ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page211.

4. Suddhaṭṭhakasuttaniddesavaṇṇanā [23] Catutthe suddhaṭṭhake paṭhamagāthāyaṃ 1- tāvattho:- na bhikkhave evarūpena dassanena suddhi hoti, api ca kho kilesamalīnattā asuddhaṃ, kilesarogānaṃ adhigamā sarogameva candābhaṃ brāhmaṇaṃ, 2- aññaṃ vā evarūpaṃ disvā diṭṭhigatiko bālo abhijānāti "passāmi suddhaṃ paramaṃ ārogyaṃ, 3- tena ca diṭṭhisaṅkhātena dassanena saṃsuddhi narassa hotī"ti, so evaṃ abhijānanto taṃ dassanaṃ "paraman"ti ñatvā tasmiṃ dassane suddhānupassī samāno taṃ dassanaṃ "maggañāṇan"ti pacceti. Tampana maggañāṇaṃ na hoti. Paramaṃ ārogyaṃ pattanti uttamaṃ nibyādhiṃ pāpuṇitvā ṭhitaṃ. Tāṇappattanti tathā pālanappattaṃ. Leṇappattanti nilīyanappattaṃ. Saraṇappattanti patiṭṭhāpattaṃ, dukkhanāsanaṃ vā pattaṃ. Abhayappattanti nibbhayabhāvappattaṃ. Accutappattanti niccabhāvappattaṃ. 4- Amatappattanti amataṃ mahānibbānaṃ pattaṃ. Nibbānappattanti vānavirahitappattaṃ. Abhijānantoti visesena jānanto. Ājānantoti atthaṃ jānamāno. 5- Vijānantoti anekavidhena jānamāno. Paṭivijānantoti taṃ taṃ paṭicca vijānamāno. Paṭivijjhantoti hadaye kurumāno. Cakkhuviññāṇena rūpadassananti 6- cakkhuviññāṇena rūpassa dassanaṃ. Ñāṇanti paccetīti paññā iti saddahati. Maggoti paccetīti "upāyo"ti saddahati. Pathoti sañcāro. Nīyānanti gahetvā yānaṃ. 7- "niyyānan"ti vā pāṭho. @Footnote: 1 cha.Ma. paṭhamagāthāya 2 Sī. candaṃ ābhabbanikaṃ 3 cha.Ma. arogaṃ 4 Sī.,cha.Ma. niccalabhāvaṃ @pattaṃ 5 cha.Ma. ājānamāno 6 cha.Ma. cukkhuviññāṇaṃ rūpadassanenāti 7 cha.Ma. yātīti @nīyānaṃ

--------------------------------------------------------------------------------------------- page212.

[24] "diṭṭhena ce suddhī"ti dutiyagāthā. Tassattho:- tena rūpadassanasaṅkhātena diṭṭhena yadi kilesasuddhi narassa hoti, tena vā ñāṇena so yadi jātiādidukkhaṃ pajahāti, evaṃ sante ariyamaggato aññena asuddhimaggeneva so sujjhati, rāgādiupadhīhi saupadhiko eva ca samāno sujjhatīti vattabbataṃ āpanno hoti, na ca evaṃvidho sujjhati. Yasmā 1- diṭṭhī hi naṃ pāva tathā vadānaṃ, sā naṃ diṭṭhiyeva "micchādiṭṭhiko ayan"ti katheti, diṭṭhiyā anurūpaṃ "sassato loko"tiādinā nayena tathā tathā vadatīti. Rāgena saha vattatīti sarāgo, rāgavāti attho. Sadosotiādīsupi eseva nayo. [25] Na brāhmaṇoti tatiyagāthā. Tassattho:- yo pana bāhitapāpattā brāhmaṇo hoti, so maggena adhigatāsavakkhayo khīṇāsavabrāhmaṇo ariyamaggañāṇato aññena abhimaṅgalasammatarūpasaṅkhāte diṭṭhe tathāvidhasaddasaṅkhāte sute avītikkamasaṅkhāte sīle hatthivatābhibhede vate paṭhavīādibhede mute ca uppannena micchāñāṇena suddhiṃ na āhāti. Khīṇāsavabrāhmaṇassa 2- vaṇṇabhaṇanāya vuttaṃ. So hi tedhātukapuññe sabbasmiṃ ca pāpe anūpalitto, kasmā? tassa pahīnattā tassa attadiṭṭhiyā, yassa kassaci vā gahaṇassa pahīnattā attañjaho, puññābhisaṅkhārādīnaṃ akaraṇato "nayidha pakubbamāno"ti vuccati. Tasmā naṃ evaṃ pasaṃsanto āha. Sabbasseva cassa purimapadena 3- sambandho veditabbo:- puññe ca pāpe ca anūpalitto attañjaho nayidha pakubbamāno na brāhmaṇo aññato suddhimāhāti. Nāti paṭikkhepoti na iti paṭisedho. Bāhetvā sabbapāpakānīti gāthāyattho:- yo catutthamaggena bāhetvā sabbapāpakāni diṭṭhiniṭṭhitattā 4- ṭhitatto ṭhitoicceva vuttaṃ hoti. Bāhitapāpattā eva @Footnote: 1 cha.Ma. tasmā 2 cha.Ma. sesamassa brāhmaṇassa 3 cha.Ma. purimapādena 4 cha.Ma. ayaṃ pāṭho @na dissati

--------------------------------------------------------------------------------------------- page213.

Ca vimalo vimalabhāvaṃ brahmabhāvaṃ seṭṭhabhāvaṃ patto, paṭinissaṭṭhasamādhivikkhepakara- kilesamalena maggaphalasamādhinā 1- sādhusamāhito, saṃsārahetusamatikkamena saṃsāramaticca pariniṭṭhitakiccatāya kevalīti ca, taṇhādiṭṭhianissitattā anissitoti ca, lokadhamme- hi nibbikārattā tādīti ca pavuccati. Evaṃ thutiraho sa brahmā so brāhmaṇoti. Aññatra satipaṭṭhānehīti cattāro satipaṭṭhāne muñcitvā. Sammappadhānādīsupi eseva nayo. Santeke samaṇabrāhmaṇāti ekacce lokasaṅketena "samaṇabrāhmaṇā"ti laddhavohārā saṃvijjanti. Diṭṭhasuddhikāti diṭṭhena suddhiṃ icchamānā. Te ekaccānaṃ rūpānaṃ dassananti ete diṭṭhasuddhikā etesaṃ rūpārammaṇānaṃ olokanaṃ. Maṅgalaṃ paccentīti iddhikāraṇaṃ 2- vuḍḍhikāraṇaṃ sabbasampattikāraṇaṃ patiṭṭhāpenti. 3- Amaṅgalaṃ paccentīti aniddhikāraṇaṃ 4- na vuḍḍhikāraṇaṃ na sabbasampattikāraṇaṃ patiṭṭhāpenti. Te kālato vuṭṭhahitvāti te 5- diṭṭhādimaṅgalikā puretarameva uṭṭhahitvā. Abhimaṅgalagatānīti visesena vuḍḍhikāraṇaṃ gatāni. Rūpāni passantīti nānāvidhāni rūpārammaṇāni dakkhanti. Vātasakuṇanti 6- evaṃnāmakaṃ. Pussaveḷuvalaṭṭhinti pussanakkhattena uppannaṃ taruṇaveḷuvalaṭṭhiṃ. Gabbhinitthinti sagabbhaṃ itthiṃ. Kumārakaṃ khandhe āropetvā gacchantanti taruṇadārakaṃ aṃse ussāpetvā gacchamānaṃ. Puṇṇaghaṭanti udakapuṇṇaghaṭaṃ. Rohitamacchanti rattarohitamacchaṃ. Ājaññarathanti sindhavayuttaṃ rathaṃ. Usabhanti maṅgalausabhaṃ. Gokapilanti kapilagāviṃ. Palālapuñjanti thusarāsiṃ. 7- Takkaghaṭanti gotakkādipūritacāṭiṃ. Rittaghaṭanti tucchaghaṭaṃ. Naṭanti naṭanāṭakādiṃ. 8- "dhuttakiriyan"ti eke. Naggasamaṇakanti niccoḷasamaṇaṃ. Kharanti gadrabhaṃ. Kharayānanti gadrabhayuttaṃ vayhādikaṃ. Ekayuttayānanti ekena vāhanena @Footnote: 1 cha.Ma. aggamaggaphalasamādhinā 2 Sī.,Ma. iṭṭhakāraṇaṃ 3 Sī. paṭicchāpenti @4 Sī.,Ma. aniṭṭhakāraṇaṃ 5 cha.Ma. ete 6 Ma. cāpasakuṇanti, cātasakuṇanti, @cha. cāṭakasakuṇanti 7 Sī. busarāsiṃ 8 cha.Ma. naṭakādiṃ

--------------------------------------------------------------------------------------------- page214.

Saññuttaṃ yānaṃ. Kāṇanti ekakkhiubhayakkhikāṇaṃ. Kuṇinti hatthakuṇiṃ. Khañjanti khañjapādaṃ tiriyagatapādaṃ. Pakkhahatanti pīṭhasappiṃ. Jiṇṇakanti jarājiṇṇaṃ. Byādhikanti byādhipīḷitaṃ. Matanti kālakataṃ. Sutasuddhikāti sotaviññāṇena sutena suddhiṃ icchamānā. Saddānaṃ savananti saddārammaṇānaṃ savanaṃ. Vaḍḍhāti vātiādayo loke pavattasaddamattāni gahetvā vuttā. Amaṅgalaṃ pana "kāṇo"tiādinā tena tena nāmena vuttasaddāyeva. "../../bdpicture/chinnan"ti vāti hatthapādādicchinnanti vā. "bhindan"ti vāti sīlādibhinnanti vā. "daḍḍhan"ti vāti agginā jhāpitanti vā. "naṭṭhan"ti vāti corādīhi vināsitanti vā. "natthī"ti vāti na vijjatīti vā. Sīlasuddhikāti sīlena visuddhiṃ icchanakā. Sīlamattenāti saṃvaraṇamattena. Saññamamattenāti uparamamattena. Saṃvaramattenāti dvārathakanamattena. Avītikkamamattenāti na atikkamitamattena. Samaṇamuṇḍikāputtoti mātito laddhanāmaṃ. Sampannakusalanti paripuṇṇakusalaṃ. Paramakusalanti uttamakusalaṃ. Uttamapattippattanti uttamaṃ arahattaṃ pāpuṇitabbataṃ patvā ṭhitaṃ. Ayojjanti parājetuṃ asakkuṇeyyaṃ samaṇaṃ. Vatasuddhikāti samādānena vatena suddhiṃ icchanakā. Hatthivatikā vāti samādinnaṃ hatthivataṃ etesaṃ atthīti hatthivatikā, sabbahatthikiriyaṃ karontīti attho. Kathaṃ? "ajjato 1- paṭṭhāya hatthīhi kātabbaṃ karissāmī"ti evaṃ uppannacittā hatthīnaṃ gamanākāratiṭṭhanākāranisīdanākārasayanākārauccārapassāvakaraṇākāraṃ, aññe hatthī disvā soṇḍaṃ ussāpetvā gamanākārañca sabbaṃ karontīti hatthivatikā. Assavatikādīsupi labbhamānavasena yathāyogaṃ yojetabbaṃ. Tesu avasāne disāvatikā vāti puratthimādidisānaṃ namassanavasena samādinnadisāvatikā, etesaṃ vuttappakārānaṃ samaṇabrāhmaṇānaṃ vatasamādānaṃ sampajjamānaṃ hatthiādīnaṃ sahabyataṃ upaneti. Sace kho panassa @Footnote: 1 cha.Ma. ajja

--------------------------------------------------------------------------------------------- page215.

Micchādiṭṭhi hoti "imināhaṃ sīlavatasamādānabrahmacariyena devo vā devaññataro vā homī"ti cintayantassa 1- nirayatiracchānayonīnaṃ aññatarā 2- hotīti ñātabbaṃ. Vuttañhetaṃ bhagavatā 3-:- idha puṇṇa ekacco kukkuravataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. So kukkuravataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kāyassa bhedā parammaraṇā kukkurānaṃ sahabyataṃ upapajjati. Sace kho panassa evaṃdiṭṭhi hoti "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā"ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhissa kho ahaṃ puṇṇa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā. Iti kho puṇṇa sampajjamānaṃ kukkuravataṃ kukkurānaṃ sahabyataṃ upaneti, vipajjamānaṃ nirayanti. Gandhabbavatikādayo gandhabbādīnaṃ sahabyataṃ upagacchantīti attho na gahetabbo, micchādiṭṭhiyā gahitattā nirayatiracchānayonimeva upagacchantīti gahetabbo. Mutasuddhikāti phusitena suddhikā. Paṭhaviṃ āmasantīti sasambhārikamahāpaṭhaviṃ kāyena phusanti. Haritanti allanīlasaddalaṃ. Gomayanti gavādigomayaṃ. Kacchapanti aṭṭhikacchapādianekavidhaṃ. Jālaṃ 4- akkamantīti ayajālaṃ maddanti. Tilavāhanti tilasakaṭaṃ tilarāsiṃ vā. Pussatilaṃ khādantīti maṅgalapaṭisaṃyuttaṃ tilaṃ khādanti. Pussatelaṃ makkhentīti tathārūpaṃ @Footnote: 1 Sī. dvinnaṃ tassa 2 cha.Ma. aññataro 3 Ma.Ma. 13/78/55 4 Sī. thālaṃ, cha.Ma. phālaṃ

--------------------------------------------------------------------------------------------- page216.

Tilatelaṃ sarīrabbhañjanaṃ karonti. Dantakaṭṭhanti dantapoṇaṃ. Mattikāya nhāyantīti kuṅkuṭṭhādikāya saṇhamattikāya sarīraṃ ubbattetvā 1- nhāyanti. Sāṭakaṃ nivāsentīti maṅgalapaṭisaṃyuttaṃ vatthaṃ paridahanti. Veṭhanaṃ veṭhentīti sīsaveṭhanaṃ pattuṇṇādipaṭaṃ sīse ṭhapenti paṭimuccanti. Tedhātukaṃ kusalābhisaṅkhāranti kāmadhāturūpadhātuarūpadhātūsu paṭisandhidāyakaṃ kosallasambhūtaṃ paccayābhisaṅkhāraṃ. Sabbaṃ akusalanti dvādasavidhaṃ akosallasambhūtaṃ akusalaṃ. Yatoti yadā. Terasavidho 2- puññābhisaṅkhāro ca, dvādasavidho apuññābhisaṅkhāro ca, catubbidho aneñjābhisaṅkhāro ca yathānurūpaṃ samucchedappahānena pahīnā honti. Attadiṭṭhijahoti "eso me attā"ti gahitadiṭṭhiṃ jaho. Gāhañjahoti "esohamasmī"ti mānasampayuttaggahaṇaṃ jaho. Puna attañjahoti "etaṃ mamā"ti taṇhāgahaṇavasena ca diṭṭhigahaṇavasena ca parāmasitvā gahitaṃ, parato āmaṭṭhañca, tasmiṃ abhiniviṭṭhañca, balavataṇhāvasena gilitvā ajjhositañca, balavamucchitañca. Sabbassa 3- taṃ cattaṃ hotītiādayo vuttanayāyeva. [26] Evaṃ "na brāhmaṇo aññato suddhimāhā"ti vatvā idāni ye diṭṭhigatikā aññato suddhiṃ brūvanti, tesaṃ tassā diṭṭhiyā anibbāhakabhāvaṃ dassento "purimaṃ pahāyā"ti gāthamāha. Tassattho:- tehi aññato suddhivādā samānāpi tassā 4- diṭṭhiyā appahīnattā gahaṇamuñcanābhibhūtatāya 5- purimasatthārādiṃ pahāya aparaṃ nissitā ejāsaṅkhātāya taṇhāya anugatā abhibhūtā rāgādibhedaṃ saṅgaṃ na taranti, tañca atarantā taṃ taṃ dhammaṃ uggaṇhanti ca nirassajanti ca makkaṭova sākhanti. Purimaṃ satthāraṃ pahāyāti purimaggahitaṃ satthupaṭiññaṃ vajjetvā. Paraṃ satthāraṃ nissitāti aññaṃ satthupaṭiññaṃ sannissitā allīnā. Purimaṃ dhammakkhānaṃ pahāyātiādīsupi eseva nayo. @Footnote: 1 cha.Ma. ubbaṭṭetvā 2 cha.Ma. te dasavidho 3 cha.Ma. sabbaṃ 4 cha.Ma. yassā @5 cha.Ma. gahaṇamuñcanaṃ hoti, tāya

--------------------------------------------------------------------------------------------- page217.

Ejānugāti taṇhāya anugā. Ejānugatāti taṇhāya anugatā. Ejānusaṭāti taṇhāya anusaṭā pakkhandā vā. Ejāya pannā patitāti taṇhāya nimuggā ca nikkhipitā ca. Makkaṭoti vānaro. Araññeti iriṇe. 1- Pavaneti mahāvane. Caramānoti gacchamāno. Evamevāti opammasampaṭipādanaṃ. 2- Puthūti nānā. Puthudiṭṭhigatānīti nānāvidhāni diṭṭhigatāni. Gaṇhanti ca muñcanti cāti gahaṇavasena gaṇhanti ca cajanavasena muñcanti ca. Ādiyanti ca nirassajanti cāti palibodhaṃ karonti ca vissajjenti ca khipanti ca. [27] Pañcamagāthāya ca sambandho:- yo ca so "diṭṭhī hi naṃ pāva tathā vadānan"ti vutto, so sayaṃ samādāyāti. Tattha sayanti sāmaṃ. Samādāyāti gahetvā. Vatānīti hatthivatādīni. Uccāvacanti aparāparaṃ, hīnappaṇītaṃ vā satthārato satthārādiṃ. Saññasattoti kāmasaññādīsu vilaggo. 3- Vidvā ca vedehi samecca dhammanti paramatthavidvā ca arahā catūhi maggañāṇavedehi catusaccadhammaṃ abhisameccāti. Sesaṃ pākaṭameva. Sayaṃ 4- samādāyāti sayameva gahetvā. Ādāyāti ādiyitvā gaṇhitvā. Samādāyāti sammā ādāya. Ādiyitvāti palibodhaṃ katvā. Samādiyitvāti sammā palibodhaṃ katvā. Gaṇhitvāti avissajjetvā. Parāmasitvāti dassitvā. Abhinivisitvāti patiṭṭhahitvā. Kāmasaññādayo vuttanayā eva. Vidvāti medhāvī. Vijjāgatoti vijānanabhāvaṃ gato. Ñāṇīti paññāsampanno. Vibhāvīti ñāṇena vīmaṃsako. Medhāvīti aniccādīhi tulitañāṇo. Paññātiādayo heṭṭhā vuttanayāyeva. Catusaccadhammaṃ vicinātīti dhammavicayasambojjhaṅgo. Bojjhaṅgattho heṭṭhā @Footnote: 1 Ma. arājake, cha. vipine 2 cha.Ma. opammasaṃsandanaṃ 3 cha.Ma. laggo 4 cha.Ma. sāmaṃ

--------------------------------------------------------------------------------------------- page218.

Vuttova. Vīmaṃsāti catusaccadhammavicinanā paññāva. "vīmaṃsā dhammacintanā"ti 1- hi vuttaṃ. Vipassanāti maggasampayuttā vividhākārena passanā paññāva. Sammādiṭṭhīti sobhanā, pasaṭṭhā, sundarā maggasampayuttā sammādiṭṭhi. Tehi vedehīti teheva catūhi maggañāṇehi. Antagatoti jātijarāmaraṇassa pariyosānaṃ gato. Koṭigatotiādayo heṭṭhā vuttanayāva. Vedānaṃ vā antagatoti jānitabbānaṃ avasānappatto. Vedehi vā antagatoti catūhi maggañāṇavedehi vaṭṭadukkhassa pariyantabhāvena antasaṅkhātaṃ nibbānaṃ gato. Viditattāti viditabhāvena jānitabhāvena. Vedāni viceyya kevalānīti gāthāyamattho 2-:- yo catūhi maggañāṇavedehi kilesakkhayaṃ karonto gato, so paramatthato vedagū nāma hoti. Yo ca 3- sabbasamaṇabrāhmaṇānaṃ satthasaññitāni vedāni tāyeva maggabhāvanāya kiccato aniccādivasena viceyya. Tattha chandarāgappahānena tameva sabbaṃ vedamaticca yāpi vedapaccayā vā, aññathā vā uppajjanti vedanā, tāsu sabbavedanāsu vītarāgo hoti. Tasmā tamatthaṃ dassento "kiṃ pattinamāhu vedagū"ti 4- puṭṭho "idaṃ pattinan"ti avatvā "vedāni viceyya .pe. Vedagū so"ti āha. Yasmā vā yo pavicayapaññāya vedāni viceyya, tattha chandarāgappahānena sabbaṃ vedamaticca vattati. So satthasaññitāni vedāni gato ñāto atikkantova hoti. Yo vedanāsu vītarāgo, sopi vedanāsaññitāni vedāni gato atikkanto, ativedanaṃ gatotipi vedagū. Tasmā tampi atthaṃ dassento "idaṃ pattinan"ti avatvā "vedāni viceyya .pe. Vedagū so"ti āha. Sameccāti ñāṇena samāgantvā. Abhisameccāti ñāṇena paṭivijjhitvā. Dhammanti catusaccadhammaṃ. Sabbe saṅkhārāti sabbe sappaccayā dhammā. Te hi saṅkhatasaṅkhārā nāma. Paccayehi saṅgamma kariyantīti saṅkhārā, te evaṃ paccayehi saṅgamma @Footnote: 1 Sī. vīmaṃsā dhammavicinanāti 2 cha.Ma. gāthāya ayamattho @3 cha.Ma. sova 4 cha.Ma. vedagunti, khu.su. 25/534/438

--------------------------------------------------------------------------------------------- page219.

Katattā "saṅkhatā"ti visesetvā vuttā. "kammanibbattā tebhūmakā rūpārūpadhammā abhisaṅkhatasaṅkhārā"ti aṭṭhakathāsu 1- vuttā. Tepi "aniccā vata saṅkhārā"tiādīsu 2- saṅkhatasaṅkhāresu saṅgahaṃ gacchanti. "avijjāgato ayaṃ bhikkhave purisapuggalo puññañce saṅkhāraṃ abhisaṅkharotī"tiādīsu 3- avijjāpaccayā saṅkhārāva āgatā. Tebhūmakakusalākusalacetanā abhisaṅkharaṇakasaṅkhārā nāma. "yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī"tiādīsu 4- āgataṃ kāyikacetasikavīriyaṃ payogābhisaṅkhāro nāma. "saññāvedayitanirodhaṃ samāpajjantassa kho āvuso visākha bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro"tiādīsu 5- āgatā vitakkavicāRā. Vācaṃ saṅkharontīti vacīsaṅkhārā, assāsapassāsā kāyena saṅkharīyantīti kāyasaṅkhārā, saññā ca vedanā ca cittena saṅkharīyantīti cittasaṅkhāRā. Idha pana saṅkhatasaṅkhārā adhippetā. Aniccā hutvā abhāvaṭṭhena. Dukkhā paṭipīḷanaṭṭhena. Sabbe dhammāti nibbānampi antokaritvā vuttā. Anattā avasavattanaṭṭhena. Avijjāpaccayā saṅkhārāta ettha yampaṭicca phalameti, so paccayo. Paṭiccāti na vinā, appaṭikkhitvāti 6- attho. Etīti uppajjati ceva pavattati cāti attho. Api ca upakāraṭṭho 7- paccayaṭṭho, avijjā ca sā paccayo cāti avijjāpaccayo, tasmā avijjāpaccayā saṅkhārā sambhavantīti abhinibbattanti, 8- evaṃ sambhavantisaddassa sesapadehipi yojanā kātabbā. Tattha katamā avijjā? dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe Aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ. Katame saṅkhārā? puññābhisaṅkhāro apuññābhisaṅkhāro aneñjābhisaṅkhāro, kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, aṭṭha kāmāvacarakusalacetanā, pañca @Footnote: 1 abhi.A. 2/145, visudadhi. 3/120 2 dī.mahā. 10/221,272/137,171, @saṃ.sa. 15/186/190 3 saṃ.ni. 16/51/80 4 aṅ.tika. 20/15/107 5 Ma.mū. 12/464/413 @6 cha.Ma. apaccakkhitvāti 7 cha.Ma. upakārakaṭṭho 8 cha.Ma. nibbattanti

--------------------------------------------------------------------------------------------- page220.

Rūpāvacarakusalacetanā puññābhisaṅkhāro, dvādasa akusalacetanā apuññābhisaṅkhāro, catasso arūpāvacarakusalacetanā aneñjābhisaṅkhāro, kāyasañcetanā kāyasaṅkhāro, vacīsañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro. Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "ime saṅkhārā avijjāpaccayā hontī"ti? avijjābhāve bhāvato. Yassa hi dukkhādīsu avijjāsaṅkhātaṃ aññāṇaṃ appahīnaṃ hoti, so dukkhe tāva pubbantādīsu ca aññāṇena saṃsāradukkhaṃ sukhasaññāya gahetvā tasseva hetubhūte tividhepi saṅkhāre ārabhati. Samudaye aññāṇena dukkhahetubhūtepi taṇhāparikkhāre saṅkhāre sukhahetuto maññamāno ārabhati. Nirodhe pana magge ca aññāṇena dukkhassa anirodhabhūtepi gativisese dukkhanirodhasaññī hutvā, nirodhasseva 1- amaggabhūtesupi yaññāmaratapādīsu nirodhamaggasaññī hutvā dukkhanirodhaṃ patthayamāno yaññāmaratapādimukhena tividhepi saṅkhāre ārabhati. Api ca so tāya catūsu saccesu appahīnāvijjatāya visesato jātijarāmaraṇādi- anekādīnavavokiṇṇampi 2- puññaphalasaṅkhātaṃ dukkhaṃ dukkhato ajānanto tassa adhigamāya kāyavacīcittasaṅkhārabhedaṃ puññābhisaṅkhāraṃ ārabhati devaccharakāmako viya maruppapātaṃ. Sukhasammatassāpi ca tassa puññaphalassa ante mahāpariḷāhajanikaṃ vipariṇāmadukkhataṃ appassādatañca apassanto tappaccayaṃ vuttappakārameva puññābhisaṅkhāraṃ ārabhati sallabho 3- viya dīpasikhābhinipātaṃ, madhubindugiddho viya ca madhulittasatthadhārālehanaṃ. Kāmupasevanādīsu ca savipākesu ādīnavaṃ apassanto sukhasaññāya ceva kilesābhibhūtatāya ca dvārattayappavattampi apuññābhisaṅkhāraṃ ārabhati bālo viya gūthakīḷanaṃ, maritukāmo viya ca visakhādanaṃ. Āruppavipākesu cāpi saṅkhāravipariṇāmadukkhataṃ anavabujjhamāno sassatādivipallāsena cittasaṅkhārabhūtaṃ aneñjābhisaṅkhāraṃ ārabhati @Footnote: 1 cha.Ma. nirodhassa ca 2 cha.Ma. jātijarārogamaraṇādianekādīnavavokiṇṇampi @3 Sī.,cha.Ma. salabho

--------------------------------------------------------------------------------------------- page221.

Disāmūḷho viya pisācanagarābhimukhamaggagamanaṃ. Evaṃ yasmā avijjābhāvatova saṅkhārabhāvo, 1- na abhāvato. Tasmā jānitabbametaṃ "ime saṅkhārā avijjāpaccayā hontī"ti. Etthāha:- gaṇhāma tāva etaṃ "avijjā saṅkhārānaṃ paccayo"ti, kiṃ panāyamekāva avijjā saṅkhārānaṃ paccayo, udāhu aññepi paccayā santīti? kiṃ panettha yadi tāva ekāva, ekakāraṇavādo āpajjati. Atha aññepi santi, "avijjāpaccayā saṅkhārā"ti ekakāraṇaniddeso nupapajjatīti? na nupapajjatīti. 2- Kasmā? yasmā:- ekaṃ na ekato idha nānekamanekatopi no ekaṃ phalamatthi atthi pana eka- hetuphaladīpane attho. 3- Bhagavā hi katthaci padhānattā, katthaci pākaṭattā, katthaci asādhāraṇattā desanāvilāsassa ca veneyyānañca anurūpato ekameva hetuṃ vā phalaṃ vā dīpeti. Tasmā ayamidha avijjā vijjamānesupi aññesu vatthārammaṇasahajātadhammādīsu saṅkhārakāraṇesu "assādānupassino viharato taṇhā pavaḍḍhatī"ti 4- ca, "avijjāsamudayā āsavasamudayo"ti 5- ca vacanato aññesampi taṇhādīnaṃ saṅkhārahetūnaṃ hetūti padhānattā, "avidvā bhikkhave avijjāgato puññābhisaṅkhārampi abhisaṅkharotī"ti pākaṭattā, asādhāraṇattā ca saṅkhārānaṃ hetubhāvena dīpitāti veditabbā. Eteneva ca ekekahetuphaladīpanaparihāravacanena sabbattha ekekahetuphaladīpane payojanaṃ veditabbanti. Etthāha:- evaṃ santepi ekantāniṭṭhaphalāya sāvajjāya avijjāya kathaṃ puññāneñjābhisaṅkhārapaccayattaṃ yujjati. Na hi nimbabījato ucchu uppajjatīti. Kathaṃ na yujjissati. Lokasmiṃ hi:- @Footnote: 1 Sī. saṅkhārā 2 cha.Ma. itisaddo na dissati 3 abhi.A. 2/159, paṭisaṃ.A. 1/370, @visuddhi. 3/142 4 saṃ.ni. 16/52/82 5 Ma.mū. 12/104/75

--------------------------------------------------------------------------------------------- page222.

Viruddho cāviruddho ca sadisāsadiso tathā dhammānaṃ paccayo siddho vipākā eva te ca na. Iti ayaṃ avijjā vipākavasena ekantāniṭṭhaphalā, sabhāvavasena ca sāvajjāpi samānā sabbesampi etesaṃ puññābhisaṅkhārādīnaṃ yathānurūpaṃ ṭhānakiccasabhāvaviruddhā- viruddhapaccayavasena, sadisāsadisapaccayavasena ca paccayo hotīti veditabbā. Api ca ayaṃ aññopi pariyāyo:- "cutūpapāte saṃsāre saṅkhārānañca lakkhaṇe yo paṭiccasamuppanna- dhammesu ca vimuyhati. Abhisaṅkharoti so ete saṅkhāre tividhe yato. Avijjā paccayo tesaṃ tividhānampayaṃ tato. Yathāpi nāma jaccandho naro apariṇāyako ekadā yāti maggena ummaggenāpi ca ekadā. Saṃsāre saṃsaraṃ bālo tathā apariṇāyako karoti ekadā puññaṃ apuññampi ca ekadā. Yadā ca ñatvā so dhammaṃ saccāni abhisamessati tadā avijjūpasamā upasanto carissatī"ti. Saṅkhārapaccayā viññāṇanti chaviññāṇakāyā cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Tattha cakkhuviññāṇaṃ kusalavipākaṃ akusalavipākanti duvidhaṃ. Tathā sotaghānajivhākāyaviññāṇāni. Manoviññāṇaṃ pana dve vipākamanodhātuyo, 1- tisso ahetukavipākamanoviññāṇadhātuyo, aṭṭha sahetukavipākacittāni, pañca rūpāvacaravipākacittāni, cattāri arūpāvacaravipākacittānīti bāvīsatividhaṃ. Iti sabbāni bāttiṃsa lokiyavipākaviññāṇāni. @Footnote: 1 Sī. kusalākusalavipākā manodhātuyo

--------------------------------------------------------------------------------------------- page223.

Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "idaṃ vuttappakāraṃ viññāṇaṃ saṅkhārapaccayā hotī"ti? upacitakammābhāve vipākābhāvato. Vipākaṃ hetaṃ, vipākañca na upacitakammābhāve uppajjati, yadi uppajjeyya, sabbesaṃ sabbavipākāni uppajjeyyuṃ, na ca uppajjantīti jānitabbametaṃ "saṅkhārapaccayā idaṃ viññāṇaṃ hotī"ti. Sabbameva hi idaṃ pavattipaṭisandhivasena dvedhā pavattati. Tattha dve pañcaviññāṇāni, dve manodhātuyo, somanassasahagatā ahetukamanoviññāṇadhātūti imāni terasa pañcavokārabhave pavattiyaṃyeva pavattanti. Sesāni ekūnavīsati tīsu bhavaseu yathānurūpaṃ pavattiyampi paṭisandhiyampi pavattanti. Laddhappaccayamiti dhamma- mattametaṃ bhavantaramupeti nāssa tato saṅkanti na tato hetuṃ vinā hoti. Iti hetaṃ laddhappaccayaṃ rūpārūpadhammamattaṃ uppajjamānaṃ "bhavantaramupetī"ti vuccati, na satto na jīvo. Tassa ca nāpi atītabhavato idha saṅkanti atthi, nāpi tato hetuṃ vinā idha pātubhāvo. Ettha ca purimaṃ cavanato cuti, pacchimaṃ bhavantarādipaṭisandhānato paṭisandhīti vuccati. Etthāha:- nanu evaṃ asaṅkantipātubhāve sati ye imasmiṃ manussattabhāve khandhā, tesaṃ niruddhattā, phalapaccayassa ca kammassa tattha agamanato, aññassa aññato ca taṃ phalaṃ siyā, upabhuñjake ca asati kassetaṃ 1- phalaṃ siyā, tasmā na sundaramidaṃ vidhānanti? tatridaṃ vuccati:- "santāne yaṃ phalaṃ etaṃ nāññassa na ca aññato bījānaṃ abhisaṅkhāro etassatthassa sādhako. Phalassuppattiyā eva siddhā bhuñjakasammuti phaluppādena rukkhassa yathā phalati sammutī"ti. @Footnote: 1 cha.Ma. kassa taṃ

--------------------------------------------------------------------------------------------- page224.

Yopi vadeyya "evaṃ santepi ete saṅkhārā vijjamānā vā phalassa paccayā siyuṃ, avijjamānā vā. Yadi ca vijjamānā, pavattikkhaṇeyeva nesaṃ vipākena bhavitabbaṃ. Atha 1- avijjamānā, pavattito pubbe pacchā ca niccaṃ phalāvahā siyun"ti. So evaṃ vattabbo:- "katattā paccayā ete na ca niccaphalāvahā pāṭibhogādikaṃ veditabbaṃ nidassanan"ti. Viññāṇapaccayā nāmarūpanti idha vedanāsaññāsaṅkhārakkhandhā nāmaṃ, cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpaṃ rūpaṃ. Abhāvakagabbhaseyyakānaṃ aṇḍajānañca paṭisandhikkhaṇe vatthudasakaṃ kāyadasakanti vīsatirūparūpāni, tayo ca arūpino khandhāti ete tevīsati dhammā "viññāṇapaccayā nāmarūpan"ti veditabbā. Sabhāvakānaṃ bhāvadasakaṃ pakkhipitvā tettiṃsa, opapātikasattesu brahmakāyikānaṃ 2- paṭisandhikkhaṇe cakkhusotavatthudasakāni jīvitindriyanavakañcāti ekūnacattālīsa rūparūpāni, tayo ca arūpino khandhāti ete dvācattālīsa 3- dhammā "viññāṇapaccayā nāmarūpan"ti veditabbā. Kāmabhave pana sesaopapātikānaṃ, saṃsedajānaṃ vā sabhāvakaparipuṇṇāyatanānaṃ paṭisandhikkhaṇe cakkhusotaghānajivhākāyavatthubhāvadasakānīti sattati rūparūpāni, tayo ca arūpino khandhāti ete tesattati dhammā "viññāṇapaccayā nāmarūpan"ti veditabbā. Evaṃ 4- ukkaṃso, avakaṃso 5- pana taṃtaṃdasakavikalānaṃ tassa tassa vasena hāpetvā hāpetvā paṭisandhiyaṃ viññāṇapaccayā nāmarūpasaṅkhārā 6- veditabbā. Arūpīnaṃ pana tayova arūpino khandhā. Asaññīnaṃ rūpato jīvitindriyanavakamevāti. Esa tāva paṭisandhiyaṃ nayo. Pavatte pana sabbattha rūpappavattidese paṭisandhicittassa ṭhitikkhaṇe paṭisandhicittena saha pavattaututo utusamuṭṭhānaṃ suddhaṭṭhakaṃ pātubhavati. Paṭhamabhavaṅgato pabhūti @Footnote: 1 Sī. atha vā 2 cha.Ma. brahmakāyikādīnaṃ 3 cha.Ma. ete bācattālīsa @4 cha.Ma. esa 5 cha.Ma. avakaṃsena 6 Sī.,cha.Ma. nāmarūpasaṅkhā

--------------------------------------------------------------------------------------------- page225.

Cittasamuṭṭhānaṃ suddhaṭṭhakaṃ, saddapātubhāvakāle ututo ceva cittato ca saddanavakaṃ, kavaḷiṅkārāhārūpajīvīnaṃ āhārasamuṭṭhānaṃ suddhaṭṭhakanti evaṃ āhārasamuṭṭhānassa, suddhaṭṭhakassa, utucittasamuṭṭhānānañca dvinnaṃ navakānaṃ vasena chabbīsatividhaṃ, ekekacitte tikkhattuṃ uppajjamānaṃ vuttakammasamuṭṭhānañca sattatividhanti channavutividhaṃ rūpaṃ, tayo ca arūpino khandhāti navanavutidhammā yathāsambhavaṃ "viññāṇapaccayā nāmarūpan"ti veditabbā. Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "paṭisandhināmarūpaṃ viññāṇapaccayā hotī"ti? suttato yuttito ca. Suttato 1- hi "cittānuparivattino dhammā"tiādinā 2- nayena bahudhā vedanādīnaṃ viññāṇapaccayatā siddhā. Yuttito pana:- "cittajena hi rūpena idha diṭṭhena sijjhati adiṭṭhassāpi rūpassa viññāṇaṃ paccayo itī"ti. Nāmarūpapaccayā saḷāyatananti nāmaṃ vuttameva. Idha pana rūpaṃ niyamato cattāri mahābhūtāni, cha vatthūni, jīvitindriyanti ekādasavidhaṃ. Saḷāyatanampana cakkhvāyatanaṃ sotaghānajivhākāyamanāyatanaṃ. Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "nāmarūpaṃ saḷāyatanassa paccayo"ti? Nāmarūpabhāve bhāvato. Tassa tassa hi nāmassa rūpassa ca bhāve taṃ taṃ āyatanaṃ hoti, na aññathāti. Saḷāyatanapaccayā phassoti:- chaḷeva phassā saṅkhepā cakkhusamphassaādayo viññāṇamiva bāttiṃsa vitthārena bhavanti te. @Footnote: 1 cha.Ma. sutte 2 abhi.saṅ. 34/62/12

--------------------------------------------------------------------------------------------- page226.

Phassapaccayā vedanāti:- dvārato vedanā vuttā cakkhusamphassajādikā chaḷeva tā pabhedena idha bāttiṃsa vedanā. Vedanāpaccayā taṇhāti:- "rūpataṇhādibhedena cha taṇhā idha dīpitā ekekā tividhā tattha pavattākārato matā. Dukkhī sukhaṃ patthayati sukhī bhiyyopi icchati upekkhā pana santattā sukhamicceva bhāsitā. Taṇhāya paccayā tasmā honti tissopi vedanā vedanāpaccayā taṇhā iti vuttā mahesinā"ti. Taṇhāpaccayā upādānanti cattāri upādānāni kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ. Upādānapaccayā bhavoti idha kammabhavo adhippeto, upapattibhavo pana paduddhāravasena vutto. Bhavapaccayā jātīti kammabhavapaccayā jāti paṭisandhikkhandhānaṃ pātubhavo. Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "bhavo jātiyā paccayo"ti ce? Bāhirapaccayasamattepi hīnappaṇītatādivisesadassanato. Bāhirānaṃ hi janakajananīsukkasoṇitāhārādīnaṃ paccayānaṃ samattepi sattānaṃ yamakānampi sataṃ hīnappaṇītatādiviseso dissati. So ca na ahetuko sabbadāva sabbesañca abhāvato, na kammabhavato aññahetuko tadabhinibbattakasattānaṃ ajjhattasantāne aññassa kāraṇassa abhāvatoti kammabhavahetukova. Kammaṃ hi sattānaṃ hīnappaṇītatādivisesassa hetu. Tenāha bhagavā "kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyā"ti. 1- Tasmā jānitabbametaṃ "bhavo jātiyā paccayo"ti. @Footnote: 1 Ma.u. 14/289/262

--------------------------------------------------------------------------------------------- page227.

Jātipaccayā jarāmaraṇantiādīsu yasmā asati jātiyā jarāmaraṇañceva sokādayo ca dhammā na honti, jātiyā pana sati jarāmaraṇañceva jarāmaraṇasaṅkhātadukkhadhammaphuṭṭhassa bālassa jarāmaraṇādisambandhā vā tena tena dukkhadhammena phuṭṭhassa anabhisambandhā vā sokādayo ca dhammā honti. Tasmā jātipaccayā jarāmaraṇanti. Samecca abhisamecca dhammanti ñāṇena samāgantvā catusaccadhammaṃ paṭivijjhitvā. Evaṃ dvādasapadikaṃ paccayākārappavattiṃ dassetvā idāni vivaṭṭavasena avijjādīnaṃ nirodhadassanatthaṃ "avijjānirodhā saṅkhāranirodhoti samecca abhisamecca dhamman"tiādimāha. Tattha avijjānirodhāti avijjāya anuppādanirodhā puna appavattinirodhena. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ sesapadesupi. Idaṃ dukkhantiādayo pubbe vuttanayā eva. Ime dhammā abhiññeyyāti ime tebhūmakā dhammā sabhāvalakkhaṇāvabodhavasena sobhanākārena, adhikena ñāṇena vā sabhāvato jānitabbā. Pariññeyyāti sāmaññalakkhaṇāvabodhavasena, kiccasamāpanavasena ca byāpitvā 1- jānitabbā. Ime dhammā pahātabbāti ime samudayapakkhikā dhammā tena tena guṇaṅgena pahātabbā. Bhāvetabbāti vaḍḍhetabbā. Sacchikātabbāti paccakkhaṃ kātabbā. Duvidhā sacchikiriyā paṭilābhasacchikiriyā ca ārammaṇasacchikiriyā ca. Channaṃ phassāyatanānanti cakkhvādīnaṃ channaṃ āyatanānaṃ. Samudayañca atthaṅgamañcāti uppādañca nirodhañca. Bhūripaññoti bhūri viyāti bhūri, tāya bhūripaññāya samannāgato bhūripañño. Mahāpaññotiādīsu mahāpaññādīhi samannāgatoti attho. Tatridaṃ mahāpaññādīnaṃ nānattaṃ:- katamā mahāpaññā? mahante atthe Pariggaṇhātīti mahāpaññā, mahante dhamme. Mahantā niruttiyo. Mahantāni paṭibhānāni pariggaṇhātīti mahāpaññā, mahante sīlakkhandhe pariggaṇhātīti @Footnote: 1 Ma. byāpetvā

--------------------------------------------------------------------------------------------- page228.

Mahāpaññā, mahante samādhikkhandhe. Paññākkhandhe. Vimuttikkhandhe. Vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā, mahantāni ṭhānāṭhānāni. Mahāvihārasamāpattiyo. Mahantāni ariyasaccāni. Mahante satipaṭṭhāne. Sammappadhāne. Iddhipāde. Mahantāni indriyāni. Balāni. Bojjhaṅgāni. Mahante ariyamagge. Mahantāni sāmaññaphalāni. Mahāabhiññāyo. Mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā. Katamā puthupaññā? puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā. Puthunānādhātūsu. Puthunānāāyatanesu. Puthunānāpaṭiccasamuppādesu. Puthunānāsuññatamanupalabbhesu. Puthunānāatthesu. Dhammesu. Niruttīsu. Paṭibhānesu. Puthunānāsīlakkhandhesu. Puthunānāsamādhipaññāvimuttivimuttiñāṇadassanakkhandhesu. Puthunānāṭhānāṭhānesu. Puthunānāvihārasamāpattīsu. Puthunānāariyasaccesu. Puthunānāsatipaṭṭhānesu. Sammappadhānesu. Iddhipādesu. Indriyesu. Balesu. Bojjhaṅgesu. Puthunānāariyamaggesu. Sāmaññaphalesu. Abhiññāsu. Puthunānājanasādhāraṇe 1- dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā. Katamā hāsapaññā? idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmujjabahulo Sīlaṃ paripūreti. Indriyasaṃvaraṃ paripūreti. Bhojane mattaññutaṃ. Jāgariyānuyogaṃ. Sīlakkhandhaṃ. Samādhikkhandhaṃ. Paññākkhandhaṃ. Vimuttikkhandhaṃ. Vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā, hāsabahulo .pe. Pāmujjabahulo ṭhānāṭhānaṃ paṭivijjhatīti hāsapaññā, hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā, hāsabahulo ariyasaccāni paṭivijjhatīti hāsapaññā, satipaṭṭhāne bhāvetīti. Sammappadhāne. Iddhipāde. Indriyāni. Balāni. Bojjhaṅgāni. 2- Ariyamaggaṃ bhāvetīti hāsapaññā, hāsabahulo sāmaññaphalāni sacchikarotīti hāsapaññā, abhiññāyo paṭivijjhatīti @Footnote: 1 puthujjanasādhāraṇe (khu.paṭi. 31/4/405) 2 cha.Ma. bojjhaṅge

--------------------------------------------------------------------------------------------- page229.

Hāsapaññā, hāsabahulo vedatuṭṭhipāmujjabahulo 1- paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā. Katamā javanapaññā? yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā Bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato. Anattato khippaṃ javatīti javanapaññā, yā kāci vedanā. Yā kāci saññā. Ye keci saṅkhāRā. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ .pe. Yaṃ dūre santike vā, sabbaṃ viññāṇaṃ. Aniccato. Dukkhato. Anattato khippaṃ javatīti javanapaññā. Cakkhu .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato. Dukkhato. Anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā. Saññā. SaṅkhāRā. Viññāṇaṃ. Cakkhuṃ .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā .pe. Vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā .pe. Vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā. Saññā. SaṅkhāRā. Viññāṇaṃ. Cakkhuṃ .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ .pe. Nirodhadhammanti tulayitvā .pe. Vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page230.

Katamā tikkhapaññā? khippaṃ kilese chindatīti tikkhapaññā, uppannaṃ kāmavitakkaṃ nādhivāseti. Uppannaṃ byāpādavitakkaṃ. Uppannaṃ vihiṃsāvitakkaṃ. Uppannuppanne pāpake akusale dhamme. Uppannaṃ rāgaṃ. Uppannaṃ dosaṃ. Mohaṃ. Kodhaṃ. Upanāhaṃ. Makkhaṃ. Palāsaṃ. Issaṃ. Macchariyaṃ. Māyaṃ. Sāṭheyyaṃ. Thambhaṃ. Sārambhaṃ. Mānaṃ. Atimānaṃ. Madaṃ. Pamādaṃ. Sabbe kilese. Sabbe duccarite. Sabbe abhisaṅkhāre. Sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Ekamhi āsane cattāro ariyamaggā, cattāri ca sāmaññaphalāni, catasso ca paṭisambhidāyo, cha ca abhiññāyo adhigatā honti sacchikatā phusitā 1- paññāyāti tikkhapaññā. Katamā nibbedhikapaññā? idhekacco sabbasaṅkhāresu ubbegabahulo hoti Uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ. Mohakkhandhaṃ. Kodhaṃ. Upanāhaṃ .pe. Sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā. [28] Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃva sutaṃ mutaṃ vāti so bhūripañño khīṇāsavo yaṃ kiñci diṭṭhaṃ vā sutaṃ vā mutaṃ vā tesu sabbadhammesu mārasenaṃ vināsetvā ṭhitabhāvena visenibhūto. Tameva dassinti taṃ eva 2- visuddhadassiṃ. Vivaṭaṃ carantanti taṇhāchadanādivigamena vivaṭaṃ hutvā carantaṃ. Kenīdha lokasmiṃ vikappayeyyāti kena idha loke taṇhākappena vā diṭṭhikappena vā koci vikappeyya, tesaṃ vā pahīnattā rāgādinā pubbe vuttenāti. Kāmā te paṭhamā senātiādīsu catūsu gāthāsu ayamattho:- yasmā āditova āgāriyabhūte satte vatthukāmesu kilesakāmā mohayanti, te abhibhuyya anāgāriyabhāvaṃ @Footnote: 1 cha.Ma. phassitā 2 Sī. taṃ evaṃ

--------------------------------------------------------------------------------------------- page231.

Upagatānaṃ pantesu vā senāsanesu, aññataraññataresu vā adhikusalesu dhammesu arati uppajjati. Vuttañcetaṃ "pabbajitena kho āvuso abhirati dukkarā"ti. 1- Tato te parapaṭibaddhajīvikattā khuppipāsā bādheti, tāya bādhitāya 2- pariyesanataṇhā cittaṃ kilamayati, atha nesaṃ kilantacittānaṃ thīnamiddhaṃ okkamati, tato visesamanadhigacchantānaṃ durabhisambhavesu araññavanapatthesu senāsanesu viharataṃ utrāsasaññitā bhīru jāyati, tesaṃ ussaṅkitaparisaṅkitānaṃ dīgharattaṃ vivekarasamanassādayamānānaṃ viharataṃ "na siyā nu kho esa maggo"ti pariyattiyaṃ 3- vicikicchā uppajjati, taṃ vinodetvā viharataṃ appamattakena visesādhigamena mānamakkhathambhā jāyanti. Tepi vinodetvā viharataṃ tato adhikataravisesādhigamaṃ nissāya lābhasakkārasilokā uppajjanti, lābhādimucchitā dhammapaṭirūpakāni pakāsentā micchāyasaṃ adhigantvā tattha ṭhitā 4- jātiādīhi attānaṃ ukkaṃsenti, paraṃ vambhenti. Tasmā kāmādīnaṃ paṭhamasenādibhāvo veditabbo. Evametaṃ dasavidhaṃ senaṃ uddisitvā yathā 5- sā kaṇhadhammasamannāgatattā kaṇhassa namucino upakārāya saṃvattati, tasmā naṃ "tava senā"ti niddisanto āha "esā namuci te senā, kaṇhassābhippahārinī"ti. Tattha abhippahārinīti samaṇabrāhmaṇānaṃ ghātinī nippothanī, 6- antarāyakarīti attho. Na naṃ asūro jināti, jetvā ca labhate sukhanti evaṃ mārasenaṃ 7- asūro kāye ca jīvite ca sāpekkho puriso na jināti, sūro pana jināti, jetvā ca maggasukhaṃ phalasukhañca adhigacchati. Yato catūhi maggehīti 8- yadā catūhi niddosanibbānamagganasaṅkhātehi maggehi. Mārasenāti mārassa senā vacanakarā kilesā. Paṭisenikarāti paṭipakkhakaRā. Jitā cāti parājayamāpāditā 9- ca. Parājitā cāti niggahitā ca. Bhaggāti bhinnā. Vippaluttāti 10- cuṇṇavicuṇṇā. Parammukhāti vimukhabhāvaṃ pāpitā. Visenibhūtoti nikkileso hutvā ṭhito. @Footnote: 1 saṃ.sa. 18/331/239 2 cha.Ma. bādhitānaṃ 3 cha.Ma. paṭipattiyaṃ 4 Sī. niviṭṭhā @5 cha.Ma. yasmā 6 Sī. nipphoṭanī, cha.Ma. nippothinī 7 Sī.,cha.Ma. evaṃ tava senaṃ @8 cha.Ma. ariyamaggehīti 9 cha.Ma. parājayamānā hanitā 10 Sī.,cha.Ma. vippaluggāti

--------------------------------------------------------------------------------------------- page232.

Vodānadassīti byavadānadasSī. 1- Tāni chadanānīti etāni taṇhādikilesacchadanāni. Vivaṭānīti pākaṭikatāni. Viddhaṃsitānīti ṭhitaṭṭhānato apahatāni. Ugghāṭitānīti uppāṭitāni. Samugghāṭitānīti visesena uppāṭitāni. [29] Na kappayantīti gāthāya sambandho attho ca:- kiñci bhiyyo? te hi tādisā Santo dvinnaṃ kappānaṃ purekkhārānañca kenaci na kappayanti na purekkharonti, paramatthaṃ accantasuddhiṃ adhigatattā anaccantasuddhiṃyeva 2- akiriyasassatadiṭṭhiṃ "accantasuddhī"ti na te vadanti. Ādānaganthaṃ gathitaṃ visajjāti catubbidhampi rūpādīnaṃ ādāyakattā ādānaganthaṃ attano cittasantāne gathitaṃ baddhaṃ 3- ariyamaggasatthena vissajja chinditvā. Sesaṃ pākaṭameva. Accantasuddhinti accantaparamasuddhiṃ. 4- Saṃsārasuddhinti saṃsārato suddhiṃ. Akiriyadiṭṭhinti karoto na kariyati pāpanti akiriyadiṭṭhiṃ. Sassatavādanti "nicco dhuvo sassato"ti vacanaṃ. Na vadanti na kathenti. Ganthāti nāmakāyaṃ ganthenti cutipaṭisandhivasena vaṭṭasmiṃ ghaṭentīti ganthā. Abhijjhā ca sā nāmakāyaghaṭanavasena gantho cāti abhijjhākāyagantho. Hitasukhaṃ byāpādayatīti byāpādo. Byāpādo ca so vuttanayena gantho cāti byāpādo kāyagantho. Sīlabbataparāmāsoti "ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī"ti 5- parato āmāso. Idaṃsaccābhinivesoti sabbaññubhāsitampi paṭikkhipitvā "sassato loko, idameva saccaṃ, moghamaññan"ti 6- iminā ākārena abhiniveso idaṃsaccābhiniveso. Attano diṭṭhiyā rāgoti attanābhinivisitvā gahitāya diṭṭhiyā chandarāgo. Paravādesu āghātoti parassa vacanesu koPo. Appaccayoti atuṭṭhākāro. Attano sīlaṃ vāti attanā samādinnaṃ gosīlādisīlaṃ vā. Attano diṭṭhīti attanā @Footnote: 1 cha.Ma. vodātadassinti byavadātadassiṃ 2 Sī. accantasuddhāyeva 3 Sī. gaṭhitagaṇṭhaṃ @4 cha.Ma. accantaṃ paramatthaṃ suddhiṃ @5 abhi.saṅ. 34/1264/290 6 abhi.saṅ. 34/1144/267

--------------------------------------------------------------------------------------------- page233.

Gahitā parāmaṭṭhā diṭṭhi. Tehi ganthehīti etehi vuttehi nāmakāyaghaṭanehi. Rūpaṃ ādiyantīti catusamuṭṭhānikaṃ rūpārammaṇaṃ ādiyanti gaṇhanti. Upādiyantīti upagantvā gaṇhanti taṇhāgahaṇena. Parāmasanti diṭṭhiggahaṇena. Abhinivisanti mānaggahaṇena. Vaṭṭanti tebhūmakavaṭṭaṃ. Gantheti bandhane. Vossajjitvā vāti sammā vissajjitvā vā. Gathiteti bandhane. Ganthiteti bandhanena bandhite. 1- Vibandheti visesena bandhe. Ābandheti anekavidhena bandhe. Palibuddheti amuñcite. Bandhane phoṭyitvāti taṇhāmānadiṭṭhibandhanāni pappoṭayitvā. Visajjāti cajitvā. Ime pana cattāro ganthe kilesapaṭipāṭiyāpi āharituṃ vaṭṭati, maggapaṭipāṭiyāpi. Kilesapaṭipāṭiyā abhijjhākāyagantho arahattamaggena pahīyati, byāpādo kāyagantho anāgāmimaggena, sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho sotāpattimaggena. Maggapaṭipāṭiyā sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho sotāpattimaggena, byāpādo kāyagantho anāgāmimaggena, abhijjhākāyagantho arahattamaggenāti. Ete cattāro ganthā yassa saṃvijjanti, taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. Te catuppabhedā abhijjhāyanti etāya, sayaṃ vā abhijjhāyati, abhijjhāyanamattameva vā esāti abhijjhā. Lobhoyeva nāmakāyaṃ gantheti cutipaṭisandhivasena vaṭṭasmiṃ ghaṭetīti kāyagantho. Byāpajjati tena cittaṃ pūtibhāvaṃ gacchati, byāpādayati vā vinayācārarūpasampattihitasukhādīnīti byāpādo. "ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī"ti parāmasanaṃ sīlabbataparāmāso, sabbaññubhāsitampi paṭikkhipitvā "sassato loko, idameva saccaṃ, moghamaññan"tiādinā ākārena abhinivisatīti idaṃsaccābhiniveso. Yathā vayhaṃ vātiādiṃ vayhādivisaṅkharaṇaṃ ganthānaṃ viyogakaraṇe upamaṃ dassento āha. @Footnote: 1 cha.Ma. ganthanena ganthite

--------------------------------------------------------------------------------------------- page234.

Na janentīti na uppādenti. Na sañjanentīti na nibbattenti. Nābhinibbattentīti upasaggavasena padaṃ vaḍḍhitaṃ. Na sañjanentīti uppādakkhaṇaṃ. Na nibbattenti nābhinibbattentīti pavattikkhaṇaṃ sandhāya vuttaṃ. [30] 1- Catunnaṃ kilesasīmānaṃ atītattā sīmātīto, 1- bāhitapāpattā ca brāhmaṇo, itthambhūtassa ca tassa natthi, paracittapubbenivāsañāṇehi ñatvā vā maṃsadibbacakkhūhi disvā vā kiñci samuggahītaṃ, abhiniviṭṭhanti vuttaṃ hoti. So ca kāmarāgābhāvato na rāgarāgī rūpārūparāgābhāvato na virāgaratto, yato evaṃvidhassa tassa "idaṃ paraman"ti kiñci idha uggahitaṃ natthīti arahattanikūṭena desanaṃ niṭṭhāpesi. Catasso sīmāyoti cattāro paricchedā. Diṭṭhānusayoti diṭṭhi ca sā appahīnaṭṭhena anusayo cāti diṭṭhānusayo. Vicikicchānusayādīsupi eseva nayo. Kenaṭṭhena anusayo 2-? anusayanaṭṭhena. Ko esa anusayanaṭṭho nāmāti? appahīnaṭṭho. Ete Hi appahīnaṭṭhena tassa tassa santāne anusenti nāma, tasmā "anusayā"ti vuccanti. Anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Athāpi siyā:- anusayanaṭṭho nāma appahīnākāro, appahīnākāro ca "uppajjatī"ti vattuṃ na yujjati, tasmā na anusayā uppajjantīti. Tatridaṃ paṭivacanaṃ:- appahīnākāro anusayo, anusayoti pana appahīnaṭṭhena thāmagatakilesā vuccanti. Yo 3- cittasampayutto sārammaṇo sappaccayaṭṭhena sahetuko ekantākusalo atītopi hoti anāgatopi paccuppannopi, tasmā "uppajjatī"ti vattuṃ yujjati. Tatridaṃ pamāṇaṃ:- paṭisambhidāyaṃ tāva abhisamayakathāya 4- "paccuppanne kilese pajahatī"ti pucchitvā anusayānaṃ paccuppannabhāvassa atthitāya "thāmagato anusayaṃ @Footnote: 1-1 cha.Ma. sīmātigoti gāthā ekapuggalādhiṭṭhānāya desanāya vuttā. pubbasadiso eva @panassā sambandho, so evaṃ atthavaṇṇanāya saddhiṃ veditabbo:- kiñca bhiyyo? so @īdiso bhūripañño catunnaṃ kilesasamānaṃ atītattā sīmātigo 2 cha.Ma. anusayā @3 cha.Ma. so 4 khu.paṭi. 31/21/428

--------------------------------------------------------------------------------------------- page235.

Pajahatī"ti vuttaṃ. Dhammasaṅgaṇiyaṃ mohassa padabhājane 1- "avijjānusayo avijjāpariyuṭṭhānaṃ, avijjālaṅgī moho akusalamūlaṃ, ayaṃ tasmiṃ samaye moho hotī"ti akusalacittena saddhiṃ mohassa 2- uppannabhāvo vutto. Kathāvatthusmiṃ "anusayā abyākatā anusayā ahetukā anusayā cittavippayuttā"ti 3- sabbe vādā paṭisedhitā. Anusayayamake sattannaṃ mahāvārānaṃ aññatarasmiṃ uppajjanavāre 4- "yassa kāmarāgānusayo uppajjati tassa paṭighānusayo uppajjatī"tiādi vuttaṃ. Tasmā "anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantī"ti yaṃ vuttaṃ, taṃ iminā tantippamāṇena suvuttanti veditabbaṃ. Yampi "cittasampayutto sārammaṇo"tiādi vuttaṃ, tampi suvuttameva. Anusayo hi nāmesa parinipphanno cittasampayutto akusaladhammoti niṭṭhamettha gantabbaṃ. tattha diṭṭhānusayo catūsu diṭṭhisampayuttesu, vicikicchānusayo vicikicchāsahagate, avijjānusayo dvādasasu akusalacittesu sahajātavasena ārammaṇavasena ca, tayopi avasesatebhūmakadhammesu ārammaṇavasena diṭṭhivicikicchāmohā. Kāmarāgānusayo cettha lobhasahagatacittesu sahajātavasena ārammaṇavasena ca manāpesu avasesakāmāvacaradhammesu ārammaṇavaseneva uppajjamāno lobho. Paṭighānusayo domanassasahagatacittesu sahajātavasena ārammaṇavasena ca amanāpesu avasesakāmāvacaradhammesu ārammaṇavaseneva uppajjamāno doso. Mānānusayo diṭṭhivippayuttalobhasahagatacittesu sahajātavasena ārammaṇavasena ca dukkhavedanāvajjesu avasesakāmāvacaradhammesu rūpārūpāvacaradhammesu ca ārammaṇavaseneva uppajjamāno māno. Bhavarāgānusayo catūsu diṭṭhivippayuttesu uppajjamānopi sahajātavasena vutto, ārammaṇavaseneva pana rūpārūpāvacaradhammesu uppajjamāno lobho vutto. Tattha diṭṭhānusayoti dvāsaṭṭhividhā diṭṭhi. Vicikicchānusayoti aṭṭhavatthukā vicikicchā. Tadekaṭṭhā ca kilesāti sahajekaṭṭhavasena diṭṭhiyā vicikicchāya, @Footnote: 1 abhi.saṅ. 34/390/109 2 cha.Ma. avijjānusayassa @3 abhi.ka. 37/305-309/369-371 4 abhi.Yu. 38/330/543

--------------------------------------------------------------------------------------------- page236.

Sahajekaṭṭhavasena ekato ṭhitā. Mānānusayoti navavidhamāno. Paracittañāṇena 1- vā ñatvāti paresaṃ cittavārajānanapaññāya 2- jānitvā, cetopariyañāṇena jānitvāti vuttaṃ hoti. Pubbenivāsānussatiñāṇena vāti atīte nivuṭṭhakkhandhānussaraṇañāṇena jānitvā. Maṃsacakkhunā vāti pakaticakkhunā. Dibbacakkhunā vāti dibbasadisena dibbavihārasannissitena vā dibbena cakkhunā passitvā. Rāgarattāti rāgena rañjitā. Ye pañcasu kāmaguṇesūti ye pañcasu rūpādivatthukāmakoṭṭhāsesu. Virāgarattāti virāgasaṅkhātāsu rūpārūpasamāpattīsu atirattā allīnā. Yato kāmarāgo cāti yadā kāmarāgo 3- ca. Rūpārūpabhavesupi 4- eseva nayo. Saddhammapajjotikāya mahāniddesaṭṭhakathāya suddhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā. Catutthaṃ. --------------------- @Footnote: 1 cha.Ma. paramatthañāṇena 2 cha.Ma. cittācāra... 3 cha.Ma. kāmabhave rāgo @4 cha.Ma. rūpārūparāgesupi


             The Pali Atthakatha in Roman Book 45 page 211-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=4910&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=4910&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=109              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=1822              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=1962              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=1962              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]