ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

                       8. Pasūrasuttaniddesavaṇṇanā
    [59] Aṭṭhame pasūrasuttaniddese paṭhamagāthāya tāva saṅkhepo:- ime diṭṭhigatikā
attano diṭṭhiṃ sandhāya "idheva suddhī"ti vadanti. Aññesu pana dhammesu visuddhiṃ
nāhu eva, 1- yaṃ attano satthārādiṃ nissitā, tattheva "esa vādo subho"ti evaṃ
subhavādā hutvā puthū samaṇabrāhmaṇā "sassato loko"tiādīsu paccekasaccesu niviṭṭhā.
    Sabbe paravāde khipantīti sabbā paraladdhiyo chaḍḍenti. Ukkhipantīti dūrato
khipanti. Parikkhipantīti samantato khipanti. Subhavādāti niddesassa uddesapadaṃ.
Sobhanavādāti "evaṃ 2- sundaran"ti kathentā. Paṇḍitavādāti "paṇḍitā mayan"ti
evaṃ kathentā. Dhīravādāti 3- "niddosavādaṃ vadāmā"ti kathentā. Ñāyavādāti
"yuttavādaṃ vadāmā"ti kathentā. Hetuvādāti "kāraṇasahitaṃ vadāmā"ti kathentā.
Lakkhaṇavādāti "sallakkhetabbaṃ vadāmā"ti vadantā. Kāraṇavādāti "udāharaṇayuttavādaṃ
vadāmā"ti kathentā. Ṭhānavādāti "pakkamituṃ asakkuṇeyyavādaṃ vadāmā"ti
vadantā.
    Niviṭṭhāti antopaviṭṭhā. Patiṭṭhitāti tattheva ṭhitā.
    [60] Evaṃ niviṭṭhāva "te vādakāmā"ti dutiyagāthā. Tattha bālaṃ dahanti mithū
aññamaññanti "ayaṃ bālo, ayaṃ bālo"ti evaṃ dvepi janā aññamaññaṃ bālaṃ dahanti,
bālato passanti. Vadanti te aññasitā kathojjanti te aññamaññasatthārādinissitā
kalahaṃ vadanti. Pasaṃsakāmā kusalāvadānāti pasaṃsatthikā ubhopi "mayaṃ kusalāvadānā
paṇḍitavādā"ti evaṃ saññino hutvā.
@Footnote: 1 cha.Ma. evaṃ  2 cha.Ma. etaṃ  3 cha.Ma. thiravādāti
    Vādatthikāti vādena atthikā. Vādādhippāyāti vādajjhāsayā. Vādapurekkhārāti
vādameva purato katvā caramānā. Vādapariyesanaṃ carantāti vādameva gavesanaṃ caramānā.
Vigayhāti pavisitvā. Ogayhāti otaritvā. Ajjhogāhetvāti nimujjitvā.
Pavisitvāti anto gantvā. 1-
    Anojavantīti na ojavatī, 2- tejavirahitāti attho. Sā kathāti esā vācā.
Kathojjaṃ vadantīti nittejaṃ bhaṇanti. Evaṃ vadānesu ca tesu eko niyamato eva.
    [61] Yutto kathāyanti gāthā. Tattha yutto kathāyanti vādakathāya
ussukko. Pasaṃsamicchaṃ vinighāti hotīti attano pasaṃsaṃ icchanto "kathannu kho
niggaṇhissāmī"tiādinā nayena  pubbeva vādā kathaṃkathī vinighātī hoti.
Apāhatasminti pañhavīmaṃsakehi "atthāpagatante bhaṇitaṃ, byañjanāpagatante
bhaṇitan"tiādinā nayena apaharite vāde. Nindāya so kuppatīti evaṃ apāhatasmiñca
vāde uppannāya  nindāya so kuppati. Randhamesīti parassa 3- randhameva gavesanto.
    Thomananti vaṇṇabhaṇanaṃ. Kittinti pākaṭakaraṇaṃ. Vaṇṇahāriyanti guṇavaḍḍhanaṃ.
Pubbeva sallāpāti samullāpato puretarameva. "kathamidaṃ kathamidan"ti kathaṃkathā assa
atthīti kathaṃkathī. Jayo nu kho meti mama jayo. Kathaṃ niggahanti kena pakārena
niggaṇhanaṃ. Paṭikammaṃ karissāmīti mama laddhiṃ parisuddhiṃ karissāmi. Visesanti
atirekaṃ. Paṭivisesanti punappunaṃ visesaṃ. Āveṭhiyaṃ karissāmīti pariveṭhanaṃ
karissāmi. Nibbeṭhiyanti mama nibbeṭhanaṃ mocanaṃ nikkhamanaṃ. Chedananti vādacchindanaṃ.
Maṇḍalanti vādasaṅghātaṃ. Pārisajjāti paricārikā. Pāsādaniyāti kāruṇikā. 4-
Apaharantīti  5- paṭibāhanti.
    Atthāpagatanti atthato apagataṃ, attho natthīti. Atthato apaharantīti atthamhā
paṭibāhanti. Attho te dunnītoti tava attho na sammā upanīto. Byañjanante
@Footnote: 1 cha.Ma. antokatvā  2 cha.Ma. nihīnaojavatī  3 cha.Ma. yassa
@4 cha.Ma. pāsārikāti kāraṇitā  5 Sī. apasādantīti
Duropitanti tava byañjanaṃ duppatiṭṭhāpitaṃ. Niggaho te akatoti tayā niggaho
na kato. Paṭikammante dukkaṭanti tayā attano laddhipatiṭṭhāpanaṃ duṭṭhu kataṃ.
Visamaṃ kathaṃ dukkathitanti na sammā kathitaṃ. Dubbhaṇitanti bhaṇantenapi duṭṭhu bhaṇitaṃ.
Dullapitanti na sammā vissajjitaṃ. Duruttanti aññathā bhaṇitaṃ. Dubbhāsitanti
virūpaṃ bhāsitaṃ.
    Nindāyāti garahaṇena. Garahāyāti dosakathanena. Akittiyāti aguṇakathanena.
Avaṇṇahārikāyāti aguṇavaḍḍhanena.
    Kuppatīti pakatibhāvaṃ jahetvā calati. Byāpajjatīti dosavasena pūtibhāvaṃ āpajjati.
Patiṭṭhīyatīti kodhavasena ghanabhāvaṃ 1- gacchati. Kopañcāti kupitabhāvaṃ. Dosañcāti dussanaṃ.
Appaccayañcāti atuṭṭhākārañca. Pātukarotīti pākaṭaṃ karoti. Randhamesīti antaragaveSī.
Virandhamesīti chiddagaveSī. Aparandhamesīti 2- guṇaṃ apanetvā dosameva gaveSī.
Khalitamesīti pakkhalanagaveSī. Galitamesīti patanagaveSī. "ghaṭṭitamesī"tipi pāṭho, tassa
pīḷanagavesīti attho. Vivaramesīti dosagaveSī.
    [62] Na kevalañca so kuppati, api ca kho pana "yamassa vādan"ti gāthā.
Tattha parihīnamāhu, apāhatanti atthabyañjanādinā 3- apāhataṃ parihīnaṃ vadanti.
Paridevatīti tato nimittaṃ so "aññaṃ mayā āvajjitan"tiādīhi vippalapati. Socatīti
"tassa jayo"tiādīni ārabbha socati. "upaccagā man"ti anutthunātīti "so maṃ
vādena vādaṃ atikkanto"tiādinā nayena suṭṭhutaraṃ vippalapati.
    Parihāpitanti na vaḍḍhitaṃ. Aññaṃ mayā āvajjitanti aññaṃ kāraṇaṃ mayā avanamitaṃ. 4-
Cintitanti vīmaṃsitaṃ. Mahāpakkhoti mahanto ñātipakkho etassāti mahāpakkho.
Mahāparisoti mahāparicārikapariso. Mahāparivāroti mahādāsadāsīparivāro. Parisā
@Footnote: 1 cha.Ma. gaṇabhāvaṃ  2 cha.Ma. aparaddhamesīti  3 cha.Ma. atthabyañjanādito  4 Sī. namitaṃ
Cāyaṃ vaggāti ayañca parisā vaggavaggā, 1- na ekā. Puna bhañjissāmīti puna
bhindissāmi.
    [63] Ete vivādā samaṇesūti ettha pana samaṇā vuccanti bāhiraparibbājakā. Etesu
ugghātinigghāti hotīti etesu vādesu jayaparājayādivasena cittaugghātanigghātaṃ vā
pāpuṇanto ugghāti ca nigghāti ca hoti. Virame kathojjanti pajaheyya kalahaṃ. Na
haññadatthatthi pasaṃsalābhāti na hi ettha pasaṃsalābhato añño attho atthi. Uttāno vāti
na gambhīroti attho "pañcime kāmaguṇā"tiādīsu 2- viya.
    Gambhīro vāti duppaveso appatiṭṭho paṭiccasamuppādo viya. Gūḷho vāti
paṭicchanno hutvā ṭhito "abhirama nanda ahante pāṭibhogo"tiādīsu 3- viya. Paṭicchanno
vāti apākaṭo "mātaraṃ pitaraṃ hantvā"tiādīsu 4- viya. Neyyo vāti nīharitvā
kathetabbo "assaddho akataññū cā"tiādīsu 5- viya. Nīto vāti pāḷiyā ṭhitaniyāmena
kathetabbo "cattārome bhikkhave ariyavaṃsā"tiādīsu 6- viya. Anavajjo vāti
niddosattho "kusalā dhammā"tiādīsu 7- viya. Nikkileso vāti kilesavirahito
vipassanā viya. Vodāno vāti parisuddho lokuttaraṃ viya. Paramattho vāti uttamattho
uttamatthabhūto attho khandhadhātuāyatananibbānāni viya.
    [64] Chaṭṭhagāthāyattho:- yasmā ca na haññadatthatthi pasaṃsalābhā, tasmā
paramaṃ lābhaṃ labhantopi "sundaro ayan"ti tattha diṭṭhiyā pasaṃsito vā pana hotīti
taṃ vādaṃ parisamajjhe dīpetvā tato so tena jayaṭṭhena tuṭṭhiṃ vā dantavidaṃsakaṃ
vā āpajjanto hasati, mānena ca uṇṇamati. Kiṃ kāraṇaṃ? yasmā taṃ jayatthaṃ
pappuyya yathā mano jāto.
@Footnote: 1 cha.Ma. vaggā  2 aṅ.navaka. 23/34/340  3 khu.u. 25/22/122  4 khu.dha. 25/294/67
@5 khu.dha. 25/96/34  6 aṅ.catukka. 21/28/32  7 abhi.saṅ. 34/1/1
    Thambhayitvāti pūretvā. Brūhayitvāti vaḍḍhetvā. Imissā gāthāya niddeso
uttānattho.
    [65] Evaṃ uṇṇamato ca "yā uṇṇatī"ti gāthā. Tattha mānātimānaṃ
vadate panesoti eso pana taṃ uṇṇatiṃ "vighātabhūmī"ti abujjhamāno mānañca
atimānañca vadati. Evaṃ imissāpi gāthāya niddeso uttānattho.
    [66] Evaṃ vāde dosaṃ dassetvā idāni tassa vādaṃ asampaṭicchanto
"sūro"ti gāthamāha. Tattha rājakhādāyāti rājakhādanīyena, bhattavetanenāti vuttaṃ
hoti. Abhigajjameti paṭisūramicchanti yathā so paṭisūraṃ icchanto abhigajjanto eti,
evaṃ diṭṭhigatiko diṭṭhigatikanti dasseti. Yeneva so tena palehīti yena so tuyhaṃ
paṭisūro, tena gaccha. Pubbeva natthi yadidaṃ yuddhāyāti 1- yaṃ panidaṃ kilamathattaṃ 2-
yuddhāya siyā, taṃ idha pubbeva natthi, bodhimūleyeva 3- pahīnanti dasseti.
    Sūroti niddesassa uddesapadaṃ. Suṭṭhu uro sūro, vissaṭṭhauro dinnauroti 4-
attho. Vīroti parakkamavanto. Vikkantoti saṅgāmaṃ pavisanto. Abhīrūtiādayo vuttanayā
eva. Puṭṭhoti niddesassa uddesapadaṃ. Positoti balakato. 5- Āpāditoti upecca
pālito 6- paṭipādito. Vaḍḍhitoti tato tato bhāvito.
    Gajjantoti abyattapadena 7- gajjanto. Uggajjantoti ukkuṭṭhiṃ karonto.
Abhigajjantoti sīhanādaṃ karonto. Etīti āgacchati. Upetīti tato samīpaṃ gacchati.
Upagacchatīti tato samīpaṃ gantvā na nivattati. Paṭisūranti nibbhayaṃ. Paṭipurisanti
sattupurisaṃ. Paṭisattunti sattu hutvā abhimukhe ṭhitaṃ. Paṭimallanti paṭisedhaṃ
hutvā yujjhantaṃ. Icchantoti ākaṅkhamāno.
@Footnote: 1 cha.Ma. yudhāyāti  2 cha.Ma. yaṃ pana kilesajātaṃ  3 cha.Ma. bodhimūleyevassa  4 cha.Ma.
@ninnauroti  5 Sī.,cha.Ma. thūlakato  6 cha.Ma. upaḍḍhabalito  7 cha.Ma. abyattasarena
    Palehīti gaccha. Vajjāti 1- mā tiṭṭha. Gacchāti samīpaṃ upasaṅkama. Abhikkamāti
parakkamaṃ karohi.
    Bodhiyā mūleti mahābodhirukkhassa samīpe. Ye paṭisenikarā kilesāti ye kilesā
paṭipakkhakaRā. Paṭilomakarāti paṭānikaRā. 2- Paṭikaṇṭakakarāti vinivijjhanakaRā.
Paṭipakkhakarāti sattukaRā.
    [67] Ito paraṃ sesagāthā pākaṭasambandhā eva. Tattha  vivādayantīti vivadanti.
Paṭisenikattāti paṭilomakārakā. "na tvaṃ imaṃ dhammavinayaṃ ājānāsī"tiādinā nayena
viruddhavacanaṃ vivādo.
    Sahitammeti mama vacanaṃ atthasañhitaṃ. Asahitanteti tava vacanaṃ anatthasañhitaṃ.
Adhiciṇṇante viparāvattanti yantaṃ adhiciṇṇaṃ cirakālasevanavasena paguṇaṃ, taṃ mama
vādaṃ āgamma nivattaṃ. Āropito te vādoti tuyhaṃ upari mayā doso āropito.
Cara vādappamokkhāyāti bhattapuṭaṃ ādāya taṃ taṃ upasaṅkamitvā vādappamokkhatthāya 3-
uttaraṃ 4- pariyesamāno vicara. Nibbeṭhehi vāti atha vā mayā āropitadosato
attānaṃ mocehi. Sace pahosīti sace sakkosi.
    Āveṭhiyāya āveṭhiyanti āveṭhetvā nivattanena nivattanaṃ. Nibbeṭhiyāya
nibbeṭhiyanti dosato mocanena mocanaṃ. Chedena chedanti evamādi heṭṭhā vuttanayattā
yathāyogaṃ yojetabbaṃ.
    [68] Visenikatvāti kilesasenaṃ vināsetvā. Kiṃ labhethāti paṭimallaṃ kiṃ labhissasi.
Pasūrāti taṃ paribbājakaṃ ālapati. Yesīdha natthīti yesaṃ idha natthi. Imāyapi gāthāya
niddeso uttānatthoyeva.
@Footnote: 1 cha.Ma. vajāti  2 Sī. jānikarā, cha.Ma. paṭāṇīkarā
@3 cha.Ma. vādā pamokkhatthāya  4 Ma. uttariṃ
    [69] Pavitakkanti "jayo nu kho me bhavissatī"tiādīni vitakkento. Dhonena
yugaṃ samāgamāti dhutakilesena buddhena saddhiṃ yugaggāhaṃ samāpanno. Na hi tvaṃ
sakkhasi sampayātaveti kotthuādayo viya sīhādīhi dhonena saha yugaṃ gahetvā ekasamaṃ
mama 1- sampāpituṃ 2- yugaggāhameva vā taṃ sampādetuṃ na sakkhissasīti.
    Manoti niddesassa uddesapadaṃ. Yaṃ cittanti 3- cittavicittatāya 4- cittaṃ.
Ārammaṇaṃ manati 5- jānātīti mano. Mānasanti mano eva. "antalikkhacaro pāso, yvāyaṃ
carati mānaso"ti 6- hi ettha pana sampayuttakadhammo mānasoti vutto.
             "kathaṃ hi bhagavā tuyhaṃ    sāvako sāsane rato
             appattamānaso sekkho  kālaṃ kayirā janesutā"ti 7-
ettha arahattaṃ mānasanti vuttaṃ. Idha pana manova mānasaṃ, byañjanavasena mānasanti
padaṃ vaḍḍhitaṃ. 8-
    Hadayanti cittaṃ. "cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmī"ti 9-
ettha uraṃ 10- hadayanti vuttaṃ. "hadayāhadayaṃ maññe aññāya tacchatī"ti 11- ettha
cittaṃ. "vakkaṃ hadayan"ti 12- ettha hadayavatthu. Idha pana cittameva abbhantaraṭṭhena
"hadayan"ti vuttaṃ. Tameva parisuddhaṭṭhena paṇḍaraṃ, bhavaṅgaṃ sandhāyetaṃ vuttaṃ. Yathāha
"pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi upakkilesehi
upakkiliṭṭhan"ti. 13- Tato nikkhantaṃ 14- pana akusalampi gaṅgāya nikkhantā nadī
gaṅgā viya godhāvarito nikkhantā godhāvarī viya ca "paṇḍaran"tveva vuttaṃ.
    Mano manāyatananti idha pana manogahaṇaṃ manaso āyatanabhāvadīpanatthaṃ. Tenetaṃ
@Footnote: 1 Sī. ekasamīpampi, cha.Ma. ekapadampi  2 cha.Ma. sampayātuṃ  3 cha.Ma. cittanti  4 cha.Ma.
@cittatāya  5 Sī.,cha.Ma. minamānaṃ  6 vi.mahā. 4/33/28, saṃ.sa. 15/151/135  7 saṃ.sa.
@15/159/146  8 cha.Ma. byañjanavasena hetaṃ padaṃ vaḍḍhitaṃ  9 khu.su. 25/-/369  10 cha.Ma.
@uro  11 Ma.mū. 12/62/41  12 dī.mahā. 10/377/251, Ma.mū. 12/110/79, khu.khu.
@25/-/2  13 aṅ.ekaka. 20/51/9  14 Sī.,cha.Ma. nikkhantattā
Dīpeti "nayidaṃ devāyatanaṃ viya manassa āyatanaṃ 1- manāyatanaṃ, atha kho mano eva
āyatanaṃ manāyatanan"ti. Tattha nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena
sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathā hi loke "issarāyatanaṃ
vāsudevāyatanan"tiādīsu nivāsaṭṭhānaṃ āyatananti vuccati. "suvaṇṇāyatanaṃ
ratanāyatanan"tiādīsu 2- ākaro. Sāsane pana "manorame āyatane, sevanti naṃ
vihaṅgamā"tiādīsu 3- samosaraṇaṭṭhānaṃ. "dakkhiṇāpatho gunnaṃ āyatanan"tiādīsu
sañjātideso. "tatra tatreva sakkhibyataṃ pāpuṇāti sati satiāyatane"tiādīsu 4- kāraṇaṃ.
Idha pana sañjātidesaṭṭhena samosaraṇaṭṭhānaṭṭhena kāraṇaṭṭhenāti tidhāpi vaṭṭati.
    Phassādayo hi dhammā ettha sañjāyantīti sañjātidesaṭṭhenapi etaṃ āyatanaṃ.
Bahiddhā rūpasaddagandharasaphoṭṭhabbārammaṇā sabhāvenettha 5- osarantīti
samosaraṇaṭṭhānaṭṭhenapi āyatanaṃ. Phassādīnaṃ pana sahajātādipaccayaṭṭhena kāraṇattā
kāraṇaṭṭhenapi āyatananti veditabbaṃ. Manindriyaṃ vuttatthameva.
    Vijānātīti viññāṇaṃ. Viññāṇameva khandho viññāṇakkhandho. Tassa rāsiādivasena
attho veditabbo. "mahāudakakkhandhotveva saṅkhyaṃ gacchatī"ti 6- ettha hi
rāsaṭṭhena khandho vutto. "sīlakkhandho samādhikkhandho"tiādīsu 7- guṇaṭṭhena. "addasa
kho bhagavā mahantaṃ dārukkhandhan"ti 8- ettha paṇṇattimattaṭṭhena. Idha pana rūḷhito
khandho vutto. Rāsaṭṭhena hi viññāṇakkhandhassa ekadeso ekaṃ viññāṇaṃ. Tasmā yathā
rukkhassa ekadesaṃ chindanto rukkhaṃ chindatīti vuccati, evameva viññāṇakkhandhassa
ekadesabhūtaṃ ekampi viññāṇaṃ rūḷhito viññāṇakkhandhoti vuttaṃ.
    Tajjā manoviññāṇadhātūti tesaṃ phassādīnaṃ dhammānaṃ anucchavikā
@Footnote: 1 cha.Ma. āyatanattā  2 cha.Ma. rajatāyatananti
@3 aṅ.pañcaka. 22/38/46  (syā) 4 cha.Ma. sakkhibhabbataṃ (aṅ.tika. 20/102/248, Ma.u.
@14/158/144)  5 cha.Ma. rūpasaddagandharasaphoṭṭhabbā ārammaṇabhāvenettha  6 aṅ.catukka.
@21/51/62  7 dī.pā. 11/311/204  8 saṃ.saḷā. 18/241/167
Manoviññāṇadhātu. Imasmiṃ hi pade ekameva cittaṃ mananaṭṭhena mano, vijānanaṭṭhena
viññāṇaṃ, sabhāvaṭṭhena nissattaṭṭhena vā dhātūti tīhi nāmehi vuttaṃ.
    Saddhiṃ yugasamāgamāti 1- ekappahārena saddhiṃ. Samāgantvāti pāpuṇitvā.
Yugaggāhaṃ gaṇhitvāti yugaggāhaṃ paṭibhāgaṃ 2- gahetvā. Sākacchetunti saddhiṃ kathetuṃ.
Sallapitunti allāpasallāpaṃ kātuṃ. Sākacchaṃ samāpajjitunti saddhiṃ kathanaṃ paṭipajjituṃ.
Na paṭibalabhāve ca kāraṇaṃ dassetuṃ "taṃ kissa hetu, pasūro paribbājako
hīno"tiādimāha. So hi bhagavā aggo cāti asadisattā 3- asamānapaññattā aggo
ca. Seṭṭho cāti sabbaguṇehi appaṭisamaṭṭhena appaṭisamaṭṭhena seṭṭho ca. Mokkho cāti
savāsanehi kilesehi muttattā mokkho ca. Uttamo cāti attano uttaritaravirahitattā
uttamo ca. Pavaro cāti sabbalokena abhipatthanīyattā pavaro ca. Mattena mātaṅgenāti
pabhinnamadena hatthinā.
    Kotthukoti jīraṇasigālo. 4- Sīhena migaraññā saddhinti kesarasīhena migarājena
saha. Taruṇakoti chāpako. Dhenupakoti khīrapako. Usabhenāti maṅgalasammatena usabhena.
Valakakunā 5- saddhinti valamānakakunā 6- saddhiṃ. Dhaṅkoti kāko. Garuḷena venateyyena
saddhinti ettha garuḷenāti jātivasena nāmaṃ. Venateyyenāti gottavasena. Caṇḍāloti
jaccacaṇḍālo. 7- Raññā cakkavattināti cātuddīpikacakkavattinā. Paṃsupisācakoti
kacavarachaḍḍanaṭṭhāne nibbatto yakkho. Indena devaraññā saddhinti sakkena devarājena
saha. So hi bhagavā mahāpaññotiādīni chappadāni heṭṭhā vitthāritāni. Tattha
paññāpabhedakusaloti attano anantavikappe paññāpabhede cheko. Pabhinnañāṇoti
anantappabhedapattañāṇo. Etena paññāpabhedakusalattepi sati tāsaṃ paññānaṃ
anantabhedattaṃ dasseti. Adhigatapaṭisambhidoti paṭiladdhaaggacatupaṭisambhidañāṇo.
Catuvesārajjappattoti cattāri visāradabhāvasaṅkhātāni ñāṇāni patto. Yathāha:-
@Footnote: 1 cha.Ma. saddhiṃ yugaṃ samāgamanti  2 cha.Ma. yugapaṭibhāgaṃ  3 cha.Ma. asadisadānaaggattā
@4 cha.Ma. jiraṇasiṅgālo  5 Sī.cha.Ma. calakakunā  6 cha.Ma. calamānakakunā  7 cha.Ma. chavacaṇḍālo
              Sammāsambuddhassa te paṭijānato "ime dhammā anabhisambuddhā"ti,
         tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā
         brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittametaṃ
         bhikkhave na samanupassāmi, etamahaṃ bhikkhave nimittaṃ asamanupassanto khemap-
         patto abhayappatto vesārajjappatto viharāmi.
              Khīṇāsavassa te paṭijānato "ime āsavā aparikkhīṇā"ti .pe.
         "ye kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṃ
         antarāyāyā"ti .pe. Yassa kho pana te atthāya dhammo desito,
         so na niyyāti takkarassa sammā dukkhakkhayāyāti, tatra vata maṃ samaṇo
         vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā
         lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi,
         etamahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto
         vesārajjappatto viharāmī"ti. 1-
    Dasabalabaladhārīti dasa balāni etesanti dasabalā, dasabalānaṃ balāni dasabalabalāni,
tāni dhāretīti 2- dasabalabaladhārī, dasabalañāṇabaladhārīti attho. Etehi tīhi vacanehi
anantappabhedānaṃ neyyānaṃ pabhedamukhamattaṃ dassitaṃ. Soyeva paññāpayogavasena
abhimaṅgalasammataṭṭhena purisāsabho. Asantāsaṭṭhena purisasīho. Mahantaṭṭhena purisanāgo.
Sañjānanaṭṭhena purisājañño. Lokakiccadhuravahanaṭṭhena purisadhorayho.
    Atha tejādikaṃ anantañāṇato laddhaṃ guṇavisesaṃ dassetukāmo tesaṃ tejādīnaṃ
anantañāṇamūlakabhāvaṃ dassento "anantañāṇo"ti vatvā "anantatejo"tiādimāha.
Tattha anantañāṇoti guṇavasena ca sabhāvavasena ca 3- antavirahitañāṇo. Anantatejoti
@Footnote: 1 aṅ.catukka. 21/8/10, Ma.mū. 12/150/110  2 cha.Ma. tāni dasabalabalāni dhārayatīti
@3 cha.Ma. gaṇanavasena ca pabhāvavasena ca
Veneyyasantāne mohatamavidhamanena anantañāṇatejo. Anantayasoti paññāguṇeheva
lokattayavitthatānantakittighoso. Aḍḍhoti paññādhanasamiddhiyā samiddho. Mahaddhanoti
paññādhanamahattenapi 1- sabhāvamahattena mahantaṃ pavattaṃ paññādhanamassāti mahaddhano.
"mahādhano"tipi pāṭho. Dhanavāti pasaṃsitabbapaññādhanavattā niccayuttapaññādhanavattā
atisayabhāvena paññādhanavattā dhanavā. Etesupi hi tīsu atthesu idaṃ vacanaṃ
saddavidū icchanti.
    Evaṃ paññāguṇena bhagavato attasampattisiddhiṃ dassetvā puna paññāguṇeneva
lokahitasampattisiddhiṃ dassento "netā"tiādimāha. Tattha veneyye
saṃsārasaṅkhātabhayaṭṭhānato nibbānasaṅkhātaṃ khemaṭṭhānaṃ netā. Tattha vinayanakāle 2- eva
saṃvaravinayapahānavinayavasena veneyyānaṃ 3- vinetā. Dhammadesanākāle eva saṃsayacchedanena
anunetā. Saṃsayaṃ chinditvā paññāpetabbaṃ 4- atthaṃ paññāpetā. Tathā paññāpitānaṃ
nicchayakaraṇena nijjhāpetā. Tathā nijjhāpitassa atthassa paṭipattiyojanavasena
pekkhatā. 5- Tathāpaṭipanne paṭipattiphalena pasādetā. So hi bhagavāti ettha hikāro
anantaraṃ vuttassa atthassa kāraṇopadese nipāto.
    Anuppannassa maggassa uppādetāti sakasantāne anuppannapubbassa
chaasādhāraṇañāṇahetubhūtassa ariyamaggassa bodhimūle lokahitatthaṃ sakasantāne
uppādetā. Asañjātassa maggassa sañjanetāti veneyyasantāne asañjātapubbassa
sāvakapāramīñāṇahetubhūtassa aggamaggassa 6- dhammacakkappavattanato pabhūti yāvajjakālā
veneyyasantāne sañjanetā. Sāvakaveneyyānampi hi santāne bhagavatā 7-
vuttavacaneneva ariyamaggasañjananato bhagavā sañjanetā nāma hoti. Anakkhātassa
maggassa akkhātāti aṭṭhadhammasamannāgatānaṃ buddhabhāvāya katābhinīhārānaṃ bodhisattānaṃ
@Footnote: 1 cha.Ma. paññādhanavaḍḍhattepi  2 cha.Ma. nayanakāle  3 cha.Ma. veneyye  4 cha.Ma.
@saññāpetabbaṃ  5 cha.Ma. pekkhetā  6 cha.Ma. ariyamaggassa  7 Ma. bhagavato
Buddhabhāvāya byākaraṇaṃ datvā anakkhātapubbassa pāramitāmaggassa "buddho bhavissatī"ti
byākaraṇamatteneva vā 1- bodhimūle uppajjitabbassa ariyamaggassa akkhātā.
Ayaṃ nayo paccekabodhisattabyākaraṇepi labbhatiyeva. Maggaññūti paccavekkhaṇāvasena
attano uppāditassa ariyamaggassa ñātā. Maggavidūti veneyyasantāne janetabbassa
ariyamaggassa kusalo. Maggakovidoti bodhisattānaṃ akkhātabbamagge vicakkhaṇo. Atha
vā abhisambodhipaṭipatti maggaññū, paccekabodhipaṭipatti maggavidū, sāvakabodhipaṭipatti
maggakovido. Atha vā:-
                   "etena maggena tariṃsu pubbe
                   tarissanti ye ca taranti oghan"ti 2-
vacanato yathāyogaṃ atītānāgatapaccuppannabuddhapaccekabuddhasāvakānaṃ maggavasena ca
suññatānimittappaṇihitamaggavasena ca ugghatitaññūvipacitaññūneyyapuggalānaṃ maggavasena
ca yathākkamenettha yojanaṃ karonti. Maggānugā ca panāti bhagavatā 3- gatamaggānugāmino
hutvā. Ettha casaddo hetuatthe nipāto, etena bhagavatā 4- magguppādanādi-
guṇādhigamāya hetu vutto hoti. Panasaddo katatthe nipāto, tena bhagavatā
katamaggakaraṇaṃ vuttaṃ hoti. Pacchā samannāgatāti paṭhamaṃ gatassa bhagavato pacchā
sīlādiguṇena samannāgatā. Iti thero "anuppannassa maggassa uppādetā"tiādīhi
yasmā sabbepi bhagavato sīlādayo guṇā arahattamaggameva nissāya āgatā, tasmā
arahattamaggameva nissāya guṇaṃ kathesi.
    Jānaṃ jānātīti jānitabbaṃ jānāti, sabbaññutāya yaṃ kiñci paññāya jānitabbaṃ
nāma atthi, sabbañca neyyapathabhūtaṃ 5- paññāya jānātīti attho. Passaṃ passatīti
passitabbaṃ passati, sabbadassāvitāya taṃyeva neyyapathaṃ cakkhunā diṭṭhaṃ viya karonto
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati  2 saṃ.mahā. 19/409/162
@3 cha.Ma. panassāti bhagavato  4 Ma. bhagavato  5 cha.Ma. taṃ sabbaṃ pañcaneyyapathabhūtaṃ
Paññācakkhunā passatīti attho. Yathā vā ekacco vīparītaṃ gaṇhanto jānantopi
na jānāti, passantopi na passati, na evaṃ bhagavā. Bhagavā pana yathāsabhāvaṃ
gaṇhanto jānanto jānātiyeva, pasasanto passatiyeva. Svāyaṃ dassanapariṇāyakaṭṭhena 1-
cakkhubhūto. Viditakāriaṭṭhena 2- ñāṇabhūto. Aviparītasabhāvaṭṭhena vā pariyattidhamme
pavattanato hadayena cintetvā vācāya nicchāritadhammamayoti vā dhammabhūto. Seṭṭhaṭṭhena
brahmabhūto. Atha vā cakkhu viya bhūtoti cakkhubhūto. Ñāṇaṃ viya bhūtoti ñāṇabhūto.
Dhammo 3- viya bhūtoti dhammabhūto. Brahmā viya bhūtoti brahmabhūto. Svāyaṃ 4- dhammassa
vacanato vattanato vā vattā. Nānappakārehi vacanato vattanato vā pavattā.
Atthaṃ nīharitvā dassanato atthassa ninnetā. Amatādhigamāya paṭipattidesanato,
amatappakāsanāya vā dhammadesanāya amatassa adhigamāpanato amatassa dātā.
Lokuttaradhammassa uppāditattā veneyyānurūpena yathāsukhaṃ lokuttaradhammassa dānena
ca dhammesu issaroti dhammassāmi. Tathāgatapadaṃ heṭṭhā vuttatthaṃ.
    Idāni "jānaṃ jānātī"tiādīhi vuttaguṇaṃ sabbaññutāya visesetvā dassetukāmo
sabbaññutaṃ sādhento "natthī"tiādimāha. Evaṃ bhūtassa hi tassa bhagavato
pāramitāpuññaphalappabhāvanipphannena arahattamaggañāṇena sabbadhammesu savāsanassa
sammohassa vigatattā 5- asammohato sabbadhammānaṃ ñātattā aññātaṃ nāma natthi.
Tatheva ca sabbadhammānaṃ cakkhunā viya ñāṇacakkhunā diṭṭhattā adiṭṭhaṃ nāma
natthi. Ñāṇena pattattā aviditaṃ nāma natthi. Asammohasacchikiriyāya sacchikatattā
asacchikataṃ nāma natthi. Asammohapaññāya phuṭṭhattā paññāya aphusitaṃ nāma natthi.
    Paccuppannanti paccuppannaṃ kālaṃ vā dhammaṃ vā. Upādāyāti ādāya,
antokatvāti attho. Upādāyavacaneneva kālavinimuttaṃ nibbānampi gahitameva hoti.
@Footnote: 1 cha.Ma. nayanapariṇāyakaṭṭhena  2 cha.Ma. viditatādiatthena
@3 cha.Ma. aviparītadhammo  4 cha.Ma. yvāyaṃ  5 cha.Ma. vihatattā
"atītā"tiādivacanāni ca "natthī"tiādivacanena vā ghaṭiyanti, "sabbe
dhammā"tiādivacanena 1- vā. Sabbe dhammāti sabbasaṅkhatāsaṅkhatadhammapariyādānaṃ.
Sabbākārenāti sabbadhammesu ekekasseva dhammassa aniccākārādisabbākārapariyādānaṃ.
Ñāṇamukheti ñāṇābhimukhe. Āpāthaṃ āgacchantīti osaraṇaṃ upenti. Jānitabbanti padaṃ
neyyanti padassa atthavivaraṇatthaṃ vuttaṃ.
    Attattho vātiādīsu vāsaddo samuccayattho. Attatthoti attano attho.
Paratthoti paresaṃ tiṇṇaṃ lokānaṃ attho. Ubhayatthoti attano ca paresañcāti
sakiṃyeva ubhinnaṃ attho. Diṭṭhadhammikoti diṭṭhadhamme niyutto, diṭṭhadhammappayojano
vā attho. Samparāye niyutto, samparāyappayojano vā samparāyiko. Uttāno tiādīsu
vohāravasena vattabbo sukhappatiṭṭhattā uttāno. Vohāraṃ atikkamitvā vattabbo
suññatāpaṭisaṃyutto dukkhappatiṭṭhattā gambhīro. Lokuttaro accantatirokkhattā 2-
gūḷho. Aniccatādimohaghanādīhi 3- paṭicchannattā paṭicchanno. Appacuravohārena
vattabbo yathāvuttaṃ 4- aggahetvā adhippāyassa netabbato neyyo. Pacuravohārena
vattabbo vacanamatteneva adhippāyassa nītattā nīto. Suparisuddhasīlasamādhivipassanattho
tadaṅgavikkhambhanavasena vajjavirahitattā anavajjo. Kilesasamucchedanato ariyamaggattho
nikkileso. Kilesapaṭipassaddhattā ariyaphalattho vodāno. Saṅkhatāsaṅkhatesu
aggadhammattā nibbānaṃ paramattho. Parivattatīti buddhañāṇassa visayabhāvato abahibhūtattā
antobuddhañāṇe byāpitvā 5- vā samantā vā alaṅkaritvā vā visesena vā vattati.
    "sabbaṃ kāyakamman"tiādīhi bhagavato ñāṇavisayataṃ 6- dasseti. Ñāṇānuparivattīti
ñāṇaṃ anuparivatti, ñāṇavirahitaṃ na hotīti attho. Appaṭihatanti nirāvaraṇattaṃ
dasseti. Puna sabbaññutaṃ upamāya sādhetukāmo "yāvatakan"tiādimāha. Tattha
@Footnote: 1 cha.Ma. sabbeti  2 Sī. accantatimokkhattā  3 cha.Ma. aniccatādiko ghanādīhi
@4 cha.Ma. yathārutaṃ  5 Ma. byāpetvā  6 Ma. ñāṇamayataṃ, ñāṇapassataṃ
Jānitabbanti neyyaṃ. Neyyapariyanto neyyāvasānamassa atthīti neyyapariyantikaṃ.
Asabbaññūnaṃ pana neyyāvasānameva natthi. Ñāṇapariyantikepi eseva nayo. Purimayamake
vuttatthameva iminā yamakena visesetvā dasseti, tatiyayamakena paṭisedhavasena niyametvā
dasseti. Ettha ca neyyaṃ ñāṇassa pathattā neyyapatho. Aññamaññapariyantaṭṭhāyinoti
neyyañca ñāṇañca byāpetvā 1- ṭhānato aññamaññassa pariyante ṭhānasīlā.
    Āvajjanapaṭibaddhāti manodvārāvajjanāyattā, āvajjanānantarameva 2- jānātīti
attho. Ākaṅkhapaṭibaddhāti ruciāyattā, āvajjanānantaraṃ javanañāṇena jānātīti
attho. Itarāni dve padāni imesaṃ dvinnaṃ padānaṃ yathākkamena atthappakāsanatthaṃ
vuttāni. Āsayaṃ jānātīti ettha āsayanti nissayanti etthāti āsayo,
micchādiṭṭhiyā, sammādiṭṭhiyā kāmādīhi nekkhammādīhi vā paribhāvitassa
santānassetaṃ adhivacanaṃ. Sattasantānaṃ anusenti anuparivattentīti anusayā, thāmagatānaṃ
kāmarāgādīnaṃ etaṃ adhivacanaṃ. Anusayaṃ jānātīti anusayakathā heṭṭhā vuttāyeva.
    Caritanti pubbe kataṃ kusalākusalakammaṃ. Adhimuttinti sampati kusale vā akusale vā
cittavossaggo. Apparajakkheti paññāmaye akkhimhi appaṃ rāgādirajaṃ 3- etesanti
apparajakkhā. Appaṃ rāgādirajaṃ etesanti vā apparajakkhā, te apparajakkhe.
Mahārajakkheti ñāṇamaye akkhimhi mahantaṃ rāgādirajaṃ etesanti mahārajakkhā. Mahantaṃ
rāgādirajaṃ etesanti vā mahārajakkhā, te mahārajakkhe. Tikkhindriye mudindriyeti
tikkhāni saddhādīni indriyāni etesanti tikkhindriyā. Mudūni saddhādīni
indriyāni etesanti mudindriyā. Svākāre dvākāreti sundarā saddhādayo
ākārā koṭṭhāsā etesanti svākāRā. Kucchitā garahitā assaddhādayo ākārā
koṭṭhāsā etesanti dvākāRā. Suviññāpaye dubbiññāpayeti ye kathitaṃ kāraṇaṃ
sallakkhenti sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Tabbiparītā
dubbiññāpayā.
@Footnote: 1 cha.Ma. khepetvā  2 cha.Ma. āvajjitānantarameva  3 cha.Ma. rāgādirajo. evamuparipi
Bhabbābhabbeti bhabbe ca abhabbe ca. Ariyāya jātiyā bhavanti jāyantīti bhabbā.
Vattamānasamīpe vattamānavacanaṃ. Bhavissanti jāyissanti vāti bhabbā, bhājanabhūtāti
attho. Ye ariyamaggapaṭivedhassa anucchavikā upanissayasampannā, te bhabbā.
Vuttapaṭipakkhā abhabbā.
    Satte pajānātīti rūpādiārammaṇe lagge laggite satte pajānāti. Sadevako
lokoti saha devehi sadevako. Saha mārena samārako. Saha brahmunā sabrahmako.
Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇī. Pajātattā pajā. Saha devamanussehi
sadevamanussā. "pajā"ti sattalokassa pariyāyavacanametaṃ. Tattha sadevakavacanena
pañcakāmāvacaradevaggahaṇaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ. Sabrahmakavacanena
brahmakāyikādibrahmaggahaṇaṃ. Sassamaṇabrāhmaṇīvacanena sāsanassa
paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca.
Pajāvacanena sattalokaggahaṇaṃ. Sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ.
Evamettha tīhi padehi okāsaloko. Dvīhi pajāvasena sattaloko gahitoti veditabbo.
    Aparo nayo:- sadevakaggahaṇena arūpāvacaraloko gahito, samārakaggahaṇena
chakāmāvacaradevaloko, sabrahmakaggahaṇena rūpāvacarabrahmaloko,
sassamaṇabrāhmaṇādiggahaṇena catuparisavasena sammatidevehi vā saha manussaloko,
avasesasattaloko 1- vā. Api cettha sadevakavacanena ukkaṭṭhaparicchedo 2- sabbassāpi
lokassa antobuddhañāṇe parivattanabhāvaṃ sādheti. Tato yesaṃ siyā "māro mahānubhāvo
chakāmāvacarissaro vasavatti, kiṃ sopi  antobuddhañāṇe parivattatī"ti. Tesaṃ vimatiṃ
vidhamento "samārako"ti āha. Yesaṃ pana siyā "brahmā mahānubhāvo, ekaṅguliyā
ekasmiṃ cakkavāḷasahasse ālokaṃ pharati. Dvīhi .pe. Dasahi aṅgulīhi dasasu
cakkavāḷasahassesu ālokaṃ pharati, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ
@Footnote: 1 cha.Ma. avasesasabbasattaloko  2 cha.Ma. ukkaṭṭhaparicchedato
Sopi antobuddhañāṇe parivattatī"ti. Tesaṃ vimatiṃ vidhamento "sabrahmako"ti āha.
Tato yesaṃ siyā "puthusamaṇabrāhmaṇā sāsanapaccatthikā, kiṃ tepi antobuddhañāṇe
parivattantī"ti. Tesaṃ vimatiṃ vidhamento "sassamaṇabrāhmaṇī pajā"ti āha.
    Evaṃ ukkaṭṭhānaṃ antobuddhañāṇe parivattanabhāvaṃ pakāsetvā atha sammutideve ca
avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa antobuddhañāṇe
parivattanabhāvaṃ pakāsento "sadevamanussā"ti āha. Ayamettha anusandhikkamo.
Porāṇā panāhu "sadevakoti devatāhi saddhiṃ avasesaloko. Samārakoti mārena
saddhiṃ avasesaloko. Sabrahmakoti brahmehi saddhiṃ avasesaloko. Evaṃ sabbepi tibhavūpage
satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhākārehi pariyādātuṃ
`sassamaṇabrāhmaṇī pajā sadevamanussā'ti vuttaṃ. Evaṃ pañcahi padehi tena tena ākārena
tedhātukameva pariyādinnaṃ hotī"ti.
    Antamasoti uparimantena. Timitimiṅgalanti ettha timi nāma ekā macchajāti,
timiṃ gilituṃ samatthā tato mahantasarīrā timiṅgalā nāma ekā macchajāti, timiṅgalampi
gilituṃ samatthā pañcayojanasatikasarīrā timitimiṅgalā nāma ekā macchajāti. Idha
jātiggahaṇena ekavacanaṃ katanti veditabbaṃ. Garuḷaṃ venateyyanti ettha garuḷoti
jātivasena nāmaṃ. Venateyyoti gottavasena. Padeseti ekadese. Sāriputtasamāti
sabbabuddhānaṃ dhammasenāpatitthere gahetvā vuttanti veditabbaṃ. Sesasāvakā hi
paññāya dhammasenāpatittherena samā nāma natthi. Yathāha "etadaggaṃ bhikkhave mama
sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto"ti. 1- Aṭṭhakathāyañca 2- vuttaṃ:-
             "lokanāthaṃ ṭhapetvāna   ye caññe santi pāṇino
             paññāya sāriputtassa    kalaṃ nāgghanti soḷasin"ti.
@Footnote: 1 aṅ.ekaka. 20/188/23  2 visuddhi. 2/7, paṭisaṃ.A. 2/300
    Pharitvāti buddhañāṇaṃ sabbadevamanussānampi paññaṃ pāpuṇitvā ṭhānato tesaṃ
paññaṃ pharitvā byāpitvā tiṭṭhati. Abhibhavitvāti sabbadevamanussānampi paññaṃ
atikkamitvā, tesaṃ avisayabhūtampi 1- sabbaneyyaṃ abhibhavitvā tiṭṭhatīti attho.
    Paṭisambhidāya 2- pana "atighaṃsitvā"ti pāṭho, ghaṃsitvā turitvāti 3- attho. Yepi
tetiādīhi evaṃ pharitvā abhibhavitvā ṭhānassa paccakkhakāraṇaṃ dasseti. Tattha paṇḍitāti
paṇḍiccena samannāgatā. Nipuṇāti saṇhā sukhumabuddhino sukhume atthantare
paṭivijjhanasamatthā. Kataparappavādāti ñātaparappavādā 4- ceva parehi saddhiṃ
katavādaparicayā ca. Vālavedhirūpāti vālavedhidhanuggahasadisā. Vo bhindantā maññe
caranti paññāgatena diṭṭhigatānīti vālasukhumānipi 5- paresaṃ diṭṭhigamanāni attano
paññāgamanena bhindantā viya carantīti attho. Atha vā "gūthagataṃ muttagatan"tiādīsu 6-
viya paññā eva paññāgataṃ. Diṭṭhiyo eva diṭṭhigatāni. Pañhe abhisaṅkharitvā
abhisaṅkharitvāti dvipadampi tipadampi catupadampi pucchaṃ racayitvā tesaṃ pañhānaṃ
atibahukattā sabbasaṅgahatthaṃ dvikkhattuṃ vuttaṃ. Gūḷhāni ca paṭicchannāni ca
atthajātāni vāti pāṭhaseso. Tesaṃ tathā vinayaṃ disvā attanā abhisaṅkhatapañhaṃ
pucchantūti 7- evaṃ bhagavatā adhippetattā pañhaṃ pucchanti. Aññesaṃ pana pucchāya
okāsameva adatvā bhagavā upasaṅkamantānaṃ dhammaṃ deseti. Yathāha:-
              "te pañhaṃ abhisaṅkharonti `imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā
         pucchissāma, sace no samaṇo gotamo evaṃ puṭṭho evaṃ byākarissati,
         evamassa mayaṃ vādaṃ āropessāma, evaṃ cepi no puṭṭho evaṃ byākarissati,
         evaṃpissa mayaṃ vādaṃ āropessāmā"ti. Te suṇanti `samaṇo khalu bho
         gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo'ti. Te yena samaṇo
         gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti
@Footnote: 1 Ma. visayabhūtampi  2 khu.paṭi. 31/5/409  3 cha.Ma. tuditvāti  4 cha.Ma.
@viññātaparappavādā  5 cha.Ma. vālavedhī viya vālaṃ sukhumānipi  6 aṅ.navaka. 23/11/309
@7 cha.Ma. pucchantīti
         Samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā kathāya
         sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ
         pañhaṃ pucchanti, kutossa vādaṃ āropessanti, aññadatthu samaṇasseva
         gotamassa sāvakā sampajjantī"ti. 1-
    Kasmā pañhe na pucchantīti ce? bhagavā kira parisamajjhe dhammaṃ desento
parisāya ajjhāsayaṃ oloketi, tato passati "ime paṇḍitā gūḷhaṃ rahassaṃ pañhaṃ
ovaṭṭikasāraṃ katvā āgatā"ti. So tehi apuṭṭhoyeva "pañhapucchāya ettakā
dosā, vissajjane ettakā, atthe, pade, akkhare ettakāti imaṃ pañhaṃ pucchanto
evaṃ puccheyya, vissajjento evaṃ vissajjeyyā"ti iti ovaṭṭikasāraṃ katvā
ānīte pañhe dhammakathāya antare pakkhipitvāpi dasseti. 2- Te paṇḍitā "seyyo vata
no, yaṃ 3- mayaṃ ime pañhe na pucchimhā. Sacepi mayaṃ puccheyyāma, appatiṭṭhite
no katvā samaṇo gotamo khipeyyā"ti attamanā bhavanti.
    Api ca buddhā nāma dhammaṃ desentā parisaṃ mettāya pharanti, mettāpharaṇena
dasabalesu mahājanassa cittaṃ pasīdati, buddhā nāma rūpaggappattā honti dassanasampannā
madhurassarā mudujivhā suphusitadantāvaraṇā amatena hadayaṃ siñcantā viya dhammaṃ
kathenti. Tatra nesaṃ mettāpharaṇena pasannacittānaṃ evaṃ hoti:- "evarūpaṃ
advejjhakathaṃ amoghakathaṃ niyyānikakathaṃ kathentena bhagavatā saddhiṃ na sakkhissāma
paccanīkaggāhaṃ gaṇhitun"ti attano pasannabhāveneva pañhe na pucchantīti.
    Kathitā vissajjitā cāti 4- "evaṃ tumhe pucchathā"ti apucchitapañhānaṃ 5-
uccāraṇena te pañhā bhagavatā kathitā eva honti. Yathā ca te vissajjetabbā,
tathā vissajjitā eva honti. Niddiṭṭhakāraṇāti iminā kāraṇena iminā hetunā
@Footnote: 1 Ma.mū. 12/288/253  2 Sī. viddhaṃseti, Ma. vidaṃseti  3 cha.Ma. ye
@4 cha.Ma. vāti  5 cha.Ma. pucchitapañhānaṃ (paṭisaṃ.A. 2/259)
Evaṃ hontīti evaṃ sahetukaṃ katvā vissajjanena bhagavatā niddiṭṭhakāraṇā eva
honti te pañhā, upakkhittakā ca te bhagavato sampajjantīti khattiyapaṇḍitādayo
bhagavato vissajjaneneva 1- bhagavato samīpe khittakā pakkhittakā 2- sampajjanti, sāvakā
vā sampajjanti upāsakā vāti attho, sāvakasampattiṃ vā pāpuṇanti, upāsakasampattiṃ
vāti vuttaṃ hoti. Athāti anantaratthe, tesaṃ upakkhittakasampattisamanantaramevāti
attho. Tatthāti tasmiṃ ṭhāne, tasmiṃ adhikāre vā. Atirocatīti ativiya jotati pakāsati.
Yadidaṃ paññāyāti yā ayaṃ bhagavato paññā, tāya paññāya bhagavā ca atirocatīti attho.
Itisaddo kāraṇatthe, 3- iminā kāraṇenāti attho. Sesaṃ sabbattha pākaṭamevāti.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                     pasūrasuttaniddesavaṇṇanā niṭṭhitā.
                              Aṭṭhamaṃ.
                        ----------------
@Footnote: 1 cha.Ma. pañhavissajjaneneva  2 Ma. pādakkhittakā  3 cha.Ma. kāraṇattho



             The Pali Atthakatha in Roman Book 45 page 281-300. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=6518              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=6518              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=268              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=3568              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=3873              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=3873              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]