ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 43 : PALI ROMAN Jā.A.9 mahānipāt (1)

                     Mahānipāta vaṇṇanā
                     -------------
                      nemirājajātakaṃ
     accheraṃ vata lokasminti idaṃ satthā mithilaṃ upanissāya
maghadevassa ambavane viharanto sitapātukammaṃ ārabbha kathesi.
Ekadivasamhi satthā sāyaṇhasamaye sambahulehi bhikkhūhi saddhiṃ tasmiṃ
ambavane cārikañcaramāno ekaṃ rammaṇīyaṃ bhūmippadesaṃ disvā attano
pubbacariyaṃ kathetukāmo hutvā sitapātukammaṃ katvā āyasmatā
ānandattherena sitakāraṇaṃ puṭṭho ānanda ayaṃ bhūmippadeso pubbe
mayā maghadevarājakāle jhānakīḷaṃ kīḷantena ajjhāvuṭṭhapubboti vatvā
tuṇhī ahosi tehi yācito paññattapavarabuddhāsane nisīditvā
atītaṃ āhari.
     Atīte bhikkhave videharaṭṭhe mithilanagare maghadevo nāma rājā
ahosi. So caturāsītivassasahassāni kumārakīḷaṃ kīḷi.
Caturāsītivassasahassāni uparajjaṃ kāresi. Caturāsītivassasahassāni rajjaṃ
kārento yadā me samma kappaka sirasmiṃ palitāni passeyyāsi
tadā me āroceyyāsīti āha. Aparabhāge kappako palitāni disvā
rañño ārocesi. So suvaṇṇasaṇḍāsena uddharāpetvā hatthe
patiṭṭhāpetvā palitaṃ oloketvā āgantvā nalātante laggaṃ viya
maraṇaṃ sampassamāno idāni me pabbajitakāloti kappakassa
Gāmavaraṃ datvā jeṭṭhaputtaṃ pakkosāpetvā tāta rajjaṃ sampaṭiccha
ahaṃ pabbajissāmīti vatvā kiṃ kāraṇā devāti vutte rājaputtassa
kāraṇaṃ ācikkhanto imaṃ gāthamāha
           uttamaṅgaruhā mayhaṃ       ime jātā vayoharā
           pātubhūtā devadūtā       pabbajjāsamayo mamanti.
     Vatvā puttaṃ rajje abhisiñcitvā tavaṃpi evarūpaṃ palitaṃ
disvāva pabbajeyyāsīti ovaditvā nagarā nikkhamitvā isipabbajjaṃ
pabbajitvā caturāsītivassasahassāni cattāro brahmavihāre bhāvetvā
brahmaloke nibbatti. Puttopissa teneva upāyena pabbajitvā
brahlokaparāyano ahosi. Tathā tassa putto tathā tassa
puttoti evaṃ davīhi ūnāni caturāsīti khattiyasahassāni sīse palitaṃ
disvā imasmiṃ ambavane pabbajitvā cattāro brahmavihāre bhāvetvā
brahmaloke nibbattiṃsu. Tesaṃ sabbapaṭhamaṃ nibbatto maghadevo
nāma rājā brahmaloke ṭhitova attano vaṃsaṃ olokento davīhi
ūnāni caturāsīti khattiyasahassāni pabbajitāni disvā tuṭṭhamānaso
hutvā ito nukho paraṃ pavattissati na pavattissatīti vaṃsaṃ
olokentova appavattanabhāvaṃ ñatvā mama vaṃsaṃ ahameva ghaṭessāmīti
cintetvā tato cavitvā mithilanagare rañño aggamahesiyā kucchimhi
paṭisandhiṃ gaṇhitvā dasamāsaccayena mātukucchito nikkhami. Rājā
tassa nāmaggahaṇadivase nemittake brāhmaṇe pakkosāpetvā pucchi.
Lakkhaṇāni oloketvā mahārāja ayaṃ kumāro tumhākaṃ vaṃsaṃ ghaṭento
Uppanno tumhākaṃ vaṃso hi pabbajitavaṃso imassa kumārassa purato
neva gamissatīti vadiṃsu. Taṃ sutvā rājā ayaṃ rathacakkanemi viya
mama vaṃsaṃ ghaṭento jāto tasmā tassa nemikumāroti nāmaṃ
kāressāmīti nemikumārotissa nāmaṃ akāsi. So daharakālato paṭṭhāya
dāne ca sīle ca uposathakamme ca abhirato ahosi. Athassa
pitā purimanayeneva sīse palitaṃ disvā kappakassa gāmavaraṃ datvā
puttassa rajjaṃ niyyādetvā tasmiṃyeva ambavane pabbajitvā
brahmalokaparāyano ahosi. Nemirājā pana dānajjhāsayatāya catūsu
nagaradvāresu nagaramajjhe cāti pañca dānasālāyo kāretvā
mahādānaṃ pavattesi. Ekekāya dānasālāya satasahassaṃ datvā devasikaṃ
devasikaṃ pañca pañca kahāpaṇasatasahassāni dhanāni pariccaji niccaṃ
pañca sīlāni rakkhati pakkhadivasesu uposathaṃ samādayi mahājanampi
dānādīsu puññesu samādapesi saggamaggaṃ ācikkhi nirayabhayena mahājane
tajjetvā dhammaṃ desesi. Tassovāde ṭhatvā dānādīni puññāni
katvā tato cutā devaloke nibbattiṃsu. Devaloko paripūri.
Nirayo tuccho viya ahosi. Tadā tāvatiṃsabhavane devasaṃghā sudhammāya
devasabhāyaṃ sannipatitvā aho vata amhākaṃ ācariyo nemirājā
taṃ nissāya mayaṃ imaṃ buddhañāṇenāpi aparicchindiyaṃ dibbasampattiṃ
anubhavāmāti vatvā mahāsattassa guṇe vaṇṇayiṃsu. Manussalokepissa
vaṇṇayiṃsu mahāsamuddapiṭṭhe āsittatelaṃ viya guṇakathā patthari.
     Satthā tamatthaṃ āvībhūtaṃ katvā bhikkhusaṃghassa kathento āha
           Accheraṃ vata lokasmiṃ      uppajjanti vicakkhaṇā
           yadā ahu nemirājā      paṇḍito kusalatthiko
           rājā sabbavidehānaṃ      adā dānaṃ arindamo
           tassa taṃ dadato dānaṃ      saṅkappo upapajjatha
           dānaṃ vā brahmacariyaṃ vā   katamaṃ su mahapphalanti.
     Tattha yadā ahūti bhikkhave yadā paṇḍito attano ca paresañca
kusalatthiko nemirājā ahosi tadā devamanussā accheraṃ vata
bho evarūpāpi nāma anuppanne  buddhañāṇe mahājanassa buddhakiccaṃ
sādhiyamānā lokasmiṃ vicakkhaṇā uppajjantīti evaṃ tassa guṇakathaṃ
kathesunti attho. Yathā ahūtipi pāṭho. Tassattho yathā ahu
nemirājā paṇḍito kusalatthikoyeva tathārūpā mahājanassa buddhakiccaṃ
sādhiyamānā uppajjanti vicakkhaṇā yaṃ tesaṃ uppajjanaṃ taṃ accheraṃ
vata lokassaminti. Iti satthā sayameva acchariyajāto evamāha.
Sabbavidehānanti sabbesaṃ videharaṭṭhavāsīnaṃ. Katamaṃ sūti etesu
davīsu katamaṃ nukho mahapphalaṃ.
     So kira paṇṇarasīuposathadivase uposathikova omuttasabbābharaṇo
sirisayanapiṭṭhe nipanno dve yāme niddaṃ okkamitvā pacchimayāme
pabuddho pallaṅkaṃ ābhujitvā ahaṃ mahājanassa apparimāṇaṃ
dānaṃpi demi sīlaṃpi rakkhāmi dānassa nukho phalaṃ mahantaṃ udāhu
brahmacariyavāsassa phalanti cintetvā attano kaṅkhaṃ chindituṃ nāsakkhi.
     Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko
Taṃ kāraṇaṃ āvajjento taṃ tathā vitakkentaṃ disvā kaṅkhamassa
chindissāmīti ekakova sīghaṃ āgantvā sakalanivesanaṃ ekobhāsaṃ
katvā sirisayanagabbhaṃ pavisitvā obhāsaṃ pharitvā ākāse ṭhatvā
tena puṭṭho byākāsi.
     Tamatthaṃ pakāsento satthā āha
           tassa saṅkappamaññāya      maghavā devakuñjaro
           sahassanetto pāturahu     vaṇṇena vihataṃ tamaṃ
           salomahaṭṭho manujindo     vāsavaṃ avacā nimi
           devatā nusi gandhabbo     ādū sakko purindado
           na ca me tādiso vaṇṇo   diṭṭho vā yadivā suto
           ācikkha me taṃ bhaddante   yathā jānemu taṃ mayaṃ
           salomahaṭṭhaṃ ñatvāna       vāsavo avacā nimiṃ
           sakko hamasmi devindo    āgatosmi tavantike
           alomahaṭṭho manujinda      puccha pañhaṃ yamicchasi
           so ca tena katokāso    vāsavaṃ avacā nimi
           pucchāmi taṃ devarāja      sabbabhūtānamissara
           dānaṃ vā brahmacariyaṃ vā   katamaṃ su mahapphalaṃ
           so puṭṭho naradevena     vāsavo avacā nimiṃ
           vipākaṃ brahmacariyassa      jānaṃ akkhāsijānato
           hīnena brahmacariyena      khattiye upapajjati
           majjhimena ca devattaṃ      uttamena visujjhati
           Na hete sulabbhā kāyā   yācayogena kenaci
           ye kāye upapajjanti     anāgārā tapassinoti.
     Tattha salomahaṭṭhoti bhikkhave so nimirājā obhāsaṃ disvā
ākāsaṃ olokento taṃ dibbābharaṇapaṭimaṇḍitaṃ disvā bhayena
pahaṭṭhalomo hutvā devatā nusīti ādi pucchi. Alomahaṭṭhoti
nibbhayo ahaṭṭhalomo hutvā puccha mahārājāti. Vāsavaṃ avacāti
tuṭṭhamānaso hutvā avoca. Jānaṃ akkhāsijānatoti bhikkhave so
sakko atītabhave attanā paccakkhaṃ diṭṭhapubbaṃ brahmacariyassa vipākaṃ
jānanto tassa ajānantassa akkhāsi. Hīnenāti ādīsu
puthutitthāyatanesu methunaviratimattaṃ sīlaṃ hīnaṃ nāma. Tena khattiyakule
upapajjati. Jhānassa upacāramattaṃ majjhimaṃ nāma. Tena devattaṃ
upapajjati. Aṭṭhasamāpattinibbattanaṃ pana uttamaṃ nāma. Tena
brahmaloke nibbattati. Taṃ bāhirakā nibbānanti kathenti.
Tena visujjhatīti. Imasmiṃ pana buddhasāsane parisuddhasīlassa bhikkhuno
aññataraṃ devanikāyaṃ patthentassa brahmacariyaṃ cetanāya hīnatāya hīnaṃ
nāma. Tena yathā patthitena devaloke nibbatti parisuddhasīlassa
pana aṭṭhasamāpattinibbattanaṃ majjhimaṃ nāma. Tena brahmaloke
nibbattati. Parisuddhasīlassa vipassanaṃ vaḍḍhetvā arahattamagganibbattanaṃ
uttamaṃ nāma. Tena visujjhatīti. Kāyāti brahmagaṇā
yācayogenāti yācanayuttakena yācayogena vā. Yaññayuttakena
vāti attho. Ubhayathāpi dāyakassevetaṃ nāmaṃ. Tapassinoti
Tapanissitakā.
     Iti sakko mahārāja dānato sataguṇena sahassaguṇena satasahassaguṇena
brahmacariyavāso mahapphaloti vaṇṇesi. Imāyapi gāthāya
brahmacariyavāsasseva mahapphalabhāvaṃ dīpetvā idāni ye atīte
mahāndā datvā kāmāvacarampi atikkamituṃ nāsakkhiṃsu te rājāno
dassento āha
           dudīpo sāgaro selo     bhujagindo 1- bhaṅgiraso 2-
           usinnaro atthako ca      assako ca puthuddhano
           ete caññe ca rājāno  khattiyā brāhmaṇā bahū
           puthuyaññaṃ yajitvāna        petattaṃ nātivattiṃsūti.
     Tassattho mahārāja pubbe bārāṇasiyaṃ dudīpo nāma rājā
mahādānaṃ datvā maraṇacakkena chinno kāmāvacareyeva nibbatti tathā
sāgarādayo aṭṭhāti ete pana aññe ca bahū rājāno ceva
khattiyā brāhmaṇā ca puthuyaññaṃ yajitvā anekappakāraṃ dānaṃ datvā
imaṃ kāmāvacarabhūmisaṃkhātaṃ petattaṃ nātivattiṃsu. Kāmāvacaradevā hi
rūpādino kilesavatthussa kāraṇā paraṃ paccāsiṃsanato kappanatāya
petāti vuccanti. Vuttampi cetaṃ
                    ye adutiyā na ramanti ekikā
                    vivekajaṃ ye na labhanti pītiṃ
                    kiñcāpi te indasamānabhogā
@Footnote: 1. mucalindo 2. bhagīraso itipi pāṭho.
                Te ve parādhīnasukhāvarākāti.
     Evampi dānaphalato brahmacariyaphalasseva mahantabhāvaṃ dassetvā
idāni brahmacariyavāsena petabhavanaṃ atikkamitvā brahmaloke
nibbatti te tāpase dassento āha
           addhāyime ativattiṃsu      anāgārā tapassino
           sattisayo yāmahanu        somayāgo manojavo
           samuddo māgho bharato     isi kālapurakkhito
           aṅgīraso kassapo ca      kīsavaccho akanti cāti.
     Tattha ativattiṃsūti kāmāvacaraṃ atikkamiṃsu. Tapassinoti
sīlatapañceva aṭṭhasamāpattitapañca nissitā. Sattisayoti yāma
hanuādayo sattabhārato ca sandhāyāha. Aṅgīrasādīhi pana catūhi
saddhiṃ ekādaseteti
     evaṃ tāva sutavaseneva brahmacariyavāsassa mahapphalabhāvaṃ vaṇṇetvā
idāni attanā diṭṭhapubbaṃ āharanto āha
           uttarena nadī sīdā       gambhīrā duratikkamā
           nīlaggivaṇṇā jotanti      sadā kāñcanapabbatā
           paruḷhagacchā tagarā       paruḷhagacchā vanā nagā
           tatrāsuṃ dasasahassā       porāṇā isayo pure
           ahaṃ seṭṭhosmi dānena    saññamena damena ca
           anuttaraṃ vattaṃ katvā      pakīracārī samāhite
           jātimantaṃ ajaccañca       ahamujugataṃ naraṃ
           Ativelaṃ namassissaṃ        kammabandhū hi māṇavā
           sabbe vaṇṇā adhammaṭṭhā   patanti nirayaṃ adho
           sabbe vaṇṇā visujjhanti    caritvā dhammamuttamanti.
     Tattha uttarenāti mahārāja atīte uttarahimavante dvinnaṃ
suvaṇṇapabbatānaṃ antare pavattā sīdā nāma nadī gambhīrā nāvādīhipi
duratikkamā ahosi. Kiṃ kāraṇā. Sā hi atisukhumodakā sukhumattā
udakassa antamaso morapiñjamattaṃpi tattha patitaṃ na saṇṭhāti
osīditvā talameva gacchati. Tenevassā sīdāti nāmaṃ ahosi.
Te pana tassā tīresu kāñcanapabbatā sadā nīlaggivaṇṇā hutvā
jotanti obhāsanti. Paruḷhagacchā tagarāti tassā pana nadiyā
tīre gacchā paruḷhatagarā ahesuṃ. Tagarā gandhi sugandhino.
Paruḷhagacchā vanā nagāti ye tattha aññepi pabbatā tesaṃpi gacchā
paruḷhavanā ahesuṃ. Pupphaphaladhararukkhasañchannāti attho. Tatrāsunti
tasmiṃ evaṃ rammaṇīye bhūmibhāge dasasahassā isayo ahesuṃ.
Sabbepi pañcābhiññāaṭṭhasamāpattilābhinova. Tesu bhikkhācāravelāyaṃ
keci uttarakuruṃ gacchanti. Keci mahājambūphalaṃ āharanti.
Keci himavante madhuraphalāphalāni āharitvā khādanti. Keci
jambūdīpatale taṃ taṃ nagaraṃ gacchanti. Ekopi rasataṇhāya abhibhūto
natthi. Jhānasukheneva kālaṃ vītināmenti. Tadā eko tāpaso
ākāsena bārāṇasiṃ gantvā sunivattho supāruto piṇḍāya caranto
purohitassa gehadvāraṃ pāpuṇi. So tassa upasame pasīditvā taṃ
Attano nivesanaṃ ānetvā bhojetvā katipāhaṃ paṭijagganto vissāse
uppanne bhante tumhe kuhiṃ vasathāti pucchi. Asukaṭṭhāne
nāmāvusoti. Kiṃ pana bhante tumhe ekakāva tattha viharatha udāhu
aññepi atthīti. Āvuso kiṃ vadesi tasmiṃ padese dasasahassā
isayo vasanti sabbepi pañcābhiññāaṭṭhasamāpattilābhinovāti.
Tassa tesaṃ guṇaṃ sutvā pabbajjāya cittaṃ nami. Atha naṃ
bhante maṃpi tattha netvā pabbājethāti āha. Āvuso tvaṃ
rājapuriso na sakkā taṃ mayā pabbājetunti āha. Tena hi
bhante ajja ahaṃ rājānaṃ āpucchissāmi tumhe svepi idhāgaccheyyāthāti.
So adhivāsesi. Itaropi bhuttapātarāso rājānaṃ
upasaṅkamitvā icchāmahaṃ deva pabbajitunti. Taṃ sutvā kiṃ kāraṇā
ācariya pabbajissasīti. Deva kāmesu ādīnavaṃ nekkhamme ānisaṃsaṃ
disvāti. Tenahi pabbajāhi pabbajitopi maṃ olokeyyāsīti. So
sādhūti sampaṭicchitvā rājānaṃ vanditvā attano gehaṃ gantvā
puttadāraṃ anusāsitvā sabbaṃ sāpateyyaṃ dassetvā attano
pabbajitaparikkhāraṃ gahetvā tāpasassāgamanaṃ olokento nisīdi.
Tāpasopi tatheva ākāsenāgantavā antonagaraṃ pavisitvā tassa gehaṃ
pāvisi. So sakkaccaṃ taṃ parivisitvā bhante kathaṃ mayā kattabbanti
āha. So taṃ bahinagaraṃ netvā hatthena ādāya attano
ānubhāvena tattheva netvā pabbājetvā puna divase brāhmaṇaṃ
pabbajitaṃ tattheva ṭhapetvā bhattaṃ āharitvā datvā kasiṇaparikammaṃ
Ācikkhi. So katipāhaccayena abhiññā ca aṭṭhasamāpattiyo ca
nibbattetvā sayameva piṇḍāya carati. So aparabhāge ahaṃ rañño
attānaṃ dassetuṃ paṭiññaṃ adāsiṃ dassissāmi attānanti cintetvā
tāpase vanditvā ākāsena bārāṇasiṃ gantvā bhikkhaṃ caranto
rājadvāraṃ sampāpuṇi. Rājā taṃ disvā sañjānitvā antoni
vesanaṃ pavesetvā sakkāraṃ katvā bhante kuhiṃ vasathāti pucchi.
Uttarahimavantappadese kāñcanapabbatantare pavattāya sīdāya nadiyā
tīre mahārājāti. Kiṃ pana tumhe ekakāva tattha viharatha udāhu
aññepi tattha atthīti. Kiṃ vadesi mahārāja dasasahassā isayo
tattha vasanti te sabbe ca pañcaabhiññāaṭṭhasamāpattilābhino
vāti. Rājā tesaṃ guṇaṃ sutvā sabbesaṃ bhikkhaṃ dātukāmo
ahosi. Atha naṃ rājā āha bhante ahaṃ tesaṃ isīnaṃ dātumomhi
idha te ānethāti. Mahārāja te isayo jivhāviññeyye
rase agiddhā na sakkā idhānetunti. Bhante tumhe nissāya
te bhojessāmi upāyaṃ me ācikkhathāti. Mahārāja sace tesaṃ
dānaṃ dātukāmosi ito nikkhamitvā sīdānadītīre vasanto tesaṃ
dānaṃ dehīti. So sādhūti sampaṭicchitvā sabbupakāraṇāni
gāhāpetvā caturaṅginiyā senāya saddhiṃ nagarā nikhamitvā attano
rajjasīmaṃ sampāpuṇi. Atha naṃ tāpaso attano ānubhāvena saddhiṃ
senāya sīdānadītare netvā nadītīre khandhāvāraṃ kāretvā appamatto
hohi mahārājāti ākāsena attano vasanaṭṭhānaṃ gantavā puna
Divase paccāgami. Atha naṃ rājā sakkaccaṃ bhojetvā sve
bhante dasasahassā isayo ādāya idheva āgacchathāti āha.
So sādhūti sampaṭicchitvā gantvā puna divase bhikkhācāravelāya
isīnaṃ ārocesi mārisā bārāṇasirājā tumhākaṃ bhikkhaṃ
dātukāmoāgantvā sīdānadītīre nisinno so vo nimantesi tassa
anukampāya khandhāvāraṃ gantvā bhikkhaṃ gaṇhathāti. Te sādhuti
sampaṭicchitvā ākāsenāgantvā khandhāvārassāvidūre otariṃsu. Atha
tesaṃ rājā paccuggamanaṃ katvā khandhāvāraṃ pavesetvā paññattāsane
nisīdāpetvā isigaṇaṃ paṇītenāhārena santappetvā tesaṃ iriyāpathe
pasanno svātanāya nimantesi. Etenupāyena dasannaṃ tāpasasahassānaṃ
dasavassahassāni dānaṃ adāsi. Dadanto ca pana tasmiṃyeva
padese nagaraṃ māpetvā kasikammaṃ kāresi.
     Na kho pana mahārāja tadā so rājā añño ahaññeva
ahosi. Atha khohaṃ seṭṭhosmi dānena ahameva hi tadā dānena
seṭṭho hutvā taṃ mahādānaṃ datvā imaṃ petalokaṃ atikkamitvā
brahmaloke nibbattetuṃ nāsikkhiṃ. Mayā dinnaṃ pana dānaṃ bhuñjitvā
sabbeva te isayo kāmāvacaraṃ atikkamitvā brahmaloke nibbattiṃsu.
Iminā cetaṃ veditabbaṃ yathā brahmacariyavāsova mahapphalo
hoti. Evaṃ dānena attano seṭṭhabhāvaṃ pakāsetvā itarehi tīhi
padehi tesaṃ isīnaṃ guṇaṃ pakāseti.
     Tattha saññamenāti sīlena. Damenāti indriyadamanena.
Anuttaranti etehi guṇehi nirantaraṃ uttamaṃ vattasamādānaṃ caritvā.
Pakīracārīti gaṇaṃ vikīritvā khipitvā pahāya ekacārike ekībhāvaṃ
gateti attho. Samāhiteti upacārappanāsamādhīhi samāhitacitte
evarūpe tāpase ahaṃ tapassino upaṭṭhahinti dasseti. Ahamujugatanti
ahaṃ mahārāja tesaṃ dasasahassānaṃ isīnaṃ antare kāyavaṅkādīnaṃ
abhāvena ujugataṃ ekaṃpi naraṃ hīnajacco vā hotu jātisampanno
vāti jātiṃ avicāretvā tesaṃ guṇesu pasannamānaso hutvā
sabbepime ativelaṃ namassissaṃ niccakālameva namassissanti vadati.
Kiṃ kāraṇā. Kammabandhū hi māṇavāti maccā hi nāmete kammabandhū
kammapaṭissaraṇā. Teneva kāraṇena sabbe vaṇṇāti
veditabbaṃ.
     Evañca pana vatvā kiñcāpi mahārāja dānato brahmacariyavāsova
mahapphalo dvepi panete mahāparisavitakkāva tasmā dvīsupi
appamatto hutvā dānañca dehi sīlañca rakkhāhīti taṃ ovaditvā
sakaṭṭhānameva gato.
     Tamatthaṃ pakāsento satthā āha
           idaṃ vatvāna maghavā       devarājā sujampati
           vedehamanusāsitvā       saggakāyaṃ apakkamīti.
     Tattha apakkamīti pakkāmi. Sudhammāya devasabhāyaṃ dvinnaṃ
devasaṅghānaṃ nisinnānameva attānaṃ dassetīti attho.
     Atha naṃ devagaṇā āhaṃsu mahārāja nanu tumhe na paññāyittha
Kuhiṃ gatatthāti. Mārisā mithilāyaṃ nemirañño ekā kaṅkhā uppajji
ahaṃ pañhaṃ kathetvā taṃ rājānaṃ nikkaṅkhaṃ katvā āgatomhīti.
     Evañca pana vatvā puna taṃ kāraṇaṃ gāthāya kathetuṃāha
           imaṃ bhonto nisāmetha     yāvantettha samāgatā
           dhammikānaṃ manussānaṃ       vaṇṇaṃ uccāvacaṃ bahuṃ
           yathā ayaṃ nemirājā      paṇḍito kusalatthiko
           rājā sabbavidehānaṃ      adā dānaṃ arindamo
           tassa taṃ dadato dānaṃ      saṅkappo upapajjatha
           dānaṃ vā brahmacariyaṃ vā   katamaṃ su mahapphalanti.
     Tattha imanti imaṃ dhammikānaṃ kalyāṇadhammānaṃ manussānaṃ mayā
vuccamānaṃ sīlavasena uccaṃ dānavasena avacaṃ bahuṃ vaṇṇaṃ nisāmetha
suṇāthāti attho. Yathā ayanti ayaṃ nemirājā yathā paṇḍito
ativiya paṇḍitoti.
     Iti so devarājā aparihāpetvā rañño vaṇṇaṃ kathesi.
     Taṃ sutvā devagaṇā rājānaṃ daṭṭhukāmā hutvā mahārāja
amhākaṃ nemirājā ācariyo tassovāde ṭhatvā taṃ nissāya amhehi
ayaṃ dibbasampatti laddhā taṃ daṭṭhukāmamhā taṃ pakkosāpehi
mahārājāti vadiṃsu. Sakko sādhūti sampaṭicchitvā mātaliṃ
pakkosāpetvā samma mātali vejayantarathaṃ yojetvā mithilanagaraṃ gantvā
nemirājānaṃ dibbayāne āropetvā idhānehīti āha. So sādhūti
sampaṭicchitvā rathaṃ yojetvā pāyāsi. Sakkassa pana devehi
Saddhiṃ kathentassa ca mātaliṃ pakkosāpetvā āṇāpentassa ca
mātalissa rathaṃ yojentassa ca manussagaṇanāya māso atikkanto.
Iti nemirañño puṇṇamāyaṃ uposathikassa pācīnasīhapañjaraṃ vivaritvā
mahātale nisīditvā amaccagaṇaparivutassa sīlaṃ paccavekkhantassa
pācīnalokadhātuto uggacchantena candamaṇḍalena saddhiṃyeva so ratho
paññāyi. Manussā bhuttasāyamāsā attano attano gharadvāresu
nisīditvā sukhakathaṃ kathentā ajja dve candā uggatāti āhaṃsu.
Atha nesaṃ sallapantānaññeva so ratho pākaṭo ahosi. Mahājano
nāyaṃ cando rathoti vatvā tasmiṃ khaṇe anukkamena sindhavasahassayutte
mātalisaṅgāhake vejayantarethe pākaṭe jāte kassa nukho idaṃ
dibbayānaṃ āgacchatīti cintetvā na kassaci aññassa amhākaṃ rājā
dhammiko tasseva sakkena vejayantaratho  pesito bhavissati amhākaṃyeva
rañño anucchavikoti tuṭṭhahaṭṭho gāthamāha
           abbhūto vata lokasmiṃ      uppajji lomahaṃsano
           dibbo ratho pāturahu      vedehassa yasassinoti.
     Tattha abbhūtoti abbhūtapubbo. Acchariyoti vā vimhayenevamāhaṃsu.
     Tassa pana mahājanassa evaṃ kathentasseva mātali vegenāgantvā
rathaṃ nivattetvā sīhapañjarummāre pacchābhāgaṃ ṭhapetvā ārohanasajjaṃ
katvā ārohanatthāya rājānaṃ nimantesi.
         Tamatthaṃ pakāsento satthā āha
           Devaputto mahiddhiko      mātali devasārathi
           nimantayittha rājānaṃ       vedehaṃ mithilaggahaṃ
           ehimaṃ rathamāruyha        rājaseṭṭha disampati
           devā dassanakāmā te    tāvatiṃsā saindakā
           saramānā hi te devā    sudhammāya samacchareti.
     Tattha mithilaggahanti mithilāyaṃ patiṭṭhitapāsādaṃ catūhi saṅgahavatthūhi
mithilāyaṃ saṅgāhakaṃ. Samacchareti tava guṇakathaṃ kathentā nisīdiṃsu.
     Rājā taṃ sutvā adiṭṭhapubbaṃ devalokaṃ passissāmi mātalissa
ca me saṅgaho kato bhavissati gamissāmīti cintetvā antepurañca
mahājanañca āmantetvā ahaṃ na cirasseva āgamissāmi tumhe
appamattā dānādīni puññāni karothāti vatvā dibbarathaṃ abhiruhi.
     Tamatthaṃ pakāsento satthā āha
           tato rājā taramāno     vedeho mithilaggaho
           āsanā vuṭṭhahitvāna      pamukho rathamāruhi
           abhiruḷhaṃ rathaṃ dibbaṃ        mātali etadabravi
           kena taṃ nemi maggena     rājaseṭṭha disampati
           yena vā pāpakammantā    puññakammā ca yena vāti 1-.
     Tattha pamukhoti uttamo abhimukho vā mahājanassa piṭṭhiṃ datvā
āruḷhoti attho. Yena vāti yena maggena gantvā yattha
pāpakammantā vasanti taṃ ṭhānaṃ sakkā daṭṭhuṃ yena vā maggena
@Footnote: 1 ye narā.
Gantvā yattha puññakammantā ca yena vā vasanti te sakkā 1-
daṭṭhunti etesu maggesu kena maggena taṃ paṭhamaṃ nemi idaṃ so
sakkena anāṇattopi attano dūtavisesaṃ dassanatthaṃ āha.
     Atha naṃ rājā mayā dvepi ṭhānāni adiṭṭhapubbāni dvepi
passissāmīti cintetvā āha
           ubhayeneva maṃ nehi       mātali dvesārathi
           yena vā pāpakammantā    puññakammā ca yena vāti.
       Tato mātali dvepi ṭhānāni ekappahāreneva na sakkā mayā
dassetuṃ pucchissāmi nanti pucchanto gāthamāha
           kena taṃ paṭhamaṃ nemi       rāja seṭṭha disampati
           yena vā pāpakammantā    puññakammā ca yena vāti.
        Tato rājā ahaṃ avassaṃ devalokaṃ gamissāmi nirayaṃ tāva
passissāmīti cintetvā anantaraṃ gāthamāha
           nirayaṃ tāva passāmi       āvāsaṃ pāpakamminaṃ
           ṭhānāni luddakammānaṃ      dussīlānañca yā gatīti.
         Tattha dussīlānanti dasaakusalakammapathavasena pāpakārīnaṃ
gihidussīlānaṃ samaṇadussīlānaṃ. Yā gatīti yā etesaṃ nibbatti tañca
passissāmīti.
       Athassa vetaraṇiṃ nadiṃ tāva dassesi.
       Tamatthaṃ pakāsento satthā āha
@Footnote: 1 yena vā gantvā ye puññakammā narā te sakkā iti katthaci pākaṭo.
           Dassesi mātali rañño     duggaṃ vetaraṇiṃ nadiṃ
           kuṭṭhitaṃ khārasaṃyuttaṃ        tattaṃ aggisikhūpamanti.
     Tattha vetaraṇinti bhikkhave mātali rañño kathaṃ sutvā nirayābhimukhaṃ
rathaṃ pesetvā paṭhamaṃ kammapaccayena utunā samuṭṭhitaṃ vetaraṇiṃ nadiṃ dassesi.
Tattha nirayapālā jalitāni asisattitomarabhindivālamuggarādīni āvudhāni
gahetvā nerayikasatte paharanti vijjhanti pothenti.
Te taṃ dukkhaṃ asahantā vetaraṇiyaṃ patanti.
     Sā nadī uparijalitāhi bhindivālappamāṇāhi sakaṇṭakāhi
vettalatāhi sañchannā. Te tattha bahūni vassasahassāni tiṭṭhantā
pajjalitesu khuradhārātikkhiṇesu kaṇṭakesu khaṇḍākhaṇḍikā honti.
Tesaṃ heṭṭhā tālappamāṇāni jalitaayasūlāni uṭṭhahanti. Nerayikasattā
bahuaddhānaṃ vītināmetvā vettalatāhi galitvā sūlesu patitvā
viddhasarīrā sūlesu āvuṇitamacchā viya ciraṃ pacanti. Sūlāni
pajjalitāni khuradhārātikkhiṇāni ayapokkharapattāni santi. Te
sūlehi galitvā ayapokkharapattesu patitvā ciraṃ dukkhavedanaṃ anubhavanti.
Tato khārudake patanti udakaṃpi jalati nerayikasattāpi jalanti dhūmāpi
uṭṭhahanti udakassa pana heṭṭhā nadītalaṃ khuradhārāhi sañchannaṃ.
Te heṭṭhā nukho kīdisanti udake nimujjitvā khuradhārāsu
khaṇḍākhaṇḍikā honti te taṃ mahādukkhaṃ adhivāsetuṃ asakkontā mahantaṃ
bhayabheravaṃ ravantā vicaranti. Kadāci anusotaṃ vuyhanti kadāci
Paṭisotaṃ. Atha te tīre ṭhitā nirayapālā ususattitomarabhindivālāni
khipitvā te macche viya vijjhanti. Te dukkhavedanappattā
mahāviravaṃ viravanti. Atha te jalitehi ayabalisehi uddharitvā
ākaḍḍhitvā pajjalitaayapaṭhaviyaṃ nipajjāpetvā mukhe tattaṃ ayoguḷaṃ
pakkhipanti.
     Iti  rājā vetaraṇiyaṃ mahādukkhapīḷite satte disvā bhītatasito
hutvā kinnāma ime sattā pāpakammaṃ akaṃsūti mātaliṃ pucchi.
Sopissa byākāsi.
     Tamatthaṃ pakāsento satthā āha
                    nemi have mātalimajjhabhāsi
                    disvā janaṃ patamānaṃ vidugge
                    bhayaṃ hi maṃ vindati sūta disvā
                    pucchāmi taṃ mātali devasārathi
                    ime nu maccā kimakaṃsu pāpaṃ
                    yeme janā vetaraṇiṃ patanti
           tassa puṭṭho viyākāsi     mātali devasārathi
           vipākaṃ pāpakammānaṃ       jānaṃ akkhāsijānato
                    ye dubbale balavanto jīvaloke
                    hiṃsenti rosenti supāpakammā
                    te luddakammā pasavetva pāpaṃ
                    teme janā vetaraṇiṃ patantīti.
Tattha vindatīti ahaṃ attano anissaro hutvā bhayasantako
viya jātoti. Disvāti patamāne disvā te nerayikasatte vetaraṇiṃ
patante disvā. Jānanti bhikkhave so mātali sayaṃ jānanto tassa
ajānato akkhāsi. Dubbaleti sarīrabalabhogabalaāṇābalavirahite.
Balavantoti tehi balehi samannāgatā. Hiṃsentīti pāṇippahārādīhi
kilamenti. Rosentīti nānappakārehi akkosentā ghaṭṭenti.
Pasavetvāti janetvā katvāti attho.
     Evaṃ mātali tassa pañhaṃ byākaritvā raññā vetaraṇīniraye diṭṭhe
taṃ padesaṃ antaradhāpetvā purato rathaṃ pesetvā sunakhādīhi khādanaṭṭhānaṃ
dassetvā taṃ disvā bhītena raññā pañhaṃ puṭṭho byākāsi.
     Tamatthaṃ pakāsento satthā āha
                    sāmā ca soṇā savalā ca gijjhā
                    kākolusaṅghā ca adenti bheravā
                    bhayaṃ hi maṃ vindati sūta disvā
                    pucchāmi taṃ mātali devasārathi
                    ime nu maccā kimakaṃsu pāpaṃ
                    yeme jane kākolusaṅghā adenti
           tassa puṭṭho viyākāsi     mātali devasārathi
           vipākaṃ pāpakammānaṃ       jānaṃ akkhāsijānato
                    ye kecime maccharino kadariyā
                    paribhāsakā samaṇabrāhmaṇānaṃ
                 Hiṃsenti rosenti supāpadhammā
                 te ludadakammā pasavetva pāpaṃ
                 teme jane kākolusaṅghā adentīti.
     Ito paresu pañhesu ceva byākaraṇesu ca eseva nayo.
     Tattha sāmāti rattavaṇṇā. Soṇāti sunakhā. Savalāti
kavaravaṇṇā ca setakāḷapītavaṇṇā cāti attho. Evaṃ
pañcavaṇṇepi sunakhe dassesi. Te kira mahāhatthippamāṇā jalitāya
ayapaṭhaviyā nerayikasatte mige viya anudhāvitvā piṇḍamaṃse ḍaṃsitvā
tesaṃ tigāvutappamāṇaṃ sarīraṃ jalitaayapaṭhaviyaṃ pātetvā mahāravaṃ
ravantānaṃ dvīhi purimapādehi uraṃ akkamitvā supāpadhammānaṃ janānaṃ
aṭṭhimiñjaṃ sesetvā maṃsaṃ luñcitvā khādanti. Gijjhāti mahantā
bhaṇḍasakaṭappamāṇā rohatuṇḍā gijjhā. Te tesaṃ kaṇayaggasadisehi
tuṇḍehi aṭṭhīni bhinditvā aṭṭhimiñjaṃ khādanti. Kākolusaṅghāti
lohatuṇḍā kākagaṇā. Te atibhayānakā diṭṭhadiṭṭhe khādanti.
Yeme janeti ye ime nerayikasatte kākolusaṅghā khādanti ime nu
maccā kiṃ nāma pāpakammaṃ akaṃsūti pucchi. Maccharinoti aññesaṃ
adāyakā maccharino nāma. Kadariyāti pare dentepi paṭisedhakā
thaddhamacchariyā. Samaṇabrahmaṇānanti samitabāhitapāpānaṃ.
     Tato mātali taṃ padesaṃ antaradhāpetvā purato rathaṃ pesetvā
pajjalitaṃ navayojanaṃ ayapaṭhaviṃ akkamantā nerayikasattā nirayapālehi
anubandhitvā tālappāmāṇehi jalitaayakhandhehi jaṅghāsu paharitvā
Patitā teheva ayakkhandhehi pothayanti cuṇṇavicuṇṇaṃ vikīriyanti.
Te disvā rājā bhītatasito hutvā mātaliṃ pucchamato gāthamāha
                 sañjotibhūtā  paṭhaviṃ kamanti
                 tattehi khandhehi ca pothayanti
                 bhayaṃ hi maṃ vindati sūta disvā
                 pucchāmi taṃ mātali devasārathi
                 ime nu maccā kimakaṃsu pāpaṃ
                 yeme janā khandhahatā sayanti
                 tassa puṭṭho viyākāsi  mātali devasārathi
                 vipākaṃ pāpakammānaṃ    jānaṃ akkhāsijānato
                 ye jīvalokasmiṃ supāpadhammino
                 narañca nāriñca apāpadhammaṃ
                 hiṃsenti rosenti supāpadhammā
                 te luddakammā pasavetava pāpaṃ
                 teme janā khandhahatā sayantīti.
     Tattha sañjotikūtāti jalitasarīrā. Paṭhavinti jalitanavayojanaṃ
ayapaṭhaviṃ kamanti akkamanti. Khandhehi ca pothayantīti nirayapālehi
anubandhitvā tālappamāṇehi jalitaayakkhandhehi jaṅghāsu paharitvā patitā
nerayikasattā jalitasarīrā vajaṃ apavisantiyo gāvo viya samparivāretvā
teheva khandhehi pothayanti cuṇṇavicuṇṇaṃ vikīriyanti. Supāpadhamminoti
attano suṭṭhupāpadhammā hutvā. Apāpadhammanti
Sīlācārādiguṇasampannaṃ niraparādhaṃ vā.
     Purato mātali rathaṃ pesetvā nirayapālehi jalitāvudhehi koṭṭiyamānā
aṅgārakāsuṃ patanti. Tattheva nesaṃ yāva kaṭiyā nimuggānaṃ
mahatīhi ayapacchīhi ādāya upari aṅgāre okīranti. Atha te
aṅgāraṃ sampaṭicchituṃ asakkontā rodantā paridaḍḍhagattā
thunanti. Taṃ disvā rājā gāthamāha
                 aṅgārakāsuṃ apare thunanti
                 narā rudantā paridaḍḍhagattā
                 bhayaṃ hi maṃ vindati sūta disvā
                 pucchāmi taṃ mātali devasārathi
                 ime nu maccā kimakaṃsu pāpaṃ
                 yeme janā aṅgārakāsuṃ thunanti
                 tassa puṭṭho viyākāsi  mātali devasārathi
                 vipākaṃ pāpakammānaṃ    jānaṃ akkhāsijānato
                 yekeci pūgāya dhanassa hetu
                 sakkhiṃ karitvā iṇaṃ jāpayanti
                 te jāpayitvā janataṃ janinda
                 te luddakammā pasavetva pāpaṃ
                 teme janā aṅgārakāsuṃ thunantīti.
Tattha aṅgārakāsunti samma mātali ke nāmete apare vajaṃ
apavisantiyo gāvo viya samparivāretvā nirayapālehi jalitāvudhehi
Koṭṭiyamānā aṅgārakāsuṃ patanti. Tattha ca nesaṃ yāva kaṭito
nimuggānaṃ mahatīhi ayapacchīhi ādāya upari aṅgāre okīranti.
Atha te aṅgāre sampaṭicchituṃ asakkontā rodantā paridaḍḍhagattā
thunanti vipphandanti. Kammabalena vā attanā vā attano sīse
aṅgāre phunanti okīrantīti attho. Pūgāya dhanassāti okāse
sati dānaṃ vā dassāma pūjaṃ vā karissāma vihāraṃ vā kāressāmāti
dhanaṃ saṃkaḍḍhitvā ṭhapitassa pūgasantakassa dhanassa hetu. Jāpayantīti taṃ
dhanaṃ yathā ruciṃ khāditvā gaṇajeṭṭhakānaṃ lañcaṃ datvā asukaṭṭhāne
ettakaṃ veyyāvaccakaraṇaṃ kataṃ asukaṭṭhāne amhehi ettakaṃ dinnanti
kūṭasakkhiṃ karitvā taṃ dhanaṃ jāpayanti vināsenti.
     Mātali purato rathaṃ pesetvā bhayānakehi nirayapālehi
uddhaṃpādā adhosirā katvā khipiyamānā tattaṃ lohakumbhiṃ patanti.
Taṃ disvā rājā gāthamāha
                 sañjotibhūtā jalitā padittā
                 padissati mahatī lohakumbhī
                 bhayaṃ hi maṃ vindati sūta disvā
                 pucchāmi taṃ mātali devasārathi
                 ime nu maccā kimakaṃsu pāpaṃ
                 yeme janā  (avaṃsirā) lohakumbhiṃ patanti
                 tassa puṭṭho viyākāsi  mātali devasārathi
                 vipākaṃ pāpakammānaṃ    jānaṃ akkhāsijānato
                 Yesīlavaṃ samaṇaṃ brāhmaṇaṃ vā
                 hiṃsenti rosenti supāpadhammā
                 te luddakammā pasavetva pāpaṃ
                 teme janā (avaṃsirā) lohakumbhiṃ patantīti.
     Tattha padittāti ādittā. Mahatīti pabbatappamāṇā kappena
saṇṭhitā loharasapuṇṇā. Avaṃsirāti bhayānakehi nirayapālehi
uddhaṃpādā adhosirā katvā khipiyamānā taṃtaṃ lohakumbhiṃ patanti.
Sīlavanti sīlavantaṃ ācāraguṇasampannaṃ.
     Mātali purato rathaṃ pesetvā jalitaayayottehi gīvaṃ veṭhetvā
adhomukhaṃ katvā te uggahetvā gīvaṃ luñcitvā  uṇhodakasmiṃ
pakiledayitvā pothenti. Taṃ disvā rājā gāthamāha
                 luñcanti gīvaṃ atha veṭhayitvā
                 uṇhodakasmiṃ pakiledayitvā
                 bhayaṃ hi maṃ vindati sūta disvā
                 pucchāmi taṃ mātali dvesārathi
                 ime nu maccā kimakaṃsu pāpaṃ
                 yeme janā luttasirā sayanti
                 tassa puṭṭho viyākāsi  mātali devasārathi
                 vipākaṃ pāpakammānaṃ    jānaṃ akkhāsijānato
                 ye jīvalokasmiṃ supāpadhammino
                 pakkhī gahetvāna viheṭhayanti
                 Te heṭhayitvā sakuṇaṃ janinda
                 te luddakammā pasavetva pāpaṃ
                 teme janā luttasirā sayantīti.
     Tattha luñcantīti uppāṭenti. Atha veṭhayitvāti jalitalohayottehi
gīvaṃ veṭhetvā adhomukhaṃ katvā. Uṇhodakasminti kappena
saṇṭhitalohaudakasmiṃ. Pakiledayitvāti temetvā khipitvā. Idaṃ
vuttaṃ hoti samma mātali yesaṃ ime nirayapālā jalitaayayottehi
gīvaṃ veṭhetvā tigāvutappamāṇaṃ sarīraṃ onāmetvā taṃ gīvaṃ
samparivattakaṃ luñcitvā jalitaayadaṇḍakehi ādāya ekasmiṃ jalitaloharase
pakkhipitvā tuṭṭhahaṭṭhā honti tāya ca gīvāya luñcitāya itarā
tesaṃ puna sīsena saddhiṃ gīvā uppajjatiyeva kinnāmete kammaṃ kariṃsu
etehi me disvā bhayaṃ uppajjatīti. Pakkhī gahetvāna viheṭhayantīti
mahārāja ye jīvalokasmiṃ sakuṇe gahetvā pakkhe luñcitvā gīvaṃ
veṭhetvā jīvitakkhayaṃ pāpetvā khādanti vā vikkīṇanti vā te ime
janā idha luttasirā sayantīti.
     Mātali purato rathaṃ pesetvā tasmiṃ kira padese bahutasalilā
rammaṇīyā nadī sandati. Narayikasattā aggisantāpatattā pipāsaṃ
saṇdhāretuṃ asakkontā jalitalohapaṭhaviṃ maddantā taṃ nadiṃ otaranti.
Taṃ khaṇaññeva tīrāni pajjalanti. Pānīyaṃ thusapalāsabhāvaṃ āpajjitvā
pajjalati. Te pipāsaṃ saṇṭhāretuṃ asakkontā jalitaṃ thusapalāsaṃ
khādanti pivanti. Taṃ thusapalāsaṃ sakalasarīraṃ jhāpetvā adhobhāgena
Nikkhamati. Taṃ dukkhaṃ adhivāsetuṃ asakkontā bāhā paggayha kandanti.
Taṃ disvā rājā gāthamāha
                 bahutatoyā anikhātakūlā
                 nadī ayaṃ sandati supatitthā
                 ghammābhitattā manujā pivanti
                 pivatañca tesaṃ thusaṃ hoti pāni
                 bhayaṃ hi maṃ vindati sūta disvā
                 pucchāmi taṃ mātali devasārathi
                 ime nu maccā kimakaṃsu pāpaṃ
                 pivatañca tesaṃ thusaṃ hoti pāni
                 tassa puṭṭho viyākāsi  mātali devasārathi
                 vipākaṃ pāpakammānaṃ    jānaṃ akkhāsijānato
                 ye suddhadhaññaṃ palāsena missaṃ
                 asuddhakammā kayino dadanti
                 ghammābhitattāna pipāsitānaṃ
                 pivatañca tesaṃ thusaṃ hoti pānīti.
     Tattha anikhātakūlāti agambhīratīrā. Supatitthāti sobhaṇehi
titthehi upetā. Thusaṃ hotīti vīhīnaṃ thusaṃ sampajjati. Pānīti pānīyaṃ.
Tasmiṃ kira padese bahutasalilā rammaṇīyā nadī sandati. Nerayikasattā
aggisantāpena tattā pipāsaṃ saṇṭhāretuṃ asakkontā jalitalohapaṭṭhaviṃ
maddantā taṃ nadiṃ otaranti. Taṃ khaṇaññeva tīrāni pajjalanti
Pānīyaṃ thusapalāsabhāvaṃ āpajjitvā  pajjalati. Te pipāsaṃ saṇṭhāretuṃ
asakkontā taṃ jalitaṃ thusapalāsaṃ khādanti. Taṃ tesaṃ sakalasarīraṃ
jhāpentaṃ pajjalantaṃ adhobhāgena nikkhamati. Te taṃ dukkhaṃ
adhivāsetuṃ asakkontā bāhā paggayha kandanti. Tattha
suddhadhaññanti vīhiādisattavidhaṃ parisuddhadhaññaṃ. Palāsena missanti
palāsena vā thusena vā bālukamattikādīhi vā missakaṃ katvā.
Asuddhakammāti kiliṭṭhakāyavacīmanokammā. Kayinoti suddhadhaññaṃ te
dassāmīti kayikassa hatthato mūlaṃ gahetvā tathārūpaṃ asuddhadhaññaṃ
dadanti.
     Mātali purato rathaṃ pesetvā tattha nirayapālā araññe
luddakā mige viya samparivāretvā usuppahārādīhi nānāvudhehi dve
passāni tudanti. Tesaṃ sarīraṃ chiddāvachiddaṃ purāṇapaṇṇaṃ viya
khāyati. Taṃ disvā rājā mātaliṃ pucchanto gāthamāha
                 usūhi sattīhi ca tomarehi
                 ubhayāni passāni tudanti kandataṃ
                 bhayaṃ hi maṃ vindati sūta disvā
                 pucchāmi taṃ mātali devasārathi
                 ime nu maccā kimakaṃsu pāpaṃ
                 yeme janā sattihatā sayanti
                 tassa puṭṭho viyākāsi  mātali devasārathi
                 vipākaṃ pāpakammānaṃ    jānaṃ akkhāsijānato
                 Ye jīvalokasmiṃ asādhukammino
                 adinnamādāya karonti jīvitaṃ
                 dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
                 ajeḷakañcāpi pasuṃ mahisaṃ
                 te luddakammā pasavetva pāpaṃ
                 teme janā sattihatā sayanti.
     Tattha ubhayānīti ubhayāni passāni. Tudantīti vijjhanti.
Kandatanti rodantānaṃ. Pharusā nirayapālā araññe luddakā mige
viya samparivāretvā usuādīhi nānāvudhehi dve passāni tudanti.
Sarīraṃ chiddāvachiddaṃ purāṇapaṇṇaṃ viya khāyati. Adinnamādāyāti
parasantakaṃ saviññāṇakāviññāṇakaṃ. Sandhicchedādīhi ceva
nānappakāravañcanāya ca taṃ gahetvā jīvitaṃ kappenti.
     Mātali purato rathaṃ pesetvā aparaṃ dassesi. Tattha
nirayapālā mahantehi jalitaayayottehi gīvāyaṃ bandhitvā ākaḍḍhitvā
jalitaayapaṭhaviyaṃ pātetvā nānāvudhehi koṭṭiyamānā vicaranti. Taṃ
rājā mātaliṃ pucchanto gāthamāha
                 gīvāya bandhā kissime puneke
                 aññe vikantā vilakatā sayanti
                 bhayaṃ hi maṃ vindati sūta disvā
                 pucchāmi taṃ mātali devasārathi
                 ime nu maccā kimakaṃsu pāpaṃ
                 Yeme janā vilakatā sayanti
                 tassa puṭṭho viyākāsi  mātali devasārathi
                 vipākaṃ pāpakammānaṃ    jānaṃ akkhāsijānato
                 orabbhikā sūkarikā ca macchikā
                 pasuṃ mahisañca ajeḷakañca
                 hantavāna sūṇesu pasārayiṃsu
                 te luddakammā pasavetvā pāpaṃ
                 teme janā vilakatā sayantīti.
     Tattha gīvāya bandhāti mahantehi jalitaayayottehi gīvāyaṃ
bandhitvā ākaḍḍhitvā ayapaṭhaviyaṃ pātetvā jalitehi nānāvudhehi
koṭṭiyamānā te rājā disvā pucchati. Aññe vikantāti aññe
pana khanḍākhanḍikaṃ sañchinnā. Vilakatāti aññe jalitesu ayaphalakesu
ṭhapetvā maṃsaṃ viya potthaniyā koṭṭetvā puñjāpuñjakatā
hutvā sayanti. Macchikāti macchaghātakā. Pasunti gāviṃ. Sūṇesu
pasārayiṃsūti maṃsaṃ vikkīṇitvā jīvitakappanatthāya sūṇāpaṇesu ṭhapesuṃ.
     Mātali purato rathaṃ pesetvā aparaṃ dassesi. Ime nerayikasatte
muttakariṃsabhakkhe disvā rājā mātaliṃ pucchanto gāthamāha
                 rahado ayamuttakarīsapūro
                 duggandharūpo asuci pūti vāyati
                 khudāparetā manujā adenti
                 bhayaṃ hi maṃ vindati sūta disvā
                 Pucchāmi taṃ mātali devasārathi
                 ime nu maccā kimakaṃsu pāpaṃ
                 yeme janā muttakarīsabhakkhā.
                 Tassa puṭṭho viyākāsi  mātali devasārathi
                 vipākaṃ pāpakammānaṃ    jānaṃ akkhāsijānato
                 yekecime kāraṇikā virosikā
                 paresaṃ vihiṃsāya sadā niviṭṭhā
                 te luddakammā pasavetva pāpaṃ
                 mittaddano miḷhamadenti bālāti.
     Tattha khudāparetā manujā adentīti ete nerayikasattā chātakena
phuṭṭhā khudaṃ sahituṃ asakkontā pakuṭṭhitaṃ dhūmāyantaṃ pajjalantaṃ
kappena saṇṭhitaṃ purāṇamiḷhaṃ piṇḍāpiṇḍaṃ katvā khādanti.
Kāraṇikāti dukkhakārakā. Virosikāti mittasuhajjādīnaṃpi viheṭhakā.
Mittaddanoti ye bālā etesaññeva gehe khāditvā bhuñjitvā
paññattāsane nisīditvā sayitvā puna māsakakahāpaṇaṃ nāma āharāpetvā
lañcaṃ gaṇhanti te mittadūsakā bālā evarūpaṃ piṇḍaṃ katvā
khādanti mahārājāti.
     Mātali purato rathaṃ pesesi. Aparasmiṃ niraye ete nerayikasattā
chātakena phuṭṭhā khudaṃ sahituṃ asakkontā lohitapubbaṃ piṇḍāpiṇḍaṃ
katvā khādanti. Taṃ disvā rājā gāthamāha
                  rahado ayaṃ lohitapubbapūro
                 Duggandharūpo asuci pūti vāyati
                 ghammābhitattā manujā pivanti
                 bhayaṃ hi maṃ vindati sūta disvā
                 pucchāmi taṃ mātali devasārathi
                 ime nu maccā kimakaṃsu pāpaṃ
                 yeme janā lohitapubbabhakkhā
                 tassa puṭṭho viyākāsi  mātali devasārathi
                 vipākaṃ pāpakammānaṃ    jānaṃ akkhāsijānato
                 ye mātaraṃ pitaraṃ vā jīvaloke
                 pārājikā arahante hananti
                 te luddakammā pasavetva pāpaṃ
                 teme janā lohitapubbabhakkhāti.
     Tattha ghammābhitattāti santāpena pīḷitā. Pārājikāti
pārājitā mātāpitaro ghātetvā gihibhāveyeva pārājikaṃ pattā.
Arahanteti pūjāvisesassa anucchavike. Hanantīti dukkarakārake mātāpitaro
mārenti. Apica arahanteti padena buddhasāvakepi saṅgaṇhanteva.
     Mātali purato rathaṃ pesesi. Aparasmiṃ ussudaniraye nirayapālā
nerayikānaṃ tālappamāṇena jalitaayabalisena jivhaṃ vijjhitvā
ākaḍḍhitvā te satte jalitalohapaṭhaviyaṃ pātetvā usabhacammaṃ viya
pattharitvā ayasaṃkusakena cammaṃ hananti te thale khittamacchā viya
Phandanti te tañca dukkhaṃ sahituṃ asakkontā rodantā mukhena kheḷaṃ
muñcanti. Tassa rājā mātalino dassento āha
                 jivhañca passa balisena viddhaṃ
                 vihataṃ yathā saṅkusakena cammaṃ
                 phandanti macchāva thalamhi khittā
                 muñcanti kheḷaṃ rudamānā kimete
                 bhayaṃ hi maṃ vindati sūta disvā
                 pucchāmi taṃ mātali devasārathi
                 ime nu maccā kimakaṃsu pāpaṃ
                 yeme janā vaṅkaghastā sayanti.
                 Tassa puṭṭho viyākāsi  mātali devasārathi
                 vipākaṃ pāpakammānaṃ    jānaṃ akkhāsijānato
                 ye keci saṇṭhānagatā manussā
                 agghena agghaṃ kayaṃ hāpayanti
                 kūṭena kūṭaṃ dhanalobhahetu
                 channaṃ yathā vāricaraṃ vadhāya
                 na hi kūṭakārissa bhavanti tāṇā
                 sakehi kammehi purakkhitassa
                 te luddakammā pasavetva pāpaṃ
                 teme janā vaṅkaghastā sayantīti.
     Tattha kimeteti kiṃ kāraṇā ete. Vaṅkaghastāti gilabalisā.
Saṇṭhānagatāti saṇṭhānaṃ mariyādaṃ gatā agghāpanaṭṭhāne ṭhitāti
attho. Agghena agghanti taṃtaṃ agghaṃ lañcaṃ gahetvā hatthiassādīnaṃ
vā jātarūparajatādīnaṃ vā tesaṃ tesaṃ viññāṇakāviññāṇakānaṃ
agghaṃ hāpenti. Kayanti taṃtaṃ hāpentā kāyikānaṃ tamhā agghā
kayaṃ hāpenti. Sate davatabbe paññāsaṃ dāpenti. Paññāse
dātabbe pañcavīsati dāpenti. Itare pana tehi saddhiṃ vibhajitvā
taṃ gaṇhanti. Kūṭena kūṭanti tulākūṭādīsu taṃtaṃ kūṭaṃ. Dhanalobhahetūti
dhanalobhena hetu etaṃ kūṭakammaṃ karonti. Channaṃ yathā vāricaraṃ
vadhāyāti taṃ pana kammaṃ karontāpi madhuravācāya tassa tathā
katabhāvaṃ paṭicchannaṃ katvā yathā vāricaraṃ macchaṃ vadhāya upagacchantā
valisaṃ āmisena paṭicchannaṃ katvā taṃ vadhenti evaṃ paṭicchannaṃ katvā
taṃ kammaṃ karonti. Na hi kūṭakārissāti paṭicchannaṃ mama kammaṃ
na taṃ koci jānātīti maññamānassāpi na hi kūṭakārissa tāṇā
nāma honti. Sakehi kammehi purakkhitassāti na so sakehi
kammehi purakkhito patiṭṭhaṃ labhati.
     Purato rathaṃ pesesi. Tattha nerayikasattā jalitaaṅgārapuṇṇe
mahāāvāṭe ṭhitā. Te kira vajaṃ apavisantiyo gāvo viya
nirayapālehi nānāvudhāni gahetvā vijjhiyamānā tathā taṃ narakaṃ
upapajjanti. Atha ne nirayapālā uddhaṃ pāde gahetvā tattha khipanti.
Evaṃ pātiyamāne disvā rājā mātaliṃ pucchanto gāthamāha
                 nārī  imā samparibhinnagattā
                 Paggayha kandanti bhujā rujaccā 1-
                 samakkhitā lohitapubbalittā
                 gāvo yathā āghātane vikantā
                 tā bhūmibhāgasmiṃ sadā nikhātā
                 khandhātivattanti sajotibhūtā
                 bhayaṃ hi maṃ vindati sūta disvā
                 pucchāmi taṃ mātali devasārathi
                 imā nu nārī kimakaṃsu pāpaṃ
                 yā bhūmibhāgasmiṃ sadā nikhātā
                 khandhātivattanti sajotibhūtā
                 tassa puṭṭho viyākāsi  mātali devasārathi
                 vipākaṃ pāpakammānaṃ    jānaṃ akkhāsijānato
                 kolitthiyāyo idha jīvaloke
                 asuddhakammā ayuttaṃ acāruṃ
                 tā dhuttarūpā pati vippahāya
                 aññaṃ acāruṃ ratikhiḍḍahetu
                 tā jīvalokasmiṃ ramāpayitvā
                 khandhātivattanti sajotibhūtāti.
     Tattha nārīti itthiyo. Samparibhinnagattāti suṭṭhu samantato
bhinnagattā chinnasarirā. Rujaccāti dujjātikā virūpā jegucchāti
@Footnote: 1 dujaccā.
Attho. Vikantāti chinnasīsā gāvo viya pubbalohitalittagattā
hutvā. Sadā nikhātāti niccaṃ jalitaayapaṭhaviyaṃ kaṭippamāṇaṃ pavisitvā
nikkhanitvā ṭhapitā viya ṭhitā. Khandhātivattantīti samma mātali tā
nāriyo ete pabbatakhandhā atikkamanti. Tāsaṃ kira evaṃ kaṭippamāṇaṃ
pavisitvā ṭhitakāle puratthimadisāya jalito ayapabbato samuṭṭhahitvā
asanī viya viravanto āgantvā sarīraṃ saṇhakaraṇīyaṃ piṃsento
viya gacchati. Tasmiṃ ativattitvā gate pacchimapasse ṭhite puna
tāsaṃ sarīraṃ pātubhavati. Tā taṃ dukkhaṃ  adhivāsetuṃ asakkontiyo
bāhā paggayha kandanti. Sesadisāsu uṭṭhitapabbatesupi eseva
nayo. Dve pabbatā samuṭṭhāya ucchughaṭikaṃ viya tāsaṃ sarīraṃ
piṃsenti .  lohitaṃ paggharantaṃ sandati. Kadāci tayo kadāci cattāro
pabbatā uṭṭhāya tāsaṃ sarīraṃ piṃsenti. Tenāha khandhātivattantīti.
Kolitthiyāyoti kule patiṭṭhitā kuladhītaro. Ayuttaṃ acārunti
asaññitaṃ kammaṃ kariṃsu. Dhuttarūpāti asādhurūpā duṭṭharūpā
dhuttajātikā hutvā. Pati vippahāyāti attano patiṃ jahitvā.
Acārunti aññaṃ purisaṃ agamaṃsu. Ratikhiḍḍahetūti pañca kāmaguṇahetu
ceva kīḷāhetu ca. Ramāpayitvāti parapurisehi saddhiṃ attano
cittaṃ ramāpetvā idha uppannā. Athevaṃ tāsaṃ sarīraṃ ime
khandhātivattanti sajotibhūtāti attho.
     Purato rathaṃ pesesi. Tattha nerayikasattā jalitaaṅgārapuṇṇe
mahāāvāṭe ṭhitā. Te kira vajaṃ apavisantiyo gāvo viya
Nirayapālehi nānāvudhāni gahetvā vijjhiyamānā tathā taṃ narakaṃ upapajjanti.
Atha ne nirayapālā uddhaṃ pāde gahetvā tattha khipanti.
Evaṃ pātiyamāne disvā rājā mātaliṃ pucchanto gāthamāha
                 pāde gahetvā kissime puneke
                 avaṃsirā narake pātayanti
                 bhayaṃ hi maṃ vindati sūta disvā
                 pucchāmi taṃ mātali devasārathi
                 ime nu maccā kimakaṃsu pāpaṃ
                 yeme janā (avaṃsirā) narake pāpayanti
                 tassa puṭṭho viyākāsi  mātali devasārathi
                 vipākaṃ pāpakammānaṃ    jānaṃ akkhāsijānato
                 ye jīvalokasmiṃ asādhukammino
                 parassa dārāni atikkamanti
                 te tādisā uttamabhaṇḍathenā
                 teme janā (avaṃsirā) narake pātayanti
                 te vassapūgāni bahūni tattha
                 nirayesu dukkhaṃ vedanaṃ vedayanti
                 na hi pāpakārissa bhavanti tāṇā
                 sakehi kammehi purakkhitassa
                 te luddakammā pasavetva pāpaṃ
                 teme janā (avaṃsirā) narake pātayantīti.
     Tattha naraketi jalitaaṅgārapuṇṇe mahāāvāṭe. Te kira
vajaṃ apavisantiyo gāvo viya nirayapālehi nānāvudhāni gahetvā
vijjhiyamānā pothiyamānā tathārūpaṃ taṃ narakaṃ upapajjanti. Atha ne
nirayapālā uddhaṃpāde adhosire katvā tattha khipanti. Evaṃ
pātiyamāne disvā rājā pucchanto evamāha. Uttamabhaṇḍathenāti
manussehi piyāyitabbassa varabhaṇḍassa thenakā.
     Evañca pana vatvā mātali saṅgāhako taṃ nirayaṃ antaradhāyitvā
purato rathaṃ pesetvā micchādiṭṭhikānaṃ pacananirayaṃ dassetvā tena
puṭṭho byākāsi.
                 Uccāvacāme vividhā upakkamā
                 nirayesu dissanti sughorarūpā
                 bhayaṃ hi maṃ vindati sūta disvā
                 pucchāmi taṃ mātali devasārathi
                 ime nu maccā kimakaṃsu pāpaṃ
                 yeme janā adhimattā dukkhā tippā
                 kharā kaṭkā vedanā vedayanti
                 tassa puṭṭho viyākāsi  mātali devasārathi
                 vipākaṃ pāpakammānaṃ    jānaṃ akkhāsijānato
                 ye jīvalokasmiṃ supāpadiṭṭhino
                 vissāsakammāni karonti mohā
                 parañca diṭṭhīsu samādapenti
                 Te pāpadiṭṭhī pasavetva pāpaṃ
                 teme janā adhimattā dukkhā tippā
                 kharā kaṭukā vedanā vedayanti.
     Tattha uccāvacāmeti ucāvacā ime khuddakā ca mahantā
cātiattho. Upakkamāti kāraṇappayogā. Supāpadiṭṭhinoti natthi
dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ
phalavipāko natthi mātā natthi pitā natthipi samaṇabrahmaṇā natthi
sattā opapātikā natthi ayaṃ loko natthi paralokoti dasavatthukāya
micchādiṭṭhiyā suṭṭhu pāpadhammino. Vissāsakammānīti tāya
micchādiṭṭhiyā vissāsena katakammanissitā hutvā nānāvidhāni
pāpakammāni karonti. Temeti te ime janā evarūpaṃ dukkhaṃ anubhavanti.
     Evaṃ mātali rañño micchādiṭṭhikānaṃ pacananirayaṃ ācikkhi.
     Devalokepi devagaṇā rañño  āgamanaṃ olokiyamānā sudhammāya
devasabhāyameva nisīdiṃsuyeva. Sakkopi kiṃ nukho mātali aticirāyatīti
upadhārento taṃ kāraṇaṃ ñatvā mātali attano dūtavisesaṃ dassetuṃ
mahārāja asukakammaṃ katvā asukaniraye nāma nibbattāti niraye
dassento vicarati nemirañño pana appameva āyu khīyetha nirayadassanassa
pariyantaṃ naṃ na gaccheyyāti cintetvā ekaṃ mahājavanaṃ devaputtaṃ
pesesi sīghaṃ rājānaṃ gahetvā āgacchatūti mātalissa vadehīti.
So javenāgantvā ārocesi. Mātali tassa vacanaṃ sutvā
mahārāja na sakkā cirāyitunti raññe ekappahāreneva catūsu disāsu
Bahuniraye dassetvā gāthamāha
                 viditāni te mahārāja  āvāsaṃ pāpakamminaṃ
                 ṭhānāni luddakammānaṃ   dussīlānañca yā gati
                 uyyāhidāni rājisi    devarājassa santiketi.
     Tassattho mahārāja amaṃ pāpakammīnaṃ sattānaṃ āvāsaṃ disvā
luddakammānaṃ ṭhānāni tayā viditāni. Dussīlānañca yā gatīti yā
nipphatti sāpi te viditā. Idāni devarājassa santike dibbasampattiṃ
dassanatthaṃ uyyāhi gacchassu mahārājāti attho.
                     Nirayakaṇḍaṃ niṭṭhitaṃ.
     Evañca pana vatvā mātali devalokābhimukhaṃ rathaṃ pesesi.
Rājā devalokaṃ gacchanto dvādasayojanikaṃ maṇimayaṃ pañcathūpikaṃ
sabbālaṅkārapaṭimaṇḍitaṃ uyyānapokkharaṇīsampannaṃ kapparukkhaparivutaṃ
varuṇiyā nāma devadhītāya ākāsaṭṭhakavimānaṃ disvā tañca devadhītaraṃ
antokūṭāgāre sayanapiṭṭhe nisinnaṃ accharāgaṇasahassaparivutaṃ maṇisīhapañjaraṃ
vivaritvā bahi olokentiṃ disvā mātaliṃ pucchanto gāthāha. Itaro
pissa bayākāsi.
                 Pañcathūpaṃ dissatidaṃ vimānaṃ
                 mālāpilandhā sayanassa majjhe
                 tatthacchatī nāri mahānubhāvā
                 uccāvacaṃ iddhivikubbamānā
                 vittī hi maṃ vindati sūta disvā
                Pucchāmi taṃ mātali devasārathi
                ayaṃ nu nārī kimakāsi sādhuṃ
                yā modatī saggappattā vimāne
      tassa puṭṭho viyākāsi        mātali devasārathi
      vipākaṃ puññakammānaṃ          jānaṃ akkhāsijānato
                yadi te sutā varuṇī jīvaloke
                āmāyadāsī ahu brāhmaṇassa
                sā pattakālaṃ atithiṃ viditvā
                mātāva puttaṃ sakimābhinandati
     saññamā saṃvibhāgā ca sā vimānasmiṃ modatīti.
     Tattha pañca thūpanti pañcahi kūṭāgārehi samannāgataṃ.
Mālāpilandhāti pilandhamālādīhi sabbābharaṇehi paṭimaṇḍitāti attho.
Tatthacchatīti tasmiṃ vimāne acchati. Uccāvacaṃ iddhivikubbamānāti
nānappakāraṃ deviddhiṃ dassiyamānā. Disvāti etaṃ disvā ṭhitaṃ
maṃ. Vittīti tuṭṭhi. Vindatīti paṭilabhati. Vittī santako viya
homi tuṭṭhiyā abhibhutotyattho. Āmāyadāsīti gehadāsiyā
kucchismiṃ jātadāsī. Ahu brahmaṇassāti sā kassapadasabalassa
kāle ekassa brahmaṇassa dāsī ahosi. Sā pattakālanti tena
brāhmaṇena aṭṭhasalākabhattāni saṃghassa pariccattāni ahesuṃ. So
gehaṃ gantvā bhariyaṃ āmantetvā etadavoca bhoti sve
pāto uṭṭhāya ekekassa bhikkhuno kahāpaṇagghanikaṃ katvā
Aṭṭhasalākabhattāni sampādeyyāsīti. Brāhmaṇī sāmi bhikkhū nāma
dhuttā nāhaṃ sakkhissāmīti paṭikkhipi. Dhītaro panassa tatheva
paṭikkhipiṃsu. So dāsiṃ sakkhissasi anmāti āha. Sā sakkhissāmi
ayyāti sampaṭicchitvā sakkaccaṃ yāgukhajjakabhattādīni sampādetvā
salākaṃ labhitvā āgataṃ pattakālaṃ atithiṃ viditvā gehe
haritagomayupalitte katapupphūpahāre paññattāsane nisīdāpetvā. Mātāva
puttanti yathā nāma cirappavāsiṃ āgataṃ puttaṃ mātā sakiṃ
abhinandati tathā sā niccakālaṃ abhinandati sakkaccaṃ parivisitvā
attano santakaṃ kiñci adāsi. Saññamā saṃvibhāgā cāti sā
sīlavatī ca cāgavatī ca ahosi. Tasmā tena sīlena ceva cāgena
ca imasmiṃ vimāne modati. Athavā saññamāti indriyadamanena
samannāgatā.
     Evañca pana vatvā mātali rathaṃ purato pesetvā soṇadinnadevaputtassa
sattakanakavimānāni dassesi. Rājā tāni ca tasseva ca
sirisampattiṃ disvā tena katakammaṃ pucchi. Itaropissa ācikkhi.
           Daddaḷhamānā ābhenti       vimānā satta nimmitā
           tattha yakkho mahiddhiko        sabbābharaṇabhūsito
           samantā anupariyāyati         nārīgaṇapurakkhito
                  vittī hi maṃ vindati sūta disvā
                  pucchāmi taṃ mātali devasāthi
                  ayaṃ nu macco kimakāsi sādhuṃ
                  Yo modati saggappatto vimāne
           tassa puṭṭho viyākāsi        mātali devasārathi
           vipākaṃ puññakammānaṃ          jānaṃ akkhāsijānato
           soṇadinno gahapati           esa dānapatī ahu
           esa pabbajituddissa          vihāre satta kārayi
           sakkaccante upaṭṭhāsi        bhikkhavo tattha āsaye
           acchādanañca bhattañca         senāsanaṃ padīpayaṃ
           adāsi ujubhūtesu            vippasannena cetasā
           cātuddasī pañcadasī           yāca pakkhassa aṭṭhamī
           pāṭihāriyapakkhañca           aṭṭhaṃgasusamāhitaṃ
           uposathaṃ upavasi             sadā sīlesu saṃvuto
           saññamo saṃvibhāgo ca         so vimānasmiṃ modatīti.
     Tattha daddaḷhamānāti jajjalamānā. Ābhentīti taruṇasuriyo
viya obhāsenti. Tatthāti tesu paṭipāṭiyā ṭhitesu sattasu
vimānesu eko devaputto soṇadinno nāma. Mahārāja ayaṃ
pubbe kassapadasabalassa kāle kāsikaraṭṭhe aññatarasmiṃ nigame
soṇadinno nāma gahapati dānapati ahosi. So pabbajite uddissa
sattavihārakuṭiyo kāretvā tattha vāsikepi bhikkhū catūhi paccayehi
sakkaccaṃ upaṭṭhahi. So uposathañca upavasi niccaṃ sīlesu saṃvuto
ahosi. So tato cavitvā idhuppanno modatīti attho. Tattha
ca pāṭihāriyapakkhañcāti idaṃ pana aṭṭhamīuposathassa
Paccuggamanānugamanavasena sattamīnavamiyo cātuddasīpaṇṇarasīnaṃ paccuggamanānugamanavasena
terasīpāṭipade ca sandhāya vuttaṃ.
     Evaṃ soṇadinnassa kammaṃ kathetvā mātali purato rathaṃ
pesetvā phalikavimānaṃ dassesi. Taṃ ubbedhato pañcavīsatiyojanaṃ
anekasatehi sattaratanamayathambhehi samannāgataṃ anekasatakūṭāgārehi
paṭimaṇḍitaṃ kiṃkiṇikajālaparikkhittaṃ samussitasuvaṇṇarajatamayadhajaṃ
nānāpupphavicittauyyānavanavibhūsitaṃ rammaṇīyapokkharaṇiyā samannāgataṃ
rammaṇīyavedikāya samannāgataṃ naccagītavāditādīsu chekā hi accharāhi
samparikiṇṇaṃ. Taṃ disvā rājā tuṭṭhamānaso hutvā tāsaṃ accharānaṃ
kusalakammaṃ pucchi. Ittaropissa ācikkhi .
           Pabhāsatimidaṃ byamhaṃ           phalikāsu sunimmitaṃ
           nārīvaragaṇākiṇṇaṃ            kūṭāgāravirocitaṃ
           upetaṃ annapānehi          naccagītehi cūbhayaṃ
                     vittī hi maṃ vindati sūta disvā
                     pucchāmi taṃ mātali devasārathi
                     imā nu nārī kimakaṃsu sādhuṃ
                     yā modare saggappattā vimāne
           tassa puṭṭho viyākāsi        mātali devasārathi
           vipākaṃ puññakammānaṃ          jānaṃ akkhāsijānato
                     yākāci nārī idha jīvaloke
                     sīlavantiyo upāsikā
                     Dāne ratā niccapasannacittā
                     sacce ṭhitā uposathe appamattā
     saññamā saṃvibhāgā ca tā vimānasmiṃ modareti.
     Tattha byamhanti vimānaṃ pāsādoti vuttaṃ hoti. Phalikāsūti
phalikabhittīsu setamaṇimayāsu bhittīsu. Nārīvaragaṇākiṇṇanti
varanārīgaṇehi ākiṇṇaṃ. Kūṭāgāravirocitanti varakūṭāgārehi ocitaṃ
samocitaṃ vaḍḍhitanti attho. Ubhayanti ubhayehi naccagītehi sobhitaṃ.
Yā kācīti idaṃ kiñcāpi aniyametvā tena vuttaṃ. Tā pana
kassapabuddhakāle bārāṇasiyaṃ upāsikā hutvā gaṇabandhena etāni
heṭṭhāvuttappakārāni puññāni katvā taṃ sampattiṃ pattāti veditabbā.
     Athassa so purato rathaṃ pesetvā ekaṃ maṇivimānaṃ dassesi.
Taṃ same bhūmibhāge patiṭṭhitaṃ ubbedhasampannaṃ maṇipabbataṃ viya
obhāsamānaṃ naccagītavāditaninnāditaṃ bahūhi devaputtehi samparikiṇṇaṃ.
Taṃ disvā rājā tesaṃ devaputtānaṃ kusalakammaṃ pucchi. Itaropissa
ācikkhi.
           Pabhāsatimidaṃ byamhaṃ           veruḷiyāsu nimmitaṃ
           upetaṃ bhūmibhāgehi           vibhattaṃ bhāgaso mitaṃ
           ālambarā mudiṅgā ca        naccagītā suvāditā
           dibbā saddā niccharanti       savanīyā manoramā
           nāhaṃ evaṃ gataṃ jātu         evaṃ suruciraṃ pure
           saddaṃ samabhijānāmi           diṭṭhaṃ vā yadi vā sutaṃ
                     Vittī hi maṃ vindati sūta disvā
                     pucchāmi taṃ mātali devasārathi
                     ime nu maccā kimakaṃsu sādhuṃ
                     ye modare saggappattā vimāne
           tassa puṭṭho viyākāsi        mātali devasārathi
           vipākaṃ puññakammānaṃ          jānaṃ akkhāsijānato
           ye keci maccā idha jīvaloke  sīlavantā upāsakā
           ārāme udapāneca         papāte saṅkamanāni ca
           arahante sītabhūte           sakkaccaṃ paṭipādayuṃ
           cīvaraṃ piṇḍapātañca           paccayaṃ sayanāsanaṃ
           adaṃsu ujubhūtesu             vippasannena cetasā
           cātuddasī pañcadasī           yāva pakkhassa aṭṭhamī
           pāṭihārikapakkhañca           aṭṭhaṅgasusamāhitaṃ
           uposathaṃ upavasuṃ             sadā sīlesu saṃvutā
           saññamā saṃvibhāgā ca         te vimānasmi modareti.
     Tattha veḷuriyāsūti veḷuriyabhittīsu. Upetaṃ bhūmibhāgehīti
rammaṇīyehi bhūmibhāgehi upetaṃ. Ālambarā mudiṅgā cāti ete
ettha vijjanti. Naccagītā suvāditāti nānappakārāni naccāni ceva
gītāni ca aparesampi turiyānaṃ suvāditāni cettha pavattanti. Evaṃ
gatanti evaṃ manoramabhāvagataṃ. Ye kecīti idampi kāmaṃ aniyamato
vuttaṃ. Te pana kassapasammāsambuddhakāle bārāṇasivāsino
Upāsakā gaṇabandhena etāni puññāni katvā taṃ dibbasampattiṃ pattāti
veditabbā. Tattha paṭipādayunti pāpayiṃsu tesaṃ adaṃsūti attho.
Paccayanti gilānapaccayaṃ. Adaṃsūti evaṃ nānappakāraṃ dānaṃ adaṃsu.
     Iti so tesaṃ kammaṃ tassa ācikkhitvā mātali purato rathaṃ
pesetvā aparaṃ phalikavimānaṃ dassesi. Taṃ anekakūṭāgārapaṭimaṇḍitaṃ
nānākusumasañchannaṃ taruṇavanapatimaṇaḍitaṃ gīrāya vividhavihagagaṇaninnāditāya
nimmalasalilāya nadiyā parakkhitaṃ accharāgaṇaparivutaṃ tassevekasseva
puññavato nivāsanabhūtaṃ. Taṃ disvā rājā tuṭṭhamānaso hutvā tassa
kusalakammaṃ pucchi. Itaropissa ācikkhi.
           Pabhāsatimidaṃ byamhaṃ           phalikāsu sunimmitaṃ
           nārīvaragaṇākiṇṇaṃ            kūṭāgāravirocitaṃ
           lupetaṃ annapānehi          naccagītehi cūbhayaṃ
           najjo anupariyāyati          nānāpupphadumāyutā
                     vittī hi maṃ vindati sūta disvā
                     pucchāmi taṃ mātali devasārathi
                     ayaṃ nu macco kimakāsi sādhuṃ
                     yo modati saggappatto vimāne
           tassa puṭṭho viyākāsi        mātali devasārathi
           vipākaṃ puññakammānaṃ          jānaṃ akkhāsijānato
           mithilāyaṃ gahapati             esa dānapatī ahu
           ārāme udapāne ca        papāte saṅkamanāni ca
           Arahante sītabhūte           sakkaccaṃ paṭipādayi
           cīvaraṃ piṇḍapātañca           paccayaṃ sayanāsanaṃ
           adāsi ujubhūtesu            vippasannena cetasā
           cātuddasī pañcadasī           yāva pakkhassa aṭṭhamī
           pāṭihāriyapakkhañ ca          aṭṭhaṅgasusamāhitaṃ
           uposathaṃ upavasi             sadā sīlesu saṃvuto
           saññamo saṃvibhāgoca          so vimānasmiṃ modatīti.
     Tattha najjoti vacanavipallāso. Ekā nadī vimānaṃ parikkhipitvā
gatāti attho. Dumāyutāti sā nadī nānāpupphehi dumehi
āyuttā. Mithilāyanti esa mahārāja kassapabuddhakāle mithilanagare
eko gahapati dānapati ahosi. So etāni ārāmaropanādīni
katvā imaṃ dibbasampattiṃ pattoti.
     Evamassa tena kataṃ kammaṃ ācikkhitvā purato rathaṃ pesetvā
aparampi phalikavimānaṃ dassesi. Taṃ purimavimānato atirekataraṃ
nānāpupphaphalasañchannāya taruṇavanaghaṭāya samannāgataṃ. Taṃ disvā rājā
tāya sampattiyā samannāgatasseva devaputtassa pubbakammaṃ pucchi.
Itaropissa ācikkhi.
           Pabhāsatimidaṃ byamhaṃ           phalikāsu sunimmitaṃ
           nārīvaragaṇākiṇṇaṃ            kūṭāgāravirocitaṃ
           upetaṃ annapānehi          naccagītehi cūbhayaṃ
           najjo anupariyāyati          nānāpupphadumāyutā
           Rājāyatanā kapiṭṭhā ca       ambā sālā ca jambuyo
           tiṇḍukā ca piyālā ca        dumā nicca phalā bahū
                     vittī hi maṃ vindati sūta disvā
                     pucchāmi taṃ mātali devasārathi
                     ayaṃ nu macco kimakāsi sādhuṃ
                     yo modati saggappatto vimāne
           tassa puṭṭho viyākāsi        mātali devasārathi
           vipākaṃ puññakammānaṃ          jānaṃ akkhāsijānato
           mithilāyaṃ gahapati             esa dānapatī ahu
           ārāme udapāne ca        papāte saṅkamanāni ca
           arahante sītabhūte           sakkaccaṃ paṭipādayi
           cīvaraṃ piṇḍapātañca           paccayaṃ sayanāsanaṃ
           adāsi ujubhūtesu            vippasannena cetasā
           cātuddasī pañcadasī           yā ca pakkhassa aṭṭhamī
           pāṭihārikapakkhañca           aṭṭhaṅgasusamāhitaṃ
           uposathaṃ upavasi             sadā sīlesu saṃvuto
           saññamo saṃvibhāgo ca         so vimānasmi modatīti.
     Tattha najjoti ekā nadī taṃ vimānaṃ parikkhipitvā gatāti
attho. Dumāyutāti sā nadī nānāpupphehi dumehi āyuttā.
Mithilāyanti esa mahārāja kassapabuddhakāle videharaṭṭhe mithilanagare
eko gahapati dānapati ahosi. So etāni puññakammāni katvā
Imaṃ dibbasampattiṃ pattoti.
     Evamassa tenāpi katakammaṃ ācikkhitvā purato rathaṃ pesetvā
purimasadisameva aparaṃ veḷuriyavimānaṃ dassesi. Rājā tattha dibbasampattiṃ
anubhavantassa devaputtassa katakammaṃ pucchi. Itaropissa ācikkhi.
           Pabhāsatimidaṃ byamhaṃ           veḷuriyāsu nimmitaṃ
           upetaṃ bhūmibhāgehi           vibhattaṃ bhāgaso mitaṃ
           ālambarā mudiṅgā ca        naccagītā suvāditā
           dibbā saddā niccharanti       savanīyā manoramā
           nāhaṃ evaṃ gataṃ jātu         evaṃ suruciraṃ pure
           saddaṃ samabhijānāmi           diṭṭhaṃ vā yadivā sutaṃ
                     vittī hi maṃ vindati sūta disvā
                     pucchāmi taṃ mātali devasārathi
                     ayaṃ nu macco kimakāsi sādhuṃ
                     yo modati saggappatto vimāne
           tassa puṭṭho viyākāsi        mātali devasārathi
           vipākaṃ puññakammānaṃ          jānaṃ akkhāsijānato
           bārāṇasiyaṃ gahapati           esa dānapatī ahu
           ārāme udapāne ca        papāte saṅkamanāni ca
           arahante sītabhūte           sakkaccaṃ paṭipādayi
           cīvaraṃ piṇḍapātañca           paccayaṃ sayanāsanaṃ
           Adāsi ujubhūtesu            vippasannena cetasā
           cātuddasī pañcadasī           yā ca pakkhassa aṭṭhamī
           pāṭihāriyapakkhañca           aṭṭhaṅgasusamāhitaṃ
           uposathaṃ upavasi             sadā sīlesu saṃvuto
           saññamo saṃvibhāgo ca         so vimānasmi modatīti.
     So evamassa kusalakammaṃ ācikkhitvā purato rathaṃ pesetvā
bālasuriyasannibhaṃ kanakavimānaṃ dassesi. Tattha nivāsino devaputtassa
sampattiṃ disvā rājā tuṭṭhamānaso hutvā tena kataṃ kammaṃ pucchi.
Itaropissa ācikkhi.
           Yathā udayamādicco          hoti lohitako mahā
           tathūpamaṃ idaṃ byamhaṃ           jātarūpaṃ sunimmitaṃ
                     vittī hi maṃ vindati sūta disvā
                     pucchāmi taṃ mātali devasārathi
                     ayaṃ nu macco kimakāsi sādhuṃ
                     yo modati saggappatto vimāne
           tassa puṭṭho viyākāsi        mātali devasārathi
           vipākaṃ puññakammānaṃ          jānaṃ akkhāsijānato
           sāvatthiyaṃ gahapati            esa dānapatī ahu
           ārāme udapāne ca        papāte saṅkamanāni ca
           arahante sītabhūte           sakkaccaṃ paṭipādayi
           cīvaraṃ piṇḍapātañca           paccayaṃ sayanāsanaṃ
           Adāsi ujubhūtesu            vippasannena cetasā
           cātuddasī pañcadasī           yā ca pakkhassa aṭṭhamī
           pāṭihāriyapakkhañca           aṭṭhaṅgasusamāhitaṃ
           uposathaṃ upavasi             sadā sīlesu saṃvuto
           saññamo saṃvibhāgo ca         so vimānasmi modatīti.
     Tattha udayamādiccoti udento ādicco. Sāvatthiyanti so
kassapabuddhakāle sāvatthīnagare dānapati ahosi.
     Evantena imesaṃ aṭṭhannaṃ vimānānaṃ kathitakāle sakko devarājā
mātali aticirāyatīti cintetvā aparampi javanadevaputtaṃ pesesi sakko
devarājā taṃ pakkosatīti mātalissa ācikkhāhīti. So javenāgantvā
tassa ārocesi. So tassa vacanaṃ sutvā na sakkā mayā idāni
cirāyitunti ekappahāreneva bahūni vimānāni dassesi. So raññā
tattha sampattiṃ anubhavantānaṃ devaputtānaṃ kammaṃ puṭṭho ācikkhi.
           Vehāyasāme bahukā         jātarūpā sunimmitā
           daddaḷhamānā ābhenti       vijjuvabbhaghanantare
           tattha yakkhā mahiddhikā        sabbābharaṇabhūsitā
           samantā anupariyāyanti        nārīgaṇaparivutā
                     vittī hi maṃ vindati sūta disvā
                     pucchāmi taṃ mātali devasārathi
                     ime nu maccā kimakaṃsu sādhuṃ
                     ye modare saggappattā vimāne
           Tassa puṭṭho viyākāsi        mātali devasārathi
           vipākaṃ puññakammānaṃ          jānaṃ akkhāsijānato
           saddhāya suniviṭṭhāya          saddhammesu pavedite
           akaṃsu satthu vacanaṃ            sammāsambuddhasāvakā
           tesaṃ etāni ṭhānāni        yāni tvaṃ rāja passasīti.
     Tattha vehāyasāmeti vehāyasā ime. Ākāseyeva suṇṭhitā
ākāsaṭṭhakavimānā imeti vadati. Vijjuvabbhaghanantareti ghanavalāhakantare
caramānā vijju viya. Suviniṭṭhāyāti maggena āgatattā
supatiṭṭhāya. Idaṃ vuttaṃ hoti mahārāja ete pure niyyānike
kassapabuddhasāsane pabbajitvā parisuddhasilā samaṇadhammaṃ karontā
sotāpattiphalaṃ sacchikatvā arahattaṃ nibbattetuṃ asakkontā tato
cutā imesu kanakavimānesu uppannā etesaṃ kassapabuddhasāvakānaṃ
etāni ṭhānāni yāni tvaṃ rāja passasīti passetāni 1- mahārājāti.
     So evamassa ākāsaṭṭhakavimānāni dassetvā sakkassa santikaṃ
gamanatthāya ussāhaṃ karonto āha
           viditāni te mahārāja        āvāsaṃ pāpakamminaṃ
           atho kalyāṇakammānaṃ         ṭhānāni viditāni te
           uyyāhidāni rājisi          devarājassa santiketi.
     Tattha āvāsanti mahārāja tayā paṭhamameva nerayikānaṃ āvāsaṃ
disvā pāpakammīnaṃ ṭhānāni viditāni imāni pana ākāsaṭṭhakavimānāni
@Footnote: 1 passasi passetāni itipi veditabbaṃ.
Passantena atho kalyāṇakammānaṃ ṭhānāni viditāni te idāni
devarājassa santike sampattiṃ daṭṭhuṃ uyyāhīti.
     Evañca pana vatvā mātali purato rathaṃ pesetvā sineruṃ
parivāretvā ṭhite sattaparibhaṇḍapabbate dassesi. Te disvā
raññā mātalissa pucchitabhāvaṃ āvīkaronto satthā āha
           sahassayuttaṃ hayavāhiṃ          dibbayānamadhiṭṭhito
           yāyamāno mahārājā        addā sīdantare nage
           disvānāmantayi dūtaṃ          ime ke nāma pabbatāti.
     Tattha sahassayuttanti sindhavasahassehi yojitaṃ. Hayavāhinti
hayehi nīyamānaṃ. Dibbayānamadhiṭṭhitoti dibbayāne ṭhito hutvā
yāyamāno gacchanto. Addāti addasa. Sīdantareti
sīdantaramahāsamuddassa antare. Tasmiṃ kira samudde udakaṃ sukhumaṃ hoti
antamaso morapicchāmattaṃ pakkhittaṃ patiṭṭhātuṃ na sakkoti sīdateva
tasmā so sīdantaramahāsamuddoti vuccati. Tassa antare.
Nageti pabbate. Ke nāmāti ke nāma ime pabbatāti.
     Evaṃ nemiraññā puṭṭho mātali devaputto āha
           sudassano karavīko           isindharo 1- yugandharo
           nemindharo vinatako          assakaṇṇo girībrahā
           ete sīdantare nagā        anupubbasamuggatā
           mahārājānamāvāsā         yāni tavaṃ rāja passasīti.
@Footnote: 1 īsadharotipipā.
     Tattha sudassanoti ayaṃ mahārāja etesaṃ pabbatānaṃ
sabbabāhiro sudassanapabbato nāma. Tadantare karavīko nāma. So
sudassanato uccataro hoti ubhinnaṃ pana tesaṃ antare eko
sīdantarasamuddo. Karavīkassa antare isindharonāma. So karavīkato
uccataro tesaṃ pana antare eko sīdantarasamuddo. Isindharassa
antare yugandharo nāma. So isindharato uccataro. Tesaṃpi
antare eko sīdantarasamuddo. Yugandharassa antare nemindharo
nāma. So yugandharato uccataro. Tesaṃpi antare eko
sīdantarasamuddo. Nemindharassa antare vinatako nāma. So nemindharato
uccataro. Tesaṃpi antare eko sīdantarasamuddo. Vinatakassa
antare assakaṇṇo nāma. So vinatakato uccataro. Tesaṃpi antare
eko sīdantarasamuddo. Anupubbasamuggatāti ete sīdantarasamudde
satta pabbatā anupaṭipāṭiyā samuggatā sopāṇasadisā hutvā ṭhitā.
Yānīti ye tavaṃ mahārāja ime pabbate passasi ete catunnaṃ
mahārājānaṃ āvāsāti.
       Evamassa cātummahājikadevalokaṃ dassetvā mātali purato rathaṃ
pesetvā tāvatiṃsabhavanassa cittakūṭadvārakoṭṭhakaṃ parivāretvā ṭhitā
indapaṭimā dassesi. Taṃ disvā rājā pucchi. Itaropissa
ācikkhi.
           Anekarūpaṃ ruciraṃ             nānācittaṃ pakāsati
           ākiṇṇaṃ indasadisehi         bayaggheheva surakkhitaṃ
                     Vittī hi maṃ vindati sūta disvā
                     pucchāmi taṃ mātali devasārathi
                     imaṃ nu dvāraṃ kimabhaññamāhu
                     manoramaṃ dissati dūratova
           tassa puṭṭho viyākāsi        mātali devasārathi
           vipākaṃ puññakammānaṃ          jānaṃ akkhāsijānato
           cittakūṭoti yaṃ āhu          devarājappavesanaṃ
           sudassanassa girino           dvāraṃ hetaṃ pakāsati
           anekarūpaṃ ruciraṃ             nānācittaṃ pakāsati
           ākiṇṇaṃ indasadisehi         byaggheheva surakkhitaṃ
           pavisetena rājisi           arujaṃ bhūmi pakkamāti.
     Tattha anekarūpanti anekajātikaṃ. Nānācittanti nānāratanacitraṃ.
Pakāsatīti kinnāmetaṃ paññāyati. Ākiṇṇanti samparivāritaṃ.
Byaggheheva surakkhitanti yathā nāma byagghehi vā sīhehi vā
mahāvanaṃ surakkhitaṃ evaṃ indasadiseheva surakkhitaṃ tāsaṃ pana
indapaṭimānaṃ ārakkhanatthāya ṭhapitabhāvo ekanipāte kulāvakajātake
kathetabbo. Kimabhaññamāhūti kiṃ nāmaṃ vadanti. Pavesananti
nikkhamanapavesanatthāya sunimmitaṃ. Sudassanassāti sobhanadassanassa
sinerugirino. Dvāraṃ hetanti etaṃ sanerumatthake patiṭṭhitassa
dasasahassayojanikassa devanagarassa dvāraṃ. Pakāsatīti dvārakoṭṭhako
paññāyatīti attho. Pavisetenāti etena dvārena nagaraṃ pavisa.
Arujaṃ bhūmi pakkamāti arogaṃ suvaṇṇaṃ rajatamaṇimayaṃ nānāpupphasamākiṇṇaṃ
dibbabhūmiṃ dibbayānena akkama mahārājāti.
     Evañca pana vatvā mātali devanagaraṃ rājānaṃ pavesesi.
Tena vuttaṃ
           sahassayuttaṃ hayavāhiṃ          dibbayānamadhiṭṭhito
           yāyamāno mahārājā        addā devasabhaṃ idanti.
     So dibbayāne ṭhitova gacchanto sudhammādevasabhaṃ disvā mātaliṃ
pucchi. Sopissa ācikkhi.
           Yathā sarade ākāso        nīlobhāso padissati
           tathūpamaṃ idaṃ byamhaṃ           veḷuriyāsu nimmitaṃ
                     vittī hi vindati sūta disvā
                     pucchāmi taṃ mātali devasārathi
                     imaṃ nu byamhaṃ kimabhaññamāhu
           tassa puṭṭho viyākāsi        mātali devasārathi
           vipākaṃ puññakammānaṃ          jānaṃ akkhāsijānato
           sudhammāti ca yaṃ āhu         esesā dissate sabhā
           veḷuriyārucirā citrā        dhārayanti sunimmitā
           aṭṭhaṃsā sukatā thambhā        sabbe veḷuriyāmayā
           yattha devā tāvatiṃsā        sabbe indapurohitā
           atthaṃ devamanussānaṃ          cintayantā samacchare
           pavisetena rājisi           devānaṃ anumodananti.
     Tattha idanti nipātamattaṃ. Devasabhaṃ addasāti attho.
Esesāti sā esā vimānā. Veḷuriyārucirāti ruciraveḷuriyā.
Citrāti nānāratanacitrā. Dhārayantīti imaṃ sabhaṃ ete
aṭṭhaṃsādibhedā sukatā thambhā dhārenti. Indapurohitāti indaṃ
purecārikaṃ katvā parivāretvā  devamanusnsānaṃ atthaṃ cintentā acchanti.
Pavisetenāti iminā maggena yattha devā aññamaññaṃ anumodantā
acchanti taṃ ṭhānaṃ devānaṃ anumodanaṃ pavisa.
     Devāpi kho tassāgamanaṃ olokentāva nisīdiṃsu. Te rājā
āgatoti sutvā dibbagandhadhūpavāsapupphahatthā yāva cittaṃ kūṭadvārakoṭṭhakā
paṭimaggaṃ gantvā mahāsattaṃ gandhamālādīhi pūjetvā sudhammādevasabhaṃ
ānayiṃsu. Rājā rathā otaritvā devasabhaṃ pāvisi. Tattha naṃ devā
āsanena nimantayiṃsu. Sakko āsanena ceva kāmehi ca nimantesi.
     Tamatthaṃ pakāsento satthā āha
           taṃ devā paṭinandiṃsu          disvā rājānamāgataṃ
           svāgatante mahārāja        atho te adurāgataṃ
           nisīdadāni rājisi            devarājassa santike
           sakko taṃ paṭinandittha         vedehaṃ mithilaggahaṃ
           nimantayittha kāmehi          āsanena ca vāsavo
           sādhu khosi anuppatto        avāsaṃ vasavattinaṃ
           vasa devesu rājisi          sabbakāmasamiddhisu
           Tāvatiṃsesu devesu          bhuñja kāme amānuseti.
     Tattha paṭinandiṃsūti sampiyāyiṃsu tuṭṭhahaṭṭhāva hutvā sampaṭicchiṃsu.
Sabbakāmasamiddhisūti sabbesaṃ dibbakāmānaṃ samiddhiyuttesu.
     Evaṃ sakkena dibbakāmehi ceva āsanena ca nimantito taṃ
sutvā rājā paṭikkhipanto āha
           yathā yācitakaṃ yānaṃ          yathā yācitakaṃ dhanaṃ
           evaṃ sampadamevetaṃ          yaṃ parato dānapaccayā
           nacāhametaṃ icchāmi          yaṃ parato dānapaccayā
           sayaṃ katāni puññāni          taṃ me āveniyaṃ 1- dhanaṃ
           sohaṃ gantvā manussesu       kāhāmi kusalaṃ bahuṃ
           dānena samacariyāya          saññamena damena ca
           yaṃ katvā sukhito homi        na ca pacchānutappāmīti
     tattha yaṃ parato dānapaccayāti yaṃ parato tassa parassa
dānapaccayā tena dinnattā labhati taṃ yācitakasadisaṃ hoti tasmā
nāhaṃ etaṃ icchāmi. Sayaṃ katānīti yāni pana mayā attanā
katāni puññāni tadeva mama parehi asādhāraṇaṃ. Āveniyaṃ dhananti
anugāmikadhanaṃ. Samacariyāyāti tīhi dvārehi samacariyāya
saññamenāti sīlarakkhaṇena. Damenāti indriyadamanena.
     Evaṃ mahāsatto devānaṃ madhurassarena dhammaṃ desesi.
Desentoyeva manussagaṇanāya sattadivasāni ṭhatvā devagaṇaṃ tosetvā
@Footnote: 1 āveṇikantipi pāṭho.
Devagaṇamajjhe ṭhitova mātalissa guṇaṃ kathento āha
           bahūpakāro no bhavaṃ          mātali devasārathi
           yo me kalyāṇakammānaṃ       pāpānaṃ paṭidassayīti.
     Tattha yo me kalyāṇakammānaṃ pāpānaṃ paṭidassayīti yo esa
mayhaṃ kalyāṇakammānaṃ devānañca vasanaṭṭhānāni pāpakammānaṃ
nerayikānañca ṭhānāni dassesīti attho.
     Attha rājā sakkaṃ devarājānaṃ āmantetvā icchāmahaṃ mahārāja
manussalokaṃ gantunti āha. Sakko tena hi samma mātali
nemirājānaṃ puna tattheva mithilanagare nehīti āha. So sādhūti
sampaṭicchitvā rathaṃ upaṭṭhapesi. Rājā devagaṇehi saddhiṃ
sammoditvā deve nivattetvā āpucchitvā rathamābhirūhi. Mātali
rathaṃ pesento pācīnadisābhāgena mithilaṃ sampāpuṇi. Mahājano
dibbarathaṃ disvā rājāno āgacchatīti pamuditacitto ahosi.
Mātali mithilanagaraṃ padakkhiṇaṃ katvā tasmiṃyeva sīhapañjare mahāsattaṃ
otāretvā gacchāmahaṃ mahārājāti āpucchitvā sakaṭṭhānameva
gato. Mahājanopi rājānaṃ parivāretvā kīdiso devaloko
mahārājāti pucchi. Rājā devānañca sakkassa ca devarañño
sampattiṃ vaṇṇetvā tumhepi dānādīni puññāni karotha evaṃ
tasmiṃ devaloke nibbattissathāti mahājanassa dhammaṃ desesi. So
aparabhāge kappakena palitassa jātabhāve ārocite suvaṇṇasaṇḍāsena
palitaṃ uddharāpetvā hatthe ṭhapetvā taṃ disvā saṃvegaṃ
Uppādetvā kappakassa gāmavaraṃ datvā pabbajitukāmo hutvā
puttassa rajjaṃ paṭicchādetvā tena kasmā deva pabbajissasīti
vutte puttassa kāraṇaṃ ācikkhanto gāthamāha
           uttamaṅgaruhā mayhaṃ   ime jātā vayoharā
           pātubhūtā devadūtā   pabbajjā samayo mamanti.
     Rājā imaṃ gāthaṃ vatvā purimarājāno viya pabbajitvā
tasmiṃyeva ambavane viharanto cattāro brahmavihāre bhāvetvā
aparihīnajjhāno brahmalokūpago ahosi. Tasseva pabbajitabhāvaṃ
āvīkaronto satthā osānagāthamāha
           idaṃ vatvā nimirājā  vedeho mithilaggaho
           puthuyaññaṃ yajitvāna    saññamaṃ ajjhupāgamīti.
     Tattha idaṃ vatvāti uttamaṅgaruhā mayhanti idaṃ gāthaṃ
vatvā. Puthuyaññaṃ yajitvānāti mahādānaṃ datvā. Saññamaṃ
ajjhupāgamīti sīlasaññamaṃ upagato. Putto panassa kālārajjako
nāma taṃ vaṃsaṃ upacchindatīti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevāti vatvā saccāni
pakāsetvā jātakaṃ samodhānesi. Tadā sakko anuruddho ahosi
mātali ānando ahosi caturāsīti khattiyasahassāni buddhaparisā
ahesuṃ nemirājā pana ahameva sammāsambuddhoti.
                Nemirājajātakaṃ catutthaṃ niṭṭhitaṃ.
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 43 page 161-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=43&A=3284              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=43&A=3284              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=525              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=3442              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=4107              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=4107              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]