ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

                       6. Jarāsuttaniddesavaṇṇanā
    [39] Chaṭṭhe jarāsutte appaṃ vata jīvitaṃ idanti idaṃ vata manussānaṃ jīvitaṃ
appakaṃ parittaṃ ṭhitiparittatāya sarasaparittatāyāti guhaṭṭhakasuttepi vuttanayametaṃ.
Oraṃ vassasatāpi miyyatīti vassasatā oraṃ kalalādikālepi miyyati. Aticcāti vassasataṃ
atikkamitvā. Jarasāpi miyyatīti jarāyapi miyyati. Ito paraṃ guhaṭṭhakasuttavaṇṇanāya
vuttanayeneva gahetabbaṃ.
    Appanti mandaṃ. Gamanīyo samparāyoti paraloko gantabbo. Kalalakālepīti ettha
kalalaṃ 1- nāma paṭisandhikkhaṇe tīhi jātiuṇṇaṃsūhi katasuttagge ṭhitatelabinduppamāṇaṃ
acchaṃ vippasannaṃ kalalaṃ hoti. Yaṃ sandhāya vuttaṃ:-
            "tilatelassa yathā bindu    sappimaṇḍo anāvilo
            evaṃ vaṇṇappaṭibhāgaṃ       kalalanti pavuccatī"ti. 2-
    Tasmiṃ kalalakālepi. Cavatīti jīvitā 3- galati. Maratīti jīvitaviyogaṃ āpajjati.
Antaradhāyatīti adassanaṃ pāpuṇāti. Vippalujjatīti chijjati. "aṇḍajayoniyā cavati.
Jalābujayoniyā marati. Saṃsedajayoniyā antaradhāyati. Upapātikayoniyā 4- vippalujjatī"ti
evameke vaṇṇayanti. Abbudakālepīti abbudaṃ nāma kalalato sattāhaccayena
maṃsadhovanaudakavaṇṇaṃ hoti, kalalanti nāmaṃ antaradhāyati. Vuttampi cetaṃ:-
            "sattāhaṃ kalalaṃ hoti      paripakkaṃ samūhataṃ
            vivaṭṭamānaṃ taṃ bhāvaṃ       abbudaṃ nāma jāyatī"ti. 5-
    Tasmiṃ abbudakālepi. Pesikālepīti tasmāpi abbudā sattāhaccayena
vilīnatipusadisā pesi nāma sañjāyati. Sā maricaphāṇitena dīpetabbā. Gāmadārakā 6-
@Footnote: 1 cha.Ma. kalalakālaṃ  2 cha.Ma. kalalaṃ sampavuccatīti, saṃ.A. 1/284, abhi.a, 2/24
@3 Sī.,cha.Ma. jīvitaṃ  4 cha.Ma. opapātika...  5 saṃ.A. 2/285  6 cha.Ma. gāmadārikā
Hi supakkāni maricāni gahetvā sāṭakante bhaṇḍikaṃ katvā pīḷetvā maṇḍaṃ
ādāya kapāle pakkhipitvā ātape ṭhapenti, taṃ sukkhamānaṃ sabbabhāgehi muccati.
Evarūpā pesi hoti, abbudanti nāmaṃ antaradhāyati. Vuttampi cetaṃ:-
            "sattāhaṃ abbudaṃ hoti     paripakkaṃ samūhataṃ
            vivaṭṭamānaṃ taṃ bhāvaṃ       pesi ca nāma jāyatī"ti. 1-
    Tasmiṃ pesikālepi. Ghanakālepīti tatopi pesito sattāhaccayena kukkuṭaṇḍasaṇṭhāno
ghano nāma maṃsapiṇḍo nibbattati, pesīti nāmaṃ antaradhāyati. Vuttampi cetaṃ:-
            "sattāhaṃ pesi bhavati      paripakkaṃ samūhataṃ
            vivaṭṭamānaṃ taṃ bhāvaṃ       ghano ca nāma jāyati. 2-
            Yathā kukkuṭiyā aṇḍaṃ      samantā parimaṇḍalaṃ
            evaṃ ghanassa saṇṭhānaṃ      nibbattaṃ kammapaccayā"ti. 3-
    Tasmiṃ ghanakālepi. Pañcasākhakālepīti 4- pañcame sattāhe dvinnaṃ dvinnaṃ
hatthapādānaṃ sīsassa catthāya pañca pīḷakā jāyanti, yaṃ sandhāya vuttaṃ "pañcime
bhikkhave sattāhe pañca pīḷakā saṇṭhahanti kammato"ti. 3- Tasmiṃ sākhakālepi. Tato
paraṃ chaṭṭhasattamādīni sattāhāni atikkamma desanaṃ saṅkhipitvā dvācattālīsasattāhe
pariṇatakāle kesalomanakhādīnaṃ uppattikālañca. Tassa ca nābhito uṭṭhito nāḷo
mātu udarapaṭalena ekābaddho hoti, so uppaladaṇḍako viya chiddo, tena āhāraraso
saṃsaritvā āhārasamuṭṭhānaṃ rūpaṃ samuṭṭhāpeti. Evaṃ so dasa māse yāpeti, taṃ sabbaṃ
avatvā "sūtighare"ti āha, yaṃ sandhāya vuttaṃ:-
         "kesā lomā nakhāpi ca "5-
@Footnote: 1 saṃ.A. 1/285  2 cha.Ma. ghanoti nāma jāyati  3 saṃ.A. 1/285
@4 Sī.,cha.Ma. pasākhakālepīti  5 cha.Ma. nakhāni ca
            "yañcassa bhuñjatī mātā    annaṃ pānañca bhojanaṃ
            tena so tattha yāpeti    mātukucchigato naro"ti. 1-
    Tattha sūtighareti sūtikaghare, vijāyanaghareti attho. "sūtikāghare"ti vā pāṭho,
sūtikāyāti padacchedo. Aḍḍhamāsikopīti vijātadivasato 2- paṭṭhāya aḍḍhamāso etassa
atthīti aḍḍhamāsiko. Dvemāsikādīsupi eseva nayo. Jātadivasato paṭṭhāya ekaṃ
saṃvaccharaṃ etassa atthīti saṃvacchariko. Upari dvevassikādīsupi eseva nayo.
    Yadā jiṇṇo hotīti yasmiṃ kāle jarājiṇṇo bhavati jajjarībhūto. Vuḍḍhoti
vayovuḍḍho. Mahallakoti jātimahallako. Addhagatoti tayo addhe atikkanto.
Vayoanuppattoti tatiyaṃ vayaṃ anuppatto. Khaṇḍadantoti antarantarā patitā dantā
phālitā ca jarānubhāvena khaṇḍā dantā jātā assāti khaṇḍadanto. Palitakesoti
paṇḍarakeso. Vilūnanti luñcitvā gahitā kesā viya khallātaṃ. 3- Khalitasiroti
mahākhallāṭasīso. Valinanti sañjātavali. Tilakāhatagattoti setatilakakāḷatilakehi
vikiṇṇasarīro. Bhoggoti bhaggo, imināpissa vaṅkabhāvaṃ dīpeti. Daṇḍaparāyanoti
daṇḍapaṭissaraṇo daṇḍadutiyo. So jarāyapīti so puggalo jarāyapi abhibhūto marati.
Natthi maraṇamhā mokkhoti maraṇato muccanupāyo natthi nupalabbhati.
    Phalānamiva pakkānaṃ, pāto patanato bhayanti paripākagatānaṃ sithilavaṇṭānaṃ
panasaphalādipakkānaṃ paccūsakāle avassaṃ patissantīti phalasāmikānaṃ bhāyanaṃ 4- viya.
Evaṃ jātāna maccānaṃ, niccaṃ maraṇato bhayanti evameva uppannānaṃ sattānaṃ
maccusaṅkhātamaraṇato satataṃ kālaṃ bhayaṃ.
    Yathāpi kumbhakārassāti yathā nāma mattikābhājanaṃ karontassa. Katā mattikabhājanāti 5-
tena niṭṭhāpitabhājanaṃ. Sabbe bhedapariyantāti pakkāpakkaṃ sabbaṃ bhedanaṃ
@Footnote: 1 saṃ.sa. 15/235/248, abhi.ka. 37/692/410  2 cha.Ma. jātadivasato
@3 cha.Ma. khallāṭasīso  4 cha.Ma. bhāyamānānaṃ  5 khu.su. 25/583/451
Bhijjanaṃ pariyantaṃ avasānaṃ assāti bhedanapariyantaṃ. Evaṃ maccāna jīvitanti evameva
sattānaṃ āyusaṅkhāRā. 1-
    Daharā ca mahantā cāti taruṇā ca mahallakā ca. Ye bālā ye ca
paṇḍitāti ye ca assāsapassāsāyattajīvikā bālā ye ca paṇḍiccena samannāgatā
buddhādayo. Sabbe maccuvasaṃ yantīti ete vuttappakārā daharādayo sabbe
maccuno issariyaṃ upagacchanti.
    Tesaṃ maccuparetānanti etesaṃ maccunā parivāritānaṃ. Gacchataṃ paralokatoti
ito manussalokato paralokaṃ gacchantānaṃ. Na pitā tāyate puttanti pitā puttaṃ
na rakkhati. Ñātī vā pana ñātaketi mātāpitipakkhikā ñātī vā teyeva ñātake
rakkhituṃ na sakkonti.
    Pekkhataññeva ñātīnanti vuttavidhānaṃyeva ñātīnaṃ pekkhantānaṃyeva olokentānaṃyeva.
Passa lālappataṃ puthūti passāti ālapanaṃ. Lālapantānaṃ vilapantānaṃ puthūnaṃ
nānappakārānaṃ. Ekamekova maccānaṃ, govajjho viya niyyatīti sattānaṃ ekameko
vadhāya niyyamānagoṇo viya maraṇāya niyyati pāpuṇīyati. Evaṃ abbhāhato lokoti
evameva sattaloko bhusaṃ āhato. Maccunā ca jarāya cāti maraṇena ca jarāya
ca abhibhūto.
    [40] Mamāyiteti mamāyitavatthukāraṇā. Vinābhāvasantamevidanti santavinābhāvaṃ 2-
vijjamānavinābhāvameva idaṃ, na sakkā avinābhāvena bhavitunti vuttaṃ hoti.
    Socantīti cittena socanaṃ karonti. Kilamantīti kāyena kilamathaṃ pāpuṇanti.
Paridevantīti nānāvidhaṃ vācāvilāpaṃ gacchanti. 3- Urattāḷiṃ kandantīti uraṃ
tāḷetvā tāḷetvā kandanti. Sammohaṃ āpajjantīti sammohabhāvaṃ pāpuṇanti.
@Footnote: 1 cha.Ma. āyusaṅkhāraṃ  2 cha.Ma. santaṃ  3 cha.Ma. bhaṇanti
    Aniccoti hutvā abhāvaṭṭhena. Saṅkhatoti paccayehi saṅgamma kato.
Paṭiccasamuppannoti paccayasāmaggiṃ paṭicca na paccakkhāya saha sammā ca uppanno.
Khayadhammoti khayaṃ gamanasabhāvo. Vayadhammoti vayaṃ gamanasabhāvo, bhaṅgaṃ gamanasabhāvoti 1-
attho. Virāgadhammoti virajjanasabhāvo. Nirodhadhammoti nirujjhanasabhāvo. Yvāyaṃ
pariggahoti yo ayaṃ pariggaho. "yāyaṃ 2- pariggaho"tipi pāṭho, ayameva padacchedo.
Niccoti satatakāliko. Dhuvoti thiro. Sassatoti acavano. Avipariṇāmadhammoti
pakatiajahanasabhāvo. Sassatisamaṃ tatheva ṭhassatīti candasūriyasinerumahāsamuddapaṭhavīpabbatādayo
viya tiṭṭheyya.
    Nānābhāvoti jātiyā nānāsabhāvo. 3- Vinābhāvoti maraṇena viyogabhāvo.
Aññathābhāvoti bhavena 4- aññathābhāvo. Purimānaṃ purimānaṃ khandhānanti anantare
pure uppannānaṃ khandhānaṃ. Vipariṇāmaññathābhāvāti pakatibhāvaṃ jahitvā aññathābhāvena.
Pacchimā pacchimā khandhādayo pavattanti uppajjantīti sambandho.
    Sabbaṃ gharāvāsapalibodhanti sakalaṃ gihibhāvajaṭaṃ. Ñātimittāmaccapalibodhanti
mātāpitupakkhikā ñātī, mittā sahāyā, amaccā gumbā. 5- Sannidhipalibodhanti
nidhānajaṭaṃ chaḍḍetvā. 6- Kesamassuṃ ohāretvāti kese ca massūni ca oropayitvā.
Kāsāyāni vatthānīti kāsāyarasapītāni 7- vatthāni.
    [41] Māmakoti mama upāsako bhikkhu vāti saṅkhyaṃ gato, buddhādīni vā
vatthūni mamāyamāno.
    Tesaṃ tesaṃ sattānanti anekesaṃ sattānaṃ sādhāraṇaniddeso. "yaññadattassa
maraṇaṃ, somadattassa maraṇan"ti evaṃ hi divasampi kathiyamāne neva sattā pariyādānaṃ
gacchanti, na sabbaṃ  aparatthadīpanaṃ sijjhati. Imehi pana dvīhi padehi na koci
@Footnote: 1 cha.Ma. bhaṅgavasena bhaṅgagamanasabhāvoti  2 cha.Ma. yāya  3 cha.Ma. nānābhāvo  4 cha.Ma. sabbhāvato
@5 Sī. amaccagaṇā, cha.Ma. bhaccā  6 cha.Ma. chinditvā  7 cha.Ma. kasāyarasapītāni
Satto apariyādinno hoti, na kiñci aparatthadīpanaṃ sijjhati. Tamhā tamhāti
ayaṃ gativasena anekesaṃ nikāyānaṃ sādhāraṇaniddeso. Sattanikāyāti sattānaṃ nikāyā,
sattaghaṭā sattasamūhāti attho. Cutīti cavanavasena vuttaṃ. Ekacatupañcakkhandhāya cutiyā
sāmaññavacanametaṃ. Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ. Bhedoti cutikkhandhānaṃ
bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭassa viya bhinnassa bhinnānaṃ khandhānaṃ yena
kenaci pariyāyena anantabhāvaparidīpanaṃ. 1-  Maccumaraṇanti maccusaṅkhātaṃ maraṇaṃ, na
khaṇikamaraṇaṃ. Kālo nāma antako, tassa kiriyāti kālakiriyā. Ettāvatā sammutimaraṇaṃ
dīpitaṃ. Idāni paramatthena dīpetuṃ "khandhānaṃ bhedo"tiādimāha. Paramatthena
hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu
satto marati, bhinnesu "mato"ti vohāro hoti.
    Ettha ca catuvokārapañcavokāravasena khandhānaṃ bhedo, ekavokāravasena
kaḷevarassa nikkhePo. Catuvokāravaseneva vā khandhānaṃ bhedo, sesadvayavasena kaḷevarassa
nikkhepo veditabbo. Kasmā? kammabhavadvayepi 2- rūpakāyasaṅkhātassa kaḷevarassa
sabbhāvato. Yasmā vā cātummahārājikādīsu khandhā bhijjanteva, na kiñci nikkhipanti,
tasmā tesaṃ vasena khandhānaṃ bhedo, manussādibhūtassa 3- kaḷevarassa nikkhePo. Ettha
ca kaḷevarassa nikkhepakaraṇato maraṇaṃ "kaḷevarassa nikkhepo"ti vuttaṃ. Jīvitindriyassa
upacchedoti iminā indriyabaddhasseva maraṇaṃ nāma hoti, anindriyabaddhassa maraṇaṃ
nāma natthīti dasseti. "pusso mato, tisso mato"ti 4- idampana vohāramattameva.
Atthato pana evarūpāni vacanāni sassādīnaṃ khayavayabhāvameva dīpenti. Rūpagatanti
rūpameva rūpagataṃ. Vedanāgatantiādīsupi eseva nayo.
    Tattha pubbeva maccanti maccaṃ vā bhogā pubbeva paṭhamataraññeva vijahanti.
Macco vā te bhoge pubbataraṃ jahati. Kāmakāmīti corarājānaṃ ālapati. Ambho
@Footnote: 1 Sī. ghaṭanābhāvaparidīpanaṃ, cha.Ma. ṭhānābhāvaparidīpanaṃ  2 Sī. kāmarūpabhavadvaye,
@cha.Ma. kāmarūpabhavadvayepi  3 Sī.,cha.Ma. manussādīsu  4 cha.Ma.,Sī. sassaṃ mataṃ, rukkho
@matoti
Kāme kāmayamānakāmabhogino 1- nāma loke asassatā, bhogesu vā naṭṭhesu
jīvamānāva 2- abhogino honti. Bhoge vā pahāya sayaṃ nassanti, tasmā ahaṃ
mahājanassa sokakālepi na socāmīti attho.
    Viditā mayā sattuka lokadhammāti corarājānaṃ ālapanto āha. Ambho sattuka
mayā lābho alābho yaso ayasotiādayo lokadhammā viditā. Yatheva hi cando
udeti ca pūrati ca puna ca khīyati, yathā ca sūriyo andhakāraṃ vidhamento mahantaṃ
lokappadesaṃ tejitvāna 3- puna sāyaṃ atthaṃ paleti atthaṅgacchati na dissati, evameva
bhogā uppajjanti ca vinassanti ca, tattha kiṃ sokena, tasmā na socāmīti
attho.
    Taṇhāmaññanāya maññatīti taṇhāya janitamānamaññanāya maññati. Mānaṃ karoti
diṭṭhimaññanāyāti diṭṭhiṃ upanissayaṃ katvā uppannāya maññanāya. Mānamaññanāyāti
sahajātamānamaññanāya. Kilesamaññanāyāti vuttappakārāya upatāpanaṭṭhena kilesamaññanāya
maññati.
    Kuhāti vimhāpakā. 4- Thaddhāti khāṇu viya thaddhā. Lapāti paccayanimittena lapanakā.
    [42] Saṅgatanti samāgataṃ diṭṭhaṃ phuṭṭhaṃ vāpi. 5- Piyāyitanti piyakataṃ.
    Saṅgatanti sammukhībhūtaṃ. Samāgatanti samīpaṃ āgataṃ. Samāhitanti ekībhūtaṃ.
Sannipatitanti piṇḍitaṃ. Supinagatoti supinaṃ paviṭṭho. Senāviyūhaṃ 6- passatīti
senāsannivesaṃ dakkhati. Ārāmarāmaṇeyyakanti pupphārāmādīnaṃ ramaṇīyabhāvaṃ.
Vanarāmaṇeyyakādīsupi eseva nayo. Petanti ito paralokaṃ gataṃ. Kālakatanti mataṃ.
@Footnote: 1 cha.Ma. kāmakāmi bhogino  2 cha.Ma. ca  3 cha.Ma. tapitvāna  4 Ma. jimhāpakā
@5 Sī. diṭṭhapubbaṃ vā, Ma. diṭṭhaṃ vā sutaṃ vā, cha.Ma. pisaddo na dissati
@6 cha.Ma. senābyūhaṃ
    [43] Nāmamevāvasissati, akkheyyanti sabbaṃ rūpādidhammajātaṃ pahīyati,
nāmamattameva tu avasissati "buddharakkhito dhammarakkhito"ti evaṃ saṅkhyātuṃ 1- kathetuṃ.
    Ye cakkhuviññāṇābhisambhūtāti ye sayaṃ cakkhuviññāṇena abhisambhūtā rāsikatā
diṭṭhā catussamuṭṭhānikā rūpā. Sotaviññāṇābhisambhūtāti paratoghosena sotaviññāṇena
rāsikatā sutā dvisamuṭṭhānikā saddā.
    [44] Munayoti khīṇāsavamunayo. Khemadassinoti nibbānadassino.
    Sokoti sokaniddese:- byasatīti byasanaṃ, hitasukhaṃ khipati viddhaṃsetīti attho.
Ñātīnaṃ byasanaṃ ñātibyasanaṃ, corarogabhayādīhi ñātikkhayo ñātivināsoti attho.
Tena ñātibyasanena. Phuṭṭhassāti ajjhotthaṭassa, abhibhūtassa samannāgatassāti attho.
Sesesupi eseva nayo. Ayampana viseso:- bhogānaṃ byasanaṃ bhogabyasanaṃ,
rājacorādivasena bhogakkhayo bhogavināsoti attho. Rogoyeva byasanaṃ rogabyasanaṃ. Rogo
hi ārogyaṃ nāseti 2- vināsetīti  byasanaṃ. Sīlassa byasanaṃ sīlabyasanaṃ,
dussīlyassetaṃ nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhiyeva byasanaṃ
diṭṭhibyasanaṃ. Ettha ca purimāni dve anipphannāni, pacchimāni tīṇi nipphannāni
tilakkhaṇabbhāhatāni. Purimāni ca tīṇi neva kusalāni nākusalāni, sīladiṭṭhibyasanadvayaṃ
akusalaṃ.
    Aññataraññatarenāti gahitesu vā yena kenaci aggahitesu vā mittāmaccabyasanādīsu
yena kenaci. Samannāgatassāti samanubandhassa aparimuccamānassa. Aññataraññatarena
dukkhadhammenāti yena kenaci sokadukkhassa uppattihetunā.  sokoti socanavasena
soko. Idaṃ etehi kāraṇehi uppajjanakasokassa sabhāvapaccattaṃ. Socanāti
socanākāro. Socitattanti socitabhāvo. Antosokoti abbhantarasoko. Dutiyapadaṃ
upasaggena vaḍḍhitaṃ. So hi abbhantaraṃ 3- sukkhāpento parisukkhāpento 3-
uppajjatīti
@Footnote: 1 cha.Ma. akkhātuṃ  2 cha.Ma. byasati  3-3 cha.Ma. sukkhāpento viya parisukkhāpento viya
"antosokoti 1- antoparisoko"ti vuccati. 2- Antoḍāhoti abbhantaraḍāho. Dutiyapadaṃ
upasaggena vaḍḍhitaṃ. Cetaso parijjhāyanāti cittassa jhāyanākāro. 3- Soko hi
uppajjamāno aggi viya cittaṃ jhāpeti ḍahati, "cittaṃ me jhāpaṃ, na me kiñci
paṭibhātī"ti vadāpeti. Dukkhito mano dummano, tassa bhāvo domanassaṃ. Anupaviṭṭhaṭṭhena
sokova sallanti sokasallaṃ.
    Paridevaniddese "mayhaṃ dhītā, mayhaṃ putto"ti evaṃ ādissa 4- devanti rodanti
etenāti ādevo. Taṃ  taṃ vaṇṇaṃ parikittetvā 5- devanti etenāti paridevo.
Tato parāni dve dve padāni purimadvayasseva ākārabhāvaniddesavasena vuttāni.
Vācāti vacanaṃ. Palāpoti tucchaniratthakavacanaṃ. Uppathabhaṇitaaññabhaṇitādivasena 6- virūpo
palāpoti vippalāPo. Lālappoti punappunaṃ lapanaṃ. Lālappanākāro lālappanā.
Lālappitassa bhāvo lālappitattaṃ. Macchariyādīni vuttatthāneva.
    [45] Sattamagāthā evaṃ maraṇabbhāhate loke anurūpapaṭipattidassanatthaṃ vuttā.
Tattha paṭilīnacarassāti tato tato paṭilīnaṃ cittaṃ katvā carantassa. Bhikkhunoti
kalyāṇaputhujjanassa vā sekkhassa vā. Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane
na dassayeti tassetaṃ paṭirūpamāhu, yo evaṃpaṭipanno nirayādibhede bhavane attānaṃ
na dassaye. Evañhi so 7- imamhā maraṇā mucceyyāti adhippāyo.
    Paṭilīnacarā vuccantīti tato tato līnacittācārā kathīyanti. Satta sekkhāti
adhisīlādīsu tīsu sikkhāsu sikkhantīti sotāpattimaggaṭṭhaṃ ādiṃ katvā yāva
arahattamaggaṭṭhā satta sekkhā. Arahāti phalaṭṭho. So niṭṭhitacittattā paṭilīno.
Sekkhānaṃ paṭilīnacaraṇabhāve kāraṇaṃ dassento "kiṃkāraṇā"tiādimāha. Te tato tatoti te
satta sekkhā tehi tehi ārammaṇehi cittaṃ paṭilīnentāti attano cittaṃ
nilīnentā.
@Footnote: 1 cha.Ma. itisaddo na dissati  2 Sī. so antoparisokoti vuccati  3 cha.Ma. jhānanākāro
@4 cha.Ma. ādissa ādissa  5 cha.Ma. parikittetvā parikittetvā
@6 cha.Ma. uppaḍḍha...  7 cha.Ma. yo
Paṭikuṭentāti saṅkocentā. Paṭivaṭṭentāti kaṭasārakaṃ viya ābhujentā.
Sanniruddhantāti sannirujjhantā. Sannigaṇhantāti niggahaṃ kurumānā.
Sannivārentāti vārayamānā. Rakkhantāti rakkhaṃ kurumānā. Gopentāti cittamañjūsāya
gopayamānā.
    Idāni dvāravasena dassento "cakkhudvāre"tiādimāha. Tattha cakkhudvāreti
cakkhuviññāṇadvāre. Sotadvārādīsupi eseva nayo. Bhikkhunoti puthujjanakalyāṇakassa
vā bhikkhuno, sekkhassa vā bhikkhunoti bhikkhusaddassa vacanatthaṃ avatvā
idhādhippetabhikkhuyeva dassito. Tattha puthujjano ca so kilesānaṃ asamucchinnattā,
kalyāṇo ca sīlādipaṭipattiyuttattāti puthujjanakalyāṇo, 1- puthujjanakalyāṇova
puthujjanakalyāṇako, tassa puthujjanakalyāṇakassa. Adhisīlādīni sikkhatīti sekkho,
tassa sekkhassa vā sotāpannassa vā sakadāgāmino vā anāgāmino vā.
    Āsanti nisīdanti etthāti āsanaṃ. Yatthāti yesu mañcapīṭhādīsu. Mañcotiādīni
āsanassa pabhedavacanāni. Mañcopi hi nisajjāyapi okāsattā idha āsanesu
vutto, so pana masārakabundikābaddhakuḷīrapādakaāhaccapādakānaṃ aññataro. Pīṭhampi
tesaṃ aññatarameva. Bhisīti uṇṇabhisicoḷabhisivākabhisitiṇabhisipaṇṇabhisīnaṃ aññataRā.
Taṭṭikāti tālapaṇṇādīhi vinitvā katā. Cammakhaṇḍoti nisajjāraho yo koci
cammakhaṇḍo. Tiṇasanthārādayo tiṇādīni gaṇṭhetvā 2- katā. Asappāyarūpadassanenāti
asappāyānaṃ iṭṭharūpānaṃ olokanena. Vittanti 3- abbhantarato tucchaṃ. Vivittanti
bahiddhāpavesanena suññaṃ. Pavivittanti koci gahaṭṭho tattha natthīti atirekena
suññaṃ. Asappāyasaddassavanepi eseva nayo. Pañcahi kāmaguṇehīti
itthirūpasaddagandharasaphoṭṭhabbehi pañcahi kāmakoṭṭhāsehi. Vuttampi cetaṃ:-
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī.,cha. gumbetvā, Ma. gumbhetvā
@3 Sī.,cha.Ma. rittanti
            "rūpā saddā rasā gandhā  phoṭṭhabbā ca manoramā
            pañca kāmaguṇā ete 1-  itthirūpasmi dissare"ti. 2-
    Bhajatoti cittena sevanaṃ karontassa. Sambhajatoti sammā sevantassa. Sevatoti
upasaṅkamantassa. Nisevatoti nissayaṃ katvā sevantassa. Saṃsevatoti suṭṭhu sevantassa.
Paṭisevatoti punappunaṃ upasaṅkamantassa.
    Gaṇasāmaggīti samaṇānaṃ ekībhāvo samaggabhāvo. Dhammasāmaggīti
sattatiṃsabodhipakkhiyadhammānaṃ samūhabhāvo. Anabhinibbattisāmaggīti anibbattamānānaṃ
anuppajjamānānaṃ anupādisesāya nibbānadhātuyā parinibbutānaṃ arahantānaṃ
samūho. Samaggāti kāyena aviyogā. Sammodamānāti cittena suṭṭhu modamānā
tussamānā. Avivadamānāti vācāya vivādaṃ akurumānā. Khīrodakībhūtāti khīrena
saṃsaṭṭhaudakasadisā.
    Te ekato pakkhandantīti te bodhipakkhiyā dhammā ekaṃ ārammaṇaṃ pavisanti.
Pasīdantīti tasmiṃyeva ārammaṇe pasādamāpajjanti. Anupādisesāyāti upādivirahitāya.
    Nibbānadhātuyāti amatamahānibbānadhātuyā. Onattaṃ vāti ettha unabhāvo
onattaṃ, aparipuṇṇabhāvoti attho. Puṇṇattaṃ vāti paripuṇṇabhāvo puṇṇattaṃ,
puṇṇabhāvo vā na paññāyati natthīti attho.
    Nerayikānanti niraye nibbattanakakammānaṃ atthibhāvena. Nirayaṃ arahantīti
nerayikā, tesaṃ nerayikānaṃ. Nirayo bhavananti nirayo eva tesaṃ vasanaṭṭhānaṃ gharaṃ.
Tiracchānayonikānantiādīsupi eseva nayo. Tassesā sāmaggīti tassa khīṇāsavassa
esā nibbānasāmaggī. Etaṃ channanti etaṃ anucchavikaṃ. Paṭirūpanti sadisaṃ
sappaṭibhāgaṃ, 3-
@Footnote: 1 cha.Ma. loke  2 aṅ.pañcaka. 22/55/78 (syā)  3 cha.Ma. paṭibhāgaṃ
Asadisaṃ appaṭibhāgaṃ na hoti. Anucchavikanti etaṃ samaṇakaraṇānaṃ  1- vā dhammānaṃ,
maggaphalanibbānasāsanadhammānaṃ vā anucchavikaṃ. Tesaṃ anucchavikatāya 2- sundarabhāvaṃ
anveti anugacchati, 3- atha kho santikāva tehi dhammehi anucchavikattā eva ca anulomaṃ.
Tesañca anulometi, atha kho na vilomaṃ na paccanīkabhāve ṭhitaṃ.
    [46] Idāni "yo attānaṃ bhavane na dassaye"ti evaṃ khīṇāsavo vibhāvito,
tassa vaṇṇabhaṇanatthaṃ ito paraṃ tisso gāthāyo āha. Tattha paṭhamagāthāya ca
sabbatthāti dvādasasu āyatanesu. Na piyaṃ kubbati nopi appiyanti niddese
piyāti citte pītikaRā. Te vibhāgato dassento "katame sattā piyā, idha yassa
te hontī"ti āha. Tattha yassa teti ye assa te. Hontīti bhavanti. Atthakāmāti
vuḍḍhikāmā. Hitakāmāti sukhakāmā. Phāsukāmāti sukhavihārakāmā. Yogakkhemakāmāti
catūhi yogehi khemaṃ nibbhayaṃ kāmā. Mamāyatīti mātā. Piyāyatīti pitā. Bhajatīti bhātā.
Bhaginīti etthāpi eseva nayo. Puttayati 4- rakkhatīti putto. Kulavaṃsaṃ dhāretīti
dhītā. Mittā sahāyā. Amaccā bhaccā. 5- Ñātī pitupakkhikā. Sālohitā mātupakkhikā.
6- Ime sattā piyāti ime sattā pītijanakā. Vuttavipariyāyena appiyā veditabbā.
    [47] Yadidaṃ diṭṭhasutamutesu vāti ettha pana yadidaṃ diṭṭhasutaṃ, ettha vā
mutesu vā dhammesu evaṃ muni na upalimpatīti evaṃ sambandho veditabbo.
    Udakathevoti udakassa thevo. "udakatthevako"tipi pāṭho. Padumapatteti
paduminipatte.
    [48] Dhono na hi tena maññati, yadidaṃ diṭṭhasutamutesu vāti atrāpi
yadidaṃ diṭṭhasutaṃ, tena vatthunā na maññati, mutesu vā dhammesu na maññatīti
evameva sambandho veditabbo. Na hi sārajjati 7- no virajjatīti bālaputhujjano
@Footnote: 1 cha.Ma. samaṇabrāhmaṇānaṃ  2 cha.Ma. chaviṃ chāyaṃ  3 Sī. dūrabhāvaṃ atigacchati
@4 cha.Ma. puṃ tāyati  5 Sī. amaccagaṇā, Ma. bhajjā  6 cha.Ma. mātipakkhikā  7  cha.Ma. so
@rajjati
Viya na sārajjati, 1- kalyāṇaputhujjanasekkhā viya na virajjati, rāgassa pana 2- khīṇattā
"viratto"tveva saṅkhyaṃ gacchati. Sesaṃ pākaṭamevāti.
    Tāya paññāya kāyaduccaritanti taṃ sampayuttāya 3- pubbabhāgāyeva vā paññāya
pariggahetabbe pariggaṇhanto yogī tividhaṃ kāyaduccaritaṃ samucchedavasena dhunāti.
Ayañca puggalo 4- vipannadhamme desanādhammesu dhunanto dhutadhammasamaṅgī puggalopi 4-
dhunāti nāma. Te ca dhamme paññāya avihāya 5- attano pavattikkhaṇe dhunitumāraddhā 6-
dhutāti vuccanti, 7- yathā bhuñjitumāraddho bhuttoti vuccati. Lakkhaṇaṃ panettha
saddasatthato veditabbaṃ. Dhutanti kattusādhanaṃ. Dhutaṃ paṭhamamaggena. Dhotaṃ dutiyamaggena.
Sandhotaṃ tatiyamaggena. Niddhotaṃ catutthamaggena.
    Dhono diṭṭhaṃ na maññatīti arahā maṃsacakkhunāpi 8- diṭṭhaṃ dibbacakkhunāpi diṭṭhaṃ
rūpāyatanaṃ na maññati tīhi maññanāhi, kathaṃ? rūpāyatanaṃ subhasaññāya sukhasaññāya
ca apassanto 9- na tattha chandarāgaṃ janeti na taṃ assādeti nābhinandati, evaṃ
diṭṭhaṃ taṇhāmaññanāya na maññati. "iti me rūpaṃ siyā anāgatamaddhānan"ti
vā panettha na nandanaṃ 10- samannāneti. Rūpasampadaṃ vā ākaṅkhamāno dānaṃ na
deti, sīlaṃ na samādiyati, uposathakammaṃ na karoti. Evampi diṭṭhaṃ taṇhāmaññanāya na
maññati, attano pana parassa ca rūpasampattivipattiṃ nissāya mānaṃ na janeti. "imināhaṃ
seyyosmīti vā, sadisosmīti vā, hīnosmīti vā"ti evaṃ diṭṭhaṃ mānamaññanāya
na maññati. Rūpāyatanampana "niccaṃ dhuvaṃ sassatan"ti na maññati. Attā 11-
"attaniyan"ti na maññati. Amaṅgalaṃ "maṅgalan"ti 12- na maññati. Evaṃ diṭṭhaṃ
diṭṭhi-maññanāya na maññati. Diṭṭhasmiṃ na maññatīti rūpasmiṃ attānaṃ samanupassananayena
amaññanto
@Footnote: 1 cha.Ma. rajjati  2 cha.Ma. ayaṃ saddo na dissati  3 cha.Ma. sampayuttāya
@4-4 cha.Ma. vipannadhammaṃ desanādhammesu dhunantesu taṃdhammasamaṅgīpuggalopi  5 cha.Ma. ayaṃ
@pāṭho na dissati  6 cha.Ma. dhunitumāraddho  7 cha.Ma. vuccati  8 cha.Ma. pisaddo na
@dissati  9 cha.Ma. passanto  10 cha.Ma. nandiṃ na  11 cha.Ma. attānaṃ  12 cha.Ma. maṅgalaṃ
@amaṅgalanti
Diṭṭhasmiṃ na maññati. Yathā vā thane thaññaṃ, evaṃ rūpasmiṃ rāgādayoti amaññantopi
diṭṭhasmiṃ na maññati. Tasmiṃyeva panassa diṭṭhimaññanāya amaññite vatthusmiṃ sinehaṃ
mānañca anuppādayato taṇhāmānamaññanāpi natthīti veditabbā. Evaṃ diṭṭhasmiṃ
na maññati. Diṭṭhato na maññatīti ettha pana diṭṭhatoti nissakkavacanaṃ. Tasmā
saupakāraṇassa attano vā parassa vā yathāvuttappabhedato diṭṭhato upapattiṃ
vā niggamanaṃ vā diṭṭhato vā añño attāti amaññamāno diṭṭhato na maññatīti
veditabbo. Ayamassa na diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya amaññite
vatthusmiṃ sinehaṃ mānañca na uppādayato na taṇhāmānamaññanāpi veditabbā.
    Diṭṭhaṃ meti na maññatīti ettha pana "etaṃ mamā"ti taṇhāvasena amamāyamāno
diṭṭhaṃ taṇhāmaññanāya na maññati. Sutanti maṃsasotenapi sutaṃ, dibbasotenapi sutaṃ,
saddāyatanassetaṃ adhivacanaṃ. Mutanti mutvā munitvā ca gahitaṃ āhacca upagantvāti
attho. Indriyānaṃ ārammaṇānañca aññamaññaṃ saṅkilesena uppannanti 1- vuttaṃ
hoti. Gandharasaphoṭṭhabbāyatanānaṃ etaṃ adhivacanaṃ. Viññātanti manasā viññātaṃ,
sesānaṃ sattānaṃ āyatanānametaṃ adhivacanaṃ, dhammārammaṇassāpi, 2- idha pana
sakkāyapariyāpannameva labbhati. Vitthāro panettha diṭṭhavāre vuttanayena veditabbo.
    Idāni bhagavatā vuttasuttavasena dassento "asmīti bhikkhave"tiādimāha.
Tattha asmīti bhavāmi, niccassetaṃ adhivacanaṃ. Maññitametanti diṭṭhikappanaṃ etaṃ. 3-
Mama ahamasmīti mama ahaṃ asmi bhavāmi. 3-
    Aññatra satipaṭṭhānehīti ṭhapetvā catusatipaṭṭhāne.
    Sabbe bālaputhujjanā rajjantīti sakalā andhabālā nānā janā lagganti.
Satta sekkhā virajjantīti sotāpannādayo satta ariyajanā virāgamāpajjanti. Arahā
@Footnote: 1 cha.Ma. saṃkilese viññātanti  2 cha.Ma. dhammārammaṇassa vā 3-3 cha.Ma. ayamahamasmīti ayaṃ
@ahaṃ asmi bhavāmi
Neva rajjati no virajjatīti kilesānaṃ parinibbāpitattā ubhayampi na karoti. Khayā
rāgassātiādayo tividhāpi nibbānameva.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                     jarāsuttaniddesavaṇṇanā niṭṭhitā.
                              Chaṭṭhaṃ.
                        -----------------



             The Pali Atthakatha in Roman Book 45 page 244-258. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=5666              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=5666              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=2586              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=2787              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=2787              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]