ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

                      Sudhābhojanajātakaṃ
     naguttame girivare gandhamādaneti idaṃ satthā jetavane viharanto
ekaṃ dānajjhāsayaṃ bhikkhuṃ ārabbha kathesi.
     So kira sāvatthiyaṃ eko kulaputto satthu dhammadesanaṃ sutvā
pasannacitto pabbajitvā sīlesu paripūrikārī dhutaṅgaguṇena samannāgato
sabrahmacārīsu pavattamettacitto divasassa tikkhattuṃ buddhadhammasaṅghūpaṭṭhānesu
appamatto ācārasampanno dānajjhāsayo sārāṇīyadhammapūrako
ahosi. So attanā laddhaṃ paṭiggāhakesu vijjamānesu
chinnabhatto hutvāpi detiyeva tasmā so dānajjhāsayo dānābhirato
bhikkhusaṅghe pākaṭo ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ
samuṭṭhāpesuṃ āvuso asuko nāma bhikkhu dānajjhāsayo dānābhirato
attanā laddhaṃ pasatamattaṃ pānīyaṃpi lobhaṃ chinditvā sabrahmacārīnaṃ
deti bodhisattasseva ajjhāsayoti. Satthā taṃ kathaṃ dibbāya

--------------------------------------------------------------------------------------------- page285.

Sotadhātuyā sutvā gandhakuṭito nikkhamitvā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte ayaṃ bhikkhave bhikkhu pubbe adānasīlo maccharī tiṇaggena telabindussāpi adātā ahosi atha naṃ ahaṃ dametvā nibbisevanaṃ katvā dānaphalaṃ vaṇṇetvā dāne patiṭṭhapesiṃ so pasatamattaṃpi khuddakaṃ labhitvā adatvā na pivissāmīti mama santike varaṃ aggahesi tassa phalena dānajjhāsayo dānābhirato jātoti vatvā tuṇhī ahosi tehi bhikkhūhi desanānusandhikusalehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko gahapati addho ahosi mahaddhano asītikoṭivibhavo bodhisatto hutvā nibbatti. Athassa rājā seṭṭhiṭṭhānaṃ adāsi. So rājapūjito nāgarajanapadapūjito ahosi. So ekadivasaṃ attano sampattiṃ oloketvā cintesi ayaṃ yaso mayā atītabhave neva niddāyantena na kāyaduccaritādīni karontena laddho kāyasucaritādīni pūretvā laddho anāgatepi mayā mama patiṭṭhānaṃ kātuṃ vaṭṭatīti. So rañño santikaṃ gantvā deva mama ghare asītikoṭidhanaṃ atthi taṃ gaṇhāhīti vatvā na mayhaṃ tava dhanena attho bahu me dhanaṃ itopi yadicchasi taṃ gaṇhāhīti vutte kiṃ nu deva mama dhanaṃ dātuṃ labhāmīti āha. Atha raññā yathāruciṃ karohīti vutte catūsu nagaradvāresu nagaramajjhe nivesanadvāre cāti cha dānasālāyo kārāpetvā devasikaṃ devasikaṃ chasatasahassapariccāgaṃ karonto

--------------------------------------------------------------------------------------------- page286.

Mahādānaṃ pavattesi. So yāvajīvaṃ dānaṃ datvā imaṃ mana dānavaṃsaṃ mā upacchindathāti putte anusāsetvā jīvitapariyosāne sakko hutvā nibbatti. Puttopissa tatheva dānaṃ datvā cando hutvā nibbatti. Tassa putto suriyo hutvā nibbatti. Tassa putto mātali hutvā nibbatti. Tassa putto pañcasikho hutvā nibbatti. Tassa pana putto chaṭṭho seṭṭhiṭṭhānaṃ laddhā macchariyakosiyo nāma ahosi asītikoṭivibhavoyeva. So mama pitupitāmahā bālā ahesuṃ dukkhena sambhataṃ dhanaṃ chaḍḍesuṃ ahaṃ pana dhanaṃ rakkhissāmi kassaci kiñci na dassāmīti cintetvā dānasālā viddhaṃsetvā agginā jhāpetvā thaddhamaccharī ahosi. Athassa gehadvāre yācakā sannipatitvā bāhā paggayha mahāseṭṭhi mā attano pitupitāmahānaṃ dānavaṃsaṃ nāsayi dānameva dehīti mahāsaddena parideviṃsu. Sutvā mahājano macchariyakosiyena attano dānavaṃso upacchinnoti taṃ garahi. So lajjito nivesanadvāre yācakānaṃ āgatānaṃ nivāretuṃ ārakkhaṃ ṭhapesi. Te nippaccayā hutvā puna tassa gehadvāraṃ na olokesuṃ. So tato paṭṭhāya dhanameva saṃharati neva attanā paribhuñjati na puttadārādīnaṃ deti kañjikabilaṅgadutiyaṃ sakuṇḍakabhattaṃ paribhuñjati mūlaphalamattatantāni thūlavatthāni nivāsesi paṇṇachattakaṃ matthake dhāretvā jajjaragoṇayuttena jajjararathakena yāti. Iti tassa asappurisassa santakaṃ dhanaṃ sunakhena laddhaṃ nāḷikeraṃ viya ahosi.

--------------------------------------------------------------------------------------------- page287.

So ekadivasaṃ rājūpaṭṭhānaṃ gacchanto anuseṭṭhiṃ ādāya gamissāmīti tassa gehaṃ agamāsi. Tasmiṃ khaṇe anuseṭṭhī puttadhītāhi parivuto navasappipakkamadhusakkharapuṇṇehi abhisaṅkhataṃ pāyāsaṃ bhuñjamāno hoti. So macchariyakosiyaṃ disvā āsanā vuṭṭhāya ehi mahāseṭṭhi imasmiṃ pallaṅke nisīda pāyāsaṃ bhuñjissāmāti āha. Tassa taṃ pāyāsaṃ disvā mukhe kheḷo uppajji bhuñjitukāmo ahosi evaṃ pana cintesi sacāhaṃ bhuñjissāmi anuseṭṭhino mama gehaṃ gatakāle paṭisakkāro kātabbo bhavissati evaṃ me dhanaṃ nassissati na bhuñjissāmīti. Atha naṃ punappunaṃ yāciyamānopi idāni me bhuttaṃ suhitosmīti na icchi. Anuseṭṭhimhi bhuñjante pana olokento mukhe sañjāyamānena kheḷena nisīditvā tassa bhattakiccāvasāne tena saddhiṃ rājanivesanaṃ gantvā rājanivesanā otaritvā attano gehaṃ anuppatto pāyāsataṇhāya pīḷiyamāno cintesi sacāhaṃ pāyāsaṃ bhuñjitukāmomhīti vakkhāmi mahājano bhuñjitukāmo bhavissati bahū taṇḍulādayo nassissanti na kassaci kathessāmīti. So rattindivaṃ pāyāsameva cintento vītināmetvāpi dhananāsabhayena kassaci akathetvāva pipāsaṃ adhivāsetvā anukkamena adhivāsetuṃ asakkonto upaṇḍūpaṇḍukajāto ahosi. Evaṃ santepi dhananāsabhayena akathento aparabhāge dubbalo hutvā sayanaṃ upaguyhitvā nipajji. Atha naṃ bhariyā upagantvā hatthena piṭṭhiṃ parimajjantā kinte sāmi aphāsukanti pucchi. Natthi bhaddeti.

--------------------------------------------------------------------------------------------- page288.

Taveva sarīre aphāsukaṃ atthīti. Mama sarīre aphāsukaṃ natthīti. Sāmi upaṇḍūpaṇḍukajātosi kiṃ nu te kāci cintā atthi udāhu rājā te kupito ādū puttehi avamāno kato athavā pana kāci taṇhā uppannāti. Āma taṇhā me uppannāti. Tenahi kathehīti. Sakkhissasi naṃ rakkhitunti. Rakkhitabbayuttakā ce rakkhissāmīti. Evaṃ santepi dhananāsabhayena kathetuṃ na ussahi. Tāya punappunaṃ pīḷiyamāno kathesi. Bhadde ahaṃ ekadivasaṃ anuseṭṭhiṃ navasappimadhusakkharapuṇṇābhisaṅkhataṃ pāyāsaṃ bhuñjantaṃ disvā tato paṭṭhāya tādisaṃ pāyāsaṃ bhuñjitukāmo jātoti. Asappurisa kiṃ tvaṃ duggatosi sakalanagaravāsīnaṃ pahonakaṃ pāyāsaṃ pacissāmīti. Athassa sīse daṇḍena paharaṇakālo viya ahosi. So tassā kujjhitvā jānāmihaṃ tava mahaddhanabhāvaṃ sace te kulagharā ābhataṃ atthi pāyāsaṃ pacitvā nāgarānaṃ dehīti āha. Tenahi ekavīthivāsīnaṃ pahonakaṃ katvā pacāmīti. Kiṃ te etehi attano santakaṃ khādantūti. Tenahi itocītoca sattasattagharavāsīnaṃ pahonakaṃ katvā pacāmīti. Kiṃ te etehīti. Tenahi imasmiṃ gehe parijanassāti. Kiṃ te etenāti. Tenahi bandhujanasseva pahonakaṃ katvā pacāmīti. Kiṃ te etenāti. Tenahi tuyhañca mayhañca pacissāmīti. Kāsi tvaṃ na tuyhaṃ vaṭṭatīti. Tenahi ekasseva te pacāmīti vutte tvaṃ pana mayhaṃ idha gehe mā paci mayhaṃ pana gehe pacite bahū janā paccāsiṃsanti mayhaṃ pana

--------------------------------------------------------------------------------------------- page289.

Piṭṭhataṇḍulānaṃ catubhāgaṃ katvā khīrassa accharaṃ sakkharāya karaṇḍakaṃ sappissa karaṇḍakaṃ madhussa ekañca pacanabhājanaṃ dehi araññaṃ pavisitvā tattha pacitvā bhuñjissāmīti. Sā tathā akāsi. So taṃ sabbaṃ ceṭakena gāhāpetvā gaccha asukaṭṭhāne tiṭṭhāti taṃ purato pesetvā ekakova oguṇṭhikaṃ katvā aññātakavesena tattha gantvā nadītīre ekasmiṃ gacchamūle uddhanaṃ kāretvā dārūdakaṃ āharāpetvā tvaṃ gantvā ekasmiṃ magge ṭhatvā kiñcideva disvā mama saññaṃ dadeyyāsi mayā pakkositakāle ca āgaccheyyāsīti taṃ pesetvā aggiṃ katvā pāyāsaṃ paci. Tasmiṃ khaṇe sakko devarājā dasasahassayojanaṃ alaṅkatadevanagaraṃ saṭṭhiyojanaṃ suvaṇṇavīthiṃ yojanasahassubbedhaṃ vejayantaṃ pañcayojanasatikaṃ sudhammasabhaṃ saṭṭhiyojanaṃ paṇḍukambalasilāsanaṃ pañcayojanāvaṭṭaṃ kañcanamālaṃ setacchattaṃ aḍḍhateyyakoṭisaṅkhātā devaccharā alaṅkatapaṭiyattaṃ attabhāvanti imaṃ attano siriṃ oloketvā kiṃ nukho katvā mayā ayaṃ yaso laddhoti cintetvā bārāṇasiyaṃ seṭṭhibhūtena pavattitaṃ dānaṃ addasa tato mama puttādayo kuhiṃ nibbattāti olokento putto me cando devaputto hutvā nibbatto tassa putto suriyo tassa putto mātali tassa putto pañcasikho gandhabbadevaputto hutvā nibbattīti sabbesaṃ nibbattaṭṭhānaṃ disvā pañcasikhassa putto kīdisoti olokento

--------------------------------------------------------------------------------------------- page290.

Attano vaṃsassa upacchinnabhāvaṃ passi. Athassa etadahosi ayaṃ asappuriso maccharī hutvā neva attanā paribhuñjati na paresaṃ deti mama tena vaṃso upacchinno kālaṃ katvā niraye nibbattissati ovādamassa datvā mama vaṃsaṃ patiṭṭhapetvā etassa imasmiṃ devanagare nibbattanakāraṇaṃ karissāmīti. So candādayo pakkosāpetvā etha manussalokaṃ gamissāma macchariyakosiyena amhākaṃ vaṃso upacchinno dānasālā jhāpitā neva attanā paribhuñjati na paresaṃ deti idāni pana pāyāsaṃ bhuñjitukāmo hutvā ghare pacite aññassāpi pāyāso dātabbo bhavissatīti araññaṃ pavisitvā ekakova pacati etaṃ dametvā dānaphalaṃ jānāpetvā āgamissāma apica kho pana amhehi sabbehi ekato yāciyamāno tattheva mareyya mama paṭhamaṃ gantvā pāyāsaṃ yācitvā nisinnakāle tumhe brāhmaṇavaṇṇena paṭipāṭiyā gantvā yāceyyāthāti vatvā sayaṃ tāva brāhmaṇavaṇṇena taṃ upasaṅkamitvā bho kataro bārāṇasigamanamaggoti pucchi. Atha naṃ macchariyakosiyo kiṃ ummattakosi bārāṇasimaggaṃpi na jānāsi kiṃ ito esi eto yāhīti āha. Sakko tassa vacanaṃ sutvā asuṇanto viya kiṃ kathesīti taṃ upagacchateva. Sopi are badhirabrāhmaṇa kiṃ ito esi purato yāhīti viravi. Atha naṃ sakko bho kasmā viravasi dhūmo paññāyati aggi paññāyati pāyāso pacito brāhmaṇānaṃ nimantanaṭṭhānena

--------------------------------------------------------------------------------------------- page291.

Bhavitabbaṃ ahaṃpi brāhmaṇānaṃ bhojanakāle thokaṃ labhissāmi kiṃ maṃ na nimantesīti vatvā natthettha brāhmaṇānaṃ nimantanaṃ purato yāhīti vutte tenahi kasmā kujjhasi tava bhojanakāle thokaṃ labhissāmīti āha. Atha naṃ so ahaṃ te ekasitthaṃpi na dassāmi thokaṃ idaṃ mama yāpanamattameva mayāpi cetaṃ yācitvāva laddhaṃ tvaṃ aññato tavāhāraṃ pariyesāhīti bhariyaṃ yācitvā laddhabhāvaṃ sandhāyeva vatvā gāthamāha neva kīṇāmi na vikkiṇāmi na cāpi me sannicayo idhatthi sukiccharūpaṃ vatidaṃ parittaṃ patthodano nālamayaṃ duvinnanti. Taṃ sutvā sakko ahaṃpi te madhurasaddena ekaṃ silokaṃ kathessāmi taṃ suṇohīti vatvā na me tava silokena atthoti tassa vārentassa vārentasseva gāthādvayamāha appamhā appakaṃ dajjā anumajjhato majjhakaṃ bahumhā bahukaṃ dajjā adānaṃ nūpapajjati. Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca ariyamaggaṃ samāruha nekāsī labhate sukhanti. Tattha anumajjhato majjhakanti appamattakampi majjhe bhetvā dve koṭṭhāse karitvā ekakoṭṭhāsaṃ datvā tato avasesakoṭṭhāsatopi anumajjhatopi puna majjhe bhetvā eko koṭṭhāso dātabboyeva.

--------------------------------------------------------------------------------------------- page292.

Adānaṃ nūpapajjatīti appaṃ vā bahuṃ vā dinnaṃ hotu adānaṃ nāma na yujjati taṃpi dānameva mahapphalamevāti. So tassa vacanaṃ sutvā manāpante brāhmaṇa kathitaṃ pāyāse pakke thokaṃ labhissasi nisīdāhīti āha. Sakko ekamante nisīdi. Tasmiṃ nisinne cando teneva niyāmena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentassa vārentasseva gāthādvayamāha moghañcassa hutaṃ hoti moghañcāpi samīhitaṃ atithismiṃ yo nisinnasmiṃ eko bhuñjati bhojanaṃ. Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca ariyamaggaṃ samāruha nekāsī labhate sukhanti. Tattha samīhitanti dhanuppādaviriyaṃ. So tassa vacanaṃ sutvā tatheva kathaṃ pavattetvā kicchena kasirena tenahi nisīda thokaṃ labhissasīti āha. So gantvā sakkassa santike nisīdi. Tato suriyo tenevūpāyena taṃ upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentassa vārentasseva gāthādvayamāha saccantassa hutaṃ hoti saccañcāpi samīhitaṃ atithismiṃ yo nisinnasmiṃ neko bhuñjati bhojanaṃ. Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca ariyamaggaṃ samāruha nekāsī labhate sukhanti. Tassāpi vacanaṃ sutvā kicchena kasirena tenahi nisīda thokaṃ

--------------------------------------------------------------------------------------------- page293.

Labhissasīti āha. So gantvā candassa santike nisīdi. Atha naṃ mātali tenevūpāyena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentassa vārentasseva imā gāthā abhāsi sarañca juhati poso bahukāya gayāya ca doṇe timbarutitthasmiṃ sīghasote mahāvahe. Atra cassa hutaṃ hoti atra cassa samīhitaṃ atithismiṃ yo nisinnasmiṃ neko bhuñjati bhojanaṃ. Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca ariyamaggaṃ samāruha nekāsī labhate sukhanti. Tāsaṃ attho yo puriso nāgayakkhādīnaṃ balikammaṃ karissāmīti samuddasoṇḍipokkharaṇiādīsu yaṃ kiñci saraṃ upagantvā juhati tattha balikammaṃ karoti tathā bahukāya nadiyā gayāya pokkharaṇiyā doṇanāmake ca timbarunāmake ca titthe sīghasote mahanteva vārivahe. Atra cassāti yadi atrāpi etesu sarādīsu assa purisassa hutañceva samīhitañca hoti saphalaṃ sukhudrayaṃ sampajjati. Atithismiṃ yo nisinnasmiṃ neko bhuñjati bhojananti ettha vattabbameva natthi. Tena taṃ vadāmi kosiya dānāni ceva dehi sayaṃ bhuñja ca ariyānaṃ dānābhiratānaṃ buddhādīnaṃ maggaṃ abhiruha na hi ekāsī ekova bhuñjamāno sukhaṃ nāma na labhatīti. So tassa vacanaṃ sutvā pabbatakūṭena ottharanto viya kicchena kasirena tenahi nisīda thokaṃ labhissasīti āha. Mātali gantvā

--------------------------------------------------------------------------------------------- page294.

Suriyassa santike nisīdi. Tato pañcasikho teneva nayena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa vārentassa vārentasseva gāthādvayamāha balisaṃ hi so nigilati dīghasuttaṃ sabandhanaṃ atithismiṃ yo nisinnasmiṃ eko bhuñjati bhojanaṃ. Taṃ taṃ vadāmi kosiya dehi dānāni bhuñja ca ariyamaggaṃ samāruha nekāsī labhate sukhanti macchariyakosiyo taṃ sutvā dukkhavegeneva nitthunanto tenahi nisīda thokaṃ labhissasīti āha. Pañcasikho gantvā mātalissa santike nisīdi. Iti tesu pañcasu brāhmaṇesu nisinnamattesveva pāyāso pacci. Atha naṃ kosiyo uddhanā otāretvā amhākaṃ pattāni āharathāti āha. Te anuṭṭhāya yathānisinnāva hatthe pasāretvā himavantato māluvapaṇṇāni āhariṃsu. Kosiyo tāni disvā tumhākaṃ etesu pattesu dātabbapāyāso natthi khadirādīnaṃ pattāni āharathāti. Te tāni āhariṃsu. Ekekaṃ pattaṃ yodhaphalakappamāṇaṃ ahosi. So sabbesaṃ dabbiyā pāyāsaṃ adāsi. Sabbantimassa dinnakālepi ukkhaliyā talaṃ na paññāyati. Pañcannaṃpi datvā sayaṃ ukkhaliṃ gahetvā nisīdi. Tasmiṃ khaṇe pañcasikho uṭṭhāya attabhāvaṃ vijahitvā sunakho hutvā tesaṃ purato ṭhatvā passāvaṃ karonto agamāsi. Brāhmaṇā attano pāyāsaṃ hatthena pidahiṃsu. Kosiyassa hatthapiṭṭhe passāvabindu pati. Brāhmaṇā kuṇḍikāhi udakaṃ gahetvā pāyāsaṃ abbhukkiritvā bhuñjamānā viya

--------------------------------------------------------------------------------------------- page295.

Ahesuṃ. Kosiyo mayhaṃpi udakaṃ detha hatthaṃ dhovitvā bhuñjissāmīti āha. Tava udakaṃ āharitvā hatthaṃ dhovitvā bhuñjāhīti. Mayā tumhākaṃ pāyāso dinno mayhaṃ thokaṃ udakaṃ dethāti. Mayaṃ piṇḍapaṭipiṇḍakammaṃ nāma na karomāti. Tenahi imaṃ ukkhaliṃ oloketha hatthaṃ dhovitvā āgamissāmīti nadiṃ otari. Tasmiṃ khaṇe sunakho ukkhaliṃ passāvassa pūresi. So taṃ passāvaṃ karontaṃ disvā mahantaṃ daṇḍaṃ ādāya taṃ tajjento āgacchati. So assājānīyamatto hutvā taṃ anubandhantova nānāvaṇṇo hutvā kāḷopi hoti setopi suvaṇṇavaṇṇopi kabaropi nīcopi uccopi evaṃ nānāvaṇṇo hutvā macchariyakosiyaṃ anubandhi. So maraṇabhayabhīto brāhmaṇe upasaṅkami. Tepi uppatitvā ākāse ṭhitā. So tesaṃ taṃ iddhiṃ disvā gāthamāha uḷāravaṇṇā vata brāhmaṇā ime ayañca vo sunakho kissa hetu uccāvacaṃ vaṇṇanibhaṃ pakubbati akkhātha no brāhmaṇā ke nu tumheti. Taṃ sutvā sakko devarājā gāthamāha cando ca suriyo ca idhāgatā ayaṃ pana mātali devasārathī sakkohamasmi tidasānamindo eso ca kho pañcasikhoti vuccatīti.

--------------------------------------------------------------------------------------------- page296.

Gāthaṃ vatvā tassa yasaṃ vaṇṇento gāthamāha pāṇissarā mudiṅgā ca murajālambarāni ca suttamenaṃ pabodhenti paṭibuddho ca nandatīti. So taṃ tassa vacanaṃ sutvā sakka evarūpaṃ dibbasampattiṃ kiṃ katvā labhatīti pucchi. Sakko adānasīlā tāva pāpakammā maccharino devalokaṃ na gacchanti niraye nibbattantīti dassento gāthamāha ye kecime maccharino kadariyā paribhāsakā samaṇabrāhmaṇānaṃ idheva nikkhippa sarīradehaṃ kāyassa bhedā nirayaṃ vajanti teti. Imaṃ gāthaṃ vatvā dhamme ṭhitānaṃ devalokaṃ paṭilābhaṃ dassetuṃ gāthamāha ye kecime sugatiṃ āsiṃsamānā dhamme ṭhitā saṃyame saṃvibhāge idheva nikkhippa sarīradehaṃ kāyassa bhedā sugatiṃ vajanti teti. Tattha āsiṃsamānāti āsiṃsantā ye keci sugatiṃ āsiṃsanti sabbe te saṃyamasaṅkhāte dasasīladhamme saṃvibhāgasaṅkhāte dānadhamme ca ṭhitā hutvā idheva sarīrasaṅkhātaṃ dehaṃ nikkhipitvā tassa kāyassa bhedā sugatiṃ vajantīti attho.

--------------------------------------------------------------------------------------------- page297.

Evaṃ vatvā ca pana kosiya na mayaṃ tava santikaṃ pāyāsatthāya āgatā kāruññena pana taṃ anukampamānā āgatamhāti tassa pakāsetuṃ āha tvaṃ no ñāti purimāya jātiyā so maccharī kosiyo pāpadhammo taveva atthāya idhāgatamhā mā pāpadhammo nirayaṃ apatthāti. Tattha soti so tvaṃ. Mā pāpadhammoti ayaṃ amhākaṃ ñāti pāpadhammo nirayaṃ mā agamāti etadatthaṃ āgatamhāti attho. Taṃ sutvā kosiyo atthakāmā kira me ete maṃ nirayā uddharitvā sagge patiṭṭhāpetukāmāti tuṭṭhacitto āha addhā hi me te hitakāmā yaṃ maṃ samanusāsatha sohaṃ tathā karissāmi sabbaṃ vuttaṃ hitesibhi. Esohamajjeva uparamāmi na cāpihaṃ kiñci kareyya pāpaṃ na cāpi me kiñci adeyyamatthi na cāpidatvā udakaṃ pivāmi. Evañca me dadato sabbakālaṃ bhogāpi me vāsava khīyissanti tato ahaṃ pabbajissāmi sakka hitvāna kāmāni yathāṭhitānīti.

--------------------------------------------------------------------------------------------- page298.

Tattha meti mama. Teti tumhe. Yaṃ manti yena maṃ samanusāsatha tena me tumhe hitakāmā. Tathāti yathā vadatha tatheva karissasāmi. Uparamāmīti macchariyabhāvato uparamāmi. Adeyyamatthīti ito paṭṭhāya ca mama ālopato upaḍḍhaṃpi adeyyaṃ nāma natthi. Na cāpidatvāti udakaṃ pasatamattaṃpi cāhaṃ labhitvā adatvā na pivissāmi. Khīyissantīti kheyissanti. Yathāṭhitānīti vatthukāmakilesakāmavasena yathāṭhitakoṭṭhāsāniyeva. Sakko macchariyakosiyaṃ dametvā nibbisevanaṃ katvā dānaphalaṃ jānāpetvā dhammadesanāya pañcasīlesu patiṭṭhapetvā saddhiṃ tehi sakadevanagarameva gato. Macchariyakosiyopi nagaraṃ pavisitvā rājānaṃ anujānāpetvā gahitagahitāni bhājanāni pūretvā gaṇhathāti yācakānaṃ dhanaṃ datvā tasmiṃ khaṇe gehā nikkhamitvā himavantato dakkhiṇapasse gaṅgāya ceva ekassa ca jātasarassa antare paṇṇasālaṃ katvā pabbajitvā vanamūlaphalāhāro tattha ciraṃ vihāsi jaraṃ pāpuṇi. Tadā sakkassa āsā saddhā sirī hirīti catasso dhītaro honti. Tā bahuṃ dibbagandhamālaṃ ādāya udakakīḷanatthāya anotattadahaṃ gantvā tattha kīḷitvā manosilātale nisīdiṃsu. Tasmiṃ khaṇe nārado nāma brāhmaṇatāpaso tāvatiṃsabhavanaṃ divāvihāratthāya gantvā nandanacittalatāvanesu divāvihāraṃ katvā pārichattakapupphaṃ chattaṃ viya chāyatthāya dhārayamāno manosilātalamatthakena attano vasanaṭṭhānaṃ kāñcanaguhaṃ gacchati. Atha tā tassa hatthe taṃ pupphaṃ disvā yāciṃsu.

--------------------------------------------------------------------------------------------- page299.

Tamatthaṃ pakāsento satthā āha naguttame girivare gandhamādane modanti tā devavarābhipālitā athāgamā isivaro sabbalokagū supupphitaṃ dumavarasākhamādiya. Suciṃ sugandhaṃ tidasehi sakkataṃ pupphuttamaṃ amaravarebhi sevitaṃ aladdhamaññehi vā dānavehi aññatra devehi tadārahaṃ hitaṃ. Tato catasso kanakattacūpamā uṭṭhāya nāriyo pamudādhipā muniṃ āsā ca saddhā ca sirī tato hirī iccabravuṃ nāradaṃ devabrāhmaṇaṃ. Sace anuddiṭṭhaṃ tayā mahāmuni pupphaṃ idaṃ pārichattassa brahme dadāhi no sabbā gati te ijjhatu tvaṃpi no hohi yatheva vāsavo. Taṃ yācamānābhisamekkha nārado iccabravi sakalahaṃ udīrayi na mayhamatthi imehi koci naṃ yāyeva vo seyyasi sā pilandhatūti.

--------------------------------------------------------------------------------------------- page300.

Tattha girivareti purimassa vevacanaṃ. Devavarābhipālitāti sakkena rakkhitā. Sabbalokagūti devaloke ca manussaloke ca sabbattha gamanasamattho. Dumavarasākhamādiyāti sākhāya jātattā dumavarasākhanti laddhanāmaṃ pupphaṃ gahetvā. Sakkatanti katasakkāraṃ. Amaravarebhīti sakkaṃ sandhāya vuttaṃ. Aññatra devehīti ṭhapetvā deve ca iddhimante ca aññehi manussehi vā yakkhādīhi vā aladdhaṃ. Tadārahaṃ hitanti tesaṃyeva hitaṃ arahaṃ anucchavikaṃ. Kanakattacūpamāti kanakūpamatacā. Uṭṭhāyāti ayyo mālāgandhavilepanādipaṭivirato pupphaṃ na pilandhissati ekasmiṃ padese chaḍḍessati etaṃ yācitvā pupphaṃ pilandhissāmāti hatthe pasāretvā yācamānā ekappahāreneva uṭṭhahitvā. Pamudādhipāti pamudānaṃ uttamā. Muninti isiṃ. Anuddiṭṭhanti asukassa nāma dassāmīti na uddiṭṭhaṃ. Sabbā gati te ijjhatūti sabbā te cittagati ijjhatu patthitassa patthitassa lābhī hohīti tassa maṅgalaṃ vadanti. Yatheva vāsavoti yathā amhākaṃ pitā vāsavo icchiticchitaṃ deti tatheva no tvaṃpi hohīti. Tanti taṃ pupphaṃ. Abhisamekkhāti disvā. Sakalahanti nānāgāhaṃ kalahavaḍḍhanaṃ kathaṃ udīresi. Imehīti imehi pupphehi nāma mayhaṃ attho natthi. Paṭivirato ahaṃ mālādhāraṇatoti dīpeti. Yāyeva vo seyyasīti yā tumhākaṃ antare jeṭṭhikā. Sā pilandhatūti sā etaṃ pilandhatūti attho. Tā catassopi tassa vacanaṃ sutvā gāthamāhaṃsu

--------------------------------------------------------------------------------------------- page301.

Tvaṃ nottamevābhisamekkha nārada yassicchasi tassamanuppavecchasu yassā hi no nārada tvaṃ padassasi sāyeva no hoti paseṭṭhasammatāti. Tattha tvaṃ nottamevāti uttama mahāmuni tvameva no upadhārehīti. Tāsaṃ vacanaṃ sutvā nārado tā ālapanto gāthamāha akallametaṃ vacanaṃ sugatte ko brāhmaṇo ko kalahaṃ udīraye gantvāna bhūtādhipameva pucchatha sace na jānātha idhuttamadhammanti. Tassattho bhadde sugatte idaṃ tumhehi vuttavacanaṃ mama ayuttaṃ evaṃ hi sati mayā tumhesu ekaṃ seṭṭhaṃ sesā hīnāti karontena kalaho vaḍḍhito bhavissati ko vāhitapāpo brāhmaṇo ko kalahaṃ udīreyya vaḍḍheyya evarūpassa hi kalahaṃ vaḍḍhanaṃ nāma ayuttaṃ tasmā ito gantvā attano pitaraṃ bhūtādhipaṃ sakkameva pucchatha sace attano uttamaṃ vā dhammaṃ vā na jānāthāti. Tato satthā gāthamāha tā nāradena paramappakopitā udīritā vaṇṇamadena mattā saṃkāsaṃ gantvāna sahassacakkhūno pucchiṃsu bhūtādhipaṃ kā nu seyyasīti.

--------------------------------------------------------------------------------------------- page302.

Tattha paramappakopitāti pupphaṃ adadantena ativiya kopitā hutvā. Udīritāti bhūtādhipameva pucchathāti vuttā. Sahassacakkhunoti sakkassa santikaṃ gantvā. Kā nūti amhākaṃ antare katarā uttamāti pucchiṃsu. Evaṃ pucchitvā ṭhitā tā disvā āyattamanā purindado iccabravī devavaro katañjalī sabbāva vo hotha subhagge sādisī konedha bhadde kalahaṃ udīrayeti. Tattha tā disvāti bhikkhave catassopi attano santikaṃ āgatā disvā. Āyattamanāti ussukkamanā byāvaṭṭacittā. Katañjalīti namassamānāhi devatāhi paggahitañjalī. Sādisīti sabbāva tumhe sādisiyo. Konedhāti ko nu idha eva. Kalahaṃ udīrayeti imaṃ nānāgāhaṃ viggahaṃ kathesi vaḍḍhesi. Athassa tā kathayamānā gāthamāhaṃsu yo sabbalokañcarako mahāmuni dhamme ṭhito nārado saccanikkamo so no bravī girivare gandhamādane gantvāna bhūtādhipameva pucchatha sace na jānātha idhuttamadhammanti. Tattha saccanikkamoti tathaparakkamo.

--------------------------------------------------------------------------------------------- page303.

Taṃ sutvā sakko imā catassopi mayhaṃ dhītarova sacāhaṃ etāsu ekaṃ guṇasampannā uttamāti vakkhāmi sesā kujjhissanti na sakkā ayaṃ aṭṭo vinicchituṃ imā himavante kosiyatāpasassa santikaṃ pesessāmi etāsaṃ aṭṭaṃ vinicchinissatīti cintetvā ahaṃ tumhākaṃ aṭṭaṃ na vinicchināmi himavante kosiyatāpaso nāma atthi tassāhaṃ sudhābhojanaṃ pesessāmi so parassa adatvā na bhuñjati dadanto ca vinicchinitvā guṇavantānaṃ deti yā tumhesu tassa hatthato bhattaṃ labhissati sā uttamā bhavissatīti ācikkhanto gāthamāha asu brahāraññacaro mahāmuni nādatvā bhattaṃ varagatte bhuñjati dadanto vicinitvā dadāti kosiyo yassā hi so dassati sāva seyyasīti. Tattha brahāraññacaroti mahāaraññavāsī. Iti so tāpasassa santikaṃ pesetvā mātaliṃ pakkosāpetvā tassa santikaṃ pesento anantaraṃ gāthamāha asu hi so sammati dakkhiṇaṃ disaṃ gaṅgāya tīre himavantapassini sa kosiyo dullabhapānabhojano tassa sudhaṃ pāpaya devasārathīti. Tattha sammatīti vasati. Dakkhiṇanti himavantassa dakkhiṇadisāya. Passinīti passe.

--------------------------------------------------------------------------------------------- page304.

Tato satthā āha so mātali devavarena pesito sahassayuttaṃ abhiruyha sandanaṃ sukhippamevaṃ upagamma assamaṃ adissamāno munino sudhaṃ adāti. Tattha adissamānoti bhikkhave so mātali devarājassa vacanaṃ sampaṭicchitvā taṃ assamaṃ gantvā adissamānakāyo hutvā tassa sudhaṃ adāsi. Dadamānova rattiṃ padhānamanuyuñjitvā paccūsasamaye aggiṃ paricaritvā pabhātāya rattiyā udentaṃ suriyaṃ namassamānassa ṭhitassa tassa hatthe sudhābhojanacāṭiṃ ṭhapesi. Kosiyo taṃ gahetvā ṭhitakova gāthādvayamāha udaggihuttaṃ upatiṭṭhato hi me pabhaṅkaraṃ lokatamonuduttamaṃ sabbāni bhūtāni adhicca vāsavo ko neva me pāṇisu kiṃ sudhodahi. Saṅkhūpamaṃ setamatulyadassanaṃ suciṃ sugandhaṃ piyarūpamabbhutaṃ adiṭṭhapubbaṃ mama jātacakkhubhi kā devatā pāṇisu kiṃ sudhodahīti. Tattha udaggihuttanti aggihuttaṃ paricaritvā aggisālato nikkhamitvā paṇṇasāladvāre ṭhatvā pabhaṅkaraṃ lokatamonudaṃ uttamaṃ

--------------------------------------------------------------------------------------------- page305.

Ādiccaṃ upatiṭṭhato mama sabbāni bhūtāni adhicca atikkamitvā vattamāno vāsavo nukho evaṃ mama pāṇīsu kiṃ sudhaṃ kinnāmetaṃ odahi. Saṅkhūpamanti ādīhi ṭhitakova visesaṃ sudhaṃ vaṇṇeti. Tato mātali āha ahaṃ mahindena mahesi pesito sudhābhihāsiṃ turito mahāmuni jānāsi maṃ mātali devasārathī bhuñjassu bhattuttamaṃ mābhivārayi. Bhuttā ca sā dvādasa hanti pāpake khuddaṃ pipāsaṃ aratiṃ darathaṃ kilaṃ kodhūpanāhañca vivādapesuṇaṃ sītuṇhatandiñca rasuttamaṃ idanti. Tattha sudhābhihāsinti imaṃ sudhābhojanaṃ tuyhaṃ abhihariṃ. Jānāsi manti jānāsi maṃ tvaṃ ayaṃ mātali nāma devasārathīti attho. Mābhivārayīti na bhuñjāmīti apaṭikkhipitvā bhuñja mā papañcaṃ kari. Pāpaketi ayaṃ hi sudhā bhuttā dvādasa pāpadhamme hanati. Khuddanti. Paṭhamaṃ tāva khuddaṃ chātakabhāvaṃ hanati dutiyaṃ pānīyapipāsaṃ tatiyaṃ ukkaṇṭhitaṃ catutthaṃ kāyadarathaṃ pañcamaṃ kilantabhāvaṃ chaṭṭhaṃ kodhaṃ sattamaṃ upanāhaṃ aṭṭhamaṃ vivādaṃ navamaṃ pesuṇaṃ dasamaṃ sītaṃ ekādasamaṃ uṇhaṃ dvādasamaṃ tandiṃ ālasiyabhāvaṃ idaṃ

--------------------------------------------------------------------------------------------- page306.

Rasuttamaṃ uttamarasaṃ sudhābhojanaṃ ime dvādasa pāpadhamme hanati. Taṃ sutvā kosiyo attano vatasamādānaṃ āvikaronto gāthamāha na kappati mātali mayha bhuñjituṃ pubbe adatvā iti me vatuttamaṃ na cāpi ekāsanamariyapūjitaṃ asaṃvibhāgī ca sukhaṃ na vindatīti gāthaṃ vatvā bhante tumhehi parassa adatvā bhojane kaṃ dosaṃ disvā idaṃ vataṃ samādinnanti mātalinā puṭṭho āha thīghāṭakā ye kecime paradārikā mittadduno ye ca sapanti subbate sabbeva te maccharipañcamādhamā tasmā adatvā udakaṃpi nāsmiye. Sohitthiyā vā purisassa vā pana dassāmi dānaṃ vidusaṃpavaṇṇitaṃ saddhā vadaññū idha vītamaccharā bhavanti hete sucisaccasammatāti. Tattha pubbeti paṭhamaṃ adatvā. Athavā. Iti me pubbe vatuttamaṃ idaṃ pubbeva mayā vataṃ samādinnanti dasseti. Ekāsananti ekakassa asanaṃ na ariyehi buddhādīhi pūjitaṃ. Sukhanti dibbamānusikaṃ sukhaṃ na labhati. Thīghāṭakāti itthīghāṭakā. Ye kecimeti ye keci

--------------------------------------------------------------------------------------------- page307.

Ime. Sapantīti akkosanti. Subbateti dhammikasamaṇabrāhmaṇe. Maccharipañcamāti macchari pañcamo etesanti maccharipañcamā. Adhamāti ime pañca adhammā nāma. Tasmāti tasmā ahaṃ pañcamaadhammabhāvabhayena adatvā udakampi nāsmiye na paribhuñjissāmīti imaṃ vataṃ samādayiṃ. Sohitthiyā vāti so ahaṃ itthiyā vā. Vidusaṃpavaṇṇitanti vidūhi paṇḍitehi buddhādīhi vaṇṇitaṃ. Sucisaccasammatāti ete okappanīyasaddhāya samannāgatā vadañña vītamaccharā purisā sucī ceva uttamasammatā ca hontīti attho. Taṃ sutvā mātali dissamānakāyo aṭṭhāsi. Tasmiṃ khaṇe tā catasso devakaññāyo catuddisaṃ aṭṭhaṃsu. Sirī pācīnadisāyaṃ aṭṭhāsi. Āsā dakkhiṇadisāyaṃ. Saddhā pacchimadisāyaṃ. Hirī uttaradisāyaṃ. Tamatthaṃ pakāsento satthā āha ato matā devavarena pesitā kaññā catasso kanakattacūpamā āsā ca saddhā ca sirī tato hirī taṃ assamaṃ agamu yattha kosiyo. Tā disvā sabbā paramappamoditā subhena vaṇṇena sikhārivaggino kaññā catasso caturo catuddisā iccabravī mātalinova sammukhā.

--------------------------------------------------------------------------------------------- page308.

Purimadisaṃ kā tvaṃ bhāsasi devate alaṅkatā tāravarāva osadhī pucchāmi taṃ kañcanavelliviggahe ācikkha me tvaṃ katamāsi devatāti. Taṃ sutvā sirī attānaṃ āvikarontī āha sirāha devī manujesu pūjitā apāpasattūpanisevinī sadā sudhāvivādena tavantimāgatā taṃ maṃ sudhāya varapañña bhājaya. Yassāhamicchāmi sukhaṃ mahāmuni so sabbakāmehi naro pamodati sirītimaṃ jānāhi jūhatuttama taṃ maṃ sudhāya varapañña bhājayāti. Tattha atoti tato. Matāti anumatā. Atha devavarena anumatā ceva pesitā cāti attho. Sabbā paramappamoditāti anavasesā hutvā atipamoditā. Sāmantipi pāṭho. Tā ca devatā sāmaṃ disvāti attho. Caturoti caturā. Ayameva vā pāṭho. Cāturiyena samannāgatāti attho. Tāravarāti tārakānaṃ varā. Kañcanavellaviggaheti kañcanarūpakasadisasarīre. Sirāhanti sirī ahaṃ. Tavantimāgatāti tava santikaṃ āgatā. Bhājayāti yathā maṃ sudhā bhajati tathā karohi sudhaṃ me dehīti attho. Jānāhīti

--------------------------------------------------------------------------------------------- page309.

Jānātu. Jūhatuttamāti aggiṃ jūhantānaṃ uttama. Taṃ sutvā kosiyo āha sippena vijjācaraṇena buddhiyā narā upetā paguṇā sakammunā tayā vihīnā na labhanti kiñci naṃ tayidaṃ na sādhu yadidaṃ tayā kataṃ. Passāmi posaṃ alasaṃ mahagghasaṃ sudukkulīnaṃpi arūpimaṃ naraṃ tayānugutto siri jātimāmapi peseti dāsaṃ viya bhogavā sukhī. Taṃ taṃ asaccaṃ avibhajja seviniṃ jānāmi muḷhaṃ vidurānupātiniṃ na tādisī arahati āsanūdakaṃ kuto sudhā gaccha na mayha ruccasīti. Tattha sippenāti hatthiassarathadhanusippādinā. Vijjācaraṇenāti vedattayasaṅkhātāya vijjāya ceva sīlena ca. Paguṇā sakammunāti attano purisakārena padhānaguṇasamannāgatā. Kiñci nanti appamattakaṃpi yasaṃ vā sukhaṃ vā na labhanti. Tayidanti yaṃ etaṃ issariyatthāya sippāni uggahetvā carantānaṃ tayā vekallaṃ kataṃ taṃ na sādhu. Arūpimanti virūpaṃ. Tayānuguttoti tayā anurakkhito. Jātimāmapīti jātisampannaṃpi sippavijjācaraṇabuddhikammehi sampannaṃpi. Pesetīti

--------------------------------------------------------------------------------------------- page310.

Pesikārakaṃ karoti. Taṃ tanti tasmā taṃ. Asaccanti sabhāvasaṅkhāte sacce avattanatāya asaccaṃ uttamabhāvarahitaṃ. Avibhajja sevininti avibhajitvā yuttāyuttaṃ ajānitvā sippādisampannepi itarepi sevamānaṃ. Vidurānupātininti paṇḍitānupātiniṃ paṇḍite pātetvā viheṭhetvā caramānaṃ. Kuto sudhāti tādisāya hīnaguṇāya kuto sudhābhojanaṃ na me ruccasi gaccha mā idha tiṭṭhāti. Sā tena paṭikkhittā tattheva antaradhāyi. Tato so āsāya saddhiṃ sallapento āha kā sukkadāṭhā paṭimuttakuṇḍalā cittaṅgadā kambuvimaṭṭhadhārinī osittavaṇṇaṃ paridayha sobhati kusaggirattaṃva apiḷayha mañjariṃ. Migīva bhantā saracāpadhārinā virāgitā mandamiva udikkhasi ko te dutiyo idha mandalocane na bhāyasi ekikā kānane vaneti. Tattha cittaṅgadāti vicittehi aṅgadehi samannāgatā. Kambuvimaṭṭhadhārinīti karaṇapariniṭṭhitena vimaṭṭhasuvaṇṇālaṅkāradhārinī. Osittavaṇṇanti avasittaudakadhāravaṇṇaṃ dibbadukkulaṃ. Paridayhāti nivāsetvā ceva pārupitvā ca. Kusaggirattanti kusatiṇaaggisikhāvaṇṇaṃ. Apiḷayha mañjarinti sapallavaṃ asokakaṇṇikaṃ kaṇṇesu

--------------------------------------------------------------------------------------------- page311.

Pilandhitvāti vuttaṃ hoti. Saracāpadhārināti luddena. Virāgitāti viraddhapahārā. Mandamivāti yathā sā migī bhītā vanantare ṭhatvā taṃ mandamandaṃ oloketi evaṃ olokesi. Tato āsā āha na me dutiyo idhamatthi kosiya masakkasārappabhavamhi devatā āsā sudhāya tavantimāgatā taṃ maṃ sudhāya varapañña bhājayāti. Tattha masakkasārappabhavamhīti tāvatiṃsabhavane sambhavā. Taṃ sutvā kosiyo tvaṃ kira yo te ruccati tassa āsāphalanipphādanena āsaṃ desi yo te na ruccati tassa na desi natthi tayā samā patthitavināsikāti dīpento āha āsā yanti vaṇijā dhanesino nāvaṃ samāruyha parenti aṇṇave te tattha sīdanti athopi ekadā jinādhanā enti vinaṭṭhapābhatā. Āsāya khettāni kasanti kassakā vapanti bījāni karontupāyaso ītīnipātena avuṭṭhitāya vā na kiñci vindanti tato phalāgamaṃ.

--------------------------------------------------------------------------------------------- page312.

Athattakārāni karonti bhattusu āsaṃ purakkhatva narā sukhesino te bhatturatthāya atitaḷitā puna disā panassanti aladdha kiñci naṃ. Jahitvā dhaññañca dhanañca ñātake āsāya saggādhimanā sukhesino tapanti lūkhaṃpi tapaṃ cirattaraṃ kummaggamāruyha parenti duggatiṃ. Āsā visaṃvādikasammatāsime āse sudhāsaṃ vinayassu attani na tādisī arahasi āsanūdakaṃ kuto sudhā gaccha na mayha ruccasīti. Tattha parentīti pakkhandanti. Jinādhanāti jinadhanā. Iti tava vasena eke sampajjanti eke vipajjantīti natthi tayā sadisā pāpadhammāti vadati. Karontupāyasoti taṃ taṃ kiccaṃ upāyena karonti. Ītīnipātenāti visamadhātumūsikasalabhasūkarapāṇakasetaṭṭhikarogādīnaṃ sassūpaddavānaṃ aññataranipātena vā. Tatoti tato sassato te kiñci phalaṃ na vindanti tesaṃpi āsacchedanakammaṃ tvameva karosīti vadati. Athattakārānīti yuddhabhūmīsu purisakāre. Āsaṃ purakkhatvāti issariyāsaṃ purato katvā. Bhatturatthāyāti sāmino atthāya. Atitaḷitāti paccatthikehi atipīḷitā viluttasāpateyyā

--------------------------------------------------------------------------------------------- page313.

Viddhaṃsitasenāvāhanā hutvā. Panassantīti palāyanti. Aladdha kiñci nanti issariyaṃ alabhitvā. Iti etesaṃpi issariyālābhaṃ tvameva karosīti vadati. Saggādhimanāti saggaṃ gantukāmā. Lūkhanti nirojaṃ pañcatapādikaṃ kāyakilamathaṃ. Cirattaranti ciratarakālaṃ. Āsā visaṃvādikasammatāsimeti evaṃ ime sattā āsāya duggatiṃ gacchanti tasmā tvaṃ āsā nāma visaṃvādikasammatā visaṃvādikāti saṅkhaṃ gatā. Āseti taṃ ālapati. Sāpi tena paṭikkhittā antaradhāyi. Tato saddhāya saddhiṃ sallapento gāthamāha daddallamānā yasasā yasassinī jighaññanāmavhayanaṃ disaṃpati pucchāmi taṃ kañcanavelliviggahe ācikkha me tvaṃ katamāsi devatāti. Tattha daddallamānāti jalamānā. Jighaññanāmavhayananti aparāti ca pacchimāti ca evaṃ jighaññena lāmakena nāmena vuccamānaṃ. Disaṃpatīti daddallamānā tiṭṭhasi. Tato sā gāthamāha saddhāha devī manujesu pūjitā apāpasattūpanisevinī sadā sudhāvivādena tavantimāgatā taṃ maṃ sudhāya varapañña bhājayāti.

--------------------------------------------------------------------------------------------- page314.

Tattha saddhāti yassa kassaci vacanapaṭiyāyanā sāvajjāpi hoti anavajjāpi. Pūjitāti anavajjakoṭṭhāsavasena pūjitā. Apāpasattū- panisevinī sadāti anavajjasaddhā ca ekantapaṭiyāyanasabhāvāya paresupi paṭiyāyanasaṃvidahanasamatthāya devatāyetaṃ nāmaṃ. Atha naṃ kosiyo āha dānaṃ damaṃ cāgamathopi saṃyamaṃ ādāya saddhāya karonti hekadā theyyaṃ musā kūṭamathopi pesuṇaṃ karonti heke puna viccutā tayā. Bhariyāsu poso sadisīsu pekkhavā sīlūpapannāsu patibbatāsupi vineti chandaṃ kuladhītuyāsupi karoti saddhaṃ puna kumbhadāsiyā. Tvameva saddhe paradārasevinī pāpaṃ karosī kusalaṃ niriñcasi na tādisī arahasi āsanūdakaṃ kuto sudhā gaccha na mayha ruccasīti. So hi taṃ tāpaso ime sattā yassa kassaci vacana saddahitvā taṃ taṃ karonti kattabbato akattabbameva bahutaraṃ karonti taṃ sabbaṃ tayā kāritaṃ nāma hotīti vatvā evamāha. Tattha dānanti dasavatthukaṃ pana cetanādānaṃ. Damanti

--------------------------------------------------------------------------------------------- page315.

Indriyadamanaṃ. Cāganti deyyadhammapariccāgaṃ. Saṃyamanti sīlaṃ. Ādāya saddhāyāti etāni dānādīni mahānisaṃsāni kattabbānīti vadataṃ vacanaṃ saddhāya ādiyitvāpi karonti. Kūṭanti tulākūṭādikammaṃ vā gāmakūṭādikammaṃ vā karonti. Heketi eke manussā evarūpesu nāma kālesu imesañca imesañca atthāya theyyādīni kattabbānīti kesañci vacanaṃ saddahitvā etānipi karonti. Puna viccutā tayāti puna tayā viyuttā sāvajjadukkhavipākāni tāni na kattabbānīti vadataṃ vacanaṃ appaṭiyāyitvāpi karonti iti tava vasena sāvajjaṃpi anavajjaṃpi kariyyateva. Sadisīsūti jātigottasīlādīhi sadisīsū. Pekkhavāti pekkhā vuccati taṇhā pekkhavā sataṇhāti attho. Chandanti chandarāgaṃ karoti paṭibaddhacitto. Saddhanti kumbhadāsiyāpi vacanena saddhaṃ karoti tassā ahaṃ tumhākaṃ idaṃ nāma upakāraṃ karissāmīti vadantiyā paṭiyāyitvā kulitthiyopi ca chaḍḍetvā tameva paṭisevati asukā nāma tumhesu paṭibaddhacittāti kumbhadāsiyā vacanena saddhaṃ katvāva paradāraṃ paṭisevati. Tvameva saddhe paradārasevinīti yasmā taṃ taṃ paṭiyāyitvā tava vasena paradāraṃ sevanti pāpaṃ karonti kusalaṃ jahanti tasmā tvameva paradārasevinī tvaṃ pāpāni karosi kusalaṃ niriñcasi natthi tayā samā lokavināsanā pāpadhammā gaccha na me ruccasīti. Sā tattheva antaradhāyi.

--------------------------------------------------------------------------------------------- page316.

Kosiyopi uttarato ṭhitāya hiriyā saddhiṃ sallapanto gāthādvayamāha jighaññarattiṃ aruṇasmi ūhate yā dissati uttamarūpadhārinī tathūpamā maṃ paṭibhāsi devate ācikkha me tvaṃ katamāsi accharā. Kāḷā nidāgheriva aggijāriva anileritā lohitapattamālinī kā tiṭṭhasī mandamigāva lokayaṃ bhāsesamānāva giraṃ na muñcasīti. Tattha jighaññarattinti pacchimarattiṃ rattipariyosānanti attho. Ūhateti aruṇe uggate. Yāti yā puratthimadisā rattiṃ suvaṇṇavaṇṇatāya uttamarūpadharā hutvā dissati. Kāḷā nidāgherivāti nidāghasamaye kāḷavallī viya. Aggijārivāti aggijālā iva. Sāpi navajhāmakkhette surattataruṇauṭṭhitakāḷavallī viya. Lohitapattamālinīti lohitavaṇṇehi pattehi parivutā. Kā tiṭṭhasīti yathā sā taruṇakāḷavallī vāteritā vilāsamānā sobhamānā tiṭṭhati evaṃ kā nāma tvaṃ tiṭṭhasi. Bhāsesamānāvāti mayā saddhiṃ bhāsitukāmā viya ahosi na giraṃ muñcasīti. Tato sā gāthamāha

--------------------------------------------------------------------------------------------- page317.

Hirāha devī manujesu pūjitā apāpasattūpanisevinī sadā sudhāvivādena tavantimāgatā sā taṃ na sakkomi sudhaṃpi yācituṃ kopinarūpā viya yācanitthiyāti. Tattha hirāhāti hirī ahaṃ. Sudhaṃpīti sāhaṃ sudhābhojanaṃ taṃ yācituṃpi na sakkomi. Kiṃkāraṇā. Kopinarūpā viya yācanitthiyāti yasmā itthiyā yācanā nāma kopinarūpā viya rahassaṅgavivaraṇasadisā hoti nillajjatā viya hotīti attho. Taṃ sutvā kosiyo dve gāthā abhāsi dhammena ñāyena sugatte lacchasi eso hi dhammo na hi yācanā sudhā taṃ taṃ ayācantimahaṃ nimantaye sudhaṃ yaṃ yamicchasi taṃpi dammi te. Sā tvaṃ mayā ajja sakamhi assame nimantitā kañcanavelliviggahe tvaṃ hi me sabbarasehi pūjitā taṃ pūjayitvā sudhaṃ asmiyeti. Tattha dhammenāti sabhāvena. Ñāyenāti kāraṇena. Na hi yācanā sudhāti na hi yācanāya sudhā labbhati teneva kāraṇena itarā tisso na labhiṃsu. Taṃ tanti tasmā taṃ. Yaṃ yamicchasīti

--------------------------------------------------------------------------------------------- page318.

Na kevalaṃ nimantemiyeva yañca sudhaṃ icchasi taṃpi dammi te. Kañcanavellaviggaheti kañcanarāsisassirīkasarīre. Pūjitāti na kevalaṃ sudhāya aññehipi sabbarasehi tvaṃ mayā pūjitabbayuttakāva. Asmiyeti taṃ pūjitvā sudhāyapi avasesaṃ bhavissati ahaṃ bhuñjissāmīti. Tamatthaṃ pakāsento satthā āha sā kosiyenānumatā jutīmatā athā hirī rammaṃ pāvisiyassamaṃ udakavantaṃ phalamariyapūjitaṃ apāpasattūpanisevinī sadā. Rukkhaggahanā bahukettha pupphitā ambā piyālā panasā ca kiṃsukā sobhañjanā loddamathopi padmakā ketakā ca bhaṅgā tilakā ca pupphitā. Sālā karerī bahukettha jambuyo assatthanigrodhamadhukā ca vedisā uddālakā pātali sinduvāritā manuññagandhā muccalindaketakā. Hareṇukā velukā veṇutiṇḍukā sāmākanivāramathopi cīnakā mocā kadalī bahukettha sāliyo pavīhayo ābhujinopi taṇḍulā.

--------------------------------------------------------------------------------------------- page319.

Tassa ca uttarapubbena jātā pokkharaṇī sivā akakkasā apabbhārā sādu appaṭigandhikā. Tattha macchā sanniratā khemino bahubhojanā siṅgusavaṅkā sakulā satavaṅkā ca rohitā āligaggarakākiṇṇā pāṭinā kākamacchakā. Tattha pakkhī sanniratā khemino bahubhojanā haṃsā koñcā mayūrā ca cākavākā ca kukkuhā kuṇālakā bahū citrā sikhiṇḍā jīvajīvakā. Tattha pāṇā samāyanti nānāmigagaṇā bahū sīhā byagghā varāhā ca acchakokataracchayo. Palasadā ca gavajā mahisā rohitā rurū eṇeyyā ca varāhā ca gaṇino nīkasūkarā. Kadalimigā bahū citrā viḷārā sasakaṇṇikā chamāgirī pupphacitrasanthatā dijābhighuṭṭhā dijasaṅghasevitāti. Tattha jutīmatāti ānubhāvasampannena. Pāvisiyassamanti pāvisi assamaṃ. Yakāro byañjanasandhikāro. Udakavantanti tesu tesu ṭhānesu udakasampannaṃ. Phalanti anekaphalasampannaṃ. Ariyapūjitanti nīvaraṇadosarahitehi jhānalābhīhi ariyehi pūjitaṃ pasaṭṭhaṃ. Rukkhaggahanāti pupphūpagaphalūpagarukkhagahanāni. Sobhañjanāti siggurukkhā. Loddamathopi padmakāti loddarukkhā ca padmakā ca. Ketakā ca bhaṅgā cāti

--------------------------------------------------------------------------------------------- page320.

Evaṃnāmakā rukkhā eva. Karerīti karerirukkhā. Uddālakāti vātaghāṭakā. Muccalindaketakāti muccalindā ca pañcavidhaketakā ca. Hareṇukāti aparaṇṇajāti. Velukāti vaṃsaporakā. Veṇūti araññamāsā. Tiṇḍukāti timbarurukkhā. Cīnakāti khuddakarājamāsā. Mocāti aṭṭhikadaliyo. Sāliyoti nānappakārā jātasaraṃ upanissāya jātā nānāsāliyo ca. Pavīhayoti nānappakārā vīhayo. Ābhujinoti bhujapattā. Taṇḍulāti nikkuṇḍakathusā sayaṃ jātataṇḍulasīsāni. Tassa cāti bhikkhave tassa ca assamassa uttaradisābhāge. Pokkharaṇīti pañcavidhapadumasañchannā jātasarapokkharaṇī. Akakkasāti macchapittasevālādikakkasarahitā. Apabbhārāti acchinnataṭā samatitthā. Appaṭigandhikāti appaṭikkūlagandhena sugandhena udakena samannāgatā. Tatthāti tassā pokkharaṇiyā. Kheminoti abhayā. Siṅgūti tesaṃ macchānaṃ nāmāni. Kuṇālakāti kokilā. Citrāti citrapattā. Sikhiṇḍāti uṭṭhitasikhā morā aññepi vā matthake jātasikhā pakkhino. Pāṇā samāyantīti pāṇā āyanti. Palasadāti khaggā. Gavajāti gavayā. Gaṇinoti gokaṇṇā. Kaṇṇikāti kaṇṇakamigā. Chamāgirīti bhūmisamamatthakā piṭṭhipāsāṇā pupphavicitrasanthatā. Dijābhighuṭṭhāti madhurassarehi dijehi abhighuṭṭhā evarūpā tattha bhūmipabbatā. Evaṃ bhagavā kosiyassa assamaṃ vaṇṇesi. Idāni hiriyā tattha pavisanādīni dassetuṃ āha

--------------------------------------------------------------------------------------------- page321.

Sā suttacā nīladumābhilambitā vijjumahāmegharivānupajjatha tassā susambandhasiraṃ kusāmayaṃ suciṃ sugandhaṃ ajinūpasevitaṃ atricchakocchaṃ hirimetadabravi nisīda kalyāṇi sukhayidamāsanaṃ. Tassā tadā kocchagatāya kosiyo yadicchamānāya jaṭājutindharo navehi pattehi sayaṃ sahūdakaṃ sudhābhihāsī turito mahāmuni. Sā taṃ paṭiggayha ubhohi pāṇibhi iccabravī attamanā jaṭādharaṃ handāha etarahi pūjitā tayā gaccheyyaṃ brahme tidivaṃ jitāvinī. Sā kosiyenānumatā jutīmatā udīritā vaṇṇamadena mattā saṃkāse gantvāna sahassacakkhuno ayaṃ sudhā vāsava deti me jayaṃ. Tamenaṃ sakkopi tadā apūjayi sahindā devā surakaññamuttamaṃ

--------------------------------------------------------------------------------------------- page322.

Sā pañjalī devamanussapūjitā navamhi kocchamhi tadā upāvisīti. Tattha suttacāti succhavī. Nīladumābhilambitāti nīlesu dumesu abhilambitā hutvā taṃ taṃ nīladumasākhaṃ parāmasantīti attho. Mahāmegharivāti tena nimantitā mahāmeghavijju viya tassa assamaṃ pāvisi. Tassāti tassā hiriyā. Susambandhasiranti suṭṭhu sambandhasiraṃ. Kusāmayanti usīrādimissakaṃ kusatiṇamayaṃ. Sugandhanti usīrena ceva aññena ca sugandhatiṇena missakattā sugandhaṃ. Ajinūpasevitanti upari atthatena ajinacammena upasevitaṃ. Atricchakocchanti evarūpaṃ kocchāsanaṃ paṇṇasāladvāre attharitvā. Sukhayidamāsananti sukhaṃ nisīda idamāsanaṃ. Yadicchamānāyāti yāvadatthaṃ sudhaṃ icchantiyā. Navehi pattehīti taṃ khaṇaññeva pokkharaṇito ābhatehi allapaduminipattehi. Sayanti sahatthena. Sahūdakanti dakkhiṇodakasahitaṃ. Sudhābhihāsīti sudhaṃ abhihari. Turitoti somanassavegena turito. Handāti upasaggatthe nipāto. Jitāvinīti jayappattā hutvā. Anumatāti idāni yathāruciṃ gacchāhīti anuññātā. Udīritāti tidasapuraṃ gantvā sakkassa santike ayaṃ sudhāti udīrisi. Surakaññanti devadhītaraṃ. Uttamanti pavaraṃ. Sā pañjalī devamanussapūjitāti pañjalīhi devehi manussehi ca pūjitā. Tadāti yadā nisīdanatthāya sakkena dāpite navakañcanapīṭhasaṅkhāte kocche sā upāvisi. Tadā taṃ tattha nisinnaṃ sakko ca sesadevatā ca pārichattakapupphādīhi pūjayiṃsu.

--------------------------------------------------------------------------------------------- page323.

Evaṃ sakko taṃ pūjayitvā cintesi kena nukho kāraṇena kosiyo sesānaṃ adatvā imissāva sudhaṃ adāsīti. Tassa kāraṇassa jānanatthāya puna mātaliṃ pesesi. Tamatthaṃ pakāsento satthā āha tameva asaṃsī punadeva mātaliṃ sahassanetto tidasānamindo gantvāna vākyaṃ mama brūhi kosiyaṃ āsāya saddhāya siriyā ca kosiya hirīyeva sudhaṃ kenamalattha hetunāti. Tattha asaṃsīti abhāsi. Vākyaṃ mamāti mama vākyaṃ kosiyaṃ brūhi. Āsāya saddhāya siriyā cāti āsāto saddhāto sirito ca hiriyeva kena hetunā sudhaṃ alatthāti. So tassa vacanaṃ sampaṭicchitvā vejayantarathamāruyha agamāsi. Tamatthaṃ pakāsento satthā āha taṃ suplavatthaṃ udatārayī rathaṃ daddallamānaṃ upakrīyasādisaṃ jambonadīsaṃ tapaneyyasannibhaṃ alaṅkataṃ kañcanacittasanthataṃ. Suvaṇṇacandettha bahū nipātitā hatthī gavassā kiṃpurisabyagghadīpiyo

--------------------------------------------------------------------------------------------- page324.

Eṇeyyakā laṅghamayettha pakkhino migettha veḷuriyamayā yūthāyutā. Tatthassarājahariyo ayojayuṃ dasasatāni susunāgasādise alaṅkate kañcanajāluracchade āveline saddagame asaṅgite. Taṃ yānaseṭṭhaṃ abhiruyha mātali dasa disā imā abhinādayittha nabhañca selañca vanappatiniṃ ca sasāgaraṃ pabyatayittha medaniṃ. Sa khippamevaṃ upagamma assamaṃ pāvāramekaṃsakato katañjalī bahussutaṃ vuḍḍhaṃ vinītavattaṃ iccabravī mātali devabrāhmaṇaṃ. Indassa vākyaṃ nisāmehi kosiya dūto ahaṃ pucchati taṃ purindado āsāya saddhāya siriyā ca kosiya hirī sudhaṃ kenamalattha hetunāti. Tattha taṃ suplavatthanti taṃ vejayantarathaṃ sukhena plavanatthaṃ. Udatārayīti uttāresi ukkhipitvā gamanasajjamakāsi. Upakrīyasādisanti upakaraṇabhaṇḍehi sadisaṃ. Yathā tassa aggisikhāya samānavaṇṇāni

--------------------------------------------------------------------------------------------- page325.

Upakaraṇāni jalanti tatheva jalitanti attho. Jambonadīsanti jambonadasaṅkhātarattasuvaṇṇamayaṃ īsaṃ. Kañcanacittasanthatanti kañcanamayena sattaratanavicittena attharaṇamaṅgalena samannāgataṃ. Suvaṇṇacandetthāti suvaṇṇamayacandakā ettha rathe. Hatthīti suvaṇṇamayarajaṭamayamaṇimayā hatthī. Gavādīsupi eseva nayo. Laṅghamayettha pakkhinoti ettha rathe laṅghamayā nānāratanamayā pakkhigaṇāpi paṭipāṭiyāva ṭhitā. Yūthāyutāti attano attano yūthena saddhiṃ yuttā hutvā dassitā. Assarājahariyoti harivaṇṇā manomayaassarājāno. Susunāgasādiseti balasampattiyā taruṇanāgasādise. Kañcanajāluracchadeti kañcanajālamayena uracchadālaṅkārena samannāgate. Āvelineti āvelasaṅkhātehi kaṇṇālaṅkārehi yutte. Saddagameti patodappahāraṃ vinā saddamatteneva gamanasīle. Asaṅgiteti nissaṅge sīghajave evarūpe assarāje tattha yojesunti attho. Abhinādayitthāti yānasaddena ekaninnādaṃ akāsi. Vanappatiniṃ cāti vanappatinī ca vanasaṇḍo cāti attho. Pabyatayitthāti kampayittha tattha ākāsaṭṭhakavimānakampanena kampanaṃ veditabbaṃ. Pāvāramekaṃsakatoti ekaṃsakatapāvāradibbavattho. Vuḍḍhanti guṇavuḍḍhaṃ . Vinītavattanti vinītena ācāravattena samannāgataṃ. Iccabravīti taṃ rathaṃ ākāse ṭhapetvā otaritvā evaṃ abravi. Devabrāhmaṇanti devaseṭṭhabrāhmaṇaṃ. So tassa vacanaṃ sutvā gāthamāha

--------------------------------------------------------------------------------------------- page326.

Addhā sirī maṃ paṭibhāti mātali saddhā aniccā pana devasārathi āsā visaṃvādikasammatā hi me hirī ca ariyamhi guṇe patiṭṭhitāti. Tattha addhāti sippādisampannepi asampannepi bhajanato addhāti maṃ paṭibhāti. Saddhā aniccāti saddhā pana taṃ taṃ vatthuṃ pahāya aññasmiṃ uppajjanato hutvā abhāvākārena aniccāti maṃ paṭibhāti. Āsā visaṃvādikasammatāti āsā pana yasmā dhanatthikā nāvāya samuddaṃ pakkhanditvā vinaṭṭhapābhatā enti tasmā visaṃvādikāti maṃ paṭibhāti. Ariyamhi guṇeti hirī pana hirottappasabhāvasaṅkhāte parisuddhe ariyaguṇe ca patiṭṭhitāti. Idāni tassā guṇaṃ vaṇṇento āha kumāriyo yācimā gottarakkhitā jiṇṇā ca yā ca sabhattuitthiyo tā chandarāgaṃ purisesu uggataṃ hiriyā nivārenti sacittamattano. Saṅgāmasīse sarasattisaṃyute parājitānaṃ patataṃ palāyinaṃ hiriyā nivattanti jahitva jīvitaṃ te sampaṭicchanti puna hirīmanā.

--------------------------------------------------------------------------------------------- page327.

Velā yathā sāgaravegavāriṇī ayaṃ hirī pāpajanaṃ nivāriṇī taṃ sabbaloke hirimariyapūjitaṃ indassa taṃ vedaya devasārathīti. Tattha jiṇṇāti vidhavā. Sabhattūti sasāmikā taruṇitthiyo. Attanoti tā sabbāpi parapurisesu attano chandarāgaṃ uggataṃ viditvā ayuttametaṃ amhākanti hiriyā sacittaṃ nivārenti pāpakammaṃ na karonti. Patataṃ palāyinti patantānañca palāyantānañca antare. Jahitva jīvitanti ye hirimanā honti attano jīvitaṃ cajitvā hiriyā nivattanti evaṃ nivattā ca pana te hirimanā puna attano sāmikaṃ sampaṭicchanti amittahatthato mocetvā gaṇhanti. Pāpajanaṃ nivāriṇīti pāpato janaṃ nivāriṇī. Ayameva vā pāṭho. Tanti taṃ hiriṃ. Ariyapūjitanti ariyehi buddhādīhi pūjitaṃ. Indassa taṃ vedayāti yasmā evaṃ mahāguṇā ariyapūjitāvesā tasmā taṃ evaṃ uttamāvesāti indassa kathehīti. Taṃ sutvā mātali imaṃ gāthamāha ko te imaṃ kosiya diṭṭhimodahi brahmā mahindo athavā pajāpati hirāya devesupi seṭṭhasammatā dhītā mahindassa mahesi jāyathāti.

--------------------------------------------------------------------------------------------- page328.

Tattha diṭṭhinti hirī nāma mahāguṇā ariyapūjitāti diṭṭhiṃ. Odahīti hadaye pavesesi. Seṭṭhasammatāti tava santike sudhāya laddhakālato paṭṭhāya indassa santike kañcanasenāsanaṃ labhitvā sabbadevatāhi pūjiyamānā uttamasammatā jāyathāti. Evaṃ tasmiṃ kathenteyeva kosiyassa taṃ khaṇaññeva nassanadhammo jāto. Atha naṃ mātali kosiya āyusaṅkhāro te ossaṭṭho cavanadhammopi te sampatto kiṃ te manussalokena devalokaṃ gacchāmāti tattha netukāmo hutvā gāthamāha handehi dāni tidivaṃ apakkama rathaṃ samāruyha mamāyitaṃ idaṃ indo ca taṃ indasagotta kaṅkhati ajjeva tvaṃ indasahabyataṃ vajāti. Tattha mamāyitanti piyamanāpaṃ. Indasagottanti purimabhave indena saddhiṃ samānagottaṃ. Kaṅkhatīti tavāgamanaṃ icchanto kaṅkhati. Iti tasmiṃ kosiyena saddhiṃ kathenteyeva kosiyo cavitvā upapātiko devaputto hutvā āruyha dibbarathe aṭṭhāsi. Atha naṃ mātali sakkassa santikaṃ nesi. Sakko taṃ disvāva tuṭṭhamānaso hutvā attano dhītaraṃ hirideviṃ tassa aggamahesiṃ katvā adāsi. Aparimāṇamassa issariyaṃ ahosi. Tamatthaṃ viditvā anomasattānaṃ kammaṃ nāma evaṃ visujjhatīti satthā osānagāthamāha

--------------------------------------------------------------------------------------------- page329.

Evaṃ visujjhanti apāpakammino atho suciṇṇassa phalaṃ na nassati ye keci addakkhuṃ sudhābhojanaṃ sabbeva te indasahabyataṃ gatāti. Tattha apāpakamminoti apāpakammā sattā evaṃ visujjhanti. Ye keci addakkhunti ye keci sattā tasmiṃ himavantappadese tadā kosiyena hiriyā diyyamānaṃ sudhābhojanaṃ addasaṃsu. Sabbeva teti sabbepi taṃ dānaṃ anumoditvā cittaṃ pasādetvā indassa sahabyataṃ gatāti. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepetaṃ adānābhirataṃ thaddhamacchariyaṃ samānaṃ ahaṃ damesiṃyevāti vatvā jātakaṃ samodhānesi tadā hiridevadhītā uppalavaṇṇā ahosi kosiyo dānapatibhikkhu pañcasikho anuruddho mātali ānando suriyo kassapo cando moggallāno nārado sārīputto sakko pana ahamevāti. Sudhābhojanajātakaṃ niṭṭhitaṃ. Tatiyaṃ. --------


             The Pali Atthakatha in Roman Book 42 page 284-329. http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=5778&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=5778&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=249              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=1598              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=1808              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=1808              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]