ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 43 : PALI ROMAN Jā.A.9 mahānipāt (1)

                     Mahānipāta vaṇṇanā
                     ------------
                      mahājanakajātakaṃ
      ko yaṃ majjhe samuddasminti idaṃ satthā jetavane viharanto
mahābhinikkhamanapāramiṃ ārabbha kathesi. Ekadivasamhi bhikkhū
dhammasabhāyaṃ tathāgatassa mahābhinikkhamanaṃ vaṇṇayantā nisīdiṃsu. Satthā
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi
bodhisattakāle tathāgato mahābhinikkhamanaṃ nikkhantoyevāti vatvā tuṇhī
ahosi tehi yācito atītaṃ āhari.
      Atīte bhikkhave videharaṭṭhe mithilāyaṃ mahājanako nāma rājā
rajjaṃ kāresi. Tassa rañño dve puttā ahesuṃ ariṭṭhajanako ca
polajanako ca. Tesaṃ rājā jeṭṭhaputtassa uparajjaṃ adāsi kaniṭṭhassa
senāpatiṭṭhānaṃ adāsi. Aparabhāge mahājanake kālakate
ariṭṭhajanako rājā hutvā itarassa uparajjaṃ adāsi. Tasseko
pādamūliko amacco rañño santikaṃ gantavā deva uparājā tumhe
māretukāmoti āha. Rājā punappunaṃ kathaṃ sutvā kaniṭṭhassa sinehaṃ
bhinditvā polajanakaṃ saṃkhalikāhi bandhāpetvā rājanivesanato avidūre
ekasmiṃ gehe ṭhapetvā ārakkhaṃ gaṇhāpesi. Kumāro sacāhaṃ
Bhātu verimhi saṃkhalikāpi me hatthapādā mā muñcantu davāraṃpi mā
vivariyatu no cehaṃ bhātu verimhi saṃkhalikāpi me hatthapādā
muñcantu dvāraṃpi vivariyatūti saccakiriyaṃ akāsi. Tāvadeva saṃkhalikāpi
khaṇḍākhaṇḍaṃ bhañjiṃsu davāraṃpi vivari. Tato so nikkhamitvā ekaṃ
paccantagāmaṃ gantvā tattha vāsaṃ kappesi. Paccantagāmavāsino
taṃ sañjānitvā upaṭṭhahiṃsu. Atha naṃ rājā gāhāpetuṃ nāsakkhi.
So anupubbena paccantajanapadaṃ hatthagataṃ katvā mahāparivāro hutvā
cintesi ahaṃ pubbe mama bhātuno na verimhi idāni pana verimhīti.
So balanikāyaṃ sannipātetvā mahājanaparivuto paccantagāmā
nikkhamitvā anupubbena mithilaṃ patvā bahinagare khandhāvāraṃ katvā
senaṃ nivāsāpesi. Atha nagaravāsino yodhā kumāro kira āgatoti
sutvā yebhuyyena hatthivāhanādīni gahetvā tasseva santikaṃ āgamiṃsu
aññepi nāgarā āgamiṃsu. So bhātu sāsanaṃ pesesi nāhaṃ pubbe
tumhākaṃ verī idāni pana verimhi setacchattaṃ vā me detha yuddhaṃ vāti.
Taṃ sutvā rājā yuddhaṃ kātuṃ icchanto aggamahesiṃ āmantetvā bhadde
yuddhe jayaparājayo nāma na sakkā jānituṃ sace mama antarāyo
hoti tavaṃ gabbhaṃ rakkheyyāsīti vatvā mahatiyā senāya parivuto
nagarā nikkhami. Atha naṃ yuddhe polajanakassa yodhā jīvitakkhayaṃ
pāpesuṃ. Rājā matoti sutvā sakalanagaraṃ ekakolāhalajātaṃ.
Devīpi tassa matabhāvaṃ ñatvā sīghasīghaṃ suvaṇṇasārādīni gahetvā
pacchiyaṃ pakkhipitvā matthake pilotikaṃ attharitvā upari taṇḍule
Pakkhipitvā kiliṭṭhapilotikaṃ nivāsetvā attano sarīraṃ virūpaṃ katvā
pacchiṃ sīse ṭhapetvā divādivaseyeva nagarā nikkhami. Na koci naṃ
jānāti. Sā uttaradvārena nikkhamitvā katthaci agatapubbattā
maggaṃ ajānantī disaṃ vavaṭṭhapetuṃ asakkontī kevalaṃ kālacampākanagaraṃ
nāma atthīti sutattā kālacampākanagaraṃ gamikā nāma atthīti
pucchiyamānā etissaṃ sālāyaṃ nisīdi. Kucchiyaṃ panassā na yo vā
so vā satto pūritapāramī pana mahāsatto nibbatti tassa tejena
sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ
kāraṇaṃ ñatvā deviyā kucchiyaṃ nibbattasatto mahāpuñño mayā
tattha gantuṃ vaṭṭatīti cintetvā paṭicchannayoggaṃ māpetvā tattha
mañcaṃ paññāpetvā mahallakapurisaṃ viya attānaṃ māpetvā yoggaṃ
pājento tāya nisinnasālāya dvāre rathaṃ ṭhapetvā kālacampākanagaraṃ
gamikā nāma atthīti taṃ pucchi. Taṃ sutvā devī ahampi
tāta gamissāmīti āha. Tenahi yoggaṃ āruyha nisīda ammāti.
Sā nikkhamitvā tāta ahaṃ paripuṇṇagabbhā na sakkā mayā
yoggaṃ abhiruhituṃ tava pacchato va gamissāmi apica imissā pana
me pacchiyā okāsaṃ dehīti āha. Amma kiṃ vadesi yoggaṃ
pājetuṃ jānanto nāma mayā sadiso natthi mā bhāyi yoggaṃ abhiruyha
nisīda ammāti. Tassā ārohanakāle attano puttassānubhāvena
paṭhavī vātapuṇṇabhasmacammaṃ viya unnamitvā yoggassa pacchimante
āhacca aṭṭhāsi. Sā abhiruyha sirisayane nipajjitvā
Devatā ayaṃ bhavissatīti aññāsi. Sā dibbasayane nipannamattā
va niddaṃ okkami. Atha naṃ sakko tiṃsayojanamatthake ekaṃ nadiṃ
patvā deviṃ pabodhetvā amma imamhā otaritvā nadiyaṃ nahāyitvā
ussīsake sāṭakayugaṃ atthi taṃ nivāsehi antoyogge pūvabhattaṃ atthi
taṃ gahetvā paribhuñjāhīti āha. Sā tathā katvā puna nipajjitvā
sāyaṇhasamaye kālacampākanagaraṃ patvā dvāraṭṭālakapākāre
disvā tāta kinnāmetaṃ nagaranti sakkaṃ pucchi. Kālacampākanagaraṃ
ammāti. Kiṃ vadesi tāta nanu amhākaṃ nagarato kālacampākanagaraṃ
saṭṭhīyojanamatthake hotīti. Evaṃ amma ahaṃ pana ujumaggaṃ
jānāmīti. Atha naṃ dakkhiṇadvārasamīpe otāretvā amma
amhākaṃ gāmo purato hoti tavaṃ pana imaṃ nagaraṃ pavisāhīti vatvā
purato gacchanto viya gantvā sakko antaradhāyitvā sakaṭṭhānameva
gato. Devīpi ekissaṃ sālāyaṃ nisīdi. Tasmiṃ khaṇe eko
disāpāmokkho kālacampākanagaravāsī mantajjhāyikabrāhmaṇo pañcahi
māṇavakasatehi parivuto nahānatthāya gacchanto dūrato va
oloketvā taṃ abhirūpaṃ sobhaggappattaṃ deviṃ tattha sālāyaṃ nisinnaṃ
disvā deviyā kucchiyaṃ nibbattamahāsattassānubhāvena saha dassaneneva
sakakaniṭṭhabhaginī viya sinehaṃ uppādetvā māṇave bahi ṭhapetvā
ekakova sālāyaṃ pavisitvā bhagini kataragāmavāsīti pucchi. Tāta
ahaṃ mithilāyaṃ ariṭṭhajanakarañño aggamahesimhīti. Amma idha
kasmā āgatosīti pucchi. Polajanakena rājā mārito athāhaṃ
Bhītā gabbhaṃ anurakkhissāmīti āgatāti. Amma imasmiṃ pana nagare
tava koci ñātako atthīti. Natthi tātāti. Tenahi mā cintayi
ahaṃ udiccabrāhmaṇamahāsālo disāpāmokkho ācariyo ahaṃ taṃ
bhaginiṭṭhāne ṭhapetvā paṭijaggissāmi tavaṃ bhātikoti maṃ vatvā
pādesu gahetvā paridevāhīti. Sā sādhūti sampaṭicchitvā
mahāsaddaṃ katvā tassa pādesu gahetvā pati. Ubhopi aññamaññaṃ
parideviṃsu. Atha antevāsikā tassa saddaṃ suṇantā upadhāvitvā
sālaṃ pavisitvā ācariya kiṃ te hotīti pucchiṃsu. Kaniṭṭhabhaginī me
tātā asukakāle nāma mayā vinā jātāti. Diṭṭhakālato paṭṭhāya
mā cintayittha ācariyāti āhaṃsu. So paṭicchannayoggaṃ āharāpetvā
taṃ tattha nisīdāpetvā brāhmaṇiyā mama kaniṭṭhabhaginībhāvaṃ kathetvā
sabbakiccāni kātuṃ vadethāti vatvā gehaṃ pesesi. Atha naṃ brāhmaṇī
uṇhodakena nahāpetvā sayanaṃ paññāpetvā nipajjāpesi. Brāhmaṇopi
nahāyitvā gehaṃ āgato bhojanakāle bhagiṃniṃ me pakkosathāti taṃ
pakkosāpetvā tāya saddhiṃ ekato bhuñjitvā attano nivesaneyeva
taṃ paṭijaggi. Sā nacirasseva suvaṇṇavaṇṇaṃ puttaṃ vijāyi. Devī
mahājanakakumārotissa ayyakassa santakaṃ nāmaṃ akāsi. So
vaḍḍhamāno dārakehi saddhiṃ kīḷanto ye naṃ rosenti asambhinnakhattiyakule
jātattā mahābalatāya ceva mānathaddhatāya ca te daḷhaṃ gahetvā
pahari. Te mahāsaddena rodantā kena pahatāti vutte vidhavāputtenāti
vadanti. Kumāro cintesi ime maṃ vidhavāputtoti
Abhiṇhaṃ vadanti hotu mama mātaraṃ pucchissāmīti. So ekadivasaṃ
mātaraṃ pucchi amma ko mayhaṃ pitāti. Atha naṃ tāta brāhmaṇo
te pitāti vañcesi. So punadivase dārake paharanto
vidhavāputtenāti vutte nanu brāhmaṇo me pitāti vatvā brāhmaṇo
kiṃ te hotīti vutte cintesi ime brāhmaṇo kiṃ te hotīti
vadanti mātā me idaṃ kāraṇaṃ yathābhūtaṃ na kathesi sā attano
manena me na kathessati hotu kathāpessāmi nanti so thaññaṃ
pivanto mātu thanaṃ ḍaṃsitvā amma pitaraṃ me kathehi no ce
kathessasi thanante chindissāmīti āha. Sā puttaṃ vañcetuṃ
asakkontī tāta tavaṃ mithilāyaṃ ariṭṭhajanakassa rañño putto pitā te
polajanakena mārito ahantaṃ anurakkhantī imaṃ nagaraṃ āgatamhi ayaṃ
brāhmaṇo bhaginiṭṭhāne ṭhapetvā paṭijaggīti kathesi. So tato
paṭṭhāya vidhavāputtoti vuttepi na kujjhati. So soḷasavassabbhantareyeva
tayo vede sabbasippāni ca uggaṇhi soḷasavassikakāle
pana uttamarūpadharo ahosi. So pitu santakaṃ rajjaṃ gaṇhissāmīti
cintetvā mātaraṃ pucchi amma kiñci te hatthagataṃ dhanaṃ
atthi udāhu no ahaṃ vohāraṃ katvā dhanaṃ uppādetvā
pitu santakaṃ rajjaṃ gaṇhissāmīti. Tāta nāhaṃ tucchahatthā āgatā
tayo sārā mayhaṃ atthi maṇisāro muttāsāro vajirasāroti tesu
ekeko sāro rajjaggahaṇappamāṇo  atthi taṃ gahetvā rajjaṃ gaṇhāhi
mā vohāraṃ kari tātāti. Amma etaṃ dhanaṃ mayhameva upaḍḍhaṃ
Dehi taṃ gahetvā suvaṇṇabhūmiṃ gantvā bahudhanaṃ āharitvā pitu
santakaṃ rajjaṃ gaṇhissāmīti vatvā so upaḍḍhaṃ āharāpetvā
bhaṇḍaṃ gahetvā suvaṇṇabhūmigamikehi vāṇijehi saddhiṃ nāvāya bhaṇḍaṃ
āropetvā puna nivattitvā mātaraṃ vanditvā āpucchitvā amma
ahaṃ suvaṇṇabhūmiṃ gamissāmīti āha. Tāta mahāsamuddo nāma
appasiddhiko bahuantarāyo mā gaccha rajjaṃ gahaṇatthāya te dhanaṃ
bahunti. So gacchissāmiyeva ammāti mātaraṃ āpucchitvā vanditvā
padakkhiṇaṃ katvā nikkhamitvā nāvaṃ abhiruhi. Taṃ divasameva
polajanakassa sarīre rogo udapādi. Anuṭṭhānaseyyaṃ sayi. Satta
vāṇijasatāni nāvaṃ abhiruhiṃsu. Nāvā sattahi divasehi satta yojanasatāni
gatā. Sā aticaṇḍaūmivegena gantvā attānaṃ saṇṭhāretuṃ
nāsakkhi. Taraṅgavegena phalakāni bhinnāni honti. Tato tato
udakaṃ uggataṃ. Nāvā samuddamajjhe nimmuggā. Mahājanā
maraṇabhayabhītā rodanti paridevanti nānā devatāyo namassanti.
Mahāsatto pana neva rodati na paridevati na devatāyo namassati.
So nāvāya nimmujjanabhāvaṃ ñatvā sappinā saddhiṃ khandhasakkharaṃ
omadditvā kucchipūraṃ khāditvā dve maṭṭhasāṭake telena temetvā
daḷhaṃ nivāsetvā kūpakaṃ nissāya ṭhito nāvāya nimmujjanasamaye
kūpamatthakaṃ abhiruhi. Mahājanā macchakacchapabhakkhā jātā. Samantā
udakaṃ lohitavaṇṇaṃ ahosi. Mahāsatto kūpamatthake ṭhito va
imāya nāma disāya mithilāti taṃ disaṃ vavaṭṭhapetvā kūpamatthakā
Upatitvā macchakacchape atikkamma mahābalatāya ekausabhamatthake
pati. Taṃ divasameva polajanako kālamakāsi. Tato paṭṭhāya
mahāsatto maṇivaṇṇāsu ūmīsu pavattento suvaṇṇakaddalikhando viya
bāhubalena mahāsamuddaṃ tarati. So yathā ekadivasaṃ tarati evaṃ
sattāhaṃ tarati idāni puṇṇamīdivasoti taṃ pana velaṃ oloketvā
loṇodakena mukhaṃ vikhāletvā uposathiko hoti. Tadā pana ye
mātuupaṭṭhānādiguṇayuttā samudde marituṃ ananucchavikā sattā te
upadhārehīti catūhi lokapālehi maṇimekhalā nāma devadhītā
samuddarakkhikā ṭhapitā hoti. Sā satta divase samuddaṃ na oloketi.
Dibbasampattiṃ anubhavantiyā kirassā sati pamuṭṭhā. Devadhītā
devasamāgamaṃ gatātipi keci vadanti. Ajja me sattamo divaso samuddaṃ
anolokentiyā kā nukho pavuttīti cintetvā olokentī
mahāsattaṃ disvā sace mahājanakakumāro samuddeyeva marissati
devasamāgamaṃ pavisituṃ na labhissāmīti cintetvā mahāsattassa avidūre
alaṅkatasarīrā ākāse ṭhatvā mahāsattaṃ vīmaṃsamānā paṭhamaṃ
gāthamāha
            koyaṃ majjhe samuddasmiṃ      apassantīramāyuhe
            kiṃ tavaṃ atthavasaṃ ñatvā      evaṃ vāyāmase bhusanti.
      Tattha apassantīranti tīraṃ apassantova. Āyuheti viriyaṃ karoti.
      Atha mahāsatto ajja me sattamo divaso samuddaṃ tarantassa
na me dutiyo satto diṭṭhapubbo ko nukho esa maṃ vadatīti
Ākāsaṃ olokento taṃ disvā dutiyagāthamāha
         nisamma vattaṃ lokassa       vāyamassa ca devate
         tasmā majjhe samuddasmiṃ     apasantīramāyuheti.
      Tattha nisamma vattaṃ lokassāti so ahaṃ lokassa vattaṃ
kiriyaṃ nisamma upadhāretvā viharāmīti attho. Vāyāmassa cāti
vāyāmassa ca ānisaṃsaṃ nisamma passitvā viharāmīti dīpeti.
Tasmāti yasmā nisamma viharāmi purisakāro nāma na nassati
sukhe patiṭṭhāpetīti jānāmi tasmā tīraṃ apassantopi āyuhe viriyaṃ
karomi. Kiṃ nāmetaṃ na ukkaṇṭhāmīti.
      Sā tassa dhammakathaṃ sotukāmā puna gāthamāha
         gambhīre appameyyasmiṃ      tīraṃ yassa na dissati
         mogho te purisavāyāmo    appatvā va marissasīti.
      Tattha appatvā vāti tīraṃ appatvāyeva tvaṃ marissasi.
      Atha naṃ mahāsatto kinnāmetaṃ kathesi ahaṃ vāyāmaṃ katvā
marantopi garahato muñcissāmīti vatvā gāthamāha
         aṇano ñātīnaṃ hoti        devānaṃ pitūnañca so
         karaṃ purisakiccāni          na ca pacchānutappatīti.
      Tattha aṇanoti devate vāyāmaṃ karonto marantopi ñātīnañca
devānañca brahmānañca antare aṇano hoti agārayho hotīti attho.
      Atha naṃ devatā gāthamāha
         Apāraṇeyyaṃ yaṃ kammaṃ       apphalaṃ kilamathuddhayaṃ 1-
         tattha ko vāyamenattho 2-  maccu yassābhinipphatanti 3-.
      Tattha apāraṇeyyanti vāyāmena matthakaṃ apāpetabbaṃ.
Maccu yassābhinipphatanti yassa aṭṭhāne vāyāmakaraṇakassa maccu maraṇameva
nipphatti tattha ko vāyamenatthoti.
      Evaṃ vutte taṃ appaṭibhāṇaṃ karonto mahāsatto upari
gāthā abhāsi
         apāraṇeyyaṃ accantaṃ       yo viditvāna devate
         na rakkhe attano pāṇaṃ     jaññā so yadi hāpaye
         adhippāyaphalaṃ eke        asmiṃ lokasmi devate
         payojayanti kammāni        tāni ijjhanti vā na vā
         sandiṭṭhikaṃ kammaphalaṃ         nanu passasi devate
         sannā aññe tarāmahaṃ      tañca passāmi santike
         so ahaṃ vāyamissāmi       yathāsati yathābalaṃ
         gacchaṃ pāraṃ samuddassa       kāsaṃ purisakāriyanti.
      Tattha accantanti yo idaṃ kammaṃ viriyaṃ katvāpi nipphādetuṃ
na sakkā accantameva apāraṇeyyanti viditvā caṇḍahatthimattahatthiādayo
apariharanto attano pāṇaṃ na rakkheyya. Jaññā so yadi hāpayeti
so yadi tādisesu ṭhānesu viriyaṃ hāpeyya
@Footnote: 1. kilamathuddayantipi pāṭho. .  2. vāyāmenatthotipi pāṭho .  3. yassābhinippatan
@   tipi pāṭho
Jāneyya tassa kusitabhāvassa phalaṃ tavaṃ yaṃ vā taṃ vā niratthakaṃ
vadasīti dīpeti. Pāliyaṃ pana jaññā so yadi hāpayanti likhitaṃ
taṃ aṭṭhakathāsu natthi. Adhippāyaphalanti attano adhippāyassa phalaṃ
sampassamānā ekacce purisā kasivaṇijjādīni kammāni payojenti.
Tāni ijjhanti vā na vāti ettha gamissāmi idaṃ uggahessāmīti
kāyikacetasikaviriyaṃ karontassa tāni ijjhanteva tasmā taṃ kātuṃ
vaṭṭatiyevāti dasseti. Sannā aññe tarāmahanti aññe janā
mahāsamudde sannā nimmuggā viriyaṃ akarontā macchakacchapabhakkhā
jātā ahaṃ pana ekako va tarāmi. Tañca passāmi santiketi
idaṃpi me viriyaphalaṃ passa mayā iminā attabhāvena devatā nāma
na diṭṭhapubbā so ahaṃ tañca iminā dibbattabhāvena mama
santike ṭhitaṃ passāmi. Yathāsati yathābalanti attano satiyā ca
balassa ca anurūpaṃ. Kāsanti karissāmi.
      Devatā tassa taṃ daḷhaṃ vacanaṃ sutvā tassa thūtiṃ karontī gāthamāha
         yo tavaṃ evaṃ gate oghe   appameyye mahaṇṇave
         dhammavāyāmasampanno       kammunā nāvasīdasi
        so tavaṃ tattheva gacchāhi yattha te nirato manoti.
      Tattha evaṃ gateti evarūpe appameyye oghe gambhīre
vitthāre mahāsamudde. Dhammavāyāmasampannoti dhammena vāyāmena
samannāgato. Kammunā nāvasīdasīti tavaṃ attano purisakārakammena
nāvasīdasi. Yattha teti yasmiṃ ṭhāne tava mano nirato tattheva
Gacchāhīti attho.
      Evañca pana vatvā paṇḍita mahāparakkama kuhiṃ taṃ nessāmīti
pucchi. Mithilanagaranti vutte sā mahāsattaṃ mālākalāpaṃ viya
ukkhipitvā ubhohi bāhāhi paggayha ure nipajjāpetvā piyaputtaṃ
viya ādāya gacchantī ākāse pakkhandi. Mahāsatto sattāhaṃ
loṇodakena upakiliṭṭhasarīro dibbaphassena phuṭṭho niddaṃ okkami.
Atha naṃ sā mithilaṃ netvā ambavane maṅgalasilāpatte dakkhiṇapassena
nipajjāpetvā uyyāne devatāhi tassa ārakkhaṃ gāhāpetvā
sakaṭṭhānameva gatā. Tadā polajanakassa putto natthi ekā
panassa dhītā sīvalīdevī nāma ahosi paṇḍitā bayattā. Atha
amaccā tameva rājānaṃ maraṇamañce nipannaṃ pucchiṃsu mahārāja
tumhesu divaṅgatesu kassa rajjaṃ dassāmāti. Atha rājā mama dhītaraṃ
sīvalīdeviṃ ārādhetuṃ samatthassa rajjaṃ detha yo vā pana caturassa
pallaṅkassa ussīsakaṃ jānāti yo vā pana sahassathāmadhanuṃ āropetuṃ
sakkoti yo vā pana soḷasamahānidhiṃ nīharituṃ sakkoti tassa rajjaṃ
dethāti āha. Deva tesaṃ no nidhīnaṃ udānaṃ kathethāti āhaṃsu.
      Rājā
         suriyuggamane nidhi          atho oggamane nidhi
         anto nidhi bahi nidhi        na anto na bahi nidhi
         ārohane mahānidhi        atho orohane nidhi
         catūsu mahāsālesu         samantā yojane nidhi
         Dantaggesu mahānidhi        bālaggesu ca kepuke
         rukkhaggesu mahānidhi        soḷasete mahānidhī
         sahassathāmo pallaṅko      sīvalārādhanena cāti
nidhīhi saddhiṃ itaresampi udānaṃ kathesi. Amaccā rañño accayena tassa
matasarīrakiccaṃ katvā sattame divase sannipatitvā mantayiṃsu raññā
attano dhītaraṃ ārādhetuṃ samatthassa rajjaṃ dātabbanti vuttaṃ ko
taṃ ārādhetuṃ sakkhissatīti. Te senāpati rañño vallabhoti tassa
sāsanaṃ pesesuṃ. So sāsanaṃ sutvā sādhūti sampaṭicchitvā rajjassatthāya
rājadvāraṃ gantvā attano āgatabhāvaṃ rājadhītāya ārocāpesi.
Sā tassa āgatabhāvaṃ ñatvā atthi nu khavassa setacchattasiriṃ
dhāretuṃ dhitīti tassa vīmaṃsanatthāya khippaṃ āgacchatūti āha. So
taṃ sāsanaṃ sutvā taṃ ārādhetukāmo sopāṇapādamūlato paṭṭhāya
javena gantvā tassā santike aṭṭhāsi. Atha naṃ sā vīmaṃsamānā
mahātale javena dhāvatūti āha. So rājadhītaraṃ tosessāmīti
vegena dhāvi. Atha naṃ puna ehīti āha. So puna javena
āgato. Sā tassa dhitiyā abhāvaṃ ñatvā ehi pāde me sambāhāti.
So tassa ārādhanatthaṃ nisīditvā pādesambāhi. Atha naṃ ure
pādena paharitvā uttānakaṃ pātetvā imaṃ andhabālaṃ purisaṃ
dhitivirahitaṃ pothetvā gīvāyaṃ gahetvā nīharathāti dāsīnaṃ saññaṃ
adāsi. Tā tathā kariṃsu. So tehi kiṃ senāpatīti puṭṭho
tumhe mā pucchatha nāyaṃ mānussitthī yakkhinī bhavissatīti āha.
Tato bhaṇḍāgāriko gato. Tampi tatheva lajjāpesiyeva. Tathā
seṭṭhiṃ chattaggāhakaṃ asiggāhakanti sabbepi lajajāpesiyeva. Atha
mahājano mantetvā rājadhītaraṃ tāva ārādhetuṃ samattho nāma natthi
sahassathāmadhanuṃ āropetuṃ samatthassa rajjaṃ dethāti āha. Tampi
koci āropetuṃ nāsakkhi. Tato caturassa pallaṅkassa ussīsakaṃ
jānantassa rajjaṃ dethāti āha. Pallaṅkassa ussīsakampi na koci
jānāti. Tato soḷasa mahānidhī nīharituṃ samatthassa rajjaṃ dethāti āha.
Tepi koci nīharituṃ nāsakkhi. Tato arājikaṃ nāma raṭṭhaṃ pāletuṃ na
sakkā kinnukho kātabbanti mantayiṃsu. Atha ne purohito āha
tumhe mā cintayittha phussarathaṃ visajjetuṃ vaṭṭati phussarathena hi
laddharājā sakalajambūdīpe rajjaṃ kāretuṃ samattho hotīti. Te
sādhūti sampaṭicchitvā nagaraṃ alaṅkārāpetvā maṅgalarathe
kumudavaṇṇe cattāro asse yojetvā uparicittattharaṇaṃ attharitvā
pañcarājakakudhabhaṇḍāni āropetvā caturaṅginiyā senāya parivāresuṃ.
Sassāmikassa rathassa purato turiyāni vajjanti assāmikassa pacchato
tasmā purohito sabbaturiyāni pacchato vādethāti vatvā
suvaṇṇabhiṅgārena rathanandiñca rasmiyo ca rathadhurañca patodañca
abhisiñcitvā yassa rajjaṃ kāretuṃ puññaṃ atthi tassa santikaṃ gacchāhīti
vatvā taṃ rathaṃ visajjesi. Atha ratho rājagehaṃ padakkhiṇaṃ katvā
vegena mahāvithiṃ abhiruhi. Senāpatiādayo phussaratho mama santikaṃ
etūti mantayiṃsu. So sabbesaṃ gehāni atikkamitvā nagaraṃ padakkhiṇaṃ
katvā pācīnadvārena nikkhamitvā uyyānābhimukho pāyāsi. Atha
Naṃ vegena gacchantaṃ disvā rathaṃ nivattethāti āhaṃsu. Purohito
mā nivattayittha gacchanto yojanasatampi gacchatu mā nivārethāti
āha. Ratho uyyānaṃ pavisitvā maṅgalasilāpaṭṭaṃ padakkhiṇaṃ
katvā ārohanasajjo hutvā aṭṭhāsi. Purohito mahāsattaṃ
nipannaṃ disvā amacce āmantetvā ambho eko maṅgalasilāpaṭṭe
nipannako dissati setacchattānucchavikā panassa dhiti atthi
vā natthi vāti mayaṃ na jānāma sace puññavā bhavissati na
uṭṭhahissati na olokessati sace kāḷakaṇṇi satto bhītatasato
uṭṭhāya kampamāno olokessati palāyissati khippaṃ sabbaturiyāni
paggaṇhathāti āha. Tāvadeva anekasatāni turiyāni paggaṇhiṃsu.
Tesaṃ saddo sāgarakucchiyaṃ nigghoso viya ahosi. Mahāsatto tena
saddena pabujjhitvā sīsaṃ vivaritvā orokento mahājanaṃ disvā
setacchattena me āgatena bhavitabbanti puna sīsaṃ pārupitvā
parivattitvā vāmapassena nipajji. Purohito tassa pāde vivaritvā
lakkhaṇāni oloketvā tiṭṭhatu ayaṃ eko dīpo catunnampi
mahādīpānaṃ rajjaṃ kāretuṃ samatthoti puna turiyāni paggaṇhāpesi.
Atha mahāsatto puna mukhaṃ vivaritvā parivattitvā dakkhiṇapassena
nipajjitvā mahājanaṃ olokesi. Purohito parisaṃ osāretvā
añjaliṃ paggayha avakujjo hutvā uṭṭhehi deva rajjante pāpuṇātīti
āha. Atha naṃ mahāsatto āha tumhākaṃ rājā kuhinti.
Kālakato devāti vutte kiṃ putto vāssa bhātā vā natthīti.
Natthi deva ekā pana dhītā atthīti. Atha mahāsatto tassa
vacanaṃ sutvā yadevaṃ sādhu rajjaṃ kāressāmīti vatvā uṭṭhāya
maṅgalasilāpatte pallaṅkena nisīdi. Atha naṃ tattheva amaccapurohitādayo
abhisiñciṃsu. Mahājanakarājā nāma ahosi. So rathavaraṃ abhiruyha
mahantena sirisobhaggena sirivibhavena nagaraṃ pavisitvā rājanivesanaṃ
abhiruhanto senāpatiādīnaṃ tāneva ṭhānāni hontūti vicāretvā
mahātalaṃ abhiruhi. Rājadhītā pana purimasaññāya tassa vīmaṃsanatthaṃ
ekaṃ purisaṃ āṇāpesi gaccha tavaṃ rājānaṃ upasaṅkamitvā evaṃ
vadehi deva sīvalī devī taṃ pakkosāpesi khippaṃ kirāgacchatūti.
So amacco tathā gantvā tassā sāsanaṃ sāvesi. Rājā
paṇḍitatāya tassa vacanaṃ sutvāpi asuṇanto viya aho sobhano
pāsādoti pāsādassa vaṇṇaṃ kathesi. So taṃ vacanaṃ sāvetuṃ
asakkonto punāgantvā rājadhītāya ārocesi ayye rājā
tumhākaṃ vacanaṃ na suṇāti pāsādameva vaṇṇeti tumhākaṃ vacanaṃ
tiṇaṃ viya na gaṇetīti. Sā ayaṃ mahantajjhāsayo puriso bhavissatīti
cintetvā dutiyampi tatiyampi pesesiyeva. Rājāpi attano ruciyā
pakatigamanena sīho viya vijimhamāno pāsādaṃ abhiruhi. Tasmiṃ
upasaṅkamante rājadhītā tassa tejena sakabhāvena saṇṭhāretuṃ asakkontī
āgantvā hattholambakaṃ adāsi. So tassā hattholambakaṃ gahetvā
mahātalaṃ abhiruhitvā samussitasetacchatte rājapallaṅke nisīditvā
amacce āmantetvā ambho amaccā atthi pana vo raññā kālaṃ
Karontena koci ovādo dinnoti pucchi. Atthi devāti vutte
tenahi vadethāti. Deva sīvalīdeviṃ ārādhetuṃ samatthassa rajjaṃ dātabbanti
tena vuttanti. Rājā sīvalīdeviyā āgantvā hattholambako dinno ayaṃ
tāva ārādhitā nāma aññaṃ vadethāti āha. Deva caturassa pallaṅkassa
ussīsakaṃ jānituṃ samatthassa rajjaṃ dethāti tena vuttanti.
Rājā idaṃ dujjānaṃ upāyena sakkā jānitunti cintetvā sīsato
suvaṇṇasūciṃ nīharitvā sīvalīdeviyā hatthe adāsi imaṃ ṭhapehīti.
Sā taṃ gahetvā pallaṅkassa ussīsake ṭhapesi. Khaggaṃ adāsītipi
vadantiyeva. Tampi tathāpi ṭhapesiyeva. So tāya saññāya idaṃ
ussīsakanti ñatvā taṃ kathaṃ asuṇanto viya kiṃ kathethāti vatvā puna
tehi tathā vutte nayidaṃ jānituṃ acchariyaṃ etaṃ ussīsakanti vatvā
aññaṃ vadethāti āha. Deva sahassathāmadhanuṃ āropetuṃ samatthassa
rajjaṃ dethāti tena vuttanti. Tenahi āharatha nanti te āharāpetvā
so pallaṅke nisinnako va itthīnaṃ kappāsapothanadhanuṃ viya
sahassathāmadhanuṃ āropetvā aññaṃ vadethāti āha. Deva
soḷasamahānidhī nīharituṃ samatthassa rajjaṃ dethāti tena vuttanti.
Tesaṃ kiñci udānaṃ atthīti. Atthi devāti. Tenahi kathethāti.
Suriyuggamane nidhīti ādiṃ udānaṃ kathayiṃsu. Tassa taṃ suṇantasseva gagaṇatale
puṇṇacando viya so attho pākaṭo ahosi. Atha ne rājā
āha ajja bhaṇe velā natthi sve  nidhayo gaṇhissāmāti.
So punadivase amacce sannipātetvā pucchi kvaci tumhākaṃ rājā
Paccekabuddhe bhojesīti. Āma devāti. So cintesi suriyo
nāma nāyaṃ suriyo suriyasadisattā paccekabuddhā suriyā nāma tesaṃ
paccoggamanaṭṭhāne nidhinā bhavitabbanti. Tato rājā tātā
paccekabuddhesu āgacchantesu paccuggamanaṃ karonto kataraṭṭhānaṃ gacchatīti
pucchitvā asukaṭṭhānaṃ nāmāti vutte taṃ ṭhānaṃ khanitvā nidhiṃ
nīharathāti nidhiṃ nīharāpesi tesaṃ gamanakāle anugacchanto kattha ṭhatvā
te uyyojesīti pucchitvā asukaṭṭhāne nāma devāti vutte tato
nidhiṃ nīharathāti nidhiṃ nīharāpesi. Mahājanā ukkuṭṭhisatasahassāni
pavattentā suriyuggamaneti vuttattā suriyuggamanadisāyaṃ khanantā
vicariṃsu. Atho oggamaneti vuttattā suriyatthaṅgamanadisāyaṃ khanantā
vicariṃsu. Ayaṃ pana nidhi idheva hoti aho acchariyaṃ aho abbhūtanti
pītisomanassaṃ pavedayiṃsu. Anto nidhīti rājagehe mahādvārassa
anto ummārā nidhiṃ nīharāpesi. Bahi nidhīti mahādvārassa
bahi ummārā nidhiṃ  nīharāpesi. Na anto na bahi nidhīti
heṭṭhā ummārato nidhiṃ nīharāpesi. Ārohane nidhīti maṅgalahatthiṃ
ārohanakāle suvaṇṇanisseniyā attharaṇaṭṭhānato nidhiṃ nīharāpesi.
Atho orohane nidhīti hatthikkhandhato orohanaṭṭhānato nidhiṃ nīharāpesi.
Catūsu mahāsālesūti bhūmiyaṃ katapatiṭṭhāne sirisayanassa cattāro pādā
sālamayā tesaṃ heṭṭhā catasso nidhikumbhiyo nīharāpesi. Samantā
yojane nidhīti yojanaṃ nāma rathayugappamāṇaṃ sirisayanassa samantā
yugappamāṇato nidhikumbhiyo nīharāpesi. Dantakgesu mahānidhīti
Maṅgalahatthiṭṭhāne tassa dvinnaṃ dantānaṃ abhimukhaṭṭhānato dve
nidhikumbhiyo nīharāpesi. Bālaggesūti maṅgalahatthiṭṭhāne tassa bāladhisam
mukhaṭṭhānato nidhiṃ nīharāpesi. Kepuketi kepukaṃ vuccati udakaṃ maṅgalapokkharaṇito
udakaṃ nīharāpetvā nidhiṃ dassesi. Rukkhaggesu mahānidhīti uyyāne
mahāsālarukkhamūle ṭhitamajjhantikasamaye parimaṇḍalāya rukkhacchāyāya anto
nidhikumbhiyo nīharāpesi. Evaṃ rājā soḷasamahānidhiyo nīharāpetvā
atthi aññaṃ kiñcīti pucchi. Natthi devāti. Mahājano
haṭṭhatuṭṭho ahosi aho acchariyaṃ ayaṃ rājā ativiya paṇḍitoti.
Atha rājā idaṃ dhanaṃ dānamukhe vikīrissāmīti cintetvā nagaramajjhe
ceva catūsu nagaradvāresu ca nivesanadvāre cāti cha dānasālāyo
kārāpetvā dānavattaṃ paṭṭhapesi. Rājā kālacampākanagarato
mātarañca brāhmaṇañca pakkosāpetvā mahantaṃ sakkāramakāsi.
Tassa taruṇakāle rajje ṭhitasseva sakalavideharaṭṭhavāsino ariṭṭhajanakarañño
kira putto mahājanakarājā nāma rajjaṃ kāresi rājā kira
paṇḍito upāyakusalo passissāma nanti tassa dassanatthāya
saṃkhubbhitā ahesuṃ. Tato tato bahū paṇṇākārāni gahetvā
āgamiṃsu. Nagarepi mahāchaṇaṃ sajjayiṃsu. Rājanivesane hatthattharaṇādīni
santharitvā gandhadāmamālādāmādīni osāretvā vippa
kiṇṇalājā kusumavāsadhūpagandhupakaraṇaṃ kāretvā nānappakāraṃ pānabhojanaṃ
upaṭṭhapesuṃ. Rañño paṇṇākāratthāya rajatasuvaṇṇabhājanādīsu
nānappakārāni khādanīyabhojanīyamadhuphāṇitaphalāphalādīni pūretvā
Tattha tattha samparivāretvā aṭṭhaṃsu. Ekato amaccamaṇḍalaṃ nisīdi.
Ekato brāhmaṇagaṇo nisīdi ekato seṭṭhiādayo ekato
uttamarūpadharā nāṭakitthiyo. Brāhmaṇāpi sotthikāneva sajjhāyiṃsu.
Mukhamaṅgalikāpi maṅgalāni ghosayiṃsu. Gītādīsu kusalā gītādīni pavattayiṃsu.
Anekasatāni turiyāni vajjayiṃsu. Rājanivesanaṃ yugandharavātapahatasāgarakucchi
viya ekaninnādaṃ ahosi. Olokitolokitaṭṭhānaṃ kampi.
Mahāsatto setacchattassa heṭṭhā rājāsane nisinno sakkassa sirisadisaṃ
mahantaṃ sirivilāsaṃ oloketvā attanā mahāsamudde katavāyāmaṃ
anussari. Athassa viriyannāma kattabbayuttakaṃ sacāhaṃ mahāsamudde viriyaṃ
na karissaṃ idaṃ sampattiṃ na labhissāmīti taṃ vāyāmaṃ anussarantassa
pīti uppajji. So pītivegena udānaṃ udānento āha
         āsiṃsetheva puriso        na nibbindeyya paṇḍito
         passāmi vohaṃ attānaṃ      yathā icchiṃ tathā ahuṃ 1-
         āsiṃsetheva puriso        na nibbindeyya paṇḍito
         passāmi vohaṃ attānaṃ      udakā thalamubbhataṃ
         vāyametheva puriso        na nibbindeyya paṇḍito
         passāmi vohaṃ attānaṃ      yathā icchiṃ tathā ahuṃ
         vāyametheva puriso        na nibbindeyya paṇḍito
         passāmi vohaṃ attānaṃ      udakā thalamubbhataṃ
         dukkhūpanītopi naro sapañño   āsaṃ na chindeyya sukhāgamāya
@Footnote: 1 ahūtipi pāṭho.
         Bahū hi phassā ahitā hitāca  avitakkitāro maccumuppajjanti
         acintitampi bhavati          cintitampi vinassati
         na hi cintāmayā bhogā     itthiyā purisassavāti.
     Tattha āsiṃsethevāti āsāchedakammaṃ akatvā attano kammaṃ
āsaṃ karontova. Na nibbindeyyāti viriyaṃ karonto na nibbindeyya
na alaseyya. Yathā icchinti yathā rājabhāvaṃ icchiṃ tatheva
rājā jātomhi. Ubbhatanti upanītaṃ nīharitaṃ. Dukkhūpanītopīti
kāyikacetasikena dukkhena phuṭṭhopīti attho. Ahitā hitā cāti
dukkhasamphassā ahitā sukhasamphassā hitā. Avitakkitāroti
avitakkitāro acintitāro. Idaṃ vuttaṃ hoti tesu phassesu ahitaphassena
phuṭṭhā sattā hitaphassāpi atthi viriyaṃ karontā tampi pāpuṇantīti
acintetvā viriyaṃ na karonti te imassa atthassa
avitakkitāro acintitāro hitasamphassaṃ alabhitvā va maccumuppajjantīti
maraṇaṃ pāpuṇanti tasmā viriyannāma kattabbamevāti.
Acintitampīti imesaṃ sattānaṃ acintitampi hoti. Cintitampi
vinassatīti mayāpi hi ayujjhitvāva rajjaṃ labhissāmīti idaṃ acintitaṃ
suvaṇṇabhūmito dhanaṃ āharitvā yujjhitvā va rajjaṃ gaṇhissāmīti
idaṃ cintitaṃ taṃ idāni pana me cintitaṃ naṭṭhaṃ acintitampi jātaṃ.
Na hi cintāmayā bhogāti sattānaṃ hi bhogā cintāya anipajjanato
na cintāmayā nāma honti tasmā viriyameva kattabbaṃ viriyavato hi
acintitaṃ hotīti.
     So tato paṭṭhāya dasavidharādhamme akopetvā dhammena
rajjaṃ kāresi paccekabuddhe upaṭṭhahi. Aparabhāge sīvalīdevī
dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi. Dīghāvukumārotissa nāmaṃ
kariṃsu. Tassa vayappattassa rājā uparajjaṃ datvā sattavassasahassāni
rajjaṃ kāresi. Ekadivasaṃ uyyānapālena nānāphalāphalesu
ceva nānāpupphesu ca ābhaṭesu so tāni disvā tuṭṭho tassa
sammānaṃ kāretvā samma uyyānapāla uyyānaṃ passitukāmomhi
alaṅkārāpehi nanti āha. So sādhūti sampaṭicchitvā tathā
katvā rañño nivedesi. So hatthikkhandhavaragatova mahantena
parivārena nagarā nikkhamitvā uyyānadvāraṃ sampāpuṇi. Tattheva
dve ambā nīlobhāsā eko aphalo eko phaladharo. So pana
ativiya madhuro. Rañño aggaphalaṃ aparibhuttattā 1- tato koci phalaṃ
gahetuṃ  na ussahati. Rājā hatthikkhandhavaragatova tato ekaṃ phalaṃ
gahetvā paribhuñji. Tassa taṃ jivhagge ṭhapitamattameva dibbojā
viya upaṭṭhāsi. So nivattanakāle bahuṃ khādissāmīti cintetvā
uyyānaṃ pāvisi. Raññā aggaphalaṃ paribhuttanti ñatvā aññe
uparājānaṃ ādiṃ katvā antamaso hatthimeṇaḍaassameṇḍādayopi
phalaṃ gahetvā paribhuñjiṃsu. Aññepi taṃ phalaṃ alabhantā daṇḍehi
sākhaṃ bhinditvā nippattaṃ akaṃsu. Rukkho obhaggavibhaggo aṭṭhāsi.
Itaro pana maṇipabbato viya vilāsamāno ṭhito. Rājā uyyānā
@Footnote: 1. raññā agga phalassa aparibhuttattāti yuttataraṃ.
Nikkhamanto taṃ disvā kiṃ idanti amacce pucchi. Devena aggaphalaṃ
paribhuttanti ñatvā mahājano naṃ vilumpanto khādīti. Kiṃ nukho
bhaṇe imassa pana pattaṃ vā vaṇṇovā khīṇo itarassa ca no
khīṇoti. Nipphalatāya na khīṇo devāti. Taṃ sutvā rājā saṃvegaṃ
paṭilabhitvā ayaṃ rukkho nipphalatāya nīlobhāso ṭhito ayaṃ pana
rukkho saphalatāya obhaggavibhaggo ṭhito idaṃpi rajjaṃ saphalarukkhasadisaṃ
pabbajjā nipphalarukkhasadisā sakiñcanasseva bhayaṃ hoti nākiñcanassa
ahaṃ pana saphalarukkho viya ahutvā nipphalarukkhasadiso bhavissāmi
sampattiṃ cajitvā nikkhamitvā pabbajissāmīti daḷhaṃ katvā manaṃ
adhiṭṭhahitvā nagaraṃ pavisitvā pāsādaṃ abhiruyha pāsādadvāre ṭhito
va senāpatiṃ pakkosāpetvā mahāsenāpati ajjato paṭṭhāya
bhattāhārakañceva mukhodakadantakaṭṭhadāyakañca ekaṃ upaṭṭhākaṃ ṭhapetvā
aññe maṃ daṭṭhuṃ mā labhantu tumhe porāṇakavinicchayāmacce
gahetvā rajjaṃ anusāsatha ahaṃ pana ito paṭṭhāya upari mahātale
samaṇadhammaṃ karissāmīti vatvā pāsādaṃ abhiruyha ekakova samaṇadhammaṃ
akāsi. Evaṃ gate kāle mahājano rājaṅgaṇe sannipatitvā
mahāsattaṃ adisvā na no rājā porāṇako viyāti vatvā
gāthādvayamāha
         aporāṇo vata bho rājā   sabbabhummo disaṃpati
         nājja nacce nisāmeti     na gīte kurute mano
         na mige napi uyyāne      napi haṃse udikkhati
         Mūgova tuṇhīmāsīno        na atthamanusāsatīti.
     Tattha migeti sabbasaṅgāhikavacanaṃ. Pubbe hatthī yujjhāpesi
meṇḍe yujjhāpesi mige yujjhāpesi ajja tepi na oloketīti
attho. Uyyāneti uyyānakīḷampi nānubhoti. Haṃseti
pañcapadumasañchannāsu uyyānapokkharaṇīsu haṃsagaṇe na oloketi.
Mūgovāti te kira bhattāhārakañca upaṭṭhākañca pucchiṃsu rājā
tumhehi saddhiṃ kiñci atthaṃ mantetīti. Te na mantetīti vadiṃsu.
Tasmā evamāhaṃsu.
     Rājā kāmesu analliyantena vivekaninnena cittena
kulupakapaccekabuddhe anussaritvā ko nu kho me tesaṃ sīlādiguṇasampayuttānaṃ
akiñcanānaṃ vasanaṭṭhānaṃ ācikkhissatīti tīhi gāthāhi udānaṃ udānesi
         sukhakāmā rahosīlā        vaggabandhā upārutā
         kassa nu khavajja ārāme    daharā vuḍḍhā ca acchare
         atikkantavathā dhīrā        namo tesaṃ mahesinaṃ
         ye ussukkamhi lokamhi     viharanti anussukā
         te chetvā maccuno jālaṃ   tantaṃ māyāvino daḷhaṃ
         sandhālayantā gacchanti      ko tesaṃ gatimānayeti 1-.
     Tattha sukhakāmāti nibbānasukhakāmā. Rahosīlāti
paṭicchannasīlā anantaguṇapakāsanā 2-. Vaggabandhāti kilesabandhā.
Upārutāti apagatā. Daharā vuḍḍhā cāti daharāceva mahallakā
@Footnote: 1 gatipāpayetipi pāṭho. 2 na attano guṇapakāsanā.
Ca. Acchareti vasanti. Tassevaṃ tesaṃ paccekabuddhānaṃ guṇe
anussarantassa mahatī pīti uppajji. Atha pallaṅkato uṭṭhāya
uttarasīhapañjaraṃ vivaritvā uttaradisābhimukho sirasi añjaliṃ
patiṭṭhapetvā evarūpe uttamaguṇasamannāgate paccekabuddhe namassamāno
atikkantavathāti ādimāha. Tattha atikkantavathāti pahīnataṇhā.
Mahesinanti mahante sīlakkhandhādayo guṇe esitvā ṭhitānaṃ.
Ussukkamhīti rāgādīhi ussukkaṃāpanne. Maccuno jālanti
kilesamārena pasāritaṃ taṇhājālaṃ. Tantaṃ māyāvinoti atimāyāvino
attano ñāṇena sandhālayantā padāletvā gacchanti. Ko tesaṃ
gatimānayeti ko maṃ tesaṃ paccekabuddhānaṃ nivāsanaṭṭhānaṃ pāpeyya
maṃ gahetvā gaccheyyāti attho.
     Tassa pāsādeyeva samaṇadhammaṃ karontassa cattāro māsā
atikkantā. Athassa ativiya pabbajjāya cittaṃ onami. Agāraṃ 1-
lokantanirayo viya khāyati. Tassa tayo bhavā ādittā viya
upaṭṭhahiṃsu. So pabbajjābhimukhena cittena kadā nukho imaṃ sakkabhavanaṃ
viya alaṅkatapaṭiyattaṃ mithilaṃ pahāya himavantaṃ pavisitvā pabbajitavesag
gahaṇakālomayhaṃ bhavissatīti cintetvā mithilavaṇṇanaṃ nāma ārabhi
         kadāhaṃ mithilaṃ phitaṃ          vibhattaṃ bhāgaso mitaṃ
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ mithilaṃ phitaṃ          visālaṃ sabbato pabhaṃ
@Footnote: 1. āgārantipi saddo.
         Pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ mithilaṃ phitaṃ          bahupākāratoraṇaṃ
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ mithilaṃ phitaṃ          daḷhamaṭṭālakoṭṭhakaṃ
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ mithilaṃ phitaṃ          suvibhattaṃ mahāpathaṃ
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ mithilaṃ phitaṃ          suvibhattantarāpaṇaṃ
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ mithilaṃ phitaṃ          gavassarathapīḷitaṃ
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ mithilaṃ phitaṃ          ārāmavanamāliniṃ
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ mithilaṃ phitaṃ          uyyānavanamāliniṃ
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ mithilaṃ phitaṃ          pāsādavaramāliniṃ
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ mithilaṃ phitaṃ          tipuraṃ rājabandhaniṃ
         māpitaṃ somanassena        vedehena yasassinā
         pahāya pabbajissāmi        taṃ kadā su bhavissati
@Footnote: nicitetipi pāṭho.
         Kadāhaṃ vedehe phite      niccite 1- dhammarakkhite
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ vedehe phite      ajjeyye dhammarakkhite
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ antepuraṃ rammaṃ      vibhattaṃ bhāgaso mitaṃ
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ antepuraṃ rammaṃ      sudhāmattikalepanaṃ
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ antepuraṃ rammaṃ      sucigandhaṃ manoramaṃ
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ kūṭāgāre ca       vibhatte bhāgaso mite
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ kūṭāgāre ca       sudhāmattikalepane
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ kūṭāgāre ca       sucigandhe manorame
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ kūṭāgāre ca       suvilitte candanaphosite
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ suvaṇṇapallaṅke      goṇake cittasanthare
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ maṇipallaṅke        goṇake cittasanthare
         Pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ kappāsakoseyyaṃ     khomakodumbarāni ca
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ pokkharaṇī rammā     cākavākūpakujjitā
         maṇḍālakehi sañchannā      padumuppalakehi ca
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ hatthigumbe ca       sabbālaṅkārabhūsite
         suvaṇṇakacche mātaṅge      hemakappanivāsase
         āruḷhe gāmanīyebhi       tomaraṅkusapāṇibhi
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ assagumbe ca       sabbālaṅkārabhūsite
         ājānīye ca jātiye      sindhave sīghabāhane
         āruḷhe gāmanīyebhi       indiyā cāpadhāribhi
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ rathaseniyo         sannaddhe ussitaddhaje
         dīpe athopi veyyagghe     sabbālaṅkārabhūsite
         āruḷhe gāmanīyebhi       cāpahatthehi cammibhi 1-
         pahāya pabbajissāmi        taṃ kadā su bhavissati
         kadāhaṃ suvaṇṇarathe         sannaddhe ussitaddhaje
         dīpe athopi veyyagghe     sabbālaṅkārabhūsite
@Footnote: 1. vammibhītipāṭho.
           Āruḷhe gāmanīyebhi        cāpahatthehi cammibhi
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadāhaṃ sajjhurathe ca         sannaddhe ussitaddhaje
           dīpe athopi veyyagghe      sabbālaṅkārabhūsite
           āruḷhe gāmanīyebhi        cāpahatthehi cammibhi
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadāhaṃ assarathe ca         sannaddhe ussitaddhaje
           dīpe athopi veyyagghe      sabbālaṅkārabhūsite
           āruḷhe gāmanīyebhi        cāpahatthehi cammibhi
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadāhaṃ oṭṭharathe ca        sannaddhe ussitaddhaje
           dīpe athopi veyyagghe      sabbālaṅkārabhūsite
           āruḷhe gāmanīyebhi        cāpahatthehi cammibhi
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadāhaṃ ajarathe ca          sannaddhe ussitaddhaje
           dīpe athopi veyyagghe      sabbālaṅkārabhūsite
           āruḷhe gāmanīyebhi        cāpahatthehi cammibhi
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadāhaṃ meṇḍarathe ca        sannaddhe ussitaddhaje
           dīpe athopi veyyagghe      sabbālaṅkārabhūsite
           āruḷhe gāmanīyebhi        cāpahatthehi cammibhi
           Pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadāhaṃ migarathe ca          sannaddhe ussitaddhaje
           dīpe athopi veyyagghe      sabbālaṅkārabhūsite
           āruḷhe gāmanīyebhi        cāpahatthehi cammibhi
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadāhaṃ goṇarathe ca         sannaddhe ussitaddhaje
           dīpe athopi veyyagghe      sabbālaṅkārabhūsite
           āruḷhe gāmanīyebhi        cāpahatthehi cammibhi
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadāhaṃ hatthārohe ca       sabbālaṅkārabhūsite
           nīlacammadhare sūre          tomaraṅkusapāṇino
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadāhaṃ assārohe ca       sabbālaṅkārabhūsite
           nīlacammadhare sūre          kāñcanavelladhārino
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadāhaṃ dhanuggahe ca         sabbālaṅkārabhūsite
           nīlacammadhare sūre          cāpahatthe kalāpino
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadāhaṃ rājaputte ca        sabbālaṅkārabhūsite
           citracammadhare sūre         kāñcanavelladhārino
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           Kadāhaṃ ariyagaṇe           vatthavante alaṅkate
           haricandanalittaṅge          kāsikuttamadhārino
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadāhaṃ sattasatā bhariyā      sabbālaṅkārabhūsitā
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadāhaṃ sattasatā bhariyā      susaññā tanumajjhimā
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadāhaṃ sattasatā bhariyā      assavā piyabhāṇinī
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadāhaṃ satapallakaṃsaṃ          sovaṇṇaṃ satarājikaṃ
           pahāya pabbajissāmi         taṃ kadā su bhavissati
           kadā su maṃ hatthigumbā       sabbālaṅkārabhūsitā
           suvaṇṇakacchā mātaṅgā       hemakappanivāsasā
           āruḷhā gāmanīyebhi        tomaraṅkusapāṇibhi
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ assagumbā       sabbālaṅkārabhūsitā
           ājānīyā ca jātiyā       sindhavā sīghabāhanā
           āruḷhā gāmanīyebhi        indiyā cāpadhāribhi
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ rathaseniyo       sannaddhā ussitaddhajā
           dīpā athopi veyyagghā      sabbālaṅkārabhūsitā
           Āruḷhā gāmanīyebhi        cāpahatthehi cammibhi
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā sumaṃ suvaṇṇarathā        sannaddhā ussitaddhajā
           dīpā athopi veyyagghā      sabbālaṅkārabhūsitā
           āruḷhā gāmanīyebhi        cāpahatthehi cammibhi
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ sajjhurathā        sannaddhā ussitaddhajā
           dīpā athopi veyyagghā      sabbālaṅkārabhūsitā
           āruḷhā gāmanīyebhi        cāpahatthehi cammibhi
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ assarathā        sannaddhā ussitaddhajā
           dīpā athopi veyyagghā      sabbālaṅkārabhūsitā
           āruḷhā gāmanīyebhi        cāpahatthehi cammibhi
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ oṭṭharathā       sannaddhā ussitaddhajā
           dīpā athopi veyyagghā      sabbālaṅkārabhūsitā
           āruḷhā gāmanīyebhi        cāpahatthehi cammibhi
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ ajarathā         sannaddhā ussitaddhajā
           dīpā athopi veyyagghā      sabbālaṅkārabhūsitā
           āruḷhā gāmanīyebhi        cāpahatthehi cammibhi
           Yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ meṇḍarathā       sannaddhā ussitaddhajā
           dīpā athopi veyyagghā      sabbālaṅkārabhūsitā
           āruḷhā gāmanīyebhi        cāpahatthehi cammibhi
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ migarathā         sannaddhā ussitaddhajā
           dīpā athopi veyyagghā      sabbālaṅkārabhūsitā
           āruḷhā gāmanīyebhi        cāpahatthehi cammibhi
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ goṇarathā        sannaddhā ussitaddhajā
           dīpā athopi veyyagghā      sabbālaṅkārabhūsitā
           āruḷhā gāmanīyebhi        cāpahatthehi cammibhi
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ hatthārohā      sabbālaṅkārabhūsitā
           nīlacammadharā sūrā          tomaraṅkusapāṇino
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ assārohā      sabbālaṅkārabhūsitā
           nīlacammadharā sūrā          indiyā cāpadhārino
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ dhanuggahā        sabbālaṅkārabhūsitā
           nīlacammadharā sūrā          cāpahatthā kalāpino
           Yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ rājaputtā       sabbālaṅkārabhūsitā
           citracammadharā sūrā         kāñcanavelladhārino
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ ariyagaṇā        vatthavantā alaṅkatā
           haricandanalittaṅgā          kāsikuttamadhārino
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ sattasatā bhariyā   sabbālaṅkārabhūsitā
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ sattasatā bhariyā   susaññā tanumajjhimā
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadā su maṃ sattasatā bhariyā   assavā piyabhāṇinī
           yantaṃ maṃ nānuyissanti        taṃ kadā su bhavissati
           kadāhaṃ pattaṃ gahetvāna      muṇḍo saṃghāṭipāruto
           piṇḍikāya carissāmi         taṃ kadā su bhavissati
           kadāhaṃ paṃsukūlānaṃ           ujjhitānaṃ mahāpathe
           saṃghāṭiṃ dhārayissāmi         taṃ kadā su bhavissati
           kadāhaṃ sattāhaṃ meghe       ovuṭṭhe allacīvaro
           piṇḍikāya carissāmi         taṃ kadā su bhavissati
           kadāhaṃ sabbaṇhaṃ gantvā      rukkhā rukkhaṃ vanā vanaṃ
           anapekkho carissāmi        taṃ kadā su bhavissati
           Kadāhaṃ giriduggesu          pahīnabhayabheravo
           adutiyo viharissāmi         taṃ kadā su bhavissati
           kadāhaṃ vīṇarujjako va        sattatantiṃ manoramaṃ
           cittaṃ ujuṃ karissāmi         taṃ kadā su bhavissati
           kadāhaṃ rathakāro va         parikantaṃ upāhanaṃ
           kāmasaṃyojane checchaṃ        ye dibbe ye ca mānuseti.
     Tattha kadāti kālaparivitakkanaṃ. Phitanti vatthālaṅkārādīhi
phullitaṃ puṇṇaṃ. Vibhattaṃ bhāgaso mitanti chekehi nagaramāpakehi
rājanivesanādīnaṃ vasena vibhattaṃ dvāravithīnaṃ vasena bhāgaso koṭṭhāsato
mitaṃ. Taṃ kadā su bhavissatīti taṃ evarūpaṃ nagaraṃ pahāya pabbajituṃ
kadā nāma bhavissati. Sabbato pabhanti samantato alaṅkārobhāsayuttaṃ.
Bahupākāratoraṇanti bahalena puthulena pākārena ceva
dvāratoraṇehi ca samannāgataṃ. Daḷhamaṭṭālakoṭṭhakanti daḷhehi
ca aṭṭālakehi ca davārakoṭṭhakehi ca samannāgataṃ. Pīḷitanti
samākiṇṇaṃ. Tipuranti tīhi purehi samannāgataṃ tipākāranti attho.
Athavā. Tipuranti tikkhattuṃ paripuṇṇanti attho. Rājabandhaninti
rājañātakeheva puraṃ tikkhattuṃ puṇṇanti attho. Somanassenāti
evaṃ nāmakena videharājena. Nicciteti dhaññaniccayādisampanne.
Ajjeyyeti paccāmittehi ajetabbe. Candanaphositeti lohitacandanena
paripposite. Khomakodumbarānīti khomaraṭṭhato kodumbararaṭṭhato
uppannāni vatthāni. Hatthigumbeti hatthighaṭāyo.
Hemakappanivāsaseti hemamayena sīsālaṅkārasaṃkhātena kappanena ca hemajālena
ca samannāgate. Gāmanīyebhīti hatthācariyehi. Ājānīye ca jātiyeti
kāraṇākāraṇajānanatāya ājānīye ca jātisampannatāya jātiye
tādisānaṃ assānaṃ gumbe. Gāmanīyebhīti assācariyehi. Indiyā
cāpadhāribhīti indiyañca cāpañca dhārentehi. Rathaseniyoti
rathaghaṭāyo. Sannaddheti suṭṭhu sannaddhe. Dīpe athopi veyyaggheti
dīpibayagghacammaparikkhite. Gāmanīyebhīti rathācariyehi. Sajjhuratheti
rajatarathe. Ajarathe meṇḍarathe migarathe sobhanatthāya yojanti.
Ariyagaṇeti brāhmaṇagaṇe. Te kira tadā ariyācārā ahesuṃ.
Tena te evamāha. Haricandanalittaṅgeti kāñcanavaṇṇena candanena
littasarīre. Sattasatāti piyabhariyāyeva sandhāyāha. Susaññāti
suṭṭhu saññatā. Assavāti vacanakārikā. Satapallanti pallasatena
suvaṇṇena kāritaṃ. Kaṃsanti pātiṃ. Satarājikanti piṭṭhipasse
rājisatena samannāgataṃ. Yantaṃ manti anugatā vanasaṇḍe ekameva
gacchantaṃ maṃ kadā nānugamissanti. Sattāhaṃ megheti sattāhaṃ
samuṭṭhite meghe sattāhaṃ vuṭṭhikāleti 1- attho. Sabbaṇhanti
sabbarattiṃ sabbadivasaṃ. Vīṇarujjakoti vīṇāvādako. Kāmasaṃyojaneti
kāmasaṃyojanaṃ. Dibbeti dibbaṃ. Mānuseti mānusaṃ.
     So kira dasavassasahassāyukakāle nibbatto sattavassasahassāni
rajjaṃ kāretvā tīṇi vassasahassāni avasiṭṭhe āyumhi pabbaji.
@Footnote: 1 vaddaliketipi pāṭho.
Pabbajanto panesa uyyānadvāre ambarukkhassa diṭṭhakālato paṭṭhāya
cattāro māse āgāre vasitvā imamhā rājavesā pabbajitaveso
varataro pabbajissāmīti cintetvā upaṭṭhākaṃ rahassena āṇāpesi
tāta kañci ajānāpetvā antarāpaṇato kāsāvavatthāni ceva
mattikāpattañca āharāhīti. So tathā akāsi. Rājā kappakaṃ
pakkosāpetvā kesamassuṃ ohāretvā kappakassa gāmavaraṃ datvā
kappakaṃ uyyojetvā ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā
ekaṃ aṅse katvā mattikāpattaṃ thavikāya osāmetvā aṅse
laggetvā tato kattaradaṇḍaṃ gahetvā mahātale katipaye vāre
paccekabuddhalīlāya aparāparaṃ caṅkamitvā aho sukhaṃ paramasukhaṃ pabbajjā
narasukhanti udānaṃ udānesi. So taṃ divasaṃ tattheva vasitvā punadivase
suriyuggamanavelāya pāsādā otarituṃ ārabhi. Tadā sīvalīdevī tā
sattasatā vallabhitthiyo pakkosāpetvā ciraṃ na diṭṭho no rājā
cattāro māsā atikkantā ajja naṃ passissāma sabbālaṅkārehi
alaṅkaritvā tumhe yathābalaṃ itthīkuttākappabhāvahasitakathitagītādike
vilāse dassetvā taṃ kilesabandhanena bandhituṃ vāyameyyāthāti āha.
Sāpi alaṅkatapaṭiyattā tāhi saddhiṃ rājānaṃ passissāmīti pāsādaṃ
abhiruhantī taṃ otarantaṃ disvāpi na sañjānantī rañño ovādaṃ
dātuṃ āgato paccekabudadho bhavissatīti saññāya taṃ vanditvā
ekamantaṃ aṭṭhāsi. Mahāsattopi pāsādā otari. Itarāpi
pāsādaṃ abhiruhantī sirisayanapiṭṭhe rañño bhamarapattavaṇṇe kese ca
Pasādhanabhaṇḍañca disvā neso paccekabuddho amhākaṃ piyasāmiko
bhavissati etha naṃ yācitvā nivattessāmāti vatvā mahātalato
otaritvā rājaṅgaṇe rājānaṃ sampāpuṇi patvā ca pana sabbāhi
tāhi saddhiṃ kese mocetvā piṭṭhiyaṃ vikīritvā hatthehi hadayaṃ
paharitvā kasmā evarūpaṃ karotha mahārājāti atikalūnaṃ paridevamānā
rājānaṃ anubandhi. Atha sakalanagaraṃ saṃkhubbhitaṃ ahosi. Tepi rājā no
kira pabbajito kuto puna evarūpaṃ dhammikaṃ rājānaṃ labhissāmāti
vatvā rodamānā rājānaṃ anubandhiṃsu. Tattha tāsaṃ itthīnaṃ
paridevanasaddañceva paridevantiyopi tāyo pahāya rañño gamanañca
āvīkaronto satthā āha
           tā ca sattasatā bhariyā      sabbālaṅkārabhūsitā
           bāhā paggayha pakkaṇḍuṃ      kasmā no vijahissasi
           tā ca sattasatā bhariyā      susaññā tanumajjhimā
           bāhā paggayha pakkaṇḍuṃ      kasmā no vijahissasi
           tā ca sattasatā bhariyā      assavā piyabhāṇinī
           bāhā paggayha pakkaṇḍuṃ      kasmā no vijahissasi
           tā ca sattasatā bhariyā      sabbālaṅkārabhūsitā
           hitvā sampadavī rājā       pabbajjāya purakkhito
           tā ca sattasatā bhariyā      susaññā tanumajjhimā
           hitvā sampadavī rājā       pabbajjāya purakkhito
           tā ca sattasatā bhariyā      assavā piyabhāṇinī
           Hitvā sampadavī rājā       pabbajjāya purakkhito
           hitvā satapallakaṅsaṃ         sovaṇṇaṃ satarājikaṃ
           aggahi mattikāpattaṃ         taṃ dutiyābhisecananti.
     Tattha paggayhāti ukkhipitvā. Sampadavīti bhikkhave so
mahājanako rājā tā ca sattastā bhariyāyo kiṃ no deva pahāya
ekakova gacchasi ko amhākaṃ dosoti vilapantiyo va chaḍḍetvā
sampadavigato pabbajjāya yāhīti codiyamāno viya purakkhito hutvā
gatoti attho. Tanti bhikkhave taṃ mattikāpattaggahaṇaṃ dutiyaṃ abhisecanaṃ
katvā so rājā nikkhamantoti.
     Sīvalīdevī paridevamānāpi rājānaṃ nivattetuṃ asakkontī attheko
upāyoti cintetvā mahāsenāguttaṃ pakkosāpetvā tāta rañño
purato gamanadisābhāge jiṇṇagharesu ca jiṇṇasālāsu ca aggiṃ dehi
tiṇapaṇṇāni saṃharitvā tasmiṃ tasmiṃ ṭhāne mahādhūmaṃ kārehīti
āṇāpesi. So tathā akāsi. Sā rañño santikaṃ gantvā
pādesu nipatitvā mithilāya ādittabhāvaṃ ārocentī gāthādvayamāha
           bhesmā aggisamājālā      kosā dayhanti bhāgaso
           rajatajātarūpañca            muttā veḷuriyā bahū
           maṇayo saṃkhamuttā ca         vatthakaṃ haricandanaṃ
           ajinaṃ dantabhaṇḍañca          lohaṃ kālāyasaṃ bahuṃ
           ehi rāja nivattassu        mā te taṃ vinassā dhananti.
     Tattha bhesmāti bhayānakā. Aggisamājālāti tesaṃ tesaṃ
Manussānaṃ gehāni agginā dayhanti so ekasamāya jālāya jalitoti
attho. Kosāti rajatakoṭṭhāgārādīni. Bhāgasoti koṭṭhāsato
suvibhattāpi no ete agginā dayhanti devāti vadati. Lohanti
tāmbalohādikaṃ. Mā te taṃ vinassā dhananti mā te etaṃ dhanaṃ
vinassatu. Ehi taṃ nibbāpehi pacchā gamissasi nagaraṃ dayhamānaṃ
asoloketvā va nikkhamantoti tumhākaṃ garahā bhavissati tāya vo
lajjāya vipaṭisāro bhavissati ehi amacce āṇāpetvā aggiṃ
nibbāpehi devāti.
     Atha naṃ mahāsatto devi kiṃ evaṃ vadesi yesaṃ kiñcanaṃ atthi
tesaṃ taṃ dayhati mayaṃ pana akiñcanāti dīpento gāthamāha
           susukhaṃ vata jīvāma           yesanno natthi kiñcanaṃ
           mithilāya dayhamānāya        na me kiñci adayhathāti.
     Tattha natthi kiñcananti yesaṃ amhākaṃ palibodhakilesasaṃkhātaṃ
kiñcanaṃ natthi te mayaṃ tena akiñcanabhāvena susukhaṃ vata jīvāma
tena kāraṇena mithilāya dayhamānāya na me kiñci adayhathāti
mayhaṃ appamattakampi attano bhaṇḍakaṃ dayhamānaṃ na passāmīti vadati.
     Evañca pana vatvā mahāsatto uttaradvārena nikkhami.
Tāpi sattasatā bhariyāyo nikkhamiṃsu. Puna sīvalīdevī ekaṃ upāyaṃ
cintetvā tumhe gāmaghāṭakaraṭṭhavilumpanakaraṇaṃ viya dassethāti
amacce āṇāpesi. So tathā akāsi. Taṃ khaṇaññeva āvudhahatthe
purise tato tato ādhāvante ādhāvante vilumpante viya
Sarīre lākhārasaṃ siñcitvā laddhappahāre viya phalake nipajjāpetvā
nadiyā vuyhante mate viya ca rañño dassesuṃ. Mahājano taṃ
upakkosi mahārāja tumhesu dharantesuyeva tava raṭṭhaṃ corā vilumpanti
mahājanaṃ ghātentīti. Devīpi rājānaṃ vanditvā nivattanatthāya gāthamāha
           aṭaviyo samuppannā         raṭṭhaṃ viddhaṃsayantite
           ehi rāja nivattassu        mā raṭṭhaṃ vinassā idanti.
     Tattha aṭaviyoti mahārāja tumhesu dharantesuyeva aṭaviyo corā
samuppannā. Raṭṭhanti tathārūpaṃ dhammarakkhitaṃ tava raṭṭhaṃ viddhaṃsenti.
Ehi rāja nivattassu idaṃ tava raṭṭhaṃ mā vinassatu.
     Taṃ sutvā rājā mayi dharanteyeva corā uṭṭhāya raṭṭhaṃ viddhaṃsentā
nāma natthi sīvalīdeviyā kiriyā esā bhavissatīti cintetvā taṃ
appaṭibhāṇaṃ karonto āha
           susukhaṃ vata jīvāma           yesanno natthi kiñcanaṃ
           raṭṭhe vilumpamānamhi        na me kiñci ahāratha
           susukhaṃ vata jīvāma           yesanno natthi kiñcanaṃ
           pītibhakkhā bhavissāma         devā ābhassarā yathāti.
     Tattha vilumpamānamhīti vilumpamāne. Ābhassarā yathāti
yathā te brahmāno pītibhakkhā hutvā samāpattisukhena kālaṃ vītināmenti
tathā vītināmessāmāti.
     Evaṃ vuttepi mahājano rājānaṃ anubandhatiyeva. Athassa
etadahosi ayaṃ mahājano nivattituṃ na icchati nivattessāmi nanti
Aḍḍhagāvutamaggaṃ gatakāle nivattetvā mahāpathe ṭhito amacce
pucchi kassetaṃ rajjanti. Tumhākaṃ devāti. Tenahi tātā
imaṃ lekhaṃ antaraṃ karontassa rājadaṇḍaṃ karothāti vatvā kattaradaṇḍena
tiriyaṃ lekhaṃ ākaḍḍhi. Tejavatā raññā kataṃ lekhaṃ koci antaraṃ
kātuṃ nāsakkhi. Mahājano lekhaṃ ussīsake katvā balavaparidevaṃ
paridevi. Devīpi taṃ lekhaṃ antaraṃ kātuṃ asakkontī rājānaṃ piṭṭhiṃ
datvā gacchantaṃ disvā sokaṃ saṇṭhāretuṃ asakkontī uraṃ paharitvā
mahāmagge tiriyaṃ patitvā parivattamānā taṃ atikkamitvā agamāsi.
Mahājano lekhāsāmikehi lekhā bhinnāti deviyā gatamaggeneva gato.
Mahāsatto uttarahimavantābhimukho agamāsi. Devīpi sabbasenābalabāhanaṃ
ādāya teneva saddhiṃ gatā. Rājā mahājanaṃ nivattetuṃ asakkontoyeva
saṭṭhīyojanamaggaṃ gato.
     Tadā nārado nāma tāpaso himavante suvaṇṇaguhāyaṃ vasitvā
pañcābhiññājhānasukhena vītināmetvā sattāhaṃ atikkamitvā jhānasukhato
vuṭṭhāya aho sukhaṃ paramaṃ sukhanti udānaṃ udānesi. So atthi
nu kho koci jambūdīpatale imaṃ sukhaṃ pariyesatīti dibbena cakkhunā
lokaṃ volokento mahājanakaṃ buddhaṅkuraṃ disvā so rājā
mahābhinikkhamanaṃ nikkhamanto sīvalīdevippamukhaṃ mahājanaṃ nivattetuṃ na sakkoti
antarāyaṃpissa kareyya bhiyyoso mattāya tassa daḷhasamādānatthaṃ
ovādaṃ dassāmīti cintetvā iddhibalenāgantvā rañño purato
ākāse ṭhito va tassa ussāhaṃ janetuṃ āha
           Kimheso mahato ghoso      kānu gāmeva kīḷiyā
           samaṇa taveva pucchāmi        katthesobhisaṭo janoti.
     Tattha kimhesoti kimhi kāraṇe esa hatthikāyādivasena
mahato samūhassa ghoso. Kā nu gāmeva kīḷiyāti kā nu esā
tayā saddhiṃ āgacchantā gāme viya kīḷikīḷāyamānā. Katthesoti
kimatthaṃ eso mahājano. Abhisaṭoti sannipatito taṃ parivāretvā
āgacchatīti pucchati.
     Rājā āha
           mamaṃ ohāya gacchantaṃ        etthesobhisato jano
           sīmātikkamanaṃ yantaṃ          munimonassa pattiyā
           missaṃ nandīhi gacchantaṃ        kiṃ jānamanupucchasīti.
     Tattha mamanti ahaṃ janaṃ pahāya gacchāmi taṃ maṃ ohāya
gacchantaṃ. Etthāti etasmiṃ ṭhāne eso mahājano abhisaṭo
anubandhanto āgato. Sīmātikkamanaṃ yantanti tavaṃ pana kiṃ pucchasi
maṃ kilesasīmaṃ atikkamma anāgāriyamuniñāṇasaṃkhātassa monassa
pattiyā yantaṃ pabbajitaṃ. Missaṃ nandīhi gacchantanti pabbajitomhīti
nandiṃ avijahitvā khaṇe khaṇe uppajjamānāhi nandīhi missameva
gacchantaṃ kiṃ jānanto pucchasi udāhu ajānanto mahājanako kira
videharaṭṭhaṃ chaḍḍetvā pabbajitoti kiṃ sāsanaṃ na sutaṃ tayāti.
     Athassa so daḷhasamādānatthāya puna gāthamāha
     māssu tiṇṇo amaññittho sarīraṃ dhārayaṃ imaṃ
           Atīraṇeyyamidaṃ kammaṃ         bahū hi paripanthayoti.
     Tattha māssu tiṇṇo amaññitthoti imaṃ bhaṇḍakāsāvavatthaṃ
sarīraṃ dhārento iminā pabbajitaliṅgaggahaṇamatteneva kilesasīmaṃ tiṇṇo
atikkantosmīti mā amaññittho. Atiraṇeyyamidanti idaṃ
kilesajātaṃ nāma na ettakena tīretabbaṃ. Bahū hi paripanthayoti
saggamaggaṃ āvaritvā ṭhitā hi tava bahū kilesaparipanthā.
     Tato mahāsatto āha
           ko nu me paripanthassa       mama evaṃ vihārino
           yo neva diṭṭhe nādiṭṭhe    kāmānamabhipatthayeti.
     Tattha yo neva diṭṭhe nādiṭṭheti yo ahaṃ neva diṭṭhe
manussaloke neva adiṭṭhe devaloke kāmānaṃ abhipatthayāmi tassa
mama evaṃ ekavihārino ko nu paripantho assāti vadati.
     Athassa so paripanthe dassento gāthamāha
           niddā tandi vijimhitā       arati bhattasammado
           āvasanti sarīraṭṭhā         bahū hi paripanthayoti.
     Tattha niddāti kapiniddā. Tandīti ālasiyaṃ. Aratīti
ukkaṇṭhitā. Bhattasammadoti bhattapariḷāho. Idaṃ vuttaṃ hoti.
Samaṇa tavaṃ pāsādiko abhirūpo suvaṇṇavaṇṇo rajjaṃ pahāya
pabbajitomhīti vutte tuyhaṃ paṇītaṃ ojavantaṃ piṇḍapātaṃ dassanti
so tavaṃ pattapūramādāya yāvadatthaṃ bhuñjitvā paṇṇasālaṃ pavisitvā
kaṭṭhattharikāya nipajjitvā kākacchamāno niddaṃ okkamitvā antarā
Pabuddho aparāparaṃ parivattetvā hatthapāde sampasārento uṭṭhāya
cīvaravaṅsaṃ gahetvā ālasiyo hutvā neva sammajjaniṃ ādāya
assamaṃ sammajjissasi na pānīyaṃ āharissasi puna nipajjitvā
niddāyissasi kāmavitakkaṃ vitakkissasi tadā pabbajjāya ukkaṇṭhissasi
bhattapariḷāho te bhavissatīti. Āvasanti sarīraṭṭhāti ime
ettakā paripanthā tava sarīraṭṭhakā hutvā āvasanti sarīreyeva te
nibbattantīti dasseti.
     Athassa mahāsatto thūtiṃ karonto gāthamāha
           kalyāṇaṃ vata maṃ bhavaṃ         brāhmaṇa anusāsasi
           brāhmaṇataveva pucchāmi      ko nu tavamasi mārisāti.
     Tattha brāhmaṇa anusāsasīti brāhmaṇa kalyāṇaṃ vata maṃ
anusāsasi. Tato nārado āha
           nārado iti nāmena        kassapo iti maṃ vidū
           bhoto saṃkāse āgacchiṃ      sādhu sabbhi samāgamo
           tassa te sabbo ānando    vihāro upavattatu
           yadūnaṃ taṃ paripūrehi          khantiyā upasamena ca
           pasāraya sannattañca         unnattañca pasāraya
           kammaṃ vijjañca dhammañca       sakkatvāna paribbajāti.
     Tattha vidūti nāmagottena maṃ kassapoti jānanti. Sabbhīti
paṇḍitehi saddhiṃ samāgamo nāma sādhu hotīti āgatomhīti.
Ānandoti tassa tava imissā pabbajjāya ānando tuṭṭhi
Somanassameva hotu mā ukkaṇṭhi. Vihāroti catubbidho brahmavihāro.
Upavattatūti nibbattatu. Yadūnanti yantena sīlena kasiṇaparikammena
jhānena ca ūnaṃ taṃ etehi sīlādīhi paripūraya. Khantiyā upasamena
cāti ahaṃ rājapabbajitoti mānaṃ akatvā adhivāsanakhantiyā ca
kilesupasamena ca samannāgato hohīti. Pasārayāti attānaṃ mā
ukkhipi mā pattharamānaṃ pajahāti attho. Sannattañca unnattañcāti
kiṃ jātiko nāma ahanti ādinā nayena pavattaṃ avamānañca
ahamasmi jātisampannoti ādinā nayena pavattaṃ atimānañca.
Kammanti dasakusalakammapathaṃ. Vijjanti pañcābhiññāaṭṭhasamāpattiñāṇaṃ.
Dhammanti kasiṇaparikammasaṃkhātaṃ samaṇadhammaṃ. Sakkatvāna
paribbajāti ete guṇe sakkatvā vattassu ime vā guṇe
sakkatvā daḷhaṃ samādāya paribbaja pabbajjaṃ pālehi mā
ukkaṇṭhīti.
     Evaṃ so mahāsattaṃ ovaditvā ākāsena sakaṭṭhānameva gato.
     Tasmiṃ gate aparo migājino nāma tāpaso tatheva samāpattito
vuṭṭhāya lokaṃ olokento mahāsattaṃ disvā mahājanaṃ nivattanatthāya
tassa ovādaṃ dassāmīti tathevāgantavā ākāse ṭhatvā attānaṃ
dassetvā āha
           bahū hatthī ca asse ca       nāgare jānapadāni ca
           hitvā janaka pabbajito       kapalle ratimajjhagā
           kacci nu te jānapadā       mittāmaccā ca ñātakā
           Dūbhiṃ akaṃsu janaka            kasmā te taṃ aruccathāti.
     Tattha kapalleti mattikā pattaṃ sandhāyāha. Idaṃ vuttaṃ
hoti mahājanaka tavaṃ evarūpaṃ issariyaṃ pahāya pabbajito imasmiṃ
kapalle ratiṃ ajjhagāti pabbajjākāraṇaṃ pucchanto evamāha.
Dūbhinti kinnu ete tava antare kiñci aparādhaṃ akaṃsu kasmā tava
evarūpaṃ issariyasukhaṃ pahāya etaṃ kapallameva aruccathāti.
     Tato mahāsatto āha
           na migājina jātucche        ahaṃ kiñci kudācanaṃ
           adhammena jine ñātiṃ        na cāpi ñātayo mamanti.
     Tattha na migājināti ambho migājina. Jātuccheti ekaṃseneva.
Ahaṃ kiñci kudācananti kismiñci kāle na ahaṃ kiñci ñātiṃ
adhammena jināmi. Tepi ñātayo maṃ adhammena na jinanti. Iti
na koci ñāti mayi dūbhinnāma akāsīti attho.
     Evamassa pañhaṃ paṭikkhipitvā idāni yena kāraṇena pabbajito
taṃ dassento āha
           disvāna lokavattantaṃ        khajjantaṃ kaddamīkataṃ
           haññare vajjhare cettha      yattha sanno puthujjano
           etāhaṃ upamaṃ katvā        bhikkhukosmi migājināti.
     Tattha lokavattantanti vaṭṭānugatassa bālalokassa vattaṃ paveṇiṃ
ahaṃ addasaṃ taṃ disvā pabbajitomhīti dīpeti. Khajjantaṃ kaddamīkatanti
kilesehi khajjantaṃ teheva ca kaddamīkataṃ lokaṃ disvā.
Yattha sannoti yamhi kilesavatthumhi sanno laggo nimmuggo puthujjano
tattha laggā bahū sattā haññanti ceva aṭṭabandhanādīhi 1-
ca vajjhanti. Etāhanti ahaṃpi sace ettha vajjhissāmi ime sattā
viya vihaññissāmi vajjhissāmi cāti etadeva kāraṇaṃ attano upamaṃ
katvā bhikkhuko jātoti attho. Migājināti taṃ ālapati.
Kathaṃ pana tena tassa nāmaṃ ñātanti. Paṭisanthārakāle paṭhameva
pucchitattā.
           Tāpaso taṃ kāraṇaṃ vitthārato  sotukāmo hutvā gāthamāha
           ko nu te bhagavā satthā     kassetaṃ vacanaṃ suciṃ
           na hi kappaṃ vā vijjaṃ vā     paccakkhāya rathesabha
           samaṇamāhu vattantaṃ          yathā dukkhassatikkamoti.
     Tattha kassetanti etaṃ tayā vuttaṃ sucivacanaṃ kassa vacanaṃ
nāma. Kappanti kappetvā pavattitānaṃ abhiññāsamāpattīnaṃ lābhiṃ 2-
kammavādiṃ tāpasaṃ. Vijjanti āsavakkhayañāṇavijjāya samannāgataṃ
paccekabuddhaṃ. Idaṃ vuttaṃ hoti rathesabhāti mahājanakarājānaṃ
ālapati. Na hi kappasamaṇaṃ vā vijjasamaṇaṃ vā paccakkhāya tassovādaṃ
vinā yathā dukkhassa atikkamo hoti evaṃ vattantaṃ samaṇamāhu
tesaṃ vacanaṃ sutvā sakkā evaṃ paṭipajjituṃ tasmā vadehi ko nu
te bhagavā satthāti.
     Atha naṃ mahāsatto āha
@Footnote: 1 andubandhanādīhītipi pāṭho. 2 lābhinotipi pāṭho.
        Na migājina jātucche            ahaṃ kiñci kudācanaṃ
        samaṇaṃ brāhmaṇaṃ vāpi            sakkatvā anupāvisinti.
     Tattha sakkatvāti pabbajjāya guṇaṃ pucchanatthāya pūjetvā.
Anupāvisinti na kiñci anupaviṭṭhapubbosmi na mayā koci samaṇo
pucchitabboti vadati. Iminā hi paccekabuddhānaṃ santike dhammaṃ
suṇantenāpi na kadāci udissakavasena pabbajjāya guṇo pucchitabbo
tasmā evamāha
     evañca pana vatvā mahāsatto yena kāraṇena pabbajito
taṃ ādito paṭṭhāya dassetuṃ āha
        mahatā vānubhāvena 1-          gacchanto siriyā jalaṃ
        gīyamānesu gītesu              vajjamānesu vaggusu
        turiyatālitasaṃghuṭṭhe              sammātālasamāhite
        samigājinamaddakkhiṃ               phaliṃ ambaṃ tirocchadaṃ
        tudamānaṃ manussehi              phalakāmehi jantubhi
        so kho hantaṃ siriṃ hitvā         orohitvā migājina
        mūlaṃ ambassupāgañchiṃ             phalino nipphalassa ca
        phaliṃ ambaṃ hataṃ disvā            viddhattaṃ vinalīkataṃ
        athekaṃ itaraṃ ambaṃ              nīlobhāsaṃ manoramaṃ
        evameva nūna amhe            issare bahukaṇṭake
        amittā no vadhissanti           yathā ambo phalo hato
@Footnote: 1 cānubhāvenātipi pāṭho.
        Ajinamhi haññate dīpi            nāgo dantesu haññate
        dhanamhi dhanino hanti             aniketamasanthavaṃ
        phalo ambo aphalo ca           te satthāro ubho mamanti.
     Tattha vaggusūti madhurasaresu turiyesu vajjamānesu. Turiyatālitasaṃghuṭṭheti
turiyānaṃ tālitehi saṃghuṭṭhe uyyāne. Sammātālasamāhiteti
sammāhi ca tālehi ca samannāgate. Samigājināti migājina
so ahaṃ addakkhiṃ. Phaliṃ ambanti phalavantaṃ ambaṃ phalitaṃ
ambarukkhanti attho. Tirocchadanti tiropākāraṃ uyyānassa
antova ṭhitaṃ bahipākāraṃ nissāya jātaṃ ambarukkhaṃ addasaṃ.
Tudamānanti pothiyamānaṃ. Orohitvāti hatthikkhandhato otaritvā.
Vinalīkatanti nipattanālīkataṃ. Evamevāti evaṃ eva. Phaloti
phalasampanno. Ajinamhīti cammatthāya cammakāraṇā. Dantesūti
attano dantesu haññate dante nimittaṃ haññateti attho.
Hantīti haññati. Aniketamasanthavanti yo pana niketaṃ pahāya
pabbajitattā aniketo nāma sabbasaṃkhāravatthukassa taṇhāsanthavassa
abhāvā asaṇṭhavo nāma. Taṃ aniketaṃ asanthavaṃ ko hanissatīti
adhippāyo. Te satthāroti te dve rukkhā mama satthāro ahesunti vadati.
     Taṃ sutvā migājino appamatto hohi rājāti rañño ovādaṃ
datvā sakaṭṭhānameva gato.
     Tasmiṃ gate sīvalīdevī rañño pādesu nipatitvā āha
        Sabbo jano pabyathito 1-        rājā pabbajito iti
        hatthārohā anīkaṭṭhā           rathikā pattikārakā
        assāsayitvā janataṃ             ṭhapayitvā paṭicchadaṃ
     puttaṃ rajje ṭhapetvāna atha pacchā pabbajissasīti.
     Tattha pabyathitoti bhīto utrāsito. Paṭicchadanti amhe
dayhamānepi vilumpamānepi rājā na oloketīti pabyathitassa
mahājanassa āvaraṇaṃ rakkhaṃ ṭhapetvā. Puttanti puttaṃ dīghāvukumāraṃ
rajje ṭhapetvā abhisiñcitvā pacchā pabbajāhīti.
     Tato bodhisatto āha
        cattā mayā jānapadā           mittāmaccā ca ñātakā
        santi puttā vedehānaṃ          dīghāvu raṭṭhavaḍḍhano
        te rajjaṃ kārayissanti           mithilāyaṃ pajāpatīti.
     Tattha santi puttāti sīvali samaṇānaṃ puttā nāma natthi
videharaṭṭhavāsīnaṃ pana puttā dīghāvu atthi te rajjaṃ kārayissantīti.
Pajāpatīti deviṃ ālapati.
     Atha naṃ sīvalī devī āha deva tumhe tāva pabbajitā ahaṃ
pana kiṃ karomīti. Atha naṃ so devi ahantaṃ anusikkhāmi mama
vacanaṃ karohīti vatvā āha
        ehi taṃ anusikkhāmi             yaṃ vākyaṃ mama ruccati
        rajjaṃ tuvaṃ kārayantī             pāpaṃ duccaritaṃ bahuṃ
@Footnote: 1 pavyadhitotipi pabyāditotipi pāṭhā.
        Kāyena vācā manasā           yena gacchasi duggatiṃ
     paradinnakena paraniṭṭhitena piṇḍena yāpemi sadhīradhammoti.
     Tattha tuvanti tavaṃ puttassa chattaṃ ussāpetvā mama putto
rājāti rajjaṃ anusāsamānā bahuṃ pāpaṃ karissasi. Gacchasīti yena
kāyādīhi katena bahupāpena tavaṃ duggatiṃ gacchasi. Sadhīradhammoti
piṇḍiyālopena yāpetabbanti esa dhīrānaṃ dhammoti.
     Evaṃ mahāsatto tassā ovādaṃ adāsi. Tesaṃ aññamaññaṃ
sallapantānaṃ gacchantānaṃ suriyo atthaṅgato. Devī paṭirūpe ṭhāne
khandhāvāraṃ nivāsāpesi. Mahāsatto ekaṃ rukkhamūlaṃ upagato.
So tattheva rattiṃ vasitvā puna divase sarīrapaṭijagganaṃ katvā maggaṃ
paṭipajji. Devīpi senā pacchato āgacchatūti tassa pacchatova
ahosi. Te bhikkhācāravelāya thūnaṃ nāma nagaraṃ sampāpuṇiṃsu.
Tasmiṃ khaṇe antonagare eko puriso sūnāpaṇato mahantaṃ maṃsakhaṇḍaṃ
kīṇitvā sūlakena aṅgāresu pacitvā nibbāpanatthāya phalakakoṭiyaṃ
ṭhapetvā aṭṭhāsi. Tassa aññāvihatassa eko sunakho taṃ ādāya
palāyi. So ñatvā taṃ anubandhanto yāva bahidakkhiṇadvāraṃ gantavā
nibbinno nivatti nirālayo. Rājā ca devī ca sunakhassa purato
āgacchantā dvedhā ahesuṃ. So bhayena maṃsaṃ chaḍḍetvā palāyi.
Mahāsatto taṃ disvā cintesi ayaṃ sunakho imaṃ maṃsaṃ chaḍḍetvā
anapekkho va palāto aññopissa sāmiko na paññāyati
evarūpo anavajjo paṃsukūlapiṇḍapāto nāma atthi paribhuñjissāmi
Nanti. So mattikāpattaṃ nīharitvā taṃ maṃsakhaṇḍaṃ ādāya puñchitvā
patte pakkhipitvā udakaphāsukaṭṭhānaṃ gantavā paccavekkhitvā taṃ
paribhuñjituṃ ārabhi. Tato devī cintesi sace esa rajjena
atthiko bhaveyya na evarūpaṃ jigucchaṃ paṃsumakkhitaṃ sunakhacchiṭṭhakaṃ khādeyya
na idāneva amhākaṃ sāmiko bhavissatīti atha naṃ mahārāja evarūpaṃ
jigucchaṃ maṃsaṃ khādasīti āha. Devi tavaṃ andhabālatāya imassa
piṇḍapātassa visesaṃ na jānāsīti vatvā tassā patiṭṭhitaṭṭhāne
paccavekkhitvā amataṃ viya taṃ paribhuñjitvā mukhaṃ vikkhāletvā hatthapāde
dhovi. Tasmiṃ khaṇe devī rājānaṃ nindiyamānā āha
   yopi catutthe bhattakāle na bhuñje  ajjhuṭṭhamāriva 1- khudhāya miyye
   na tveva piṇḍaṃ lulitaṃ anariyaṃ       kulaputtarūpo sappuriso nu seve
    tayidaṃ na sādhu tayidaṃ na suṭṭhu       sunakhucchiṭṭhakaṃ janaka bhuñjase tuvanti.
    Tattha ajjhuṭṭhamārivāti āsannamaraṇamiva. Lulitanti paṃsumakkhitaṃ.
Anariyanti asundaraṃ. Nu seveti nukāro paṭipucchanatthe
nipāto. Idaṃ vuttaṃ hoti sacepi catutthe  bhattakāle na
bhuñjeyya khudāya vā mareyya na nu evaṃ santepi kulaputtarūpo
sappuriso evarūpaṃ piṇḍaṃ na taveva seveyyāti. Tayidanti taṃ
idaṃ.
     Mahāsatto āha
na cāpi me sīvalī so abhakkho yaṃ hoti cattaṃ gihino sunakhassa vā
@Footnote: 1 ajaddhumārivātipi pāṭho.
Yekeci bhogā idha dhammaladdhā sabbo so bhakkho anavayoti vuttoti.
     Tattha abhakkhoti so piṇḍapāto mama abhakkho nāma na
hoti. Yaṃ hotīti yaṃ gihino sunakhassa vā cattaṃ hoti taṃ paṃsukūlannāma
assāmikattā anavajjaṃ. Ye kecīti tasmā aññepi ye
keci dhammaladdhā bhogā. Sabbo so bhakkho anavayoti anavajjo
punappunaṃ olokiyamānopi anavayo paripuṇṇaguṇo anavajjo adhammaladdhaṃ
pana lābhaṃ satasahassagghanikampi jigucchanīyameva hoti.
     Evaṃ te aññamaññaṃ kathentā va thūnanagaradvāraṃ sampāpuṇiṃsu
tatra dārakesu kīḷantesu ekā kumārikā khuddakasupikena bālukaṃ
photesi 1-. Tassā ekasmiṃ hatthe ekaṃ valayaṃ paṭimukkaṃ ekasmiṃ
hatthe dve valayāni paṭimukkāni tāni aññamaññaṃ ghaṭṭenti saddaṃ
karonti itaraṃ nissaddaṃ jātaṃ. Rājā taṃ kāraṇaṃ ñatvā idāni
sīvalī mama pacchato carati itthī ca nāma pabbajitassa malaṃ hoti
aññe janā taṃ disvā ayaṃ pabbajitvāpi bhariyaṃ jahituṃ na
sakkotīti maṃ garahissanti sacāyaṃ kumārikā paṇḍitā bhavissati
sīvalīdeviyā nivattanakāraṇaṃ kathessati imissā kathaṃ sutvā sīvaliṃ
uyyojessāmīti cintetvā taṃ upasaṅkamitvā pucchanto gāthamāha
        kumārike upaseniye            niccaṃ niggalamaṇḍite
        kasmā te eko bhujo suṇati      eko tena suṇatībhujoti.
     Tattha upaseniyeti mātaraṃ upagantvā sayanike.
@Footnote: 1 khuddakakapallenavādhukaṃ pothesītipi.
Niggalamaṇḍiteti aggalitamaṇḍanena maṇḍasīliketi vadati. Suṇatīti saddaṃ
karoti.
     Kumārikā āha
        imasmiṃ me samaṇa hatthe          paṭimukkā dunīvarā
        saṃghaṭā jāyate saddo           dutiyasseva sā gati
        imasmiṃ me samaṇa hatthe          paṭimukko ekanīvaro
        so adutiyo na suṇati            munibhūtova tiṭṭhati
        vivādappatto dutiyo            keneko vivadissati
        tassa te saggakāmassa           ekattamuparocatanti.
     Tattha dunnīvarāti dve valayāni. Saṃghaṭāti saṃhanato saṃghaṭanatotiattho.
Gatīti nipphati. Dutiyassa hi nipphati evarūpā hoti. Soti
so nīvāro. Munibhūto vāti pahīnasabbakileso ariyapuggalo
viya tiṭṭhati. Vivādappattoti samaṇa dutiyako nāma vivādāpanno
hoti kalahaṃ karoti nānā gāhaṃ gaṇhāti. Kenekoti eko pana
kena saddhiṃ vivadissati. Ekattamuparocatanti ekībhāvo te ruccatu.
Evañca pana vatvā sā puna evamāha ayya samaṇā nāma
bhaginiṃpi ādāya na carantiyeva kiṃ pana tavaṃ evarūpaṃ uttamarūpadharaṃ
bhariyaṃ gahetvā vicarasi ayaṃ te antarāyaṃ karissati imaṃ pana
nīharitvā ekako va samaṇadhammaṃ yuttameva karohīti mahāsattaṃ ovadi.
     So tassā daharakumārikāya vacanaṃ sutvā paccayaṃ labhitvā
deviyā saddhiṃ kathento āha
        Suṇasi sīvalī gāthā              kumāriyā paveditā
        pesiyā maṃ garahitā 1-          dutiyasseva sā gati
        ayaṃ dvedhā patho bhadde         anuciṇṇo pathāvihi
        tesaṃ tavaṃ ekaṃ gaṇhāhi          ahamekaṃ punāparaṃ
        mā ca maṃ tavaṃ pati meti          nāhaṃ bhariyāti taṃ punāti.
     Tattha kumāriyāti kumārikāya kathitā. Pesiyāti sacāhaṃ
rajjaṃ kāreyyaṃ esā me pesiyā vacanakārikā bhaveyya oloketumpi
maṃ na visaheyya idāni pana attano pesaṃ viya dāsaṃ viya ca maṃ
vigarahittha dutiyasseva sā gatīti ovadati. Anuciṇṇoti
unusañcarito. Pathāvihīti pathikehi. Ekanti tava ruccanakaṃ ekaṃ
gaṇha ahaṃ pana tayā gahitāvasesaṃ aparaṃ gaṇhissāmi. Mā ca
maṃ tavanti sīvali ito paṭṭhāya puna tavaṃ maṃ pati meti mā ca
vada ahañca pana taṃ bhariyā meti na avacanti.
     Sā tassa vacanaṃ sutvā deva tumhe uttamā dakkhiṇamaggaṃ
gaṇhatha ahaṃ pana hīnajātikā vāmamaggaṃ gaṇhissāmīti vatvā mahāsattaṃ
vanditvā thokaṃ gantvā sokaṃ saṇṭhāretuṃ asakkontī punāgantavā
raññā saddhiṃ carantī ekatova thūnaṃ nagaraṃ pāvisi.
     Tamatthaṃ pakāsento satthā upaḍḍhagāthamāha
        imameva kathayantā              thūnaṃ nagaramupāgamunti 2-.
     Tattha nagaramupāgamunti nagaraṃ paviṭṭhā.
@Footnote: 1 garahitthoti yuttataraṃ. 2 nagarupāgamunti yuttataraṃ.
     Pavisitvā ca pana mahāsatto piṇḍāya caranto usukārassa
gehadvāraṃ sampatto. Sīvalīpi pacchato anugantvā ekamantaṃ
aṭṭhāsi. Tasmiṃ samaye usukāro aṅgārakapalle usuṃ tāpetvā
kañjikena temetvā ekaṃ akkhiṃ nimmiletvā ekena akkhinā olokento
ujuṃ karoti. Taṃ disvā mahāsatto sacāyaṃ paṇḍito bhavissati
mayhaṃ ekaṃ kāraṇaṃ kathessati pucchissāmi nanti cintetvā
taṃ upasaṅkamitvā pucchi.
     Tamatthaṃ pakāsento satthā āha
        koṭṭhake usukārassa            bhattakāle upaṭṭhite
        tatra ca so usukāro           ekaṃ daṇḍaṃ ujuṃ kataṃ
        ekañca cakkhuṃ niggayha           jimhamekena pekkhatīti.
     Tattha koṭṭhaketi bhikkhave so rājā attano bhattakāle upaṭṭhite
usukārassa koṭṭhake aṭṭhāsi. Tatra cāti tasmiñca koṭṭhake.
Niggayhāti nimmiletvā. Jimhamekenāti ekena cakkhunā vaṅkaṃ
pekkhati.
     Atha naṃ mahāsatto āha
        evanno sādhu passasi           usukāra suṇohi me
        yamekaṃ cakkhuṃ niggayha            jimhamekena pekkhasīti.
     Tassattho samma usukāra evaṃ nu tavaṃ sādhu passasi yaṃ ekaṃ
nimmiletvā ekena akkhinā vaṅkaṃ pekkhasīti.
     Athassa so kathento āha
        Dvīhi samaṇa cakkhūhi              visālaṃ viya khāyati
        appatvā paramaṃ liṅgaṃ            nujjubhāvāya kappati
        ekañca cakkhuṃ niggayha           jimhamekenapekkhato
        sampatvā paramaṃ liṅgaṃ            ujubhāvāya kappati
        vivādappatto dutiyo            keneko vivadissati
        tassa te saggakāmassa           ekattamuparocatanti.
     Tattha visālaṃ viyāti vitthiṇṇaṃ viya hutvā khāyati.
Appatvā paramaṃ liṅganti purato vaṅkaṭṭhānaṃ appatvā.
Nujjubhāvāyāti na ujubhāvāya. Idaṃ vuttaṃ hoti visāle khāyamāne
purato ujukaṭṭhānaṃ na pāpuṇissati tasmiṃ asampatte adissamāne
ujubhāvāya kiccaṃ na kappati na sampajjatīti. Sampatvāti cakkhunā
patvā disvāti attho. Vivādappattoti yathā dutiye akkhimhi
ummilite liṅgaṃ na paññāyati vaṅkaṭṭhānaṃpi ujukaṃ paññāyati
ujukaṭṭhānaṃpi vaṅkaṃ paññāyatīti vivādo hoti evante samaṇassāpi
dutiyo vivādamāpanno hoti kalahaṃ karoti nānāgāhaṃ gaṇhati.
Kenekoti eko pana kena saddhiṃ vivadissati. Ekattamuparocatanti
ekībhāvo te ruccatu. Samaṇā nāma bhaginiṃpi ādāya na caranti
kiṃ pana tavaṃ uttamarūpadharaṃ bhariyaṃ gahetvā vicarasi ayante antarāyaṃ
karissati imaṃ nīharitvā ekako va samaṇadhammaṃ yuttaṃ karohīti so
taṃ ovadi. So evamassa ovādaṃ datvā tuṇhī ahosi.
Mahāsatto piṇḍāya caritvā missakabhattaṃ saṃkaḍḍhitvā nagarā
Nikkhamitvā udakaphāsukaṭṭhāne nisīditvā paribhuñji. So katabhattakicco
mukhaṃ vikhāletvā pattaṃ dhovitvā thavikāya osāretvā sīvaliṃ
āmantetvā āha
        suṇasi sīvali gāthā              usukārena paveditā
        pesiyo maṃ garahito             dutiyasseva sā gati
        ayaṃ dvedhā patho bhadde         anuciṇṇo pathāvihi
        tesaṃ tvaṃ ekaṃ gaṇhāhi          ahamekaṃ punāparaṃ
        neva maṃ tavaṃ pati meti           nāhaṃ bhariyāti taṃ punāti.
     Tattha suṇasīti suṇohi tavaṃ gāthā. Pesiyo manti idaṃ
pana kumārikāya ovādameva sandhāyāha.
     Sā kira mā ca 1- tavaṃ pati metīti vuttāpi mahāsattaṃ
anubandhiyeva. Rājā pana taṃ nivattetuṃ na sakkoti. Mahājanopi
taṃ anubandhiyeva. Tato pana ekā aṭavī avidūre hoti. Atha
mahāsatto nīlavanarājiṃ disvā deviṃ nivattetukāmo hutvā
gacchantoyeva maggasamīpe muñjatiṇaṃ addasa. So tato īsakaṃ
luñcitvā deviṃ pakkosāpetvā bhadde sīvali imaṃ passa ayaṃ
pana idha puna ghaṭetuṃ na sakkā evameva puna mayhaṃ tayā saddhiṃ
saṃvāso nāma ghaṭetuṃ na sakkotīti vatvā imaṃ upaḍḍhagāthamāha
     muñjā īsakā pabyuḷhā ekā vihara sīvalīti.
     Tattha ekāti bhadde sīvali muñjatiṇā pabyuḷhā mayā
@Footnote: 1 neva mantipi mā vaca mantipi veditabbaṃ.
Luñcitā puna ghaṭetuṃ na sakkā yathā evampi tava mayā saṃvāsaṃ
kātuṃ na sakkā yasmā tasmā sīvali ahaṃ ekībhāvena viharissāmi
tavaṃpi ekāva viharāhīti tassā ovādaṃ adāsi.
     Sā tassa vacanaṃ sutvā ito paṭṭhāya mayhaṃ mahājanakanarindena
saddhiṃ saṃvāso nāma natthīti vatvā sokaṃ saṇṭhāretuṃ
asakkontī ubhohi hatthehi uraṃ paharitvā balavaparidevaṃ paridevitvā
visaññī hutvā mahāmagge pati. Mahāsatto tassā visaññībhāvaṃ
ñatvā padaṃ vikopetvā araññaṃ pāvisi. Tasmiṃ khaṇe amaccā
āgantavā tassā sarīre udakaṃ āsiñcitvā hatthapāde parimajjanti.
Sā saññaṃ paṭilabhitvā uṭṭhāya tātā kuhiṃ rājāti
pucchi. Nanu tumhepi jānāthāti. Upadhāretha tātāti. Te
ito cito ca dhāvitvā taṃ na passiṃsu. Sā mahāparidevaṃ
paridevitvā rañño ṭhitaṭṭhāne cetiyaṃ kāretvā gandhamālādīhi
pūjetvā nivatti. Mahāsattopi himavantaṃ pavisitvā sattāhabbhantareyeva
abhiññā ca samāpattiyo ca nibbattetvā puna manussapathaṃ
nāgami. Devīpi nivattitvā usukārena saddhiṃ kathitaṭṭhāne ca
kumārikāya saddhiṃ kathitaṭṭhāne ca maṃsaparibhogaṭṭhāne ca migājinena
saddhiṃ kathitaṭṭhāne ca nāradena saddhiṃ kathitaṭṭhāne cāti sabbattha
ṭhānesu cetiyāni kāretvā gandhamālādīhi pūjetvā senāṅgaparivutā
pacchā gantavā mithilānagaraṃ patvā ambavanuyyāne puttassa
abhisekaṃ kāretvā taṃ senāṅgaparivutaṃ nagaraṃ pesetvā sayaṃ isinīpabbajjaṃ
Pabbajitvā tattheva uyyāne vasantī kasiṇaparikammaṃ katvā jhānaṃ
nibbattetvā aparihīnajjhānā āyuhapariyosāne brahmalokaparāyanā
ahosi. Mahāsattopi aparihīnajjhāno brahmalokupago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevāti vatvā jātakaṃ
samodānesi tadā sakko anuruddho ahosi disāpāmokkhabrāhmaṇo
kassapo samuddarakkhitā devatā uppalavaṇṇā nārado sāriputto
migājino moggallāno kumārikā khemābhikkhunī usukāro ānando
sesaparisabā buddhaparisā ahesuṃ sīvalī rāhulamātā dīghāvukumāro
rāhulo mātāpitaro mahārājakulāni ahesuṃ mahājanakanarindo pana
ahameva sammāsambuddho  ahosi
                  mahājanakajātakaṃ dutiyaṃ niṭṭhitaṃ
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 43 page 53-114. http://84000.org/tipitaka/atthapali/read_rm.php?B=43&A=1078              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=43&A=1078              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=442              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=2871              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=3426              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=3426              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]