ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

                     3. Duṭṭhaṭṭhakasuttaniddesavaṇṇanā
    [15] Duṭṭhaṭṭhake paṭhamagāthāyaṃ tāva tattha vadantīti bhagavantaṃ bhikkhusaṃghañca upavadanti.
Duṭṭhamanāpi eke, aññepi 1- ve saccamanāti, eketi 2- ekacce duṭṭhacittā,
ekacce tathasaññinopi hutvā titthiyā duṭṭhacittā, 3- ye tesaṃ sutvā saddahiṃsu,
te saccamanāti adhippāyo. Vādañca jātanti etaṃ 4- akkosavādaṃ uppannaṃ.
Muni no upetīti akārakatāya ca akuppanatāya ca buddhamuni na upeti. Tasmā munī
natthi khilo kuhiñcīti tena kāraṇena ayaṃ muni, rāgādikhilehi natthi khilo kuhiñcīti
veditabbo.
    Duṭṭhamanāti uppannehi dosehi dūsitacittā. Viruddhamanāti tehi kilesehi
kusalassa dvāraṃ adatvā āvaritacittā. Paṭiviruddhamanāti upasaggavasena padaṃ
vaḍḍhitaṃ. Āhatamanāti paṭighena āhataṃ cittaṃ etesanti āhatamanā. Paccāhatamanāti
upasaggavaseneva. Āghātitamanāti vihiṃsāvasena āghātitaṃ manaṃ etesanti āghātitamanā.
Paccāghātitamanāti upasaggavaseneva. Atha vā "kodhavasena duṭṭhamanā, upanāhavasena
paduṭṭhamanā, makkhavasena viruddhamanā, paḷāsavasena paṭiviruddhamanā, dosavasena
āhatapaccāhatamanā, byāpādavasena āghātitapaccāghātitamanā. Paccayānaṃ alābhena
duṭṭhamanā paduṭṭhamanā, ayasena viruddhamanā paṭiviruddhamanā, garahena āhatapaccāhatamanā,
dukkhavedanāsamaṅgībhāvena āghātitapaccāghātitamanā"ti evamādinā nayena eke
vaṇṇayanti. Upavadantīti garahaṃ uppādenti. Abhūtenāti asaṃvijjamānena.
    Saddahantāti pasādavasena saddhaṃ uppādentā. Okappentāti guṇavasena
otāretvā 5- avakappayantā. Adhimuccantāti sampasādanavasena sanniṭṭhānaṃ katvā
tesaṃ kathaṃ adhivāsentā. Saccamanāti tacchamanā. Saccasaññinoti tacchasaññino.
@Footnote: 1 Sī.,cha.Ma. athopi  2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. tuṭṭhacittā  4 ka. ekaṃ
@5 cha.Ma. otaritvā
Tathamanāti aviparītamanā. Bhūtamanāti bhūtatthamanā. 1- Yāthāvamanāti niccalamanā.
Aviparītamanāti nicchayamanā. Tattha "saccamanā saccasaññino"ti saccavādiguṇaṃ, "tathamanā
tathasaññino"ti saccasandhaguṇaṃ, 2- "bhūtamanā bhūtasaññino"ti cetobhūtaguṇaṃ, 3- "yāthāvamanā
yāthāvasaññino"ti paccayikaguṇaṃ, 4- "aviparītamanā aviparītasaññino"ti avisaṃvādaguṇaṃ
kathitanti ñātabbaṃ.
    Paratoghosoti aññassa santikā 5- uppannasaddo. Akkosoti jātiādīsu
dasasu akkosesu aññataro. Yo vādaṃ upetīti yo puggalo upavādaṃ upagacchati.
Kārako vāti katadoso vā. Kārakatāyāti 6- dosassa katabhāvena. Vuccamānoti
kathiyamāno. Upavadiyamānoti dosaṃ upavajjamāno. Kuppatīti kopaṃ karoti.
    Khilajātatāpi natthīti cittabandhabhāvacittakacavarabhāvasaṅkhātaṃ 7- paṭighakhilaṃ jātaṃ
assāti khilajāto, tassa bhāvo khilajātatā, sāpi 8- natthi na santi. Pañcapi
cetokhilāti kāme avītarāgo, kāye avītarāgo, rūpe avītarāgo, yāvadatthaṃ
udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ
devanikāyaṃ paṇidhāya brahmacariyaṃ carati "imināhaṃ sīlena vā vatena vā tapena
vā brahmacariyena vā devo vā bhavissāmi, devaññataro vā"ti 9- evarūpā pañcapi
cittassa bandhabhāvakacavarabhāvasaṅkhātā cetokhilā natthi.
    [16] Imañca gāthaṃ vatvā bhagavā ānandattheraṃ pucchi "evaṃ khuṃsetvā
vambhetvā vuccamānā bhikkhū ānanda kiṃ vadantī"ti. Na kiñci bhagavāti. "na
ānanda `ahaṃ sīlavā'ti sabbattha tuṇhī bhavitabbaṃ. Loke hi nābhāsamānaṃ jānanti,
missaṃ bālehi paṇḍitan"ti vatvā "bhikkhū ānanda te manusse evaṃ paṭicodentū"ti
@Footnote: 1 Ma. bhūtattamanā  2 Sī. saccasaññiguṇaṃ, cha.Ma. saccasaddhāguṇaṃ  3 cha.Ma. ṭhitaguṇaṃ
@4 sī,Ma. saccāyikaguṇaṃ  5 cha.Ma. aññesaṃ santikā  6 Sī. katakodhatāyāti
@7 Sī. cittathaddhabhāva...  8 cha.Ma. tāpi  9 Ma.mū. 12/186/158
Dhammadesanatthāya "abhūtavādī nirayaṃ upetī"ti 1- imaṃ gāthamabhāsi. Thero taṃ uggahetvā
bhikkhū āha "manussā tumhehi imāya gāthāya paṭicodetabbā"ti. Bhikkhū tathā
akaṃsu. Paṇḍitamanussā tuṇhī ahesuṃ. Rājāpi rājapurise sabbattha pesetvā 2-
yesaṃ dhuttānaṃ lañcaṃ 3- datvā titthiyā taṃ mārāpesuṃ, te gahetvā niggayha
taṃ pavattiṃ ñatvā titthiye paribhāsi. Manussāpi titthiye disvā leḍḍunā hananti,
paṃsunā okiranti "bhagavato ayasaṃ uppādesun"ti. Ānandatthero taṃ disvā bhagavato
ārocesi, bhagavā therassa imaṃ gāthaṃ abhāsi "sakañhi diṭṭhiṃ .pe. Vadeyyā"ti.
    Tassattho:- yāyaṃ diṭṭhi titthiyajanassa "sundariṃ māretvā samaṇānaṃ
sakyaputtiyānaṃ avaṇṇaṃ pakāsetvā etenupāyena laddhaṃ sakkāraṃ sādiyissāmā"ti 4-
so taṃ diṭṭhiṃ kathaṃ atikkameyya, atha kho so ayaso tameva titthiyajanaṃ paccāgato
taṃ diṭṭhiṃ accetuṃ asakkontaṃ. Yo vā sassatādivādī, 5- sopi sakaṃ diṭṭhiṃ
kathamaccayeyya, tena diṭṭhicchandena anunīto tāya ca diṭṭhiruciyā niviṭṭho, api ca kho
pana sayaṃ samattāni pakubbamāno attanāva paripuṇṇāni tāni diṭṭhigatāni karonto
yathā jāneyya, tatheva vadeyyāti.
    Avaṇṇaṃ pakāsayitvāti aguṇaṃ pākaṭaṃ katvā. Sakkāranti catunnaṃ paccayānaṃ
sakkaccakaraṇaṃ. Sammānanti cittena bahumānanaṃ. Paccāharissāmāti etaṃ lābhādiṃ
nibbattessāma. Evaṃdiṭṭhikāti evaṃladdhikā. Yathā 6- taṃ "lābhādiṃ
nibbattessāmā"ti evaṃ ayaṃ laddhi tesaṃ atthi, tathā "atthi me vuttappakāro
dhammo"ti etesaṃ khamati ceva ruccati ca, evaṃsabhāvameva vā tesaṃ cittaṃ "atthi me
cittan"ti. Tathā 7- tesaṃ diṭṭhi vā, diṭṭhiyā saha khanti vā, diṭṭhikhantīhi saddhiṃ
ruci vā, diṭṭhikhantirucīhi saddhiṃ laddhi vā, diṭṭhikhantiruciladdhīhi saddhiṃ
ajjhāsayo vā, diṭṭhikhantiruciladdhiajjhāsayehi saddhiṃ adhippāyo vā hotīti
dassento "evaṃdiṭṭhikā .pe.
@Footnote: 1 khu.dha. 25/306/69, khu.u. 25/38/154, khu.iti. 25/48/269,
@khu.su. 25/667/465  2 Ma. sabbato  3 cha.Ma. lañjaṃ  4 Sī.,Ma. harissāmāti
@5 ka. sassatavādī  6 ka. yasmā  7 Sī.,cha.Ma. tadā
Evaṃadhippāyā"ti āha. Sakaṃ diṭṭhinti attano dassanaṃ. Sakaṃ khantinti attano
sahanaṃ. Sakaṃ rucinti attano ruciṃ. Sakaṃ laddhinti attano laddhiṃ. Sakaṃ ajjhāsayanti
attano ajjhāsayaṃ. Sakaṃ adhippāyanti attano bhāvaṃ. Atikkamitunti samatikkamituṃ.
Atha kho sveva ayasoti so eva ayaso ekaṃsena. Te paccāgatoti tesaṃ paṭiāgato.
Teti sāmiatthe upayogavacanaṃ.
    Atha vāti atthantaranidassanaṃ. 1- Sassatoti nicco dhuvo. Lokoti attabhāvo. Idameva
saccaṃ, moghamaññanti idaṃ eva tacchaṃ tathaṃ, aññaṃ tucchaṃ. Samattāti sampuṇṇā.
Samādinnāti sammā ādinnā. Gahitāti upagantvā gahitā.
    Parāmaṭṭhāti sabbākārena parāmasitvā gahitā. Abhiniviṭṭhāti visesena
laddhappatiṭṭhā. Asassatoti vuttavipariyāyena veditabbo.
    Antavāti saanto. Anantavāti vuḍḍhianantavā. Taṃ jīvanti so jīvo,
liṅgavipallāso kato. Jīvoti ca attāyeva. Tathāgatoti satto, "arahan"ti eke.
Parammaraṇāti maraṇato uddhaṃ, paraloketi attho. Na hoti tathāgato parammaraṇāti
maraṇato uddhaṃ na hoti. Hoti ca na ca hoti tathāgato parammaraṇāti maraṇato
uddhaṃ hoti ca na hoti ca. Neva hoti na na hoti tathāgato parammaraṇāti
ucchedavasena neva hoti, sassatavasena 2- na na hoti.
    Sakāya diṭṭhiyātiādayo karaṇavacanaṃ. Allīnoti ekībhūto.
    Sayaṃ samattaṃ karotīti attanā ūnabhāvaṃ mocetvā sammā attaṃ samattaṃ karoti.
Paripuṇṇanti atirekadosaṃ mocetvā sampuṇṇaṃ. Anomanti hīnadosaṃ mocetvā alāmakaṃ.
Agganti ādiṃ. Seṭṭhanti padhānaṃ niddosaṃ. Viseṭṭhanti 3- jeṭṭhakaṃ. Pāmokkhanti
@Footnote: 1 cha.Ma....dassanaṃ  2 Sī.,cha.Ma. takkikavasena  3 cha.Ma. visesanti
Adhikaṃ. Uttamanti visesaṃ na heṭṭhimaṃ. Pavaraṃ karotīti atirekena uttamaṃ karoti. Atha
vā "āsayadosamocanena aggaṃ, saṅkilesadosamocanena seṭṭhaṃ, upakkilesadosamocanena
viseṭṭhaṃ, 1- samantadosamocanena 2- pāmokkhaṃ, majjhimadosamocanena uttamaṃ,
uttamamajjhimadosamocanena pavaraṃ karotī"ti evameke vaṇṇayanti.
    Ayaṃ satthā sabbaññūti ayaṃ amhākaṃ satthā sabbajānanavasena sabbaññū.
Ayaṃ dhammo svākkhātoti ayaṃ amhākaṃ dhammo suṭṭhu akkhāto. Ayaṃ gaṇo
suppaṭipannoti ayaṃ amhākaṃ gaṇo suṭṭhu paṭipanno. Ayaṃ diṭṭhi bhaddikāti ayaṃ
amhākaṃ laddhi sundaRā. Ayaṃ paṭipadā supaññattāti ayaṃ amhākaṃ pubbabhāgā paṭipadā 3-
suṭṭhu paññattā. Ayaṃ maggo niyyānikoti ayaṃ amhākaṃ niyyāmokkantiko 4-
maggo niyyānikoti sayaṃ samattaṃ karoti.
    Katheyya "sassato loko"ti. Bhaṇeyya "idameva saccaṃ moghamaññan"ti. Dīpeyya
"antavā loko"ti. Vohareyya nānāvidhena gaṇhāpeyya "hoti ca na ca hotī"ti.
    [17] Atha rājā sattāhaccayena taṃ kuṇapaṃ chaḍḍāpetvā sāyaṇhasamayaṃ
vihāraṃ gantvā bhagavantaṃ abhivādetvā āha "nanu bhante īdise ayase uppanne
mayhampi ārocetabbaṃ siyā"ti. Evaṃ vutte bhagavā "na mahārāja `ahaṃ sīlavā
guṇasampanno'ti paresaṃ ārocetuṃ ariyānaṃ paṭirūpan"ti vatvā tassā atthuppattiyā
"yo attano sīlavatānī"ti avasesagāthāyo abhāsi.
    Tattha sīlavatānīti pātimokkhādīni sīlāni, āraññikādīni dhutaṅgavattāni ca.
Anānupuṭṭhoti apucchito. Pāvāti vadati. Anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ
sayameva pāvāti yo evaṃ attānaṃ sassatameva 5- vadati, tassa taṃ vādaṃ "anariyadhammo
eso"ti kusalā evaṃ kathenti.
@Footnote: 1 Ma. visiṭṭhaṃ, cha. visesaṃ  2 Sī. sapatta...,
@cha.Ma. pamatta...  3 Sī.,cha.Ma. attantapādipaṭipadā  4 Sī. niyamokkantiko
@5 Sī.,cha.Ma. sayameva
    Atthi sīlañceva vatañcāti sīlanaṭṭhena sīlañceva atthi, samādānaṭṭhena vatañca atthi,
vataṃ na sīlanti vuttatthena vataṃ atthi, taṃ na sīlaṃ. Katamanti kathetukamyatāpucchā.
Idha bhikkhu sīlavātiādayo vuttanayā eva. Saṃvaraṭṭhenāti saṃvarakaraṇaṭṭhena, 1-
vītikkamadvāraṃ pidahanaṭṭhena. Samādānaṭṭhenāti taṃ taṃ sikkhāpadaṃ sammā ādānaṭṭhena.
Āraññikaṅganti 2- araññe nivāso sīlaṃ 3- assāti āraññiko, tassa aṅgaṃ
āraññikaṅgaṃ. Piṇḍapātikaṅganti bhikkhāsaṅkhātānaṃ pana āmisapiṇḍānaṃ 4- pāto
piṇḍapāto, parehi dinnānaṃ piṇḍānaṃ patte nipatananti vuttaṃ hoti. Taṃ piṇḍapātaṃ
uñchati taṃ taṃ kulaṃ upasaṅkamanto gavesatīti piṇḍapātiko, piṇḍāya vā patituṃ
vattametassāti piṇḍapātī. Patitunti carituṃ. Piṇḍapātī eva piṇḍapātiko, tassa
aṅgaṃ piṇḍapātikaṅgaṃ. Aṅganti kāraṇaṃ vuccati. Tasmā yena samādānena so
piṇḍapātiko hoti, tassetaṃ adhivacananti veditabbaṃ. Eteneva nayena
rathikāsusānasaṅkārakūṭādīnaṃ yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena tesu
paṃsukūlamivāti paṃsukūlaṃ. Atha vā paṃsu viya kucchitabhāvaṃ ulatīti paṃsukūlaṃ,
kucchitabhāvaṃ gacchatīti vuttaṃ hoti. Evaṃ laddhanibbacanassa paṃsukūlassa dhāraṇaṃ
paṃsukūlaṃ, paṃsukūlaṃ sīlamassāti paṃsukūliko, paṃsukūlikassa aṅgaṃ paṃsukūlikaṅgaṃ.
Saṅghāṭiuttarāsaṅgaantaravāsakasaṅkhātaṃ ticīvaraṃ sīlamassāti tecīvariko, tecīvarikassa
aṅgaṃ tecīvarikaṅgaṃ. Sapadānacārikaṅganti dānaṃ vuccati avakhaṇḍanaṃ, apetaṃ dānato
apadānaṃ, anavakhaṇḍananti attho. Saha apadānena sapadānaṃ, avakhaṇḍanavirahitaṃ, anugharanti
vuttaṃ hoti. Sapadānaṃ carituṃ idamassa sīlanti sapadānacārī, sapadānacārīyeva
sapadānacāriko, tassa aṅgaṃ sapadānacārikaṅgaṃ. Khalupacchābhattikaṅganti khalūti
paṭisedhatthe 5- nipāto. Pavāritena satā pacchā laddhaṃ bhattaṃ pacchābhattaṃ nāma,
tassa pacchābhattassa bhojanaṃ pacchābhattabhojanaṃ, tasmiṃ pacchābhattabhojane
pacchābhattasaññaṃ katvā pacchābhattaṃ sīlamassāti pacchābhattiko,
@Footnote: 1 cha.Ma. saṃvaraṇaṭṭhena  2 Sī. āraññakaṅganti  3 ka. ayaṃ pāṭho na dissati
@4 cha.Ma. paraāmisapiṇḍānaṃ  5 cha.Ma. paṭisedhanatthe
Na pacchābhattiko khalupacchābhattiko, samādānavasena paṭikkhittātirittabhojanassetaṃ nāmaṃ,
tassa aṅgaṃ khalupacchābhattikaṅgaṃ. Nesajjikaṅganti sayanaṃ paṭikkhipitvā nisajjāya
viharituṃ sīlamassāti nesajjiko, tassa aṅgaṃ nesajjikaṅgaṃ. Yathāsanthatikaṅganti yadeva
santhataṃ yathāsanthataṃ, "idaṃ tuyhaṃ pāpuṇātī"ti evaṃ paṭhamaṃ uddiṭṭhasenāsanassetaṃ
adhivacanaṃ. Tasmiṃ yathāsanthate viharituṃ sīlamassāti yathāsanthatiko, tassa aṅgaṃ
yathāsanthatikaṅgaṃ. Sabbāneva panetāni tena tena samādānena dhutakilesattā dhutassa
bhikkhuno aṅgāni, kilesadhunanato vā dhutanti laddhavohāraṃ ñāṇaṃ aṅgaṃ etesanti
dhutaṅgāni. Atha vā dhutāni ca tāni paṭipakkhānaṃ dhunanato aṅgāni ca paṭipattiyātipi
dhutaṅgāni. Evantāvettha atthato viññātabbo vinicchayo. Sabbāneva cetāni
samādānacetanālakkhaṇāni. Vuttampi cetaṃ:-
              "yo samādiyati, so puggalo. Yena samādiyati, cittacetasikā ete
         dhammā. Yā samādānacetanā, taṃ dhutaṅgaṃ. Yaṃ paṭikkhipati, taṃ vatthun"ti. 1-
    Sabbāneva ca loluppaviddhaṃsanarasāni, aloluppabhāvapaccupaṭṭhānāni, 2-
appicchatādiariyadhammapadaṭṭhānāni. Evamettha lakkhaṇādīhi vinicchayo veditabbo.
    Vīriyasamādānampīti vīriyaggahaṇampi. Kāmanti ekaṃsatthe nipāto. Taco ca
nhāru cāti chavi ca nhāruvalliyo ca. Aṭṭhi cāti sabbā aṭṭhiyo ca. Avasussatūti 3-
sussatu. 4- Upasussatu maṃsalohitanti sabbaṃ maṃsañca lohitañca sussatu. 5- "taco"ti
ekaṃ aṅgaṃ, "nhārū"ti ekaṃ, "aṭṭhī"ti ekaṃ, "upasussatu maṃsalohitan"ti ekaṃ
aṅgaṃ. Yantanti upari vattabbapadena sambandho. Purisathāmenāti purisassa kāyikena
balena, balenāti ñāṇabalena. Vīriyenāti cetasikañāṇavīriyatejena. Parakkamenāti paraṃ paraṃ
ṭhānaṃ akkamanena ussāhappattavīriyena. Pattabbanti yantaṃ pāpuṇitabbaṃ. Na taṃ
@Footnote: 1 visuddhi. 1/76  2 cha. nilloluppa...  3 cha.Ma. avasissatūti
@4 Sī.,cha.Ma. tiṭṭhatu  5 Sī.,cha. sukkhatu, Ma. ṭhassatu
Apāpuṇitvāti taṃ pattabbaṃ appatvā. Vīriyassa saṇṭhānaṃ 1- bhavissatīti
vuttappakārassa vīriyassa sithilattaṃ osīdanaṃ na bhavissatīti. "saṇṭhānan"tipi 2-
pāṭho, ayamevattho. Cittaṃ paggaṇhātīti cittaṃ ussāhaṃ gaṇhāpeti. Padahatīti
patiṭṭhāpeti.
    Nāsissanti na khādissāmi na bhuñjissāmi. Na pivissāmīti yāgupānādīni
na pivissāmi. Vihārato na nikkhameti senāsanato bahi na nikkhameyyaṃ. Napi
passaṃ nipātessanti sīsaṃ 3- mañce vā pīṭhe vā bhūmiyaṃ vā kaṭasantharake vā
pātanaṃ ṭhapanaṃ na karissāmīti. Taṇhāsalle anūhateti taṇhāsaṅkhāte kaṇḍe
anuddhaṭe, avigateti attho.
    Imaṃ pallaṅkanti samantato ābhujitaṃ ūrubaddhāsanaṃ. Na bhindissāmīti na
vijahissāmi. Yāva me na anupādāyāti catūhi upādānehi gahaṇaṃ aggahetvā.
Āsavehīti kāmāsavādīhi catūhi āsavehi. Vimuccissatīti samucchedavimuttiyā na
vimuccissati. Na tāvāhaṃ imamhā āsanā vuṭṭhahissāmīti ādiṃ katvā yāva rukkhamūlā
nikkhamissāmīti okāsavasena vuttaṃ. 4- Imasmiṃyeva pubbaṇhasamayaṃ ariyadhammaṃ
āharissāmīti ādiṃ katvā yāva gimheti kālavasena vuttaṃ. Purime vayokhandhetiādayo
vayavasena vuttā. Tattha āsanā na vuṭṭhahissāmīti nisinnāsanā na uṭṭhahissāmi.
Aḍḍhayogāti nikuṇḍagehā. Pāsādāti dīghapāsādā. Hammiyāti muṇḍacchadanagehā.
Guhāyāti paṃsuguhāya. Leṇāti mariyādacchinnā acchinnā 5- pabbataleṇā.
Kuṭiyāti ullittādikuṭiyā. Kūṭāgārāti kaṇṇikaṃ āropetvā katagehato.
Aṭṭāti dvāraṭṭālakā. Māḷāti vaṭṭagehā. Uddaṇḍo nāma eko patissayaviseso.
"tichadanageho"tipi eke. Upaṭṭhānasālāti sannipātasālā, bhojanasālā vā. Maṇḍapādayo
pākaṭāyeva. Ariyadhammanti anavajjadhammaṃ, ariyānaṃ vā buddhapaccekabuddhasāvakānaṃ 6-
dhammaṃ. Āharissāmīti mama cittasamīpaṃ ānayissāmi sīlena.
@Footnote: 1 Sī. santhānaṃ  2 cha.Ma. paṭṭhānantipi  3 Ma. pāsuṃ, cha. passaṃ
@4 cha.Ma. vuttā. evamuparipi  5 cha.Ma. mariyādachinnacchiddā  6 cha.Ma....buddhasāvakānaṃ
Samāharissāmīti visesena ānayissāmi samādhinā. Adhigacchissāmīti paṭilābhavasena
gamissāmi dhutaṅgena. 1- Phassayissāmīti phusissāmi maggena. Sacchikarissāmīti
paccakkhaṃ karissāmi phalena. Atha vā sotāpattimaggena āharissāmi. Sakadāgāmimaggena
samāharissāmi, anāgāmimaggena adhigacchissāmi, arahattamaggena phassayissāmi,
paccavekkhaṇena sacchikarissāmi. Dvīsupi nayesu phassayissāmīti nāmakāyena nibbānaṃ
phusissāmīti attho.
    Apuṭṭhoti mūlapadaṃ, tassa apucchitoti attho. Apucchitoti ajānāpito. Ayācitoti
anāyācito. Anajjhesitoti anāṇāpito, "na icchito"ti eke. Appasāditoti
nappasādāpito. Pāvadatīti kathayati. Ahamasmīti ahaṃ asmi bhavāmi. Jātiyā vāti
khattiyabrāhmaṇajātiyā vā. Gottena vāti gotamādigottena vā. Kolaputtiyena
vāti kulaputtabhāvena vā. Vaṇṇapokkharatāya vāti sarīrasundaratāya vā. Dhanena
vāti dhanasampattiyā vā. Ajjhenena vāti ajjhāyakaraṇena vā. Kammāyatanena
vāti kammameva kammāyatanaṃ, tena kammāyatanena, kasigorakkhakammādinā vā.
Sippāyatanena vāti dhanusippādinā vā. Vijjaṭṭhānena 2- vāti aṭṭhārasavijjaṭṭhānena
vā. Sutena vāti bahussutaguṇena vā. Paṭibhānena vāti kāraṇākāraṇapaṭibhānasaṅkhātañāṇena
vā. Aññataraññatarena vā vatthunāti jātiādīnaṃ ekena vatthunā vā.
    Uccā kulāti khattiyabrāhmaṇakulā, etena jātigottamahattaṃ dīpeti.
Mahābhogakulāti gahapatimahāsālakulā, etena aḍḍhamahattaṃ dīpeti. Uḷārabhogakulāti
avasesavessādikulā, etena pahūtajātarūparajatādiṃ dīpeti. Caṇḍālāpi hi uḷārabhogā
honti. Ñātoti pākaṭo. Yasassīti parivārasampanno. Suttantikoti suttante
niyutto. Vinayadharoti vinayapiṭakadharo. Dhammakathikoti ābhidhammiko. Āraññikotiādayo
@Footnote: 1 cha.Ma. tadaṅgena  2 cha.Ma. vijjāṭṭhānena
Dhutaṅgapubbaṅgamapaṭipattidassanatthaṃ vuttā. Paṭhamassa jhānassa lābhītiādayo
rūpārūpaaṭṭhasamāpattiyo dassetvā paṭivedhadassanavasena vuttā. Pāvadatīti mūlapadaṃ.
Kathetīti "piṭakācariyomhī"ti 1- kathayati. Bhaṇatīti "dhutaṅgikomhī"ti pākaṭaṃ karoti.
Dīpayatīti "rūpajjhānalābhimhī"ti paridīpayati. Voharatīti "arūpajjhānalābhimhī"ti
vākyabhedaṃ karoti.
    Khandhakusalāti pañcasu khandhesu salakkhaṇasāmaññalakkhaṇesu chekā, ñātatīraṇapahānavasena
kusalāti attho. Dhātuāyatanapaṭiccasamuppādādīsupi eseva nayo. Nibbānakusalāti
nibbāne chekā. Anariyānanti na ariyānaṃ. Eso dhammoti eso sabhāvo.
Bālānanti apaṇḍitānaṃ. Asappurisānanti na sobhanapurisānaṃ. Attāti attānaṃ.
    [18] Santoti rāgādikilesūpasamena santo. Tathā abhinibbutatto. Itihanti
sīlesu akatthamānoti "ahamasmi sīlasampanno"tiādinā nayena iti sīlesu akatthamāno,
sīlanimittaṃ attupanāyikavācaṃ abhāsamānoti vuttaṃ hoti. Tamariyadhammaṃ kusalā vadantīti
tassa taṃ akatthanaṃ "ariyadhammo eso"ti buddhādayo khandhādikusalā vadanti. Yassussadā
natthi kuhiñci loketi yassa khīṇāsavassa rāgādayo sattussadā kuhiñci loke
natthi. Tassa taṃ akatthanaṃ "ariyadhammo eso"ti evaṃ kusalā vadantīti sambandho.
    Santoti mūlapadaṃ. Rāgassa samitattāti rañjanalakkhaṇassa rāgassa samitabhāvena.
Dosādīsupi eseva nayo. Vijjhātattāti sabbapariḷāhānaṃ jhāpitattā. Nibbutattāti
sabbasantāpānaṃ nibbāpitabhāvena. Vigatattāti sabbākusalābhisaṅkhārānaṃ vigatabhāvena
dūrabhāvena. Paṭipassaddhattāti sabbākārena passaddhuppattikabhāvena. 2- Sattannaṃ
dhammānaṃ bhinnattā bhikkhūti upari vattabbānaṃ sattadhammānaṃ bhinditvā ṭhitabhāvena
bhikkhu. Sakkāyadiṭṭhivicikicchāsīlabbataparāmāsoti ime tayo kilesā sotāpattimaggena
bhinnā, kāmarāgo 3- dosoti ime dve kilesā oḷārikā sakadāgāmimaggena
@Footnote: 1 cha.Ma. piṭakācariyosmīti  2 Sī.,cha.Ma. abhabbuppattikabhāvena  3 cha.Ma. rāgo
Bhinnā, te eva aṇusahagatā anāgāmimaggena bhinnā, moho mānoti ime dve
kilesā arahattamaggena bhinnā. Avasese hi 1- kilese dassetuṃ "bhinnāssa honti
pāpakā akusalā dhammā"ti āha. Saṅkilesikāti kilesapaccayā. Ponobbhavikāti
punabbhavadāyikā. Sadarāti 2- kilesadarathā ettha santīti sadaRā. "saddarā"tipi pāṭho,
sahadarathāti attho. Dukkhavipākāti phalakāle dukkhadāyikā. Āyatiṃ jātijarāmaraṇiyāti
anāgate jātijarāmaraṇassa paccayā.
    Pajjena katena attanāti gāthāya ayaṃ piṇḍattho:- yo attanā bhāvitena
maggena parinibbānagato, kilesaparinibbānagatattā eva ca 3- vitiṇṇakaṅkho
vipattisampattihānivuḍḍhiucchedasassataapuññapuññappabhedaṃ bhavañca vibhavañca vippahāya
maggavāsaṃ vusitavā khīṇapunabbhavoti evaṃ 4- etesaṃ thutivacanānaṃ araho so bhikkhūti.
    Itihanti, idahantīti duvidho pāṭho. Itīti padasandhiādayo sandhāya "idahan"ti
pāṭhaṃ āropenti. 5- Tattha itīti yaṃ vuttaṃ. Padasandhīti padānaṃ sandhi padasandhi,
padaghaṭananti attho. Padasaṃsaggoti padānaṃ ekībhāvo. Padapāripūrīti padānaṃ paripūraṇaṃ
dvinnaṃ padānaṃ ekībhāvo. Akkharasamavāyoti ekībhūtopi aparipuṇṇopi hoti, ayaṃ
na evaṃ. Akkharānaṃ samavāyo sannipāto hotīti dassanatthaṃ "akkharasamavāyo"ti
āha. Byañjanasiliṭṭhatāti byañjanasamuccayapāripūriyatthaṃ vuttānaṃ 6- byañjanānaṃ
atthabyañjanānaṃ atthabyattikāraṇānaṃ vā madhurabhāvato 7- pāṭhassa mudubhāvo, na
visamabhāvo. 8- Padānupubbatā metanti padānaṃ anupubbabhāvo padānupubbatā,
padapaṭipāṭibhāvoti attho. Metanti etaṃ. Katamanti ce? itīti idaṃ. Metanti ettha
makāro padasandhivasena vutto. Katthī hotīti "ahamasmi sīlasampanno"ti attānaṃ
ukkaṃsetvā kathanasīlo hoti. Katthatīti vuttanayena kathayati. Vikatthatīti vividhaṃ 9-
kathayati.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati  2 ka. saddarāti  3 cha.Ma. kilesaparinibbānaṃ patto,
@parinibabānagatattā eva ca  4 cha.Ma. ayaṃ saddo na dissati  5 cha.Ma. na rocenti
@6 cha.Ma. byañjanasamuccayo padamīti vuttānaṃ  7 cha.Ma. madhurabhāvattā  8 cha.Ma. na
@visamabhāvoti pāṭho na dissati  9 cha.Ma. vividhā
Katthanāti kathanā. Āratoti dūrato rato. Viratoti ṭhānasaṅkantivasena vigatabhāvena
rato. Paṭiviratoti tato nivattitvā sabbākārena viyutto hutvā rato. Tattha
pisācaṃ viya disvā palāto ārato. Hatthimhi maddante viya paridhāvitvā gato
virato. Yodhasampahāraṃ viya sādhetvā 1- maddetvā gato paṭivirato.
    Khīṇāsavassāti khīṇakilesāsavassa. Kammussadoti puññābhisaṅkhāraapuññābhi-
saṅkhāraaneñjābhisaṅkhārasaṅkhātānaṃ kammānaṃ ussado ussannatā. Tassimeti tassa 2-
khīṇāsavassa ime ussadā.
    [19] Evaṃ khīṇāsavapaṭipattiṃ dassetvā idāni diṭṭhigatikānaṃ titthiyānaṃ
paṭipattiñca dassento āha "pakappitā saṅkhatā"ti. Tattha pakappitāti parikappitā.
Saṅkhatāti paccayābhisaṅkhatā. Yassāti yassa kassaci diṭṭhigatikassa. Dhammāti diṭṭhiyo.
Purakkhatāti purato katā. Santīti saṃvijjanti. Avīvadātāti 3- avodātā.
Yadattani passati ānisaṃsaṃ, tannissito kuppapaṭiccasantinti yassete diṭṭhidhammā
`purakkhatā avodātā santi, so evaṃvidho yasmā attani tassā diṭṭhiyā
diṭṭhidhammikañca sakkārādiṃ, samparāyikañca gativisesādiṃ ānisaṃsaṃ sampassati, tasmā
tañca ānisaṃsaṃ, tañca kuppatāya ca 4- paṭiccasamuppannatāya ca sammutisantitāya ca
kuppapaṭiccasantisaṅkhātadiṭṭhinissito ca hoti. So tannissitattā attānaṃ vā
ukkaṃseyya, pare vā vambheyya abhūtehipi guṇadosehi.
    Saṅkhatāti mūlapadaṃ. Saṅkhatāti paccayehi samāgantvā katā. Upasaggavasena padaṃ
vaḍḍhitaṃ. Abhisaṅkhatāti paccayehi abhikatā. Saṇṭhapitāti paccayavaseneva sammā ṭhapitā.
Aniccāti hutvā abhāvena. Paṭiccasamuppannāti vatthārammaṇaṃ paṭicca uppannā.
Khayadhammāti kamena khayasabhāvā. Vayadhammāti pavattivasena parihāyanasabhāvā. Virāgadhammāti
@Footnote: 1 cha.Ma. pothetvā  2 cha.Ma. yassimeti yassa  3 ka. avevadātāti  4 ka. kuppataṃ
Anivattī hutvā vigamanasabhāvā. 1- Nirodhadhammāti nirujjhanasabhāvā, anuppattidhammā
hutvā nirujjhanasabhāvāti attho. Diṭṭhigatikassāti dvāsaṭṭhidiṭṭhiyo gahetvā
ṭhitapuggalassa.
    Purekkhārāti pure katā. Taṇhādhajoti ussāpitaṭṭhena taṇhādhajo, taṇhāpaṭākā
assa atthīti taṇhādhajo. Purecārikaṭṭhena taṇhā eva ketu assāti
taṇhāketu. Taṇhādhipateyyoti chandādhipativasena, taṇhā adhipatito āgatāti vā
taṇhādhipateyyo, taṇhādhipati vā etassa atthīti taṇhādhipateyyo. Diṭṭhidhajādīsupi
eseva nayo. Avodātāti aparisuddhā. Saṅkiliṭṭhāti sayaṃ kiliṭṭhā. Saṅkilesikāti
tapanīyā.
    Dve ānisaṃse passatīti dve guṇe dakkhati. Diṭṭhadhammikañca ānisaṃsanti
imasmiṃyeva attabhāve paccakkhadhammānisaṃsañca. Samparāyikanti paraloke pattabbaṃ
ānisaṃsañca. Yaṃdiṭṭhiko satthā hotīti satthā yathāladdhiko bhavati. Taṃdiṭṭhikā sāvakā
hontīti tassa vacanaṃ suṇantā sāvakāpi tathāladdhikā honti. Sakkarontīti
sakkārappattaṃ karonti. Garukarontīti 2- garukārappattaṃ karonti. Mānentīti manasā
piyāyanti. Pūjentīti catupaccayābhihārapūjāya pūjenti. Apacitiṃ karontīti
apacitippattaṃ karonti. Tattha yassa cattāro paccaye sakkaritvā abhisaṅkhate
paṇītappaṇīte 3- katvā denti, so sakkato. Yasmiṃ garubhāvaṃ paṭṭhapetvā denti, so
garukato. Yaṃ manasā 4- piyāyanti, so mānito. Yassa sabbampetaṃ karonti, so pūjito.
Yassa abhivādanapaccupaṭṭhānaañjalikammādivasena paramanipaccakāraṃ karonti, so apacito.
Keci "sakkaronti kāyena, garukaronti vācāya, mānenti cittena, pūjenti lābhenā"ti
vaṇṇayanti. Alaṃ nāgattāya vāti nāgabhāvāya nāgarājabhāvāya vā alaṃ pariyattaṃ.
Supaṇṇattāya vāti supaṇṇarājabhāvāya. Yakkhattāya vāti yakkhasenāpatibhāvāya.
@Footnote: 1 cha.Ma. vigacchanasabhāvā  2 cha.Ma. garuṃ karontīti. evamuparipi  3 cha.Ma. suabhisaṅkhate
@paṇīte  4 Sī. manussā
Asurattāya vāti asurabhāvāya. Gandhabbattāya vāti gandhabbadevaghaṭe nibbattabhāvāya.
Mahārājattāya vāti catunnaṃ mahārājānaṃ aññatarabhāvāya. Indattāya vāti sakkabhāvāya.
Brahmattāya vāti brahmakāyikādīnaṃ aññatarabhāvāya. Devattāya vāti sammutidevādīnaṃ
aññatarabhāvāya. Suddhiyāti parisuddhabhāvāya alaṃ pariyattaṃ. Visuddhiyāti
sabbamalarahitaaccantaparisuddhabhāvāya. Parisuddhiyāti sabbākārena parisuddhabhāvāya.
    Tattha tiracchānayoniyaṃ ādhipaccatthaṃ 1- suddhiyā. Devaloke ādhipaccatthaṃ
visuddhiyā. Brahmaloke ādhipaccatthaṃ parisuddhiyā. Caturāsītikappasahassāni
atikkamitvā muccanatthaṃ muttiyā. Antarāyābhāvena vimuccanatthaṃ vimuttiyā.
Sabbākārena muttiyā parimuttiyā. Sujjhantīti tasmiṃ samayantare 2- pabbajitabhāvena
suddhiṃ pāpuṇanti. Visujjhantīti pabbajjaṃ gahetvā paṭipattiyā yuttabhāvena vividhena
sujjhanti. Parisujjhantīti nipphattiṃ pāpetvā sabbākārena sujjhanti. Muccanti
tesaṃ samayantaradhammena. Vimuccanti etassa satthuno ovādena. Parimuccanti etassa
satthuno anusāsanena. Sujjhissāmītiādayo anāgatavasena vuttā. Āyatiṃ phalapāṭikaṅkhīti
anāgate vipākaphalamākaṅkhamāno. Idaṃ diṭṭhigatikānaṃ ajjhāciṇṇaṃ. 3- Diṭṭhigataṃ hi
ijjhamānaṃ 4- nirayaṃ vā tiracchānayoniṃ vā nipphādeti.
    Accantasantīti atiantanissaraṇasanti. Tadaṅgasantīti paṭhamajjhānādiguṇaṅgena
nīvaraṇādiaguṇaṅgaṃ sametīti jhānaṃ tadaṅgasanti. Sammutisantīti samāhāravasena
diṭṭhisanti. Tā vibhāgato dassetuṃ "katamā accantasantī"tiādimāha. Amataṃ nibbānanti
evamādayo heṭṭhā vuttatthāyeva. Paṭhamajjhānaṃ samāpannassa nīvaraṇā santā hontīti
evamādayo antoappanāya atisayavasena vuttā. Api ca sammutisanti imasmiṃ atthe
adhippetā, santīti itarā 5- dve santiyo paṭikkhipitvā sammutisantimeva dīpeti.
Kuppasantinti vipākajanakavasena parivattanavasena kappasantiṃ. 6- Pakuppasantinti visesena
@Footnote: 1 cha.Ma. adhipaccattaṃ, Sī. ādhipaccaṃ. evamuparipi  2 cha.Ma. samaye
@3 cha.Ma. icchāmattaṃ  4 Sī. icchamānaṃ  5 cha.Ma. itare  6 cha.Ma. calasantiṃ. evamuparipi
Kuppasantiṃ. Eritasantinti kampanasantiṃ. Sameritasantinti visesena kuppitasantiṃ.
1- Calitasantinti tasseva vevacanaṃ. Ghaṭṭitasantinti pīḷitasantiṃ. Santiṃ
nissitoti diṭṭhisaṅkhātasantiṃ nissito. Assitoti āsito visesena nissito.
Allīnoti ekībhūto.
    [20] Evaṃ nissite tāva "diṭṭhīnivesā .pe. Ādiyatī ca dhamman"ti tattha
diṭṭhīnivesāti idaṃsaccābhinivesasaṅkhātāni diṭṭhinivesanāni. Na hi svātivattāti
sukhena ativattitabbā na honti. Dhammesu niccheyya samuggahītanti dvāsaṭṭhidiṭṭhi-
dhammesu 2- taṃ taṃ samuggahitaṃ abhiniviṭṭhadhammaṃ vinicchinitvā 3- pavattā diṭṭhi-
nivesā na hi svātivattāti vuttaṃ hoti. Tasmā naro tesu nivesanesu, nirassatī
ādiyatī ca dhammanti yasmā na hi svātivattā, tasmā naro tesuyeva diṭṭhinivesanesu
ajasīlagosīlakukkurasīlapañcātapamaruppapātaukkuṭikappadhānakaṇṭakāpassayādibhedaṃ satthāraṃ
dhammakkhānaṃ gaṇādibhedañca taṃ taṃ dhammaṃ nirassati ca ādiyati ca jahati ca gaṇhāti
ca vanamakkaṭo viya taṃ taṃ sākhanti vuttaṃ hoti.
    Evaṃ nirassento 4- ādiyanto ca anavaṭṭhitacittattā asantehipi guṇadosehi
attano vā parassa vā yasāyasaṃ uppādeyya. Durativattāti atikkamituṃ dukkhā.
Duttarāti duuttaRā. Duppatarā dussamatikkamā dubbīnivattāti 5- upasaggena
vaḍḍhitā.
    Nicchinitvāti sassatavasena nicchayaṃ katvā. Vinicchinitvāti attavasena
nānāvidhena vinicchayaṃ katvā. Vicinitvāti pariyesitvā. Pavicinitvāti
attanivesena 6- sabbākārena pariyesitvā. "nicinitvā vicchinitvā"tipi 7- pāṭho.
Odissaggāhoti avisesetvā 8- gāho. Vilaggāhoti koṭṭhāsavasena gāho "vilaso
paṭivibhajitvā"tiādīsu 9- 10- viya. Varaggāhoti uttamaggāho. Koṭṭhāsaggāhoti
avayavavasena gāho.
@Footnote: 1 cha.Ma. kampitasantiṃ  2 Ma. dvisaṭṭhidhammesu, cha. dvāsaṭṭhidiṭṭhigatesu
@3 cha.Ma. nicchinitvā  4 cha.Ma. nirassanto ca  5 cha.Ma. dubbinivattāti
@6 cha.Ma. attaniyavasena  7 cha.Ma. viccinitvātipi  8 cha.Ma. avadhiyitvā
@9 cha.Ma. bilaso vibhajitvā, ka. saṃvibhajitvā  10 dī.mahā. 10/378/252,
@Ma.mū. 12/111/80
Uccayaggāhoti rāsivasena gāho. Samuccayaggāhoti koṭṭhāsavasena rāsivasena ca
gāho. 1- Idaṃ saccanti idameva sabhāvaṃ. Tacchanti tathabhāvaṃ aviparītasabhāvaṃ. Tathanti
vipariṇāmarahitaṃ. Bhūtanti vijjamānaṃ. Yāthāvanti yathāsabhāvaṃ. Aviparītanti na viparītaṃ.
    Nirassatīti niassati vikkhipati. Paravicchindanāya vāti parehi vissajjanena. 2-
Anabhisambhuṇanto vāti asampāpuṇanto vā asakkonto vā vissajjeti. Paro
vicchindatīti 3- añño viyogaṃ karoti. Natthetthāti natthi ettha. Sīlaṃ
anabhisambhuṇantoti sīlaṃ asampādento. Sīlaṃ nirassatīti sīlaṃ vissajjeti. Ito
paresupi eseva nayo.
    [21] Yo panāyaṃ sabbadiṭṭhigatādidosadhunanāya paññāya samannāgatattā dhono,
tassa dhonassa hi .pe. Anūpayo so. Kiṃ vuttaṃ hoti? dhonadhammasamannāgamā
dhonassa dhutasabbapāpassa arahato katthaci loke tesu tesu bhavesu saṅkappanā
diṭṭhi natthi. So tassā diṭṭhiyā abhāvā, yāya ca attanā kataṃ pāpakammaṃ
paṭicchādentā titthiyā māyāya vā mānena vā evaṃ agatiṃ gacchanti, tampi
māyañca mānañca pahāya dhono rāgādīnaṃ dosānaṃ kena gaccheyya, diṭṭhadhamme
samparāye vā nirayādīsu gativisesesu kena saṅkhaṃ gaccheyya, anūpayo so, so
hi taṇhādiṭṭhiupayānaṃ dvinnaṃ abhāvena anūpayoti.
    Kiṃkāraṇāti kena kāraṇena. Dhonā vuccati paññāti dhonā iti kiṃkāraṇā
paññā kathiyati. Tāya paññāya kāyaduccaritanti tāya vuttappakārāya paññāya kāyato
pavattaṃ duṭṭhaṃ 4- kilesapūtikattā vā caritanti kāyaduccaritaṃ. Dhutañca dhotañcāti
kampitañca dhovitañca. Sandhotañcāti sammā dhovitañca. Niddhotañcāti visesena
suṭṭhu niddhotañca. Rāgo dhuto cātiādayo catunnaṃ maggānaṃ vasena yojetabbā.
@Footnote: 1 Sī. samuccayaggāhoti visesarāsivasena gāho, Ma. samuccayaggāhoti visesena gāho
@2 cha.Ma. vissajjāpanena  3 cha.Ma. vicchindetīti  4 cha.Ma. duṭṭhu
    Sammādiṭṭhiyā micchādiṭṭhi dhutā cāti maggasampayuttāya sammādiṭṭhiyā
micchādiṭṭhi kampitā calitā dhovitā. Sammāsaṅkappādīsu eseva nayo. Vuttañhetaṃ
"sammādiṭṭhikassa bhikkhave micchādiṭṭhi nijjiṇṇā hotī"ti suttaṃ 1-
vitthāretabbaṃ. Sammāñāṇenāti maggasampayuttañāṇena, paccavekkhaṇañāṇena vā.
Micchāñāṇanti viparītañāṇaṃ ayāthāvañāṇaṃ, pāpakiriyāsu sukhumacintāvasena 2- pāpaṃ
katvā "sukataṃ mayā"ti paccavekkhaṇākārena ca uppanno moho. Sammāvimuttiyā
micchāvimuttīti samucchedavimuttiyā viparītā 3- ayāthāvavimuttiyeva
cetovimuttisaññitā. 3-
    Arahā imehi dhoniyehi dhammehīti rāgādīhi kilesehi dūre ṭhito arahā
imehi vuttappakārehi kilesadhovanehi dhammehi upeto hoti. Dhonoti dhono puggalo,
teneva "so dhutarāgo"tiādayo āha.
    Māyā vuccati vañcanikā cariyāti vañcanakiriyaṃ vañcanakaraṇaṃ assā atthīti vañcanikā
cariyā. Tassa paṭicchādanahetūti tesaṃ duccaritānaṃ appakāsanakāraṇā. Pāpikaṃ icchaṃ
paṇidahatīti lāmakaṃ patthanaṃ patiṭṭhāpeti. "mā maṃ jaññā"ti icchatīti "mayhaṃ kataṃ pāpaṃ
pare mā jāniṃsū"ti paccāsiṃsati. Saṅkappetīti vitakkaṃ uppādeti. Vācaṃ bhāsatīti
jānaṃyeva paṇṇattiṃ vītikkamanto bhikkhu bhāriyaṃ karoti. "amhākaṃ vītikkamaṭṭhānaṃ
nāma natthī"ti upasanto viya bhāsati. Kāyena parakkamatīti "mayā kataṃ idaṃ pāpakammaṃ
mā keci jāniṃsū"ti kāyena vattaṃ karoti. Vijjamānadosapaṭicchādanato cakkhumohanā
māyā assāti māyāvī, māyāvino bhāvo māyāvitā. Katvā pāpaṃ puna paṭicchādanato
aticca assarati etāya sattoti accasaRā. Kāyavācākiriyāhi aññathā dassanato
vañcetīti vañcanā. Etāya sattā nikarontīti nikati, micchā karontīti attho.
"nāhaṃ evaṃ karomī"ti pāpānaṃ vikkhipanato nikiraṇā. "nāhaṃ evaṃ karomī"ti parivajjanato
pariharaṇā. Kāyādīhi saṃsaraṇato 4- gūhanā.
@Footnote: 1 aṅ.dasaka. 24/106/174, dī.pā. 11/360/281  2 Ma. upāyacintāvasena,
@cha. upacintāvasena  3-3 Sī. ayāthāvavimuttasseva sato vimuttisaññitā
@4 cha.Ma. saṃharaṇato
Samantabhāvena 1- gūhanā parigūhanā. Tiṇapaṇṇehi viya gūthaṃ kāyavacīkammehi pāpaṃ
chādetīti chādanā. Sabbato bhāgena chādanā paricchādanā. Na uttānīkatvā 2-
dassetīti anuttānikammaṃ. Na pākaṭaṃ katvā dassetīti anāvikammaṃ. Suṭṭhu chādanā
vocchādanā. Katapaṭicchādanavasena punapi pāpassa karaṇato pāpakiriyā. Ayaṃ vuccatīti
ayaṃ katapaṭicchādanalakkhaṇā māyā nāma vuccati, yāya samannāgato puggalo
bhasmapaṭicchanno viya aṅgāro, udakapaṭicchanno viya khāṇu, pilotikapaliveṭhitaṃ viya ca
satthaṃ hoti.
    Ekavidhena mānoti ekaparicchedena ekakoṭṭhāsena māno. Yā cittassa
uṇṇatīti 3- yā cittassa abbhussāpanā, ayaṃ mānoti attho. Ettha puggalaṃ
anāmasitvā nibbattitamānova vutto.
    Attukkaṃsanamānoti attānaṃ upari ṭhapanamāno. Paravambhanamānoti paresaṃ 4-
lāmakakaraṇamāno. Ime dve mānā yebhuyyena tathā pavattākāravasena vuttā.
    "seyyohamasmī"ti mānoti jātiādīni nissāya "ahamasmi seyyo"ti uppanno
māno asadisamāno. 5- Sadisamānādīsupi eseva nayo. Evamimepi tayo mānā
puggalavisesaṃ anissāya tathā pavattākāravasena vuttā. Tesu ekeko tiṇṇampi
seyyasadisahīnānaṃ uppajjati. Tattha "seyyohamasmī"ti māno seyyasseva yāthāvamāno,
sesānaṃ ayāthāvamāno. "sadisohamasmī"ti māno sadisasseva yāthāvamāno, sesānaṃ
ayāthāvamāno. "hīnohamasmī"ti māno hīnasseva yāthāvamāno, sesānaṃ ayāthāvamāno.
    Catubbidhena māno lokadhammavasena vutto. Pañcavidhena māno pañcakāmaguṇavasena
vutto. Chabbidhena māno cakkhvādisampattivasena 6- vutto. Tattha mānaṃ janetīti mānaṃ
uppādeti.
@Footnote: 1 cha.Ma. samabhāgena  2 cha.Ma. na uttāniṃ katvā  3 cha.Ma. unnatīti. evamuparipi
@4 cha.Ma. pare  5 cha.Ma. ayaṃ pāṭho na dissati  6 cha.Ma. cakkhādi...
    Sattavidhena mānaniddese mānoti uṇṇamo. 1- Atimānoti "jātiādīhi mayā
sadiso natthī"ti atikkamitvā maññanavasena uppanno māno. Mānātimānoti "ayaṃ
pubbe mayā sadiso, idāni ahaṃ seṭṭho, ayaṃ hīnataro"ti uppanno māno.
Ayaṃ bhārātibhāro viya purimaṃ sadisamānaṃ upādāya mānātimāno nāmāti dasasetuṃ
"mānātimāno"ti āha. Omānoti hīnamāno. Yo "hīnohamasmī"ti māno nāma
vutto, ayaṃ omāno nāma. Api cettha "tvaṃ jātimā, kākajāti viya te jāti.
Tvaṃ gottavā, caṇḍālagottaṃ viya te gottaṃ. Tuyhaṃ saro atthi, kākasaro viya
te saro"ti evaṃ attānaṃ heṭṭhā katvā pavattanavasena ayaṃ "omāno"ti veditabbo.
    Adhimānoti cattāri saccāni appatvā pattasaññissa, catūhi maggehi
kattabbakicce akateyeva katasaññissa, catusaccadhamme anadhigate adhigatasaññissa, arahatte
asacchikate sacchikatasaññissa uppanno adhigatamāno adhimāno nāma. Ayampana kassa
uppajjati, kassa na uppajjatīti? ariyasāvakassa tāva na uppajjati. So hi
maggaphalanibbānapahīnakilesāvasiṭṭhakilesapaccavekkhaṇena sañjātasomanasso
ariyaguṇapaṭivedhe nikkaṅkho, tasmā sotāpannādīnaṃ "ahaṃ sakadāgāmī"tiādivasena māno
na uppajjati, dussīlassa ca na uppajjati. So hi ariyaguṇādhigame nirāsova.
Sīlavatopi pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa na uppajjati,
parisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena
vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa
uppajjati, uppanne ca suddhasamathalābhī suddhavipassanālābhī vā antarā ṭhapeti.
So hi dasapi vīsatimpi tiṃsampi vassāni 2- kilesasamudācāraṃ apassanto "ahaṃ
sotāpanno"ti vā "sakadāgāmī"ti vā "anāgāmī"ti vā maññati, samathavipassanālābhī
pana arahatteyeva ṭhapeti. Tassa hi samādhibalena kilesā vikkhambhitā, vipassanābalena
@Footnote: 1 cha.Ma. unnamo  2 cha.Ma. dasapi vassāni vīsampi vassāni tiṃsampi vassāni asītipi
@vassāni
Saṅkhārā supariggahitā, tasmā saṭṭhimpi 1- vassāni asītimpi 2- vassāni
vassasatampi kilesā na samudācaranti, khīṇāsavasseva cittācāro 3- hoti. So evaṃ
dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭṭhatvāva "arahā ahan"ti maññati.
    Asmimānoti rūpe asmītiādinā nayena pañcasu khandhesu "ahaṃ rūpādayo"ti
uppanno māno. Micchāmānoti pāpakehi kammāyatanasippāyatanavijjāṭṭhānasuta-
paṭibhānasīlabbatehi, pāpikāya ca diṭṭhiyā uppanno māno. Tattha pāpakaṃ kammāyatanaṃ nāma
kevaṭṭamacchabandhanesādānaṃ kammaṃ. Pāpakaṃ sippāyatanaṃ nāma macchajālakhipakumīnakaraṇesu ceva
pāsaoḍḍanasūlāropanādīsu ca chekatā. Pāpakaṃ vijjāṭṭhānaṃ nāma yā kāci
parūpaghātavijjā. Pāpakaṃ sutaṃ nāma bhāratayuddhasītāharaṇādipaṭisaṃyuttaṃ. Pāpakaṃ paṭibhānaṃ
nāma dubbhāsitayuttaṃ kābbanāṭakavindumbanādipaṭibhānaṃ. 4- Pāpakaṃ sīlaṃ nāma ajasīlaṃ
gosīlaṃ. Vatampi ajavatagovatameva. Pāpikā diṭṭhi pana dvāsaṭṭhidiṭṭhigatesu yā kāci
diṭṭhi. Aṭṭhavidhamāno uttānatthoyeva.
    Navavidhena mānaniddese seyyassa "seyyohamasmī"tiādayo nava mānā puggalaṃ
nissāya vuttā. Ettha pana seyyassa "seyyohamasmī"ti māno rājūnañceva
pabbajitānañca uppajjati. Rājā hi "raṭṭhena vā dhanavāhanehi vā ko mayā
sadiso atthī"ti etaṃ mānaṃ karoti. Pabbajitopi "sīladhutaṅgādīhi ko mayā sadiso
atthī"ti etaṃ mānaṃ karoti.
    Seyyassa "sadisohamasmī"ti mānopi etesaṃyeva uppajjati. Rājā hi "raṭṭhena
vā dhanavāhanehi vā aññarājūhi saddhiṃ mayhaṃ kinnānākaraṇan"ti etaṃ mānaṃ
karoti. Pabbajitopi "sīladhutaṅgādīhi aññena bhikkhunā mayhaṃ kinnānākaraṇan"ti
etaṃ mānaṃ karoti.
@Footnote: 1 cha.Ma. saṭṭhipi  2 cha.Ma. asītipi  3 Sī. cittavāro  4 Sī....vilambanāṭakādi,
@cha.Ma. kappanāṭakavilappanādi...
    Seyyassa "hīnohamasmī"ti mānopi etesaṃyeva uppajjati. Yassa hi rañño
raṭṭhaṃ vā dhanavāhanādīni vā nātisampannāni honti, so "mayhaṃ `rājā'ti
vohārasukhamattakameva, kiṃ rājā nāma ahan"ti etaṃ mānaṃ karoti. Pabbajitopi
appalābhasakkāro "ahaṃ dhammakathiko, bahussuto, mahātheroti kathāmattameva, kiṃ
dhammakathiko nāmāhaṃ, kiṃ bahussuto nāmāhaṃ, kiṃ mahāthero nāmāhaṃ, yassa me
lābhasakkāro natthī"ti etaṃ mānaṃ karoti.
    Sadisassa "seyyohamasmī"ti mānādayo amaccādīnaṃ uppajjanti. Amacco hi
raṭṭhiyo vā "bhogayānavāhanādīhi vā ko mayā sadiso añño rājapuriso atthī"ti
vā, "mayhaṃ aññehi saddhiṃ kinnānākaraṇan"ti vā, "amaccoti nāmameva mayhaṃ,
ghāsacchādanamattampi me natthi, kiṃ amacco nāmāhan"ti vā ete māne karoti.
    Hīnassa "seyyohamasmī"ti mānādayo dāsādīnaṃ uppajjanti. Dāso hi
"mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi, aññe
jīvituṃ asakkontā kucchihetu dāsā nāma jātā, ahampana paveṇiāgatattā seyyo"ti
vā, "paveṇiāgatabhāvena ubhatosuddhikadāsattena asukadāsena nāma saddhiṃ kiṃ mayhaṃ
nānākaraṇan"ti vā, "kucchivasenāhaṃ dāsabyaṃ upagato, mātāpitukoṭiyā pana me
dāsaṭṭhānaṃ natthi, kiṃ dāso nāmāhan"ti vā ete māne karoti. Yathā ca
dāso, evaṃ pukkusacaṇḍālādayopi ete māne karontiyeva,
    ettha ca seyyassa "seyyohamasmī"ti uppannamānova yāthāvamāno, itare
dve ayāthāvamānā. Tathā sadisassa "sadisohamasmī"ti, hīnassa "hīnohamasmī"ti
uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tattha yāthāvamānā
arahattamaggavajjhā, ayāthāvamānā sotāpattimaggavajjhā.
    Ettha ca seyyassa "seyyohamasmī"ti māno uttamassa uttamaṭṭhena "ahaṃ
Seyyo"ti evaṃ uppannamāno, seyyassa "sadisohamasmī"ti māno uttamassa samaṭṭhena
"ahaṃ sadiso"ti evaṃ uppannamāno. Seyyassa "hīnohamasmī"ti māno uttamassa
lāmakaṭṭhena "ahaṃ hīno"ti evaṃ uppannamāno. Evaṃ seyyamāno sadisamāno
hīnamānoti ime tayo mānā seyyassa uppajjanti. Sadisassāpi ahaṃ seyyo, sadiso,
hīnoti tayo mānā uppajjanti. Hīnassāpi ahaṃ hīno, sadiso, seyyoti tayo
mānā uppajjanti.
    Dasavidhamānaniddese idhekacco mānaṃ janetīti ekacco puggalo mānaṃ janayati.
Jātiyā vāti khattiyabhāvādijātisampattiyā vā. Gottena vāti gotamagottādinā
ukkaṭṭhagottena vā. Kolaputtiyena vāti mahākulabhāvena vā. Vaṇṇapokkharatāya vāti
vaṇṇasampannasarīratāya vā. Sarīraṃ hi "pokkharan"ti vuccati, tassa vaṇṇasampattiyā
abhirūpabhāvenāti attho. Dhanena vāti dhanasampannabhāvena vā, mayhaṃ nidhānagatassa
dhanassa pamāṇaṃ natthīti attho. Ajjhenena vāti ajjhāyanavasena vā. Kammāyatanena
vāti "avasesā sattā chinnapakkhakākasadisā, ahampana mahiddhiko mahānubhāvo"ti
vā, "ahaṃ yaṃ yaṃ kammaṃ karomi, taṃ taṃ ijjhatī"ti 1- vā evamādinayappavattena
kammāyatanena vā. Sippāyatanena vāti "avasesā sattā nisippā, ahaṃ
sippavā"ti evamādinayappavattena sippāyatanena vā. Vijjāṭṭhānena vāti idaṃ
heṭṭhā vuttanayameva. Sutena vāti "avasesā sattā appassutā, ahampana bahussuto"ti
evamādisutena vā. Paṭibhānena vāti "avasesā sattā appaṭibhānā, mayhaṃ pana
paṭibhānappamāṇaṃ natthī"ti evamādipaṭibhānena vā. Aññataraññatarena vā vatthunāti
avuttena aññena vatthunā vā. Yo evarūpo mānoti mānakaraṇavasena māno.
Maññanā maññitattanti ākārabhāvaniddeso. Ussitaṭṭhena uṇṇati. Yassuppajjati,
taṃ puggalaṃ uṇṇāmeti ukkhipitvā ṭhapetīti uṇṇamo. 2- Samussitaṭṭhena dhajo.
@Footnote: 1 cha.Ma. samijjhatīti  2 cha.Ma. unnāmo
Ukkhipanaṭṭhena cittaṃ sampaggaṇhātīti sampaggāho. Ketu vuccati bahūsu dhajesu
accuggataddhajo. Mānopi punappunaṃ uppajjamāno aparāpare upādāya accuggataṭṭhena
ketu viyāti ketu, taṃ ketuṃ icchatīti ketukamyaṃ, tassa bhāvo ketukamyatā. Sā
pana cittassa, na attano. Tena vuttaṃ "ketukamyatā cittassā"ti. Mānasampayuttaṃ
hi cittaṃ ketuṃ icchati, tassa bhāvo, ketusaṅkhāto mānoti. Dhono māyañca mānañca
pahāya pajahitvā yo so dhono arahā heṭṭhā vuttanayena vinodanabyantikaraṇādivasena
kilese pajahitvā ṭhito, so kena 1- rāgādinā kilesena gaccheyya.
    Nerayikoti vāti niraye nibbattakasattoti vā. Tiracchānayoniyādīsupi 2- eseva
nayo. So hetu natthīti yena janakahetunā gatiyādīsu nibbatteyya, so hetu
natthi. Paccayoti tasseva vevacanaṃ. Kāraṇanti ṭhānaṃ. Kāraṇaṃ hi tadāyattavuttitāya
attano phalassa ṭhānanti vuccati. Tasmā yena hetunā yena paccayena gatiyādīsu
nibbatteyya, taṃ kāraṇaṃ natthi.
    [22] Yo pana nesaṃ dvinnaṃ upayānaṃ bhāvena upayo hoti, so upayo
hi .pe. Diṭṭhimidheva sabbanti. Tattha upayoti taṇhādiṭṭhinissito. Dhammesu upeti
vādanti "ratto"ti vā "duṭṭho"ti vā evaṃ tesu tesu dhammesu upeti vādaṃ.
Anūpayaṃ kena kathaṃ vadeyyāti taṇhādiṭṭhippahānena pana anūpayaṃ khīṇāsavaṃ kena
rāgena vā dosena vā kathaṃ "ratto"ti vā "duṭṭho"ti vā vadeyya. Evaṃ
anūpavajjova 3- so kiṃ titthiyā viya katapaṭicchādako bhavissatīti adhippāyo. Attaṃ
nirattaṃ 4- na hi tassa atthīti tassa hi attadiṭṭhi vā ucchedadiṭṭhi vā natthi,
gahaṇamuñcanaṃ vāpi attanirattasaññitaṃ natthi. Kiṃkāraṇā natthīti  ce? adhosi so
diṭṭhimidheva sabbanti, yasmā so idheva attabhāve ñāṇambunā sabbaṃ diṭṭhigataṃ
adhosi pajahi vinodesīti arahattanikūṭena desanaṃ niṭṭhāpesi. Taṃ sutvā rājā
attamano bhagavantaṃ abhivādetvā pakkāmīti.
@Footnote: 1 cha.Ma. tena  2 cha.Ma. tiracchānayonikā...  3 cha.Ma. anupavajjo ca  4 cha.Ma. attā
@nirattā
    Rattoti vāti rāgena rattoti vā. Duṭṭhoti vātiādīsupi eseva nayo.
Te abhisaṅkhārā appahīnāti ye puññāpuññaaneñjābhisaṅkhārā, te appahīnā.
Abhisaṅkhārānaṃ appahīnattāti tesaṃ vuttappakārānaṃ kammābhisaṅkhārānaṃ appahīnabhāvena.
Gatiyā vādaṃ upetīti pañcannaṃ gatīnaṃ aññatarāya kathanaṃ upagacchati. Tenevāha "nerayikoti
vā .pe. Vādaṃ upeti upagacchatī"ti. Vadeyyāti katheyya. Gahitaṃ 1- natthīti gahetabbaṃ
natthi. Muñcitabbaṃ natthīti muñcitvā ṭhitattā mocetabbaṃ natthi.
    Yassatthi gahitanti yassa puggalassa "ahaṃ mamā"ti gahitaṃ atthi. Tassatthi
muñcitabbanti tassa puggalassa mocetabbaṃ atthi. Upari padāni parivattetvā
yojetabbāni. Gahaṇamuñcanā samatikkantoti gahaṇamocanā arahā atikkanto.
Vuḍḍhiparihānivītivattoti 2- vuḍḍhiñca parihāniñca atikkamitvā pavatto. So
vuṭṭhavāsoti ādiṃ katvā ñāṇagginā daḍḍhānīti pariyosānaṃ heṭṭhā vuttanayameva.
Adhosīti kantesi. 3- Dhuni sandhuni niddhunīti upasaggena padaṃ vaḍḍhitanti.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                   duṭṭhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.
                              Tatiyaṃ.
                      ---------------------
@Footnote: 1 cha.Ma. patitaṃ  2 cha.Ma. buddhi...  3 Sī. adhopīti kampesi



             The Pali Atthakatha in Roman Book 45 page 187-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=4345              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=4345              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=70              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=1311              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=1429              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=1429              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]