhapetvā paccekabodhiṃ pāpuṇi. Taṃ khaṇaññevassa gihiliṅgaṃ antaradhāyi. Pabbajitaliṅgaṃ pāturahosi. So natthidāni punabbhavoti udānaṃ udānento nandamūlakapabbhāraṃ agamāsi. Mahāsattopi cattālīsamattānaṃ saṃvaccharānaṃ accayena saritvā kahaṃ nukho me sahāyo soṇakoti soṇakaṃ punappunaṃ sarantopi mayā suto vā diṭṭho vāti vattāraṃ alabhitvā alaṅkatamahātale rājapallaṅke nisinno gandhabbanāṭakanaccagītādīhi parivuto sampattiṃ anubhavanto yo me kassaci santike sutvā asukaṭṭhāne nāma soṇako vasatīti ācikkhissati tassa sataṃ dassāmi yo sāmaṃ disvā ārocessati tassa sahassanti ekaṃ udānaṃ abhisaṃkharitvā gītavasena udānento paṭhamaṃ gāthamāha kassa sutvā sataṃ dammi sahassaṃ diṭṭhasoṇakaṃ ko me soṇakamakkhāti sahāyaṃ sahakīḷitanti. Athassa mukhato luñcantī viya gahetvā ekā nāṭakitthī gītaṃ gāyi. Athaññā athaññāti amhākaṃ rañño piyagītanti sabbā

--------------------------------------------------------------------------------------------- page84.

Orodhā gāyiṃsu. Anukkamena nagaravāsinopi jānapadāpi tameva gītaṃ gāyiṃsu. Rājāpi punappunaṃ tameva gītaṃ gāyati. Paṇṇāsamattānaṃ saṃvaccharānaṃ accayena panassa bahuputtadhītaro ahesuṃ. Jeṭṭhaputto dīghāvukumāro nāma ahosi. Tadā soṇakapaccekabuddho arindamarājānaṃ daṭṭhukāmo gacchāmissa kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ kathetvā pabbajjākāraṃ karomīti cintetvā iddhiyā ākāsenāgantvā uyyāne nisīdi. Tadā eko sattavassiko pañcacūḷakakumārako mātarā pahito gantvā uyyānapavane dārūni uddharanto punappunaṃ taṃ evaṃ gītaṃ gāyi. Atha naṃ paccekabuddho pakkositvā kumāraka tvaṃ kathaṃ aññaṃ agāyitvā ekameva gītaṃ gāyasi kiṃ aññaṃ na jānāsīti pucchi. Jānāmi bhante amhākaṃ rañño idameva piyaṃ tena naṃ punappunaṃ gāyāmīti. Etassa pana te gītassa paṭigītaṃ gāyanto koci diṭṭhapubboti. Na diṭṭhapubbo bhanteti. Ahantaṃ sikkhāpessāmi sakkhissasi rañño santikaṃ gantvā paṭigītaṃ gāyitunti. Āma bhanteti. Athassa so paṭigītaṃ ācikkhanto mayhaṃ sutvāti ādimāha. Uggaṇhāpetvā ca pana taṃ uyyojesi gaccha kumāraka imaṃ paṭigītaṃ raññā saddhiṃ gāyāhi rājā te mahantaṃ issariyaṃ dassati kinte dārūhi vegena yāhīti. So sādhūti paṭigīgaṃ uggaṇhitvā vanditvā bhante yāvāhaṃ rājānaṃ ānemi tāva idheva hothāti vatvā vegena mātu santikaṃ gantvā amma khippaṃ maṃ nahāpetvā alaṅkarotha ajja

--------------------------------------------------------------------------------------------- page85.

Taṃ daliddabhāvato mocessāmīti vatvā nahātamaṇḍito rājadvāraṃ āgantvā ayya dovārika eko dārako tumhehi saddhiṃ paṭigītaṃ gāyissāmīti āgantvā dvāre ṭhitoti rañño ārocehīti āha. So vegena gantvā rañño ārocesi. Rājā āgacchatūti pakkosāpetvā tāta tvaṃ mayā saddhiṃ gītapaṭigītaṃ gāyissasīti āha. Āma devāti. Tenahi gāyassūti. Deva imasmiṃ ṭhāne na gāyāmi nagare pana bheriñcārāpetvā mahājanaṃ sannipātāpetha mahājanamajjhe gāyissāmīti. Rājā tathā kāretvā alaṅkatamaṇḍape pallaṅkamajjhe nisīditvā tassa anurūpaṃ āsanaṃ dāpetvā idāni tava gītaṃ gāyassūti āha. Deva tumhe tāva gāyatha athāhaṃ paṭigītaṃ gāyissāmīti. Tato rājā paṭhamaṃ gāyanto gāthamāha kassa sutvā sataṃ dammi sahassaṃ diṭṭhasoṇakaṃ ko me soṇakamakkhāti sahāyaṃ sahakīḷitanti. Tattha sutvāti asukaṭṭhāne nāma te piyasahāyo soṇako vasatīti tassa vasanaṭṭhānaṃ sutvā ārocentassa kassa sataṃ dammi. Diṭṭhanti asukaṭṭhāne nāma mayā diṭṭhoti disvā ārocentassa kassa sahassaṃ dammīti . Evaṃ raññā paṭhamaṃ udānagāthāya gītāya pañcacūḷakadārakena paṭigītabhāvaṃ pakāsento satthā abhisambuddho hutvā imā dve gāthā abhāsi

--------------------------------------------------------------------------------------------- page86.

Atha bravī māṇavako daharo pañcacūḷako mayhaṃ sutvā sataṃ dehi sahassaṃ diṭṭhasoṇakaṃ ahaṃ te soṇakamakkhissaṃ sahāyaṃ sahakīḷitanti. Tena vuttagāthāya pana ayamattho mahārāja mayhaṃ taṃ sutvā ārocentassa sataṃ dammīti vadasi tampi mayhameva dehi yaṃ disvānārocentassa sahassaṃ dammīti vadasi tampi mayhameva dehi ahaṃ te piyasahāyaṃ idāneva paccakkhatova ayaṃ soṇakoti ācikkhissanti. Ito paraṃ suviññeyyameva. Sambuddhagāthā pālinayeneva veditabbā. Taṃ sutvā rājā āha katarasmiṃ so janapade raṭṭhesu nigamesu ca kattha te soṇako diṭṭho taṃ me akkhāhi pucchitoti. Kumāro āha taveva deva vijite tavevuyyānabhūmiyā ujuvaṃsā mahāsālā nīlobhāsā manoramā. Tiṭṭhanti meghasamānā rammā aññoññanissitā tesaṃ mūlasmiṃ soṇako jhāyati anupādano upādānesu lokesu dayhamānesu nibbutoti. Tato ca rājā pāyāsi senāya caturaṅgiyā kārāpetvā samaṃ maggaṃ agamā yena soṇako.

--------------------------------------------------------------------------------------------- page87.

Uyyānabhūmiṃ gantvāna vicaranto brahāvane āsīnaṃ soṇakaṃ dakkhi dayhamānesu nibbutanti. Tattha ujuvaṃsāti ujukhandhā. Mahāsālāti mahārukkhā. Meghasamānāti nīlameghasadisā. Rammāti ramaṇīyā. Aññoññanissitāti sākhāhi sākhaṃ mūlehi mūlaṃ saṃsibbitvā ṭhitā. Tesanti tesaṃ evarūpānaṃ tava uyyānavane sālānaṃ heṭṭhā. Jhāyatīti lakkhaṇūpanijjhānaārammaṇūpanijjhānasaṅkhātehi jhānehi jhāyati. Anupādanoti kāmūpādānavirahito. Dayhamānesūti ekādasahi aggīhi dayhamānesu sattesu. Nibbutoti te aggī nibbāpetvā sītalena hadayena jhāyamāno tava uyyāne maṅgalasālarukkhamūle silāpaṭṭe nisinno esa te sahāyo kāñcanapaṭimā viya sobhamāno paṭimānetīti. Tato cāti bhikkhave tato so arindamo rājā tassa vacanaṃ sutvāva soṇakapaccekabuddhaṃ passissāmīti caturaṅginiyā senāya nikkhami. Vicarantoti ujukameva āgantvā tasmiṃ mahante vanasaṇḍe vicaranto tassa santikaṃ gantvā taṃ āsīnaṃ addakkhi. So taṃ vanditvā ekamantaṃ nisīditvā attano kilesābhiratattā taṃ kapaṇoti maññamāno imaṃ gāthamāha kapaṇo vatāyaṃ bhikkhu muṇḍo saṃghāṭipāruto amātiko apitiko rukkhamūlasmi jhāyatīti . Tattha jhāyatīti nimmātiko nimpitiko kāruññappattova jhāyatīti.

--------------------------------------------------------------------------------------------- page88.

Imaṃ vākyaṃ nisāmetvā soṇako etadabravī na rāja kapaṇo hoti dhammaṃ kāyena phassayaṃ. Yodha dhammaṃ niraṃkatvā adhammaṃ anuvattati sa rāja kapaṇo hoti pāpo pāpaparāyanoti . Tattha imanti tassa kilesābhiratassa pabbajjaṃ arocentassa imaṃ pabbajjāgarahavacanaṃ sutvā. Etadabravīti pabbajjāya guṇaṃ pakāsento etaṃ abravi. Phassayanti phassayanto. Yena ariyamaggadhammo nāma kāyena phusito so kapaṇo nāma na hotīti dassento evamāha. Niraṃkatvāti attabhāvato nīharitvā. Pāpo pāpaparāyanoti sayaṃ pāpānaṃ karaṇena pāpo aññesaṃpi karontānaṃ patiṭṭhābhāvena pāpaparāyanoti. Evaṃ so bodhisattaṃ garahi. Bodhisatto attano garahitabhāvaṃ ajānanto viya hutvā nāmagottaṃ kathetvā tena saddhiṃ paṭisanthāraṃ karonto gāthamāha arindamoti me nāmaṃ kāsirājāti maṃ vidū kacci bhoto sukhaseyyā idha pattassa soṇakāti. Tattha kaccīti amhākaṃ tāva na kiñci aphāsukaṃ bhoto pana kacci idha pattassa imasmiṃ uyyāne vasato sukhavihāroti pucchati. Atha naṃ paccekabuddho mahārāja na kevalaṃ idha aññatrāpi vasantassa mama aphāsukannāma natthīti vatvā tassa samaṇabhadrakagāthā nāma ārabhi

--------------------------------------------------------------------------------------------- page89.

Sadāpi bhadramadhanassa anāgārassa bhikkhuno na tesaṃ koṭṭhe upenti na kumbhe na kaḷopiyā pariniṭṭhitamesanā tena yāpenti subbatā . Dutiyampi bhadramadhanassa anāgārassa bhikkhuno anavajjapiṇḍo bhottabbo na ca kocūparodhati. Tatiyampi bhadramadhanassa anāgārassa bhikkhuno nibbutapiṇḍo bhottabbo na ca kocūparodhati . Catutthaṃpi bhadramadhanassa anāgārassa bhikkhuno muttassa raṭṭhe carato saṅgo yassa na vijjati. Pañcamampi bhadramadhanassa anāgārassa bhikkhuno nagaramhi dayhamānamhi nāssa kiñci adayhatha. Chaṭṭhampi bhadramadhanassa anāgārassa bhikkhuno raṭṭhe viluppamānamhi nāssa kiñci ahāritha. Sattamampi bhadramadhanassa anāgārassa bhikkhuno corehi rakkhitaṃ maggaṃ ye caññe paripanthikā pattacīvaramādāya sotthiṃ gacchati subbato. Aṭṭhamampi bhadramadhanassa anāgārassa bhikkhuno yaṃ yaṃ disaṃ pakkamati anapekkhova gacchatīti. Tattha anāgārassāti mahārāja gharāvāsaṃ pahāya anāgāriyabhāvaṃ pattassa adhanassa akiñcanassa bhikkhuno sabbakālaṃ bhadrameva.

--------------------------------------------------------------------------------------------- page90.

Na tesanti mahārāja tesaṃ adhanānaṃ bhikkhūnaṃ na koṭṭhāgāre dhanadhaññāni upenti na kumbhiyaṃ na pacchiyaṃ te pana subbatā. Pariniṭṭhitanti paresaṃ ghare pakkaāhāraṃ saṅghāṭipārutā kapālamādāya gharapaṭipāṭiyā esanā pariyesanā tena tato laddhena piṇḍena taṃ āhāraṃ navannaṃ pāṭikulyānaṃ vasena paccavekkhitvā paribhuñjitvā jīvitavuttiṃ yāpenti. Anavajjapiṇḍo bhottabboti vejjakammādikāya anesanāya vā kuhanālapanā nemittakatā nippesikatā lābhena lābhaṃ jigiṃsanatāti evarūpena micchājīvena vā uppādikā cattāro paccayā dhammena uppāditāpi apaccavekkhitvā paribhutto sāvajjapiṇḍo nāma anesanaṃ pana pahāya micchājīvaṃ vajjetvā dhammena samena uppāditā paṭisaṅkhā yoniso cīvaraṃ paṭisevāmīti vuttanayeneva paccavekkhitvā anavajjapiṇḍo nāma. Yena evarūpo anavajjapiṇḍo bhottabbo paribhuñjitabboyeva yaṃ evaṃ anavajjapiṇḍaṃ bhuñjamānānaṃ paccaye nissāya koci appamattakopi kileso na uparodhati na pīḷeti. Tassa dutiyampi bhadramadhanassa anāgārassa bhikkhunoti. Nibbutoti puthujjanabhikkhuno dhammena uppannapiṇḍopi paccavekkhitvā paribhuñjiyamāno nibbutapiṇḍo nāma. Ekantato pana khīṇāsavassa piṇḍova nibbutapiṇḍo nāma. Kiṃkāraṇā. So hi theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti imesu catūsu paribhogesu sāmiparibhogavasena taṃ paribhuñjati. Taṇhāya dāsabyaṃ atīto sāmī hutvā paribhuñjati na taṃ tappaccayā koci appamattakopi kileso

--------------------------------------------------------------------------------------------- page91.

Uparodhatīti. Muttassa raṭṭhe caratoti upaṭṭhākakulādīsu alaggamānassa chinnavalāhakassa viya rāhumukhā pamuttassa vimalacandamaṇḍalassa viya ca yassa gāmanigamādīsu carantassa rāgasaṅgādīsu ekopi saṅgo natthi. Ekacco hi kulehi saṃsaṭṭho viharati sahasokī sahanandī. Ekacco mātāpitūsupi alaggamānaso viharati korunagaragāmavāsī daharo viya. Evarūpassa puthujjanassāpi bhadrameva. Nāssa kiñcīti yo hi bahuparikkhāro hoti so mā me corā parikkhāre hariṃsūti atirekāni cīvarādīni antonagare upaṭṭhākakule nikkhipati atha nagaramhi dayhamāne asukakule nāma aggi uṭṭhitoti sutvā socati kilamati. Evarūpassa bhadraṃ nāma natthi. Yo pana mahārāja sakuṇavattaṃ nāma pūreti kāyapaṭibaddhaparikkhārova hoti tassa tādisassa na kiñci adayhatha. Tenassa pañcamaṃpi bhadrameva. Viluppamānamhīti vilumpamānamhi. Ayameva vā pāṭho. Ahārithāti yathā pabbatagahanādīhi nikkhamitvā raṭṭhaṃ vilumpamānesu coresu bahuparikkhārassa antogāme ṭhapitaṃ vilumpati nīharati tathā yassa adhanassa kāyapaṭibaddhaparikkhārassa na kiñci ahāritha tassa chaṭṭhampi bhadrameva. Ye caññe paripanthikāti ye ca aññepi tesu tesu ṭhānesu suṅkagahaṇatthāya ṭhapitā paripanthikā tehi ca rakkhitaṃ. Pattacīvaranti corānaṃ anupakāraṃ suṅkikānaṃ asuṅkārahaṃ mattikāpattañceva katadaḷhīkammaparibhaṇḍaṃ paṃsukūlacīvarañca appagghāni kāyabandhanaparisāvanasūci- vāsipattatthavikāni cāti sabbepi aṭṭha parikkhāre kāyapaṭibaddhe katvā

--------------------------------------------------------------------------------------------- page92.

Maggaṃ paṭipanno kenaci aviheṭhiyamāno sotthiṃ gacchati. Subbatoti lobhanīyāni hi cīvarādīni disvā corāpi haranti. Suṅkikāpi kiṃ nukho etassa hattheti pattatthavikādīni sodhenti. Subbato pana sallahukavuttiṃ tesaṃ passantānaññeva sotthiṃ gacchati tenassa sattamaṃpi bhadrameva. Anapekkhova gacchatīti kāyapaṭibaddhato atirekassa vihāre paṭisāmitassa kassaci parikkhārassa abhāvā vasanaṭṭhānaṃ nivattitvāpi na oloketi yaṃ disaṃ gantukāmo hoti taṃ gacchanto anapekkhova gacchati anurādhapurā nikkhamitvā thūpārāme pabbajitānaṃ dvinnaṃ kulaputtānaṃ vuḍḍhataro viya. Iti soṇakapaccekabuddho aṭṭha samaṇabhadrakāni kathesi. Tato uttariṃ pana satampi sahassampi aparimāṇāni samaṇabhadrakāni esa kathetuṃ samatthoyeva. Rājā pana kāmābhiratattā tassa kathaṃ pacchinditvā mayhaṃ samaṇabhadrakehi attho natthīti attano kāmādhimuttattaṃ pakāsento āha bahūni samaṇabhadrāni yo tvaṃ bhikkhu pasaṃsati ahañca giddho kāmesu kathaṃ kāhāmi soṇaka. Piyā me mānusā kāmā atho dibyāpi me piyā atha kena nu vaṇṇena ubho loke labhāmhaseti. Tattha vaṇṇenāti kāraṇena. Atha naṃ paccekabuddho āha

--------------------------------------------------------------------------------------------- page93.

Kāmesu giddhā kāmaratā kāmesu adhimucchitā narā pāpāni katvāna upapajjanti duggatiṃ . Ye ca kāme pahantvāna nikkhantā akutobhayā ekodibhāvādhigatā na te gacchanti duggatiṃ. Upamante karissāmi taṃ suṇohi arindama upamāya midhekacce atthaṃ jānanti paṇḍitā . Gaṅgāya kuṇapaṃ disvā vuyhamānaṃ mahaṇṇave vāyaso samacintesi appapañño acetaso . Yānañca vatidaṃ laddhaṃ bhakkho cāyaṃ anappako tattha rattiṃ tattha divā tattheva nirato mano. Khādaṃ nāgassa maṃsāni pivaṃ bhāgīrasodakaṃ sampassaṃ vanacetyāni na palettha vihaṅgamo. Tañca otaraṇī gaṅgā pamattaṃ kuṇape rataṃ samuddaṃ ajjhagāhāsi agati yattha pakkhinaṃ. So ca bhakkhaparikkhīṇo uppatitvā vihaṅgamo na pacchato na purato nuttaraṃ nopi dakkhiṇaṃ . Dīpaṃ so na ajjhagañchi agati yattha pakkhinaṃ so ca tattheva pāpattha yathā dubbalako tathā . Tañca sāmuddikā macchā kumbhīlā makarā susū pasayhakārā khādiṃsu phandamānaṃ vipakkhikaṃ .

--------------------------------------------------------------------------------------------- page94.

Evameva tuvaṃ rāja ye caññe kāmagiddhino giddhī ce na vamissanti kākapaññāya te vidū. Esā te upamā rāja atthasandassanī katā tvañca paññāyase tena yadi kāhasi vā na vāti. Tattha pāpānīti mahārāja tvañca kāmagiddho narā ca kāme nissāya kāyaduccaritādīni pāpāni katvā yattha supinantepi dibbā ca mānusikā ca kāmā na labhanti taṃ duggatiṃ upapajjantīti attho. Pahantvānāti kheḷapiṇḍaṃ viya pahāya. Akutobhayāti rāgādīsu kutoci anāgatabhayā. Ekodibhāvādhigatāti ekodibhāvaṃ ekavihārikaṃ adhigatā. Na teti te evarūpā pabbajitā duggatiṃ na gacchanti. Upamanteti mahārāja dibbamānusake kāme patthentassa hatthikuṇape paṭibaddhakākasadisassa tava ekaṃ upamaṃ karissāmi taṃ suṇohīti attho. Kuṇapanti hatthikaḷevaraṃ. Mahaṇṇaveti gambhīraputhule udake. Eko kira mahāvāraṇo gaṅgātīre caranto gaṅgāya patitvā uttarituṃ asakkonto tattheva mato gaṅgāya vuyhi taṃ sandhāyetaṃ vuttaṃ. Vāyasoti ākāsena gacchanto eko kāko. Yānañca vatidanti so evaṃ cintetvā tattha nilīyitvā idaṃ hatthiyānaṃ laddhaṃ ettha nisinno sukhaṃ carissāmi ayameva ca anappako bhakkho bhavissati idāni mayā aññatra gantuṃ na vaṭṭatīti sanniṭṭhānamakāsi . tattha rattinti tassa rattiñca divā ca tattheva mano abhirato ahosi. Na paletthāti na uppatitvā

--------------------------------------------------------------------------------------------- page95.

Pakkāmi. Otaraṇīti samuddābhimukhī otaramānā. Ohāriṇītipi pāṭho. Sā samuddābhimukhī avahāriṇīti attho. Agati yatthāti samuddamajjhaṃ sandhāyāha. Bhakkhaparikkhīṇoti parikkhīṇabhakkho. Uppatitvāti khīṇe camme ca maṃse ca aṭṭhisaṅghāṭo ummivegabhinno udake nimujji. Atha so kāko udake patiṭṭhātuṃ asakkonto uppati evaṃ uppatitvāti attho. Agati yattha pakkhinanti yasmiṃ samuddamajṇe pakkhīnaṃ agati tattha so evaṃ uppatito pacchimadisaṃ gantvā tattha patiṭṭhaṃ alabhitvā tato puratthimaṃ tato uttaraṃ tato dakkhiṇanti catassopi disā gantvā attano patiṭṭhānaṃ na ajjhagañchi nādhigacchīti attho. Atha vāyaso evaṃ uppatitvā pacchimādīsu ekekaṃ disaṃ āgañchi dīpaṃ pana nājjhagamāti evameva attho daṭṭhabbo. Pāpatthāti patito. Yathā dubbalakoti yathā dubbalako pateyya tatheva patito. Susūti susunāmakā caṇḍamacchā. Pasayhakārāti anicchamānakaṃyeva balakkārena. Vipakkhikanti viddhastapakkhikaṃ. Giddhī ce na vamissantīti yadi giddhā hutvā kāme na vamissanti na chaḍḍessanti. Kākapaññāya teti kākassa samānapaññā iti te buddhādayo paṇḍitā vidū vidanti jānantīti attho. Atthasandassanī katāti atthappakāsikā katā. Tvañca paññāyaseti paññāyissasi. Idaṃ vuttaṃ hoti mahārāja mayā hitakāmena tava ovādo dinno taṃ pana tvaṃ yadi kāhasi devaloke nibbattissasi yadi na kāhasi kāmapaṅke nimuggo jīvitapariyosāne

--------------------------------------------------------------------------------------------- page96.

Niraye nibbattissasīti. Evaṃ tvameva tena kāraṇena sagge vā niraye vā paññāyissasi ahaṃ pana sabbabhavehi mutto appaṭisandhikoti imaṃ panassa ovādaṃ dadantena paccekabuddhena nadī dassitā. Tāya vuyhamānaṃ hatthikuṇapaṃ dassitaṃ. Kuṇapakhādako kāko dassito. Tassa kuṇapaṃ khāditvā pānīyaṃ pivanakālo dassito. Ramaṇīyavanasaṇḍassa dassanakālo dassito. Kuṇapassa nadiyā vuyhamānassa samuddappaveso dassito. Samuddamajjhe kākassa hatthikuṇape patiṭṭhaṃ alabhitvā vināsaṃ pattakālo dassito. Tattha nadī viya anamataggo saṃsāro daṭṭhabbo. Nadiyā vuyhamānaṃ hatthikuṇapaṃ viya saṃsāre pañcakāmaguṇā. Kāko viya bālaputhujjano. Kākassa kuṇapaṃ khāditvā pānīyaṃ pivanakālo viya puthujjanassa kāmaguṇe paribhuñjitvā somanassikakālo. Kākassa kuṇape laggasseva ramaṇīyavanasaṇḍassa dassanaṃ viya puthujjanassa kāmaguṇesu laggasseva savanavasena aṭṭhatiṃsaārammaṇadassanaṃ. Kuṇape samuddaṃ paviṭṭhe kākassa patiṭṭhaṃ labhituṃ asakkontassa vināsaṃ pattakālo viya bālaputhujjanassa kāmaguṇagiddhassa pāpaparāyanassa kusaladhamme patiṭṭhaṃ labhituṃ asakkontassa mahāniraye vināsaṃ patti daṭṭhabbā. Evamassa paccekabuddho imāya upamāya ovādaṃ datvā idāni tameva ovādaṃ thiraṃ katvā patiṭṭhapetuṃ gāthamāha ekavācaṃpi dvivācaṃ bhaṇeyya anukampako tatuttariṃ na bhāseyya dāso ayyassa santiketi.

--------------------------------------------------------------------------------------------- page97.

Tattha na bhāseyyāti vacanaṃ agaṇhantassa hitato uttariṃ bhāsamāno sāmikassa santike dāso viya hoti. Dāso hi sāmike kathaṃ gaṇhantepi agaṇhantepi kathetiyeva. Tena vuttaṃ tatuttariṃ na bhāseyyāti. Evaṃ vatvā paccekabuddho iddhiyā uppatitvā sace pabbajissasi vā no vā dinno te mayā ovādo appamatto hohi mahārājāti rājānaṃ anusāsetvā nandamūlakapabbhārameva gato. Tamatthaṃ pakāsento satthā āha idaṃ vatvāna pakkāmi soṇako amitabuddhimā vehāse antalikkhasmiṃ anusāsetvāna khattiyanti. Ayaṃ abhisambuddhagāthā. Tattha idaṃ vatvānāti bhikkhave so paccekabuddho amitāya lokuttarabuddhiyā amitabuddhimā idaṃ vatvā iddhiyā uppatitvā sace pabbajissasi taveva no ce pabbajissasi taveva dinno te mayā ovādo appamatto hohīti evaṃ anusāsetvāna khattiyaṃ pakkāmi. Bodhisattopi taṃ ākāsena gacchantaṃ yāva dassanapathā olokento ṭhatvā tasmiṃ cakkhupathe atikkante saṃvegaṃ paṭilabhitvā cintesi ayaṃ brāhmaṇo hīnajacco samāno asaṃbhinnakhattiyavaṃse jātassa mama matthake pādarajaṃ okiranto ākāsaṃ uppatitvā gato mayāpi ajjeva nikkhamitvā pabbajituṃ vaṭṭatīti. So rajjaṃ

--------------------------------------------------------------------------------------------- page98.

Niyyādetvā pabbajitukāmo gāthādvayamāha ko nume rājakattāro sūtā veyyattimāgatā rajjaṃ niyyādayissāmi nāhaṃ rajjena matthiko. Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve nāhaṃ kākova dummedho kāmānaṃ vasamanvagāti . Tattha ko numeti kuhiṃ ime. Rājakattāroti ye rājārahaṃ abhisiñcitvā rājānaṃ karonti. Sūtā veyyattimāgatāti sūtā ca ye ca aññe veyyattibhāvaṃ āgatā mukhamaṅgalikā. Rajjena matthikoti rajjena atthiko. Ko jaññā maraṇaṃ suveti maraṇaṃ ajja vā sve vāti idaṃ ko jānituṃ samattho. Evaṃ rajjaṃ niyyādentassa sutvā amaccā āhaṃsu atthi te daharo putto dīghāvu raṭṭhavaḍḍhano taṃ rajje abhisiñcassu so no rājā bhavissatīti . Tato paraṃ raññā vuttagāthamādiṃ katvā udānasambandhagāthā pālinayeneva veditabbā. Rājā āha khippaṃ kumāraṃ ānetha dīghāvuṃ raṭṭhavaḍḍhanaṃ taṃ rajje abhisiñcassu so vo rājā bhavissatīti. Amaccā rañño vacanaṃ sutvā rājakumāraṃ ānesuṃ. Rājāpissa rajjaṃ niyyādesi. Tamatthaṃ pakāsento satthā āha

--------------------------------------------------------------------------------------------- page99.

Tato kumāraṃ ānesuṃ dīghāvuṃ raṭṭhavaḍḍhanaṃ taṃ disvā ālapi rājā ekaputtaṃ manoramaṃ . Saṭṭhigāmasahassāni paripuṇṇāni sabbaso te putta paṭipajjassu rajjaṃ niyyādayāmi te . Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve māhaṃ kākova dummedho kāmānaṃ vasamanvagaṃ . Saṭṭhināgasahassāni sabbālaṅkārabhūsitā suvaṇṇakacchā mātaṅgā hemakappanavāsasā. Āruḷhā gāmaṇīyebhi tomaraṅkusapāṇibhi te putta paṭipajjassu rajjaṃ niyyādayāmi te. Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve māhaṃ kākova dummedho kāmānaṃ vasamanvagaṃ. Saṭṭhiassasahassāni sabbālaṅkārabhūsitā ājānīyā ca jātiyā sindhavā sīghavāhanā. Āruḷhā gāmaṇīyebhi indiyācāpadhāribhi te putta paṭipajjassu rajjaṃ niyyādayāmi te. Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve māhaṃ kākova dummedho kāmānaṃ vasamanvagaṃ . Saṭṭhirathasahassāni sannaddhā ussitaddhajā dīpā athopi veyyagghā sabbālaṅkārabhūsitā.

--------------------------------------------------------------------------------------------- page100.

Āruḷhā gāmaṇīyebhi cāpahatthehi cammibhi te putta paṭipajjassu rajjaṃ niyyādayāmi te. Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve māhaṃ kākova dummedho kāmānaṃ vasamanvagaṃ. Saṭṭhidhenusahassāni rohaññā puṅgavūsabhā tā putta paṭipajjassu rajjaṃ niyyādayāmi te. Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve māhaṃ kākova dummedho kāmānaṃ vasamanvagaṃ. Soḷasitthīsahassāni sabbālaṅkārabhūsitā vicitravatthābharaṇā āmuttamaṇikuṇḍalā tā putta paṭipajjassu rajjaṃ niyyādayāmi te. Ajjeva pabbajissāmi ko jaññā maraṇaṃ suve māhaṃ kākova dummedho kāmānaṃ vasamanvaganti. Atha naṃ kumāro āha daharasseva me tāta mātā matāti me sutaṃ tayā vinā ahaṃ tāta jīvituṃpi na ussahe. Yathā āraññakaṃ nāgaṃ poto anveti pacchato jessantaṃ giriduggesu samesu visamesu ca. Evantaṃ anugacchāmi puttamādāya pacchato subharo te bhavissāmi na te hessāmi dubbharoti.

--------------------------------------------------------------------------------------------- page101.

Yathā sāmuddikaṃ nāvaṃ bāṇijānaṃ dhanesinaṃ vohāro tattha gaṇheyya bāṇijā byasanī siyā evameva puttakali antarāyakaro mamāti. Kumāro puna kiñci vattuṃ na visahi. Atha rājā amacce āṇāpento āha imaṃ kumāraṃ pāpetha pāsādaṃ rativaḍḍhanaṃ tattha kambusahatthāyo yathā sakkaṃva accharā tā naṃ tattha ramissanti tāhi veso ramissatīti. Tato kumāraṃ pāpesuṃ pāsādaṃ rativaḍḍhanaṃ taṃ disvā avacuṃ kaññā dīghāvuṃ raṭṭhavaḍḍhanaṃ devatā nusi gandhabbo ādū sakko purindado ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayanti. Namhi devo na gandhabbo napi sakko purindado kāsirañño ahaṃ putto dīghāvu raṭṭhavaḍḍhano mamaṃ bharatha bhaddaṃ vo ahaṃ bhattā bhavāmi voti. Taṃ tattha avacuṃ kaññā dīghāvuṃ raṭṭhavaḍḍhanaṃ kuhiṃ rājā anuppatto ito rājā kuhiṅgatoti . Paṅkaṃ rājā atikkanto thale rājā patiṭṭhito akaṇṭakaṃ agahanaṃ paṭipanno mahāpathaṃ. Ahañca paṭipannosmi maggaṃ duggatigāminaṃ sakaṇṭakaṃ sagahanaṃ yena gacchanti duggatiṃ.

--------------------------------------------------------------------------------------------- page102.

Tassa te svāgataṃ rāja sīhasseva giribbajaṃ anusāsa mahārāja tvaṃ no sabbāsamissaroti. Tattha khippanti tenahi sīghaṃ ānetha. Ālapīti saṭṭhigāmasahassānīti ādīni vadanto ālapi. Sabbālaṅkārabhūsitāti te nāgā sabbehi sīsūpagādīhi alaṅkārehi bhūsitā. Hemakappanavāsasāti suvaṇṇakhacitena kappanena paṭicchannasarīrā. Gāmaṇīyebhīti hatthācariyehi. Ājānīyā cāti kāraṇākāraṇavijānanakāva jātiyā. Sindhavāti sindhavaraṭṭhe sindhavanadītīre jātā. Gāmaṇīyebhīti assācariyehi. Indiyācāpadhāribhīti indiyāvudhañca cāpāvudhañca dhārentehi. Dīpā athopi veyyagghāti dīpicammabyagghacammaparivārā. Gāmaṇīyebhīti rathikehi. Cammibhīti sannaddhacammehi. Rohaññāti rattavaṇṇā . Puṅgavūsabhāti usabhasaṅkhātena jeṭṭhakapuṅgavena samannāgatā. Daharasseva meti atha naṃ kumāro tāta daharasseva me sato mātā matā iti mayā sutaṃ sohaṃ tayā vinā jīvituṃ na sakkhissāmīti āha. Pototi taruṇo potako. Jessantanti vicarantaṃ. Sāmuddikanti samudde vicarantaṃ. Dhanesinanti dhanaṃ pariyesantānaṃ. Vohāroti vicitravohāro heṭṭhā kaḍḍhanako bālamaccho vā udakarakkhaso vā āvaṭṭo vā. Tatthāti tasmiṃ samudde. Bāṇijā byasanī siyāti atha te bāṇijā byasanī byasanaṃ pattā bhaveyyuṃ. Siyunti vā pāṭho. Puttakalīti puttalāmaka puttakāḷakaṇṇi. Kumāro puna kiñci vattuṃ na visahi. Atha rājā amacce

--------------------------------------------------------------------------------------------- page103.

Āṇāpento imanti ādimāha. Tattha kambusahatthāyoti kambusaṃ vuccati suvaṇṇaṃ suvaṇṇābharaṇabhūsitahatthāyoti attho. Yathāti yathā icchanti tathā karonti. Evaṃ vatvā mahāsatto tattheva taṃ abhisiñcāpetvā nagaraṃ pāhesi. Sayaṃ pana ekakova uyyānā nikkhamitvā himavantaṃ pavisitvā ramaṇīye bhūmibhāge paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā vanamūlaphalāhāro yāpesi. Mahājanopi kumāraṃ bārāṇasiṃ pavesesi. So nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruhi. Taṃ disvā avacuṃ kaññāti taṃ mahantena parivārena sirisobhaggena āgataṃ disvā asuko nāmesoti ajānantīyeva tā nāṭakitthiyo avocuṃ. Mamaṃ bharathāti maṃ icchatha. Paṅkanti rāgādikilesapaṅkaṃ. Thaleti pabbajjāya. Akaṇṭakanti rāgakaṇṭakādivirahitaṃ. Teheva gahanehi agahanaṃ. Mahāpathanti saggamokkhagāminaṃ mahāmaggaṃ paṭipanno. Yenāti yena micchāmaggena duggatiṃ gacchanti tamahaṃ paṭipannoti vadati. Tato tā cintesuṃ rājā tāva amhe pahāya pabbajito ayampi kāmesu virattacittarūpo sace naṃ nābhiramissāma nikkhamitvā pabbajeyya abhiramanākāramassa karissāmāti. Atha naṃ abhinandantiyo osānagāthamāhaṃsu. Tattha giribbajanti sīhapotakānaṃ vasanaṭṭhānaṃ kāñcanaguhaṃ kesarasīhassa āgataṃ viya tassa tava āgataṃ svāgataṃ. Tvaṃ noti tvaṃ sabbāsaṃpi amhākaṃ issaro sāmīti. Evañca pana vatvā sabbāturiyāni paggaṇhiṃsu nānappakārāni

--------------------------------------------------------------------------------------------- page104.

Naccagītāni pavattayiṃsu. Yaso mahā ahosi. So yasasampatto pitaraṃ na sari dhammena rajjaṃ kāretvā yathākammaṃ gato. Bodhisattopi jhānābhiññā nibbattetvā āyūhapariyosāne brahmalokūpago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevāti vatvā jātakaṃ samodhānesi tadā paccekabuddho parinibbāyi putto rāhulakumāro ahosi sesaparisā buddhaparisā ahosi arindamo rājā pana ahamevāti. Soṇakajātakaṃ niṭṭhitaṃ . Paṭhamaṃ. ----------


             The Pali Atthakatha in Roman Book 42 page 81-104. http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=1637&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=1637&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=66              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=452              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=611              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=611              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]