ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

                     5. Paramaṭṭhakasuttaniddesavaṇṇanā
    [31] Pañcame paramaṭṭhakasutte paramanti diṭṭhīsu paribbasānoti idaṃ paramanti
gahetvā sakāya sakāya diṭṭhiyā vasamāno. Yaduttariṃ kuruteti yaṃ attano satthārādiṃ
seṭṭhaṃ karoti. Hīnāti aññe tato sabbamāhāti taṃ attano satthārādiṃ ṭhapetvā
tato aññe sabbe "hīnā ime"ti āha. Tasmā vivādāni avītivattoti tena
kāraṇena tāni diṭṭhikalahāni 1- avītivattova hoti.
    Vasantīti paṭhamuppannadiṭṭhivasena vasanti. Pavasantīti pavisitvā vasanti.
Āvasantīti visesena vasanti. Parivasantīti sabbabhāgena vasanti. Taṃ upamāya sādhento
"yathā āgārikā vā"tiādimāha. Āgārikā vāti gharasāmikā. Gharesu vasantīti attano
gharesu āsaṅkavirahitā hutvā nivasanti. Sāpattikā vāti āpattibahulā. Sakilesāti 2-
rāgādikilesabahulā. Uttariṃ karotīti atirekaṃ karoti. Ayaṃ satthā sabbaññūti ayaṃ
amhākaṃ satthā sabbaṃ jānāti.
    Sabbe parappavāde khipatīti sabbāparaladdhiyo chaḍḍeti. Ukkhipatīti nīharati.
Parikkhipatīti parammukhe karoti. Diṭṭhimedhagānīti diṭṭhivihesakāni.
    [32] Dutiyagāthāyattho:- evaṃ avītivattova yaṃ diṭṭhe sute sīlavate muteti
etesu catūsu vatthūsu uppannadiṭṭhisaṅkhāte attani pubbe vuttappakāraṃ ānisaṃsaṃ
passati, tadeva so tattha sakāya diṭṭhiyā ānisaṃsaṃ "idaṃ seṭṭhan"ti abhinivisitvā
aññaṃ sabbaṃ parasatthārādikaṃ nihīnato passati.
    Dve ānisaṃse passatīti dve guṇe oloketi. Diṭṭhadhammikañcāti diṭṭhe
paccakkhe attabhāve vipaccanakaguṇaṃ. 3- Samparāyikañcāti paraloke paṭilabhitabbaguṇañca.
Yaṃdiṭṭhiko satthāti yaṃladdhiko titthāyatanasāmiko. Alaṃ nāgattāya vāti nāgabhāvāya 4-
@Footnote: 1 cha.Ma. so diṭṭhikalahe  2 cha.Ma. sakilesā vāti  3 cha.Ma. vipaccanakaraṇaṃ
@4 cha.Ma. nāgarājabhāvāya
Vā pariyattaṃ. Supaṇṇattādīsupi eseva nayo. Devattāya vāti sammutidevādibhāvāya.
Āyatiṃ phalapāṭikaṅkhī hotīti anāgate vipākaphalaṃ patthayāno hoti. Diṭṭhasuddhiyāpi
dve ānisaṃse passatīti cakkhuviññāṇena diṭṭharūpāyatanassa vasena suddhiyā hetuttāpi
attano gahitaggahaṇena dve guṇe oloketi. Sutasuddhiyādīsupi eseva nayo.
    [33] Tatiyagāthāyattho:- evaṃ passato passa 1- yaṃ attano satthārādiṃ
nissito aññaṃ parasatthārādiṃ hīnaṃ passati, taṃ pana dassanaṃ ganthameva kusalā
vadanti, bandhananti vuttaṃ hoti. Yasmā etadeva, tasmā hi diṭṭhaṃva sutaṃ mutaṃ
vā, sīlabbataṃ bhikkhu na nissayeyya, nābhiniviseyyāti 2- vuttaṃ hoti.
    Kusalāti khandhādijānane chekā. Khandhakusalāti rūpādīsu pañcasu khandhesu kusalā.
Dhātuāyatanapaṭiccasamuppādasatipaṭṭhānasammappadhānaiddhipādaindriyabalabojjhaṅgamagga-
phalanibbānesupi eseva nayo. Tattha maggakusalāti catūsu maggesu. Phalakusalāti catūsu
phalesu. Nibbānakusalāti duvidhe nibbāne chekā. Te kusalāti te etesu
vuttappakāresu chekā. Evaṃ vadantīti evaṃ kathenti. Gantho esoti passato ca attano
satthārādinissitañca  aññaṃ parasatthārādiṃ hīnato dassanañca gantho bandhano esoti
vadanti. Lambanaṃ 3- etanti etaṃ vuttappakāraṃ nāgadante laggitaṃ viya adholambanaṃ.
Bandhanaṃ etanti nicchindituṃ dukkhaṭṭhena saṅkhalikādibandhanaṃ viya etaṃ bandhanaṃ.
Palibodho esoti saṃsārato nikkhamituṃ appadānaṭṭhena eso palibodho.
    [34] Catutthagāthāyattho:- na kevalaṃ diṭṭhasutādiṃ 4- na nissayeyya, api
ca kho pana asañjātaṃ uparūpari diṭṭhimpi lokasmiṃ na kappayeyya, na janeyyāti
vuttaṃ hoti. Kīdisaṃ? ñāṇena vā sīlabbatena vāpi, samāpattiñāṇādinā ñāṇena
vā sīlabbatena vā yaṃ kappayissati, 5- etaṃ diṭṭhiṃ na kappayeyya. 6- Na kevalañca
@Footnote: 1 Sī. evaṃ passantopi, cha.Ma. ca  2 cha.Ma. nābhiniveseyyāti  3 Sī.,cha.Ma. lagganaṃ
@4 cha.Ma. diṭṭhasutādīsu  5 cha.Ma. yā kappiyati  6 cha.Ma. kappeyya
Diṭṭhiṃ na kappayeyya, api ca kho pana mānenapi jātiādīhi vatthūhi samoti
vā attānaṃ anūpaneyya, hīno na maññetha visesi vāpīti.
    Aṭṭhasamāpattiñāṇena vāti paṭhamajjhānādīnaṃ aṭṭhannaṃ samāpattīnaṃ sampayuttapaññāya
vā. Pañcābhiññāñāṇena vāti lokiyānaṃ pañcannaṃ abhiññānaṃ sampayuttapaññāya vā.
Micchāñāṇena vāti viparītasabhāvena pavattāya paññāya amutte muttammayāti 1-
evaṃ uppannena micchāñāṇena vā.
    [35] Pañcamagāthāyattho:- evaṃ hi diṭṭhiṃ akappento amaññamāno ca
attaṃ pahāya anupādiyāno yaṃ pubbe gahitaṃ, taṃ pahāya paraṃ aggaṇhanto tasmimpi
vuttappakāre ñāṇepi duvidhaṃ nissayaṃ no karoti, akaronto ca sa ve viyattesu
nānādiṭṭhivasena bhinnesu sattesu na vaggasārī chandādivasena agacchanadhammo hutvā
dvāsaṭṭhiyā diṭṭhīsu kiñci diṭṭhiṃ na pacceti, na paccāgacchatīti vuttaṃ hoti.
    Catūhi upādānehīti kāmupādānādīhi catūhi bhusaṃ gahaṇehi. Sa ve vavatthitesūti 2-
so puggalo nicchitesu. Bhinnesūti dvidhā bhinnesu.
    [36] Idāni yo so imāya gāthāya vutto khīṇāsavo, tassa vaṇṇabhaṇanatthaṃ
"yassūbhayante"tiādikā tisso gāthāyo āha. Tesu 3- paṭhamagāthāya yassūbhayanteti
pubbe vuttaphassādibhede. Paṇidhīti taṇhā. Bhavābhavāyāti punappunaṃ bhavāya. Idha
vā huraṃ vāti sakattabhāvādibhede idha vā parattabhāvādibhede parattha vā.
    Phasso eko antoti cakkhusamphassādiko eko koṭṭhāso. Phassasamudayoti
vatthārammaṇo. Yato samudeti uppajjati, so samudayo. Dutiyo antoti dutiyo
koṭṭhāso. Atītanti ati itaṃ atītaṃ, atikkantanti vuttaṃ hoti. Anāgatanti na
@Footnote: 1 cha.Ma. muttaṃ passāti  2 cha.Ma. viyattesūti  3 cha.Ma. tattha
Āgataṃ anāgataṃ, anuppannanti vuttaṃ hoti. Sukhavedanādayo visabhāgavasena. Nāmarūpadukaṃ
namanaruppanavasena. Ajjhattikādayo ajjhattabāhiravasena. Sakkāyādayo khandhapañcakānaṃ
pavattisamudayavasena vuttāti veditabbā.
    Sakattabhāvoti attano attabhāvo. Parattabhāvoti parassa attabhāvo.
    [37] Dutiyagāthāya diṭṭhe vāti diṭṭhasuddhiyā vā. Esa nayo sutādīsu.
Saññāti saññāsamuṭṭhāpikā diṭṭhi.
    Aparāmasantanti taṇhāmānadiṭṭhīhi na parāmasantaṃ. Anabhinivisantanti 1- teheva
anabhinivisantaṃ.
    "vinibandho"ti vāti 2- mānena vinibandhoti vā. "parāmaṭṭho"ti vāti parato
niccasukhasubhādīhi parāmaṭṭhoti vā. Vikkhepagatoti uddhaccavasena. Aniṭṭhaṅgatoti
vicikicchāvasena. Thāmagatoti anusayavasena. Gatiyāti gantabbavasena.
    [38] Tatiyagāthāya dhammāpi tesaṃ na paṭicchitā seti dvāsaṭṭhidiṭṭhigatadhammāpi
tesaṃ "idameva saccaṃ, moghamaññan"ti 3- evaṃ na paṭicchitā. Pāraṅgato na pacceti
tādīti nibbānapāraṅgato tena tena maggena pahīne kilese puna nāgacchati  pañcahi
ca ākārehi tādi hotīti. Sesaṃ pākaṭameva.
    Vīsativatthukā sakkāyadiṭṭhīti "rūpaṃ attato samanupassatī"tiādinā 4-
nayena ekekasmiṃ khandhe catūhi catūhi ākārehi pañcakkhandhe patiṭṭhaṃ katvā
pavattā vijjamāne kāye diṭṭhi. Dasavatthukā micchādiṭṭhīti "natthi
dinnan"tiādinayappavattā 5- diṭṭhi. Antagagāhikā diṭṭhīti "sassato loko
idameva saccaṃ, moghamaññan"tiādinayappavattā 6- ekekaṃ antaṃ atthīti gahetvā
pavattā diṭṭhi. Yā evarūpā diṭṭhīti
@Footnote: 1 cha.Ma. anabhinivesantanti. evamuparipi  2 cha.Ma. vinibaddhoti vā
@3 khu.u. 25/56/194  4 khu.paṭi. 31/131/148  5 abhi.saṅ. 34/1221/279
@6 Ma.u. 14/27/22
Idāni vuccamānānaṃ ekūnavīsapadānaṃ sādhāraṇaṃ mūlapadaṃ. Yā diṭṭhi, tadeva
diṭṭhigataṃ, yā diṭṭhi, tadeva diṭṭhiggahaṇanti sabbopi 1- sambandho kātabbo. Yā
ayāthāvadassanaṭṭhena diṭṭhi, tadeva diṭṭhīsu gataṃ dassanaṃ dvāsaṭṭhidiṭṭhiyā
antogatattāti diṭṭhigataṃ. Heṭṭhāpissa attho vuttoyeva.
    Dvinnaṃ antānaṃ ekantagatattātipi diṭṭhigataṃ. Tattha sassatoti nicco. Lokoti
attā. Idha sarīraṃyeva nassati, attā pana idha parattha ca soyevāti maññanti. So hi
sāmaññeva āloketīti katvā lokoti maññati. Asassatoti anicco. Attā sarīreneva
saha nassatīti maññanti. Antavāti paritte kasiṇe jhānaṃ uppādetvā taṃ
parittakasiṇārammaṇacetanaṃ sapariyanto "attā"ti maññanti. Anantavāti na
antavā appamāṇe kasiṇe jhānaṃ uppādetvā taṃ appamāṇakasiṇārammaṇacetanaṃ
apariyanto "attā"ti maññanti. Taṃ jīvaṃ taṃ sarīranti jīvo ca sarīrañca
taṃyeva. Jīvoti attā, liṅgavipallāsena napuṃsakavacanaṃ kataṃ. Sarīranti
rāsaṭṭhena khandhapañcakaṃ. Aññaṃ jīvaṃ aññaṃ sarīranti añño jīvo aññaṃ khandhapañcakaṃ.
Hoti tathāgato parammaraṇāti khandhā idheva vinassanti, satto maraṇato paraṃ
hoti vijjati na nassati, tathāgatoti cetaṃ sattādhivacanaṃ bhavati. 2- Keci pana
"tathāgatoti arahā"ti vadanti. Ime na hotīti pakkhe dosaṃ disvā evaṃ gaṇhanti.
Na hoti tathāgato parammaraṇāti khandhāpi idheva nassanti, tathāgato ca maraṇato
paraṃ na hoti ucchijjati. Ime hotīti pakkhe dosaṃ disvā evaṃ gaṇhanti. Hoti
ca na ca hotīti ime ekekapakkhapariggahe dosaṃ disvā ubhayapakkhaṃ gaṇhanti.
Neva hoti na na hotīti ime ubhayapakkhapariggahe ubhayadosāpattiṃ disvā "hoti
ca na hotī"ti ca "neva hoti na na hotī"ti ca amarāvikkhepapakkhaṃ gaṇhanti.
    Ayampanettha aṭṭhakathānayo 3-:- "sassato loko"ti vātiādīhi dasahākārehi
diṭṭhippabhedova vutto. Tattha sassato lokoti ca khandhapañcakaṃ lokoti gahetvā
@Footnote: 1 Sī.,cha.Ma. sabbesaṃ  2 cha.Ma. sattādhivacananti  3 paṭisaṃ.A. 2/6
"ayaṃ loko nicco dhuvo sabbakāliko"ti gaṇhantassa sassatanti gahaṇākārappavattā
diṭṭhi. Asassatoti tameva lokaṃ "ucchijjati vinassatī"ti gaṇhantassa ucchedaggahaṇā-
kārappavattā diṭṭhi. Antavāti parittakasiṇalābhino suppamatte vā sarāvamatte
vā kasiṇe samāpannassa antosamāpattiyaṃ vattitarūpārūpadhamme "loko"ti ca
kasiṇaparicchedantena "antavā"ti ca gaṇhantassa "antavā loko"ti gahaṇākārappavattā
diṭṭhi. Sā sassatadiṭṭhipi hoti ucchedadiṭṭhipi. Vipulakasiṇalābhino pana tasmiṃ kasiṇe
samāpannassa antosamāpattiyaṃ vattitarūpārūpadhamme "loko"ti ca kasiṇaparicchedantena
ca "ananto"ti gaṇhantassa "anantavā loko"ti gahaṇākārappavattā diṭṭhi. Sā
sassatadiṭṭhipi hoti ucchedadiṭṭhipi. Taṃ jīvaṃ taṃ sarīranti "bhedanadhammassa
sarīrasseva jīvan"ti gahitattā "sarīre ucchijjamāne jīvampi ucchijjatī"ti
ucchedaggahaṇākārappavattā diṭṭhi. Dutiyapadena sarīrato aññassa jīvassa gahitattā
"sarīre ca ucchijjamānepi jīvaṃ na ucchijjatī"ti sassataggahaṇākārappavattā diṭṭhi.
Hoti tathāgatotiādīsu "satto tathāgato nāma, so parammaraṇā hotī"ti gaṇhato  paṭhamā
sassatadiṭṭhi. "na hotī"ti gaṇhato dutiyā ucchedadiṭṭhi. "hoti ca na ca hotī"ti
gaṇhato tatiyā ekaccasassatadiṭṭhi. "neva hoti na na hotī"ti gaṇhato catutthā
amarāvikkhepadiṭṭhīti vuttappakārā dasavidhā diṭṭhi. Yathāyogaṃ bhavadiṭṭhi ca vibhavadiṭṭhi
cāti dvidhā hoti. Tāsu ekāpi tesaṃ khīṇāsavānaṃ na paṭicchitāti attho.
    Ye kilesāti ye kilesā sotāpattimaggena pahīnā, te kilese. Na punetīti
na puna eti. Na paccetīti puna nibbattetvā na paṭieti, na paccāgacchatīti
paccabhave nāgacchati. Pañcahākārehi tādīti pañcahi kāraṇehi koṭṭhāsehi vā
sadiso. Iṭṭhāniṭṭhe tādīti iṭṭhārammaṇe ca aniṭṭhārammaṇe ca anunayapaṭighaṃ
muñcitvā ṭhitattā dvīsu sadiso. Cattāvīti kilese cajitavā. Tiṇṇāvīti saṃsāraṃ
atikkamitavā. Muttāvīti rāgādito muttavā. Taṃniddesā tādīti tena tena
sīlasaddhādinā niddisitvā niddisitvā kathetabbato sadiso.
    Taṃ pañcavidhaṃ vitthāretvā kathetukāmo "kathaṃ arahā iṭṭhāniṭṭhe tādī"tiādimāha.
Tattha lābhepīti catunnaṃ paccayānaṃ lābhepi. Alābhepīti tesaṃ alābhepi. Yasepīti
parivārepi. Ayasepīti parivāravipattiyāpi. Pasaṃsāyapīti vaṇṇabhaṇanāyapi. Nindāyapīti
garahāyapi. Sukhepīti kāyikasukhepi. Dukkhepīti kāyikadukkhepi. Ekaṃ ce bāhaṃ
gandhena limpeyyunti sace ekaṃ bāhaṃ catujātiyagandhena lepaṃ uparūpari dadeyyuṃ.
Vāsiyā taccheyyunti yadi ekaṃ bāhaṃ vaḍḍhakī vāsiyā tacchetvā tacchetvā tanuṃ
kareyyuṃ. Amusmiṃ natthi rāgoti amusmiṃ gandhalepane sineho natthi na saṃvijjati.
Amusmiṃ natthi paṭighanti amusmiṃ vāsiyā tacchane paṭihananasaṅkhātaṃ paṭighaṃ kopaṃ natthi
na saṃvijjati. Anunayapaṭighavippahīnoti sinehañca kopañca pajahitvā ṭhito.
Ugghātinigghātivītivattoti anunayavasena anuggahañca paṭighavasena niggahañca
atikkamitvā ṭhito. Anurodhavirodhasamatikkantoti anunayañca paṭighañca sammā atikkanto.
    Sīle satīti sīle saṃvijjamāne. Sīlavāti sīlasampanno. Tena niddesaṃ kathanaṃ
labhatīti tādī. Saddhāya sati saddhoti evamādīsupi eseva nayo.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                   paramaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.
                              Pañcamaṃ.
                       -------------------



             The Pali Atthakatha in Roman Book 45 page 237-243. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=5510              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=5510              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=146              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=2240              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=2417              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=2417              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]