ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

                       Saṃkiccajātakaṃ
     disvā nisinnaṃ rājānanti idaṃ satthā jīvakambavane viharanto
ajātasattussa pitughāṭakammaṃ ārabbha kathesi.
     So hi devadattaṃ nissāya tassa vacanena pitaraṃ ghāṭāpetvā
devadattassa saṅghabhedāvasāne bhinnaparisassa roge uppanne tathāgataṃ
khamāpessāmīti mañcasivikāya sāvatthiṃ gacchantassa jetavanadvāre
paṭhaviṃ paviṭṭhabhāvaṃ sutvā devadatto sammāsambuddhassa paṭipakkho
hutvā paṭhaviṃ pavisitvā avīciparāyano jāto mayāpi taṃ nissāya
pitā dhammiko dhammarājā ghāṭito ahaṃpi nukho paṭhaviṃ pavisissāmīti

--------------------------------------------------------------------------------------------- page105.

Bhīto rajjasiriyā cittassādaṃ na labhi thokaṃ niddāyissāmīti niddaṃ upagatamattova navayojanabahalāya ayapaṭhaviyaṃ pātetvā ayasūlehi koṭṭiyamāno viya sunakhehi luñcitvā khajjamāno viya bheravaravena viravanto uṭṭhāti. Athekadivasaṃ komudiyā cātumāsiniyā amaccagaṇaparivuto attano yasaṃ olokento mama pitu yaso ito mahantataro tathārūpaṃ nāmāhaṃ dhammarājānaṃ devadattaṃ nissāya ghāṭesinti cintesi. Tassevaṃ cintentasseva kāye dāho uppajji sakalasarīraṃ sedatintaṃ hoti. Tato ko nukho me imaṃ bhayaṃ vinodetuṃ sakkhissatīti cintetvā ṭhapetvā dasabalaṃ añño natthīti ñatvā ahaṃ tathāgatassa mahāparādho ko nukho maṃ netvā dassessatīti cintento na añño koci aññatra jīvikāti sallakkhetvā tassa gahetvā gamanūpāyaṃ karonto ramaṇīyā vata bho dosinā rattīti udānaṃ udānetvā kinnukhvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāmāti vatvā pūraṇasāvakādīhi pūraṇādīnaṃ guṇe kathite tesaṃ vacanaṃ anādayitvā jīvakaṃ paṭipucchitvā tena tathāgatassa guṇaṃ kathetvā taṃ devo bhagavantaṃ payirupāsatīti vutto hatthinā yānāni kappāpetvā jīvakambavanaṃ gantvā taṃ tathāgataṃ upasaṅkamitvā vanditvā tathāgatena katapaṭisanthāro sandiṭṭhikaṃ sāmaññaphalaṃ pucchitvā tathāgatassa madhuraṃ sāmaññaphaladhammadesanaṃ sutvā suttapariyosāne upāsakattaṃ paṭivedetvā

--------------------------------------------------------------------------------------------- page106.

Tathāgataṃ khamāpetvā pakkāmi. So tato paṭṭhāya dānaṃ dento sīlaṃ rakkhanto tathāgatena saddhiṃ saṃsaggaṃ katvā madhuradhammakathaṃ suṇanto kalyāṇasaṃsaggena pahīnabhayo vigatalomahaṃso hutvā cittassādaṃ paṭilabhitvā sukhena cattāro iriyāpathe kappesi. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso ajātasattu pitughāṭakammaṃ katvā bhayappatto ahosi rajjasiriṃ nissāya cittassādaṃ alabhanto sabbairiyāpathesu dukkhaṃ anubhoti so dāni tathāgataṃ āgamma kalyāṇasaṃsaggena vigatabhayo issariyasukhaṃ anubhotīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa pitughāṭakammaṃ katvā maṃ nissāya sukhaṃ sayīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kārento brahmadattakumāraṃ nāma puttaṃ paṭilabhi. Tadā bodhisatto purohitassa gehe paṭisandhiṃ gaṇhi. Jātassevassa saṃkiccakumāroti nāmaṃ kariṃsu. Te ubhopi rājanivesane ekatova vaḍḍhiṃsu. Aññamaññaṃ sahāyakā hutvā vayappattā takkasilaṃ gantvā sabbasippāni uggaṇhitvā paccāgamiṃsu. Atha rājā puttassa uparajjaṃ adāsi. Bodhisattopi uparājasseva santike ahosi. Athekadivasaṃ uparājā pitu uyyānakīḷaṃ gacchantassa mahantaṃ yasaṃ disvā tasmiṃ lobhaṃ uppādetvā mayhaṃ pitā mama bhātikasadiso sace etassa maraṇaṃ olokessāmi mahallakakāle rajjaṃ labhissāmi tadā laddhenapi rajjena ko attho pitaraṃ

--------------------------------------------------------------------------------------------- page107.

Māretvā rajjaṃ gaṇhissāmīti cintetvā bodhisattassa tamatthaṃ ārocesi. Bodhisatto samma pitughāṭakammaṃ nāma bhāriyaṃ nirayamaggo na sakkā etaṃ kātuṃ mā karīti paṭibāhi. So punappunaṃpi kathetvā yāvatatiyaṃ tena paṭibāhito pādamūlikehi saddhiṃ mantesi. Te sampaṭicchitvā rañño maraṇūpāyaṃ vīmaṃsiṃsu. Bodhisatto taṃ pavuttiṃ ñatvā nāhaṃ etehi saddhiṃ ekako bhavissāmīti mātāpitaro anāpucchitvāva aggadvārena nikkhamitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā vanamūlaphalāhāro vihāsi. Rājakumāropi tasmiṃ khaṇe pitaraṃ mārāpetvā mahantaṃ yasaṃ anubhavi. Saṃkiccakumāro kira isipabbajjaṃ pabbajitoti sutvā bahū kulaputtā nikkhamitvā tassa santike pabbajiṃsu. So mahatā isigaṇena parivuto tattha vasi. Sabbepi samāpattilābhinoyeva. Rājāpi pitaraṃ māretvā appamattakaṃyeva kālaṃ rajjasukhaṃ anubhavitvā tato paṭṭhāya bhīto cittassādaṃ alabhanto niraye kammakaraṇappatto viya ahosi. So bodhisattaṃ anussaritvā sahāyo me pitughāṭakammaṃ bhāriyanti paṭisedhetvā maṃ attano kathaṃ gāhāpetuṃ asakkonto attānaṃ niddosaṃ katvā palāyi sace so idhābhavissa na me pitughāṭakammaṃ kātuṃ adassa idaṃpi me bhayaṃ hareyya kahaṃ nukho so etarahi viharati sace tassa vasanaṭṭhānaṃ jāneyyaṃ pakkosāpeyyaṃ ko nukho me etassa vasanaṭṭhānaṃ āroceyyāti cintesi. So tato paṭṭhāya antepure ca rājasabhāya ca

--------------------------------------------------------------------------------------------- page108.

Bodhisattasseva vaṇṇaṃ bhāsati. Evaṃ addhāne gate so bodhisatto rājā maṃ sarati mayā tattha gantvā tassa dhammaṃ desetvā taṃ nibbhayaṃ katvā gantuṃ vaṭṭatīti cintetvā paṇṇāsavassāni himavante vasitvā pañcasatatāpasaparivuto ākāsenāgantvā dāyapasse nāmuyyāne otaritvā isigaṇaparivuto silāpaṭṭe nisīdi. Uyyānapālo taṃ disvā bhante gaṇasatthā ko nāmāti pucchitvā saṃkiccapaṇḍito nāmāti ca sutvā sayaṃpi sañjānitvā bhante yāvāhaṃ rājānaṃ ānemi tāva idheva hotha amhākaṃ rājā tumhe daṭṭhukāmoti vatvā vanditvā vegena rājakulaṃ gantvā tassa āgatabhāvaṃ rañño ārocesi. Rājā tassa santikaṃ gantvā kattabbayuttakaṃ upahāraṃ katvā pañhaṃ pucchi. Tamatthaṃ pakāsento satthā āha disvā nisinnaṃ rājānaṃ brahmadattaṃ rathesabhaṃ athassa paṭivedesi yassāsi anukampako. Saṃkiccāyaṃ anuppatto isīnaṃ sādhusammato taramānarūpo niyyāhi khippaṃ passa mahesinaṃ. Tato ca rājā taramāno yuttamāruyha sandanaṃ mittāmaccaparibyuḷho agamāsi rathesabho. Nikkhippa pañca kakudhāni kāsīnaṃ raṭṭhavaḍḍhano bālavījaniṃ uṇhīsaṃ khaggachattañcupāhanaṃ.

--------------------------------------------------------------------------------------------- page109.

Oruyha rājā yānamhā ṭhapayitvā paṭicchadaṃ āsīnaṃ dāyapassasmiṃ saṃkiccamupasaṅkami . Upasaṅkamitvā so rājā sammodi isinā saha taṃ kathaṃ vītisāretvā ekamantaṃ upāvisi. Ekamantaṃ nisinnova atha kālaṃ amaññatha tato pāpāni kammāni pucchituṃ paṭipajjatha. Isiṃ pucchatha saṃkiccaṃ isīnaṃ sādhusammataṃ āsīnaṃ dāyapassasmiṃ isisaṅghapurakkhataṃ. Kaṃ gatiṃ pecca gacchanti narā dhammāticārino aticiṇṇo mayā dhammo taṃ me akkhāhi pucchitoti . Tattha disvāti bhikkhave so uyyānapālo rājānaṃ rājasabhāyaṃ nisinnaṃ disvā athassa paṭivedesi. Yassāsīti vadanto ārocesīti attho. Yassāsīti mahārāja yassa tvaṃ anukampako muducitto āsi. Yassa abhiṇhaṃ vaṇṇaṃ payirudāhāsi so ayaṃ saṃkicco isīnaṃ antare sādhu laddhakoti sammato anuppatto tava uyyāne silāpaṭṭe isigaṇaparivuto kāñcanapaṭimā viya nisinno. Taramānarūpoti mahārāja pabbajitā nāma kule vā gaṇe vā alaggā tumhākaṃ gacchantānaññeva pakkameyyuṃ tasmā taramānarūpo khippaṃ niyyāhi mahantānaṃ sīlādiguṇānaṃ esitattāpassa mahesinanti. Tatoti bhikkhave so rājā tassa vacanaṃ sutvā tato tassa vacanato anantarameva. Nikkhippāti nikkhipitvā tassa kira uyyānadvāraṃ patvāva etadahosi

--------------------------------------------------------------------------------------------- page110.

Pabbajitā nāma garuṭṭhāniyā saṃkiccatāpasassa santikaṃ uddhatavesena gantuṃ ayuttanti. So maṇicittasuvaṇṇadaṇḍañca bālavījaniṃ kāñcanamayaṃ uṇhīsapaṭaṃ suparikkhittaṃ maṅgalakhaggaṃ setacchattaṃ suvaṇṇapādukāti imāni pañca rājakakudhabhaṇḍāni apanetvā tena vuttaṃ nikkhippāti. Paṭicchadanti tameva rājakakudhabhaṇḍaṃ ṭhapayitvā bhaṇḍāgārikassa hatthe datvā. Dāyapassasminti evaṃnāmake uyyāne. Atha kālaṃ amaññathāti atha so idāni pañhaṃ pucchituṃ kāloti jānāti. Pāliyaṃ pana yathākālanti. Āgatassa kālānurūpena pañhapucchanaṃ amaññathāti attho. Paṭipajjathāti paṭipajji. Peccāti paṭigantvā paralokassa vā nāmametaṃ tasmā paralokanti attho. Mayāti bhante mayā sucaritadhammo atikkanto pitughāṭakammaṃ kataṃ taṃ me akkhāhi kaṃ gatiṃ pitughāṭakā gacchanti katarasmiṃ niraye paccantīti pucchati. Taṃ sutvā bodhisatto tenahi mahārāja suṇohīti vatvā ovādaṃ tāva adāsi. Tamatthaṃ pakāsento satthā āha isi avaca saṃkicco kāsīnaṃ raṭṭhavaḍḍhanaṃ āsīnaṃ dāyapassasmiṃ mahārāja suṇohi me. Uppathena vajantassa yo maggamanusāsati tassa ce vacanaṃ kayirā nāssa maggeyya kaṇṭako.

--------------------------------------------------------------------------------------------- page111.

Adhammaṃ paṭipannassa yo dhammamanusāsati tassa ce vacanaṃ kayirā na so gaccheyya duggatinti. Tattha uppathenāti corehi pariyuṭṭhitamaggena. Maggamanusāsatīti khemamaggaṃ akkhāti. Nāssa maggeyya kaṇṭakoti tassa ovādakarassa purisassa maggato mukhaṃ corakaṇṭako na passeyya. Yo dhammanti yo sucaritadhammaṃ. Na soti so puriso nirayādibhedaṃ duggatiṃ na gaccheyya. Uppathasadiso hi mahārāja adhammo khemamaggasadiso sucaritadhammo. Tvaṃ pana pubbe pitaraṃ ghāṭetvā rājā homīti mayhaṃ kathetvā mayā paṭibāhito mama vacanaṃ akatvā pitaraṃ ghāṭetvā idāni socasi paṇḍitānaṃ ovādaṃ akaronto nāma coramaggapaṭipannā viya mahābyasanaṃ pāpuṇātīti. Evamassa ovādaṃ datvā mahāsatto upari dhammaṃ desento āha dhammo patho mahārāja adhammo pana uppatho adhammo nirayaṃ neti dhammo pāpeti sugatiṃ. Adhammacārino rāja narā visamajīvino yaṃ gatiṃ pecca gacchanti niraye te suṇohi me. Sañjīvo kāḷasutto ca saṅghāto dve ca roruvā athāparo mahāvīci tāpano ca patāpano . Iccete aṭṭha nirayā akkhātā dūratikkamā ākiṇṇā luddakammehi paccekā soḷasussadā.

--------------------------------------------------------------------------------------------- page112.

Kadariyatāpanā ghorā accimanto mahabbhayā lomahaṃsanarūpā ca bhesmā paṭibhayā dukkhā. Catukkoṇā catudvārā vibhattā bhāgaso mitā ayopākārapariyantā ayasā paṭikujjitā. Tesaṃ ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṃ phuṭā tiṭṭhanti sabbadā. Ettha patanti niraye uddhaṃpādā avaṃsirā isīnaṃ ativattāro saññatānaṃ tapassinaṃ. Te bhūnahanā paccanti macchā bilā katā yathā saṃvacchare asaṅkheyye narā kibbisakārino. Dayhamānena gattena niccaṃ santarabāhiraṃ nirayā nādhigacchanti dvāraṃ nikkhamanesino. Puratthimenapi dhāvanti tato dhāvanti pacchato uttarenapi dhāvanti tato dhāvanti dakkhiṇaṃ yaṃ yamhi dvāraṃ gacchanti tantadeva pithiyyati. Bahūni vassasahassāni janā nirayagāmino bāhā paggayha kandanti katvā dukkhaṃ anappakaṃ. Āsīvisaṃva kupitaṃ tejasiṃ dūratikkamaṃ na sādhurūpe āsīde saññatānaṃ tapassinaṃ. Atikāyo mahissāso ajjano kekakādhipo sahassabāhu ucchinno isimāsajja gotamaṃ.

--------------------------------------------------------------------------------------------- page113.

Arajaṃ rajasā vacchaṃ kīsaṃ avakrīya daṇḍakī tālova mūlato chinno sa rājā vibhavaṅgato. Upahacca manaṃ mejjho mātaṅgasmiṃ yasassine sapārisajjo ucchinno mejjhāraññaṃ tadā ahu. Kaṇhadīpāyanāsajja isiṃ andhakavindayo aññamaññaṃ musale hantvā sampattā yamasādhanaṃ. Athāyaṃ isinā satto antalikkhacaro pure pāvekkhi paṭhaviṃ cecco hīnatto kālapariyāyaṃ. Tasmā hi chandāgamanaṃ nappasaṃsanti paṇḍitā aduṭṭhacitto bhāseyya giraṃ saccūpasañhitaṃ. Manasā ce paduṭṭhena yo naro pekkhate muniṃ vijjācaraṇasampannaṃ gantvā so nirayaṃ adho. Ye vuḍḍhe paribhāsanti pharusūpakkamā janā anapaccā adāyādā tālavatthū bhavanti te. Yo ca pabbajitaṃ hanti katakiccaṃ mahesinaṃ sa kāḷasutte niraye ciraṃ rattāya paccati. Yo ca rājā adhammaṭṭho raṭṭhaṃ viddhaṃsano cuto tāpayitvā janapadaṃ tāpane pecca paccati. So ca vassasahassānaṃ sataṃ dibyāni paccati accisaṅghapareto so dukkhaṃ vedeti vedanaṃ.

--------------------------------------------------------------------------------------------- page114.

Tassa aggisikhā kāyā niccharanti pabhassarā tejobhakkhassa gattāni lomaggehi nakhehi ca. Dayhamānena gattena niccaṃ santarabāhiraṃ dukkhābhitunno nadati nāgo tuṇḍaddito yathā. Yo lobhā pitaraṃ hanti dosā vā purisādhamo sa kāḷasutte niraye ciraṃ rattāya paccati. Sa tādiso paccati lohakumbhiyaṃ pakkañca sattīhi hananti nittacaṃ andhaṃ karitvā muttakarīsabhakkhaṃ khāre nimujjanti tathāvidhaṃ naraṃ. Tattaṃ pakkuṭṭhitamayoguḷañca dīghe ca jāle cirarattatāpite vikkhambhamādāya vibhajja rajjuhi vivaṭe mukhe saṃsavayanti rakkhasā. Sāmā ca soṇā savalā ca gijjhā kākolasaṅghā ca dijā ayomukhā saṅgamma khādanti vipphandamānaṃ jivhaṃ vibhajja vighāsaṃ salohitaṃ. Taṃ daḍḍhakāḷaṃ paribhinnagattaṃ nippothayantā anuvicaranti rakkhasā ratī hi tesaṃ dukkhino panītare

--------------------------------------------------------------------------------------------- page115.

Etādisasmiṃ niraye vasanti yekeci loke idha pettighāṭino. Putto ca mātaraṃ hantvā ito gantvā yamakkhayaṃ bhusamāpajjate dukkhaṃ attakammaphalūpago. Amanussā atibālā hantāraṃ janayantiyā ayomayehi bālehi piḷayanti punappunaṃ. Taṃ passavaṃ sakā gattā rudhiraṃ attasambhavaṃ tambalohavilīnaṃva tattaṃ pāyenti mattiyaṃ. Jigucchaṃ kuṇapaṃ pūti duggandhaṃ gūthakaddamaṃ pubbalohitasaṅkāsaṃ rahadoggayha tiṭṭhati. Tamenaṃ kimiyo tattha atikāyā ayomukhā chaviṃ bhetvāna khādanti pagiddhā maṃsalohite. So ca taṃ nirayaṃ patto nimuggo sataporisaṃ pūtikaṃ kuṇapaṃ vāti samantā satayojanaṃ. Cakkhumāpi hi cakkhūhi tena gandhena jiyyati etādisaṃ brahmadatta mātughāṭī labhe dukkhaṃ. Khuradhāramanukkamma tikkhaṃ dūrabhisambhavaṃ patanti gabbhapātiniyo duggaṃ vettaraṇiṃ nadiṃ. Ayomayā simbaliyo soḷasaṅgulikaṇṭakā ubhato mabhilambanti duggaṃ vettaraṇiṃ nadiṃ.

--------------------------------------------------------------------------------------------- page116.

Te accimanto tiṭṭhanti aggikkhandhāva ārakā ādittā jātavedena uddhaṃ yojanamuggatā. Ete sajanti niraye tatte tikhiṇakaṇṭake nāriyo ca aticāriniyo narā ca paradāragū. Te patanti adhokkhandhā vivattā vihatā puthū sayanti vinividdhaṅgā dīghaṃ jagganti sambariṃ. Tato ratyā vivasane mahatiṃ pabbatūpamaṃ lohakumbhiṃ pavajjanti tattaṃ aggisamūdakaṃ. Evaṃ divā ca ratto ca dussīlā mohapārutā anubhonti sakaṃ kammaṃ pubbe dukkatamattano. Yā ca bhariyā dhanakkītā sāmikaṃ atimaññati sassuṃ vā sassuraṃ vāpi jeṭṭhaṃ vāpi nanandanaṃ tassā vaṅkena jivhaggaṃ nibbahanti sabandhanaṃ. Sa byāmamattaṃ kiminaṃ jivhaṃ passati attano viññāpetuṃ na sakkoti tāpane pecca paccati. Orabbhikā sūkarikā macchikā migabandhakā corā goghāṭakā luddā avaṇṇe vaṇṇakārakā. Sattīhi lohakūṭehi nettiṃsehi usūhi ca haññamānā khāranadiṃ papatanti avaṃsirā.

--------------------------------------------------------------------------------------------- page117.

Sāyaṃ pāto kūṭakārī ayokūṭehi haññati tato vantaṃ durattānaṃ paresaṃ bhuñjate sadā. Dhaṅkā bheraṇḍakā gijjhā kākolā ca ayomukhā vipphandamānaṃ khādanti naraṃ kibbisakārinaṃ. Ye migena migaṃ hanti pakkhiṃ vā pana pakkhinā asanto rajasā channā gantvā te nirayussadanti. Tattha dhammo pathoti dasakusalakammapathadhammo khemo appaṭibhayo sugatimaggo. Visamajīvinoti adhammena kappitajīvikā. Nirayeti te etesaṃ nibbattaniraye kathemi. Suṇohi meti mahāsatto raññā pitughāṭakānaṃ nibbattanirayaṃ pucchitopi paṭhamaṃ taṃ adassetvā aṭṭha mahāniraye soḷasa ca ussadaniraye dassetuṃ evamāha. Kiṃkāraṇā. Paṭhamaṃ hi tasmiṃ dassiyamāne rājā phalitena hadayena tattheva mareyya imesu pana nirayesu paccamānasatte disvā diṭṭhānugatiko hutvā ahaṃ viya aññepi bahū pāpakammino atthi ahaṃ etesaṃ antare paccissāmīti sañjātūpatthambho arogo bhavissatīti te pana niraye dassento mahāsatto paṭhamaṃ iddhibalena paṭhaviṃ dvidhā katvā pacchā dassesi. Tesaṃ vacanattho. Nirayapālehi pajjalitāni nānāvudhāni gahetvā khaṇḍākhaṇḍikaṃ chinnā nerayikasattā punappunaṃ sañjīvanti etthāti sañjīvo. Nirayapālā punappunaṃ nadantā vaggantā pajjalitāni nānāvudhāni gahetvā jalitāya lohapaṭhaviyā nerayike aparāparaṃ anubandhitvā paharitvā jalitapaṭhaviyaṃ patite jalitakāḷasuttaṃ pātetvā

--------------------------------------------------------------------------------------------- page118.

Jalitapharasuṃ gahetvā sayaṃ unnadantā mahantena aṭṭassarena viravante aṭṭhaṃse soḷasaṃse karontā ettha gacchantīti kāḷasutto. Mahantā jalitaayapabbatā ghāṭenti etthāti saṅghāṭo. Tattha kira satte navayojanāya jalitaayapaṭhaviyā yāva kaṭito pavesetvā niccalaṃ karonti. Atha puratthimato mahanto jalito ayapabbato samuṭṭhāya asanī viya viravanto āgantvā te satte saṇhakaraṇīyaṃ tile piṃsanto viya gantvā pacchimadisāya tiṭṭhati. Pacchimadisato samuṭṭhitopi tatheva gantvā puratthimadisāya tiṭṭhati. Dve pana ekato samāgantvā ucchuyante ucchukhaṇḍāni viya pīḷenti. Evaṃ tattha bahūni vassasatasahassāni dukkhaṃ anubhonti. Dve ca roruvāti jālaroruvo ca dhūmaroruvo cāti dve. Tattha jālaroruvo kappena saṇṭhitāhi rattalohitajālāhi puṇṇo. Dhūmaroruvo khāradhūmena puṇṇo. Tesu jālaroruve paccantānaṃ navahi vaṇamukhehi jālā pavisitvā sarīraṃ dahanti. Dhūmaroruve paccantānaṃ navahi vaṇamukhehi khāradhūmo pavisitvā piṭṭhaṃ viya sarīraṃ sedesi. Ubhayatthāpi paccantā sattā mahāviravaṃ viravanti dvepi roruvāti vuttā. Jālānaṃ vā paccanasattānaṃ vā tesaṃ dukkhassa vā vīci antarā natthi etthāti avīci. Mahanto avīci mahāvīci. Tatra hi puratthimādīhi bhittīhi jālā uṭṭhahitvā pacchimabhittiādīsu paṭihaññati tāva bhittiyo vinivijjhitvā purato yojanasataṃ gaṇhati heṭṭhā uṭṭhitā jālā upari paṭihaññati upari uṭṭhitā heṭṭhā paṭihaññati

--------------------------------------------------------------------------------------------- page119.

Evaṃ tāvettha jālānaṃ vīci nāma natthi. Tassa pana anto yojanasataṭṭhānaṃ khīravallipiṭṭhissa pūritanāḷī viya sattehi nirantaraṃ pūritaṃ catūhi iriyāpathehi paccantānaṃ sattānaṃ pamāṇaṃ natthi na ca aññamaññaṃ byābādhenti sakaṭṭhāneyeva paccanti. Evamettha sattānaṃ vīci nāma natthi. Yathā pana jivhagge cha madhuvindūni sattamassa tāmbalohavinduno anudahanabalavatāya abbohārikāni honti tathā tattha anudahanabalavatāya sesā cha akusalavipākā upekkhā abbohārikā honti. Dukkhameva ñāyati nirantaraṃ paññāyati. Evamettha dukkhassa vīci nāma natthi. Svāyaṃ saha bhittīhi vikkhambhanato aṭṭhārasādhikatiyojanasato āvaṭṭato catupaṇṇāsādhikanavayojanasato saha ussadehi dasayojanasahassāni. Evamassa mahantatā veditabbā. Niccale satte tapatīti tāpano. Ativiya tāpetīti patāpano. Tattha tāpanasmiṃ satte tālakkhandhappamāṇe jalitaayasūle nisīdāpenti. Tato heṭṭhā paṭhavī jalati sūlaṃ na jalati sattā jalanti. Evaṃ so nirayo niccale satte tapati. Itarasmiṃ pana nibbattasatte jalantehi āvudhehi paharitvā jalitaayapabbataṃ āropenti. Tesaṃ pabbatamatthake ṭhitakāle kammapaccayo vāto paharati. Te tattha saṇṭhātuṃ asakkontā uddhaṃpādā adhosirā patanti. Atha heṭṭhā ayapaṭhavito jalitāni ayasūlāni uṭṭhahanti. Te tāni matthakeneva āsādetvā tesu vinividdhasarīrā jalantā jalantā paccanti. Evameva ativiya tāpetīti.

--------------------------------------------------------------------------------------------- page120.

Bodhisatto pana ete niraye dassento paṭhamaṃ sañjīvaṃ dassetvā tattha paccante nerayikasatte disvā mahājanassa mahābhaye uppanne taṃpi antaradhāpetvā puna paṭhaviṃ dvidhā katvā kāḷasuttaṃ dassesi. Tatthapi paccamāne satte disvā mahājanassa mahābhaye uppanne taṃpi antaradhāpesīti. Evaṃ paṭipāṭiyā dassesi. Tato rājānaṃ āmantetvā mahārāja tayā imesu aṭṭhasu mahānirayesu paccamāne satte disvā appamādaṃ kātuṃ vaṭṭatīti vatvā puna tesaññeva mahānirayānaṃ kiccaṃ kathetuṃ icceteti ādimāha. Tattha akkhātāti mayā ca tuyhaṃ kathitā porāṇakehi ca kathitāyeva. Ākiṇṇāti paripuṇṇā. Paccekā soḷasussadāti etesaṃ nirayānaṃ ekekassa catūsu dvāresu ekekasmiṃ cattāro cattāro katvā soḷasa soḷasa ussadanirayāti sabbepi sataṃ aṭṭhavīsati ca ussadanirayā aṭṭha ca mahānirayāti chattiṃsanirayasataṃ. Kadariyatāpanāti sabbepete kadariyānaṃ tāpanā balavadukkhatāya ghorā kappaṭṭhitanibbattānaṃ accīnaṃ atthitāya accimanto bhayassa mahantatāya mahabbhayā diṭṭhamattā vā lomāni haṃsantīti lomahaṃsanarūpā ca bhiṃsanatāya bhesmā bhayajananatāya paṭibhayā sukhābhāvena dukkhā. Catukkoṇāti sabbepi caturassamañjusasadisā. Vibhattāti catudvāravasena vibhattā. Bhāgaso mitāti dvāravīthīnaṃ vasena koṭṭhāse ṭhapetvā mitā. Ayasā paṭikujjitāti sabbepi navayojanikena ayakapālena paṭicchannā. Phuṭā tiṭṭhantīti sabbepi ettakaṃ ṭhānaṃ

--------------------------------------------------------------------------------------------- page121.

Anupharitvā tiṭṭhanti. Uddhaṃpādā avaṃsirāti evaṃ tesu nirayesu samparivattitvā punappunaṃ patamāne sandhāyāha. Ativattāroti pharusavācāhi atikkamitvā vattāro. Mahānirayesu kira yebhuyyena dhammikasamaṇabrāhmaṇesu katāparādhāva paccanti tasmā evamāha. Te bhūnahanāti te isīnaṃ ativattāro attano vuḍḍhiyā hatattā bhūnahanā koṭṭhāsakatā macchā viya paccanti. Asaṅkheyyeti gaṇetuṃ asakkuṇeyye. Kibbisakārinoti dāruṇakammakārino. Nikkhamanesinoti nirayā nikkhamanaṃ esantāpi gavesantāpi nikkhamanadvāraṃ nādhigacchanti. Puratthimenāti yadā tvaṃ dvāraṃ apārutaṃ hoti atha tadābhimukhā dhāvanti. Tesaṃ tattha chaviādīni jhāyanti. Dvārasamīpaṃ pattānañca tesaṃ pithiyyati pacchimaṃ apārutaṃ viya khāyati. Esa nayo sabbattha. Na sādhurūpeti vuttappakāraṃ sappaṃ viya sādhurūpe isayo āsanena pharusavacanena kāyakammena vā ghaṭṭento upagaccheyya. Kiṃkāraṇā. Saññatānaṃ tapassīnaṃ āsāditattā aṭṭhasu mahānirayesu mahādukkhassa anubhavitabbattā. Idāni ye rājāno tathārūpe āsādetvā taṃ taṃ dukkhaṃ pattā te dassetuṃ atikāyoti ādimāha. Tattha atikāyoti balasampanno mahākāyo. Mahissāsoti dhanuggaho. Sahassabāhūti pañcahi dhanuggahasatehi bāhusahassehi āropetabbaṃ dhanuṃ āropanasamatthatāya sahassabāhu. Kekakādhipoti kekakaraṭṭhādhipati. Vibhavaṅgatoti

--------------------------------------------------------------------------------------------- page122.

Vināsaṃ patto. Vatthūni sarabhaṅgajātake vitthāritāni. Upahacca mananti attano cittaṃ padūsetvā. Mātaṅgasminti mātaṅgapaṇḍite. Vatthu mātaṅgajātake vaṇṇitaṃ. Kaṇhadīpāyanāsajjāti kaṇhadīpāyanaṃ āsajja. Yamasādhananti nirayaṃ. Vatthu ghaṭajātake vitthāritaṃ. Isināti kapilatāpasena. Pāvekkhīti paviṭṭho. Ceccoti cetiyarājā. Hīnattoti parihīnattabhāvo antarahitā iddhi. Kālapariyāyanti pariyāyamaraṇakālaṃ patvā. Vatthu cetiyajātake kathitaṃ. Tasmāti yasmā cittavasiko hutvā isīsu aparajjhitvā aṭṭhasu mahānirayesu paccati. Tasmā hi chandāgamananti chandādicatubbidhaṃpi agatigamanaṃ. Paduṭṭhenāti kuddhena. Gantvā so nirayaṃ adhoti so tena adhogamanīyena kammena adhonirayameva gacchati. Pāliyaṃ pana nirayussadanti likhitaṃ. Tassa ussadanirayaṃ gacchatīti attho. Vuḍḍheti vayovuḍḍhe ca guṇavuḍḍhe ca. Anapaccāti bhavantarepi apaccaṃ vā dāyādaṃ vā na labhantīti attho. Tālavatthūti diṭṭhadhammepi chinnamūlatālo viya mahāvināsaṃ patvā nirayesu nibbattanti. Hantīti māreti. Ciraṃ rattāyāti ciraṃ kālaṃ. Evaṃ mahāsatto isiviheṭhakānaṃ paccananiraye dassetvā upari adhammikarājūnaṃ paccananiraye dassenato yo cāti ādimāha. Tattha raṭṭhaṃ viddhaṃsanoti chandādivasena gantvā raṭṭhassa viddhaṃsano. Accisaṅghapareto soti accisamūhaparikkhitto. Tejobhakkhassāti aggimeva khādantassa. Gattānīti tigāvute sarīrasabbaṅgapaccaṅgāni.

--------------------------------------------------------------------------------------------- page123.

Lomaggehi ca nakhehi cāti etehi saddhiṃ sabbāni ekajālāni honti. Tuṇḍadditoti āneñjanakāraṇaṃ kāriyamāno tuṇḍehi viddho nāgo yathā nadati. Evaṃ mahāsatto adhammikarājūnaṃ paccananiraye dassetvā idāni pitughāṭakādīnaṃ paccananiraye dassetuṃ yo lobhāti ādimāha. Tattha lobhāti yasadhanalobhena. Dosāti duṭṭhacittatāya. Nittacanti lohakumbhiyaṃ bahūni vassasahassāni pakkaṃ nīharitvā tigāvutamassa sarīraṃ nittacaṃ katvā jalitāya lohapaṭhaviyā pātetvā tiṇhehi ayasūlehi koṭṭentā cuṇṇavicuṇṇaṃ karonti. Andhaṃ karitvāti mahārāja taṃ pitughāṭakaṃ nirayapālā jalitalohapaṭhaviyaṃ uttānaṃ pātetvā jalitehi ayasūlehi akkhīni bhinditvā andhaṃ karitvā mukhe uṇhaṃ muttakarīsaṃ pakkhipitvā palālapīṭhaṃ viya naṃ saṃvaṭṭetvā kappena saṇṭhite khāre lohaudake nimujjāpenti. Tattaṃ pakkuṭṭhitamayoguḷañcāti puna pakkuṭṭhitagūthakalalañceva jalitaayoguḷañca khādāpenti. So pana taṃ āhariyamānaṃ disvā mukhaṃ pitheti. Athassa dīghepi aggatāpite jalamāne jāle ādāya mukhaṃ vikkhambhitvā vivaritvā rajjubandhaṃ ayabalisaṃ khipitvā jivhaṃ nīharitvā tasmiṃ vivaṭṭe mukhe taṃ ayoguḷaṃ saṃsavayanti pakkhipanti. Rakkhasāti nirayapālā. Sāmā cāti mahārāja tassa pitughāṭakassa jivhaṃ balisena nikkaḍḍhitvā ayasaṅkunāhi paṭhaviyaṃ nīhataṃ jivhaṃ sāmā soṇā savalavaṇṇā sunakhā ca lohatuṇḍā gijjhā ca kākolasaṅghā ca aññe ca nānappakārā sakuṇā samāgantvā āvudhehi chindantā viya

--------------------------------------------------------------------------------------------- page124.

Vibhajja kākapadākārena koṭṭhāse katvā. Vipphandamānanti visandamānalohitaṃ vighāsaṃ khādantā viya satte bhakkhayantīti attho. Taṃ daḍḍhakāḷanti taṃ pitughāṭakaṃ jhāyamānaṃ kāḷaṃ viya daḍḍhajalitasarīraṃ. Paribhinnagattanti tattha tattha bhinnagattaṃ. Nippothayantāti jalitehi ayamuggarehi paharantā. Ratī hi tesanti tesaṃ nirayapālānaṃ sā rati kīḷā hoti. Dukkhino panītareti itare pana nerayikasattā dukkhitā honti . pettighāṭinoti pitughāṭakā. Iti imaṃ pitughāṭakānaṃ paccananirayaṃ disvā rājā bhītatasito ahosi. Atha naṃ mahāsatto samassāsetvā mātughāṭakānaṃ paccananirayaṃ dassesi. Yamakkhayanti yamanivesanaṃ nirayanti attho. Attakammaphalūpagoti attano kammaphalena upagato. Amanussāti nirayapālā. Hantāraṃ janayantiyāti mātughāṭakaṃ . bālehīti ayamakacibālehi veṭhetvā ayayantena pīḷiyanti. Tanti taṃ mātughāṭakaṃ. Pāyentīti tassa hi piḷiyamānassa ruhiraṃ galitvā ayakapallaṃ pūreti. Atha naṃ yantato nīharanti tāvadevassa sarīraṃ pākaṭikaṃ hoti. Taṃ paṭhaviyaṃ uttānaṃ nipajjāpetvā vilīnatambalohaṃ viya pakkuṭṭhitalohitaṃ pāyenti. Oggayha tiṭṭhatīti taṃ bahūni vassasahassāni ayayantehi pīḷetvā jegucchaduggandhapaṭikkūle mahante gūthakaddame āvāte khipanti. So taṃ daharaṃ oggayha orohitvā tiṭṭhati. Atikāyāti ekadoṇikanāvappamāṇa- sarīrā. Ayomukhāti ayasūcimukhā. Chaviṃ bhetvānāti chaviṃ ādiṃ katvā yāva aṭṭhiṃpi bhetvā aṭṭhimiñjaṃpi khādanti. Pagiddhāti

--------------------------------------------------------------------------------------------- page125.

Gadhitā mucchitā. Na kevalañca khādanteva adhomukhādīhi pana pavisitvā mukhādīhi nikkhamanti vāmapassādīhi pavisitvā dakkhiṇapassādīhi nikkhamanti sakalasarīraṃ chiddāvachiddaṃ karonti. So tattha atidukkhapareto viravanto paccati. So cāti so mātughāṭako taṃ sataporisaṃ nirayaṃ patto sasīsako nimuggova hoti. Tañca kuṇapaṃ samantā yojanasataṃ pūtiṃ katvā vāyati. Mātughāṭīti mātughāṭako. Evaṃ mahāsatto mātughāṭakānaṃ paccananirayaṃ dassetvā puna gabbhapātakānaṃ paccananirayaṃ dassento gāthamāha. Khuradhāramanukkammāti khuradhāranirayaṃ atikkamitvā. Tattha kira nirayapālā mahante mahante khuradhāre upari dhāretvā saṇṭharanti. Tato yā hi gabbhapātanakhāra- bhesajjādīni pivitvā gabbhā pātitā tā gabbhapātiniyo itthiyo jalitehi āvudhehi pothentā anubandhanti. Tā tikhiṇakhuradhārāsu khaṇḍākhaṇḍikā hutvā punappunaṃ uṭṭhāya taṃ dūrabhisambhavaṃ khuradhāranirayaṃ akkamantiyo atikkamitvā nirayapālehi anubandhā duggaṃ duggamaṃ visamaṃ vettaraṇiṃ pattanti. Tattha tattha kammakāraṇaṃ nimijātake āvibhavissati . Evaṃ gabbhapātīnaṃ nirayaṃ dassetvā mahāsatto yattha paradārikā ca aticāriniyo ca paccanti taṃ kaṇṭakasimbalinirayaṃ dassento ayomayāti ādimāha. Tattha ubhato mabhilambantīti vettaraṇiyā ubhosu tīresu tāsaṃ simbalīnaṃ sākhā olambanti. Te pajjalitasarīrā sattā accimanto hutvā tiṭṭhanti. Yojananti tigāvutaṃ te sarīraṃ sarīrato uṭṭhitajālāya pana saddhiṃ yojanubbedhā honti. Ete

--------------------------------------------------------------------------------------------- page126.

Sajantīti te paradārikā sattā nānāvidhehi āvudhehi koṭṭiyamānā ete simbaliniraye abhiruhanti. Te patantīti te bahūni vassasahassāni rukkhaviṭapesu laggā jhāyitvā punapi nirayapālehi āvudhehi vihatā vivattā hutvā parivattitvā adhosīsakā patanti. Puthūti bahūni. Vinivaddhaṅgāti tesaṃ tato patanakāle heṭṭhā ayapaṭhavito sūlāni uṭṭhahitvā tesaṃ matthakaṃ sampaṭicchanti tāni tesaṃ adhomaggena nikkhamanti. Te evaṃ āvudhehi sūlehi viddhā ciraṃ rattāya sayanti. Dīghanti supiniddaṃ alabhantā dīgharattaṃ jaggantīti attho. Tato ratyā vivasaneti rattīnaṃ accaye cirakālātikkamenāti attho. Pavajjantīti saṭṭhiyojanikajalitalohakumbhiṃ kappena saṇṭhitajalitatāmbaloharasapuṇṇaṃ lohakumbhiṃ nirayapālehi khittā paccanti. Dussīlāti paradārikā. Evaṃ mahāsatto paradārikaaticārikānaṃ paccanasimbalinirayaṃ dassetvā ito paraṃ sāmikavattasassuvattādīni apūrentīnaṃ paccanaṭṭhānaṃ pakāsento yā cāti ādimāha. Tattha atimaññatīti bhiṃsajātake vuttaṃ sāmikavattaṃ karontī atikkamitvā maññati. Jeṭṭhaṃ vāti sāmikassa jeṭṭhabhātaraṃ. Nanandananti sāmikassa bhaginiṃ. Etesampi hi aññatarassa hatthapādapiṭṭhiparikammanahāpanabhojanādibhedaṃ vattaṃ apūrentī tesu hirottappaṃ anupaṭṭhapentī te atimaññati nāma. Sāpi niraye nibbattī. Vaṅkenāti tassā ca sāmikavattādīnaṃ aparipūrikāya sāmikādayo akkositvā paribhāsitvā niraye nibbattāya lohapaṭhaviyaṃ

--------------------------------------------------------------------------------------------- page127.

Nipajjāpetvā ayasaṅkunā mukhaṃ vivaritvā balisena jivhaggaṃ nibbahanti rajjubandhanena sabandhanaṃ kaḍḍhanti. Kiminanti kimibharitaṃ. Idaṃ vuttaṃ hoti mahārāja so nerayikasatto evaṃ nikkaḍḍhi taṃ attano byāmena byāmamattaṃ jivhaggaṃ āvudhehi koṭṭitakoṭṭitaṭṭhāne sañjātehi mahādoṇippamāṇehi kimīhi bharitaṃ passati. Viññāpetuṃ na sakkotīti nirayapāle yācitukāmopi kiñci vattuṃ na sakkoti. Tāpaneti evaṃ sā tattha bahūni vassasahassāni paccitvā puna tāpanamahāniraye paccati. Evaṃ mahāsatto sāmikavattasassusassuravattādīni apūrentīnaṃ paccananirayaṃ dassetvā idāni sūkarikādīnaṃ paccananiraye dassento orabbhikāti ādimāha. Tatta avaṇṇe vaṇṇakārakāti pesuññakārakā. Khāranadinti ete orabbhikādayo etehi sattiādīhi haññamānā vettaraṇiṃ papatantīti attho. Sesāni orabbhikādīnaṃ paccanaṭṭhānāni nimijātake āvibhavissanti. Kūṭakārīti kūṭavinicchayassa ceva tulākūṭādīnañca kārake sandhāyetaṃ vuttaṃ. Tattha kūṭavinicchaya- kūṭaṭṭakārakakūṭaagghāpanikānaṃ paccananirayāni nemijātake āvibhavissanti. Vantanti vamitakaṃ. Durattānanti duggatattabhāvānaṃ. Idaṃ vuttaṃ hoti mahārāja te durattabhāvā sattā ayakūṭehi matthake bhijjamāne vamanti tato taṃ vantaṃ jalitaayakapallehi tesu ekaccānaṃ mukhe khipanti. Iti te paresaṃ vantaṃ bhuñjanti nāma. Bheraṇḍakāti siṅgālā. Vipphandamānanti adhomukhanipajjāpitanikkaḍḍhitajivhaṃ

--------------------------------------------------------------------------------------------- page128.

Itocītoca vipphandamānaṃ. Migenāti okacārikamigena. Pakkhināti tathārūpeneva. Gantvā teti te gantvā. Nirayussadanti ussadanirayaṃ. Pāliyaṃ pana nirayaṃ adhoti likhitaṃ. Ayaṃ pana nirayo nemijātake āvibhavissatīti. Iti mahāsatto ettake niraye dassetvā idāni rañño devalokavivaraṇaṃ katvā rañño devaloke dassento āha santova uddhaṃ gacchanti suciṇṇenīdha kammunā suciṇṇassa phalaṃ passa sahindā devā sabrahmakā tantaṃ brūmi mahārāja dhammaṃ raṭṭhapatī cara tathā tathā rāja carāhi dhammaṃ yathā taṃ suciṇṇaṃ nānutappeyya pacchāti. Tattha santoti kāyādīhi upasanto. Uddhanti devalokaṃ. Sahindāti tattha tattha indehi saddhiṃ. Mahāsatto hissa cātummahārājike deve dassento mahārāja cātummahārājike deve passa cattāro mahārājāno passa tāvatiṃse passa sakkaṃ passāti evaṃ te sabbepi sahindake ca sabrahmake ca deve dassento idaṃ suciṇṇassa phalaṃ idaṃpi phalanti dassesi. Tantaṃ brūmīti tasmā taṃ bhaṇāmi. Dhammanti ito paṭṭhāya pāṇātipātādīni pañca verāni pahāya dānādīni puññāni karohīti. Yathā taṃ suciṇṇaṃ nānutappeyyāti yathā taṃ dānādipuññakammaṃ suciṇṇaṃ pitughāṭakakammapaccayaṃ vippaṭisāraṃ paṭicchādetuṃ samatthatāya

--------------------------------------------------------------------------------------------- page129.

Taṃ nānutappeyya tathā taṃ suciṇṇaṃ cara bahupuññaṃ karohīti attho. So mahāsattassa dhammakathaṃ sutvā tato paṭṭhāya assāsapassāsaṃ paṭilabhi. Bodhisatto pana kiñci kālaṃ tattha vasitvā attano vasanaṭṭhānaññeva gatoti. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepesa mayā assāsitoyevāti vatvā jātakaṃ samodhānesi tadā rājā ajātasattu ahosi isigaṇā buddhaparisā saṃkiccapaṇḍito pana ahamevāti. Saṃkiccajātakaṃ niṭṭhitaṃ. Dutiyaṃ. Iti saṭṭhinipātavaṇṇanā niṭṭhitā. ------------

--------------------------------------------------------------------------------------------- page130.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 42 page 104-130. http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=2118&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=2118&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=90              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=595              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=767              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=767              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]