ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

                    9. Māgandiyasuttaniddesavaṇṇanā 1-
    [70] Navame māgandiyasuttaniddese paṭhamagāthāyaṃ tāva ajapālanigrodhamūle
nānārūpāni nimminitvā abhikāmaṃ āgataṃ māradhītaraṃ disvāna taṇhaṃ aratiṃ rāgañca
chandamattampi methunasmiṃ nāhosi, kimevidaṃ imissā dārikāya muttakarīsapuṇṇaṃ rūpaṃ
disvā bhavissati, sabbathā pādāpi naṃ samphusituṃ na icche, kutonena saṃvasitunti.
    Muttapuṇṇanti āhārautuvasena vatthipuṭantaraṃ pūretvā ṭhitamuttena pūritaṃ.
Karīsapuṇṇanti pakkāsayasaṅkhāte heṭṭhānābhipiṭṭhikaṇṭakamūlānaṃ antare ubbedhena
aṭṭhaṅgulamatte antāvasāne ṭhitavaccena puṇṇaṃ. Semhapuṇṇanti udarapaṭale
ṭhitaekapattappamāṇena semhena pūritaṃ. Ruhirapuṇṇanti yakanassa heṭṭhābhāgaṃ pūretvā
hadayavakkapapphāsānaṃ 2- upari thokaṃ thokaṃ paggharantena vakkahadayayakanapapphāse temayamānena
ṭhitena ekapattassa pūraṇamattena sannicitalohitasaṅkhātena ca kesalomanakhadantānaṃ
maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca ṭhapetvā dhamanijālānusārena
sabbaṃ upādinnakasarīraṃ pharitvā ṭhitasaṃsaraṇalohitasaṅkhātena ca duvidhena ruhirena puṇṇaṃ.
    Aṭṭhisaṅghāṭanti sakalasarīre heṭṭhā aṭṭhīnaṃ upari ṭhitāni sādhikāni tīṇi
aṭṭhisatāni, tehi aṭṭhīhi ghaṭitaṃ. Nhārusambandhanti sakalasarīre aṭṭhīni ābandhitvā
ṭhitāni nava nhārusatāni, tehi nhārūhi sambandhaṃ ābandhaṃ. Ruhiramaṃsalepananti 3-
saṃsaraṇalohitena ca sādhikāni tīṇi aṭṭhisatāni anulimpetvā ṭhitena navamaṃsapesisatena ca
anulittaṃ sarīraṃ. Cammavinaddhanti sakalasarīraṃ pariyonaddhitvā 4- pākaṭakilomakassa upari
chaviyā heṭṭhā ṭhitaṃ cammaṃ, tena cammena vinaddhaṃ pariyonaddhaṃ. "cammāvanaddhan"tipi
pāḷi. Chaviyā paṭicchannanti atisukhumacchaviyā paṭicchannaṃ chādetvā ṭhitaṃ.
@Footnote: 1 cha.Ma. māgaṇḍiYu..., evamuparipi  2 Sī. hadayavatthupapphāsānaṃ
@3 cha.Ma. rudhiramaṃsāvalepananti  4 cha.Ma. pariyonandhitvā
Chiddāvachiddanti anekachiddaṃ. Uggharantanti akkhimukhādīhi uggharantaṃ.
Paggharantanti adhobhāgena paggharantaṃ. Kimisaṅghanisevitanti sūcimukhādīhi
nānāpāṇakulasamūhehi āsevitaṃ. Nānākalimalaparipūranti anekavidhehi asucikoṭṭhāsehi
pūritaṃ.
    [71] Tato māgandiyo "pabbajitā nāma mānusake kāme pahāya dibbakāmatthāya
pabbajanti, ayañca dibbepi kāme na icchati, idampi itthiratanaṃ,
kā nu assa diṭṭhī"ti pucchituṃ dutiyagāthamāha. Tattha etādisañce ratananti
dibbitthiratanaṃ sandhāya bhaṇati. Nārinti attano dhītaraṃ sandhāya. Diṭṭhigataṃ sīlabbataṃ
nu jīvitanti diṭṭhiñca sīlañca vatañca jīvitañca. Bhavūpapattiñca vadesi kīdisanti
attano bhavūpapattiṃ vā tuvaṃ kīdisaṃ vadesīti.
    [72] Ito parā dve gāthā vissajjanapucchānayena pavattattā pākaṭasambandhāyeva.
Tāsaṃ 1- paṭhamagāthāya saṅkhepattho:- tassa mayhaṃ māgandiya dvāsaṭṭhidiṭṭhigatadhammesu
nicchinitvā "idameva saccaṃ, moghamaññan"ti 2- evaṃ idaṃ vadāmīti samuggahitaṃ
na hoti natthi na vijjati, kiṃkāraṇā? ahaṃ hi passanto diṭṭhīsu ādīnavaṃ kañci
diṭṭhiṃ aggahetvā saccāni pavicinanto ajjhattaṃ rāgādīnaṃ santabhāvena 3-
ajjhattasantisaṅkhātaṃ nibbānameva addasanti.
    Ādīnavanti upaddavaṃ. Sadukkhanti kāyikadukkhena sadukkhaṃ. Savighātanti
cetasikadukkhena sahitaṃ. Saupāyāsanti upāyāsasahitaṃ. Sapariḷāhanti sadarathaṃ. Na
nibbidāyāti na vaṭṭe nibbindanatthāya. Na virāgāyāti na vaṭṭe virāgatthāya. Na
nirodhāyāti na vaṭṭassa nirodhatthāya. Na upasamāyāti na vaṭṭassa upasamanatthāya. Na
abhiññāyāti na vaṭṭassa abhijānanatthāya. Na sambodhāyāti na kilesanirodhādhigamena 4-
vaṭṭato sambujjhanatthāya. Na nibbānāyāti na amatanibbānatthāya. Ettha pana
"nibbidāyā"ti
@Footnote: 1 cha.Ma. tāsu  2 Ma.u. 14/27/22  3 cha.Ma. santibhāvena  4 Sī.,cha.ma kilesaniddāvigamena
Vipassanā. "virāgāyā"ti maggo. "nirodhāya upasamāyā"ti nibbānaṃ. "abhiññāya
sambodhāyā"ti maggo. "nibbānāyā"ti nibbānameva. Evaṃ ekasmiṃ ṭhāne vipassanā,
tīsu maggo, tīsu nibbānaṃ vuttanti evaṃ vavatthānakathā veditabbā. Pariyāyena
pana sabbāni petāni maggavevacanānipi nibbānavevacanānipi hontiyeva.
    Ajjhattaṃ rāgassa santinti ajjhattarāgassa santabhāvena nibbutabhāvena
ajjhattasantisaṅkhātaṃ nibbānaṃ olokesi. 1- Dosassa santintiādīsupi eseva nayo.
Pacinanti niddesassa uddesapadaṃ. Vicinantoti saccāni vaḍḍhento vibhāvento.
Pavicinantoti tāneva paccekaṃ vibhāvento. Keci "gavesanto"ti vaṇṇayanti.
Addasanti 2- olokesiṃ. Adakkhinti vinivijjhiṃ. Aphusinti 3- paññāya phusiṃ.
Paṭivijjhinti ñāṇena paccakkhaṃ  akāsiṃ.
    [73] Dutiyagāthāya saṅkhepattho:- yānīmāni diṭṭhigatāni tehi tehi sattehi
vinicchinitvā gahitattā "vinicchayā"ti ca attano paccayehi abhisaṅkhatabhāvādinā
nayena "pakappitānī"ti ca vuccanti, te ve muni diṭṭhigatadhamme aggahetvā
ajjhattasantīti yametamatthaṃ brūsi, ācikkha me, kathaṃ nu dhīrehi paveditaṃ taṃ kathaṃ
pakāsitaṃ dhīrehīti vadati.
    Imissā gāthāya niddeso uttānattho ṭhapetvā paramatthapadaṃ. Tattha yaṃ
paramatthanti yaṃ uttamaṃ nibbānaṃ.
    [74] Athassa bhagavā yathā yena upāyena taṃ padaṃ dhīrehi pakāsitaṃ, taṃ upāyaṃ
sapaṭipakkhaṃ dassento "na diṭṭhiyā"ti gāthamāha. Tattha na diṭṭhiyātiādīhi
samāpattiñāṇā bāhirasīlabbatāni 4- paṭikkhipati. "suddhimāhā"ti ettha vuttaṃ
āhasaddaṃ sabbattha nakārena saddhiṃ yojetvā purimapadattayaṃ netvā "diṭṭhiyā
@Footnote: 1 cha.Ma. olokesiṃ  2 cha.Ma. adassanti  3 cha.Ma. aphassinti  4 cha.Ma.
@diṭṭhisutiaṭṭhasamāpattiñāṇabāhirasīlabbatāni
Suddhiṃ nāha na kathesī"ti 1- evamattho veditabbo. Yathā cettha, evaṃ uttarapadesupi.
Tattha ca adiṭṭhiyā nāhāti dasavatthukaṃ sammādiṭṭhiṃ vinā na kathemi. Tathā assutiyāti
na ca savanaṃ vinā. 2- Añāṇāti kammassakatasaccānulomikañāṇaṃ vinā. Asīlatāti
pātimokkhasaṃvaraṃ vinā. Abbatāti dhutaṅgavataṃ vinā. Nopi tenāti etesu ekekena 3-
diṭṭhiādimattakenāpi na kathemīti evamattho veditabbo. Ete ca nissajja
anuggahāyāti ete ca purimadiṭṭhiādibhede kaṇhapakkhike dhamme samugghātakaraṇena
nissajja, pacchime diṭṭhiādibhede 4- sukkapakkhikepi asamugghātāpajjanena 5-
anuggahāya. Santo anissāya bhavaṃ na jappeti imāya paṭipattiyā rāgādivūpasamena santo
cakkhvādīsu kañci dhammaṃ anissāya ekampi bhavaṃ na jappe, apihetuṃ apatthetuṃ
samatthopi siyā, ayamassa ajjhattasantīti adhippāyo.
    Savanampi icchitabbanti suttādivasena suṇanampi ākaṅkhitabbaṃ. Sambhārā ime
dhammāti sammādiṭṭhiādikā ime dhammā upakāraṭṭhena sambhārā honti.
Kaṇhapakkhikānanti akusalapakkhe gatānaṃ. 6- Samugghātato pahānaṃ icchitabbanti sammā
hananato samucchedato pahānaṃ  ākaṅkhitabbaṃ. Tedhātukesu kusalesu dhammesūti
kāmarūpārūpasaṅkhātesu tebhūmakesu kosallasambhūtesu. Atammayatāti nittaṇhabhāvo.
    [75] Evaṃ vutte vacanatthaṃ asallakkhento māgandiyo "no ce kirā"ti
gāthamāha. Tattha diṭṭhādīni vuttanayāneva. Kaṇhapakkhikāniyeva pana sandhāya
ubhayatthāpi 7- āha. Āhasaddaṃ pana nocekirasaddena 8- yojetvā no ce kirāha
no ce kira kathesīti evaṃ attho daṭṭhabbo. Momūhanti atimūḷhaṃ, mohanaṃ vā. 9-
Paccentīti jānanti. Imissāpi gāthāya niddeso uttāno.
@Footnote: 1 cha.Ma. kathemīti  2 cha.Ma. navaṅgaṃ savanaṃ vinā  3 cha.Ma. tesu ekamekena
@4 cha.Ma. adiṭṭhiādibhede  5 Sī.,cha.Ma. atammayatāpajjanena  6 cha.Ma. bhavānaṃ
@7 cha.Ma. ubhayatrāpi  8 cha.Ma. no ceti saddena  9 Ma. mohabahalaṃ vā
    [76] Athassa bhagavā taṃ diṭṭhiṃ nissāya pucchaṃ paṭikkhipanto "diṭṭhiṃ
sunissāyā"ti 1- gāthamāha. Tassattho:- tvaṃ māgandiya diṭṭhiṃ nissāya punappunaṃ
pucchamāno yāni te diṭṭhigatāni samuggahitāni, tesveva samuggahitesu pamohaṃ
āgato tvaṃ ito  ca mayā vuttaajjhattasantito paṭipattito dhammadesanato vā
aṇumpi yuttasaññaṃ na passasi, tena kāraṇena tvaṃ imaṃ dhammaṃ momūhato passasīti.
    Lagganaṃ nissāya laggananti diṭṭhilagganaṃ allīyitvā diṭṭhilagganaṃ. Bandhananti
diṭṭhibandhanaṃ. Palibodhanti diṭṭhipalibodhaṃ.
    Andhakāraṃ pakkhantosīti 2- bahalandhakāraṃ paviṭṭhosi. Yuttasaññanti samaṇadhamme
yuttasaññaṃ. Pattasaññanti samaṇadhamme paṭiladdhasaññaṃ. Lagganasaññanti sañjānitasaññaṃ.
Kāraṇasaññanti hetusaññaṃ. Ṭhānasaññanti kāraṇasaññaṃ. Na paṭilabhasīti na
vindasi. Kuto ñāṇanti maggañāṇaṃ pana kena kāraṇena labhissasi. Aniccaṃ vāti
hutvā abhāvaṭṭhena pañcakkhandhā aniccaṃ. Aniccasaññānulomaṃ vāti "pañcakkhandhā
aniccā"ti uppannā saññā aniccasaññā, tāya saññāya anulomaṃ appaṭikūlaṃ
aniccasaññānulomaṃ. Kiṃ taṃ? vipassanāñāṇaṃ. Dvinnaṃ vipassanāñāṇānaṃ
dukkhānattasaññānulomānampi eseva nayo.
    [77] Evaṃ samuggahitesu ca sammohena 3- māgandiyassa vivādāpattiṃ dassetvā
idāni tesu aññesu ca dhammesu vigatappamohassa attano nibbivādataṃ dassento
"samo visesī"ti gāthamāha. Tassattho:- yo evaṃ tidhā mānena vā diṭṭhiyā
vā puggalena vā maññati, so tena mānena vā tāya vā diṭṭhiyā tena
vā puggalena vivadeyya. Yo pana amhādiso imāsu tīsu vidhāsu avikampamāno,
samo visesīti na tassa hoti, na ca hīnoti pāṭhaseso. Imissāpi gāthāya
niddeso uttānova.
@Footnote: 1 cha.Ma. diṭṭhiñca nissāyāti  2 cha.Ma. pakkhandosīti  3 cha.Ma. pamohena
    [78] Kiñci bhiyyo:- "saccanti so"ti gāthā. Tassattho:- so evarūpo
pahīnamānadiṭṭhiko "mādiso `bāhitapāpattā'dinā nayena brāhmaṇo, idameva
saccan"ti kiṃ vadeyya kiṃ vatthuṃ bhaṇeyya, kena vā kāraṇena bhaṇeyya, "mayhaṃ
saccaṃ, tuyhaṃ musā"ti vā kena mānena diṭṭhiyā puggalena vā vivadeyya. Yasmiṃ
mādise khīṇāsave "sadisohamasmī"ti pavattiyā samaṃ vā, itaradvayabhāvena pavattiyā
visamaṃ vā, maññitaṃ natthi, samānādīsu kena vādaṃ paṭipphareyyāti. 1- Imissāpi
gāthāya niddeso uttāno.
    [79] Nanu ekaṃseneva evarūpo puggalo? "okampahāyā"ti gāthā. Tattha
Okampahāyāti rūpadhātvādiviññāṇassokāsaṃ 2- tattha chandarāgappahānena chaḍḍetvā.
Aniketasārīti rūpanimittaniketādīni taṇhāvasena asaranto. Kāme 3- akubbaṃ muni
santhavānīti kāme gihisanthavāni akaronto. Kāmehi rittoti kāmesu chandarāgābhāvena
sabbakāmehi puthubhūto. Apurekkharānoti āyatiṃ attabhāvaṃ anabhinibbattento. Kathannu
viggayha janena kayirāti janena saddhiṃ viggāhikakathaṃ katheyya.
    Hāliddakānīti evaṃnāmako gahapati. Yenāyasmā mahākaccāno tenupasaṅkamīti
yenāti bhummatthe karaṇavacanaṃ. Tasmā yattha mahākaccāno, tattha upasaṅkamīti evamettha
attho daṭṭhabbo. Yena vā kāraṇena mahākaccāno devamanussehi upasaṅkamitabbo,
tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena vā kāraṇena
mahākaccāno upasaṅkamitabbo? nānappakāraguṇavisesādhigamādhippāyena,
sādhuphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti upagatoti
vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gato tato
āsannataraṃ ṭhānaṃ mahākaccānassa samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti.
@Footnote: 1 cha.Ma. paṭisaṃyujeyya paṭipphareyyāti  2 rūpavatthādi... (su.A. 2/386)  3 cha.Ma.
@gāme
    Abhivādetvāti pañcapatiṭṭhitena vanditvā. Idāni yenatthena mahākaccānassa
upaṭṭhānaṃ āgato, taṃ pucchitukāmo dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi
patiṭṭhāpetvā ekamantaṃ nisīdi. Ekamantanti bhāvanapuṃsakaniddeso "visamaṃ
candimasūriyā parivattantī"tiādīsu 1- viya. Tasmā yathā nisinno ekamantaṃ nisinno
hoti, evaṃ nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ.
Nisīdīti nisajjaṃ kappesi. Paṇḍitā hi devamanussā garuṭṭhānīyaṃ upasaṅkamitvā
āsanakusalatāya ekamantaṃ nisīdanti. Ayañca gahapati tesaṃ aññataro, tasmā ekamantaṃ
nisīdi.
    Kathaṃ nisinno ca pana ekamantaṃ nisinno hoti? cha nisajjadose vajjetvā.
Seyyathīdaṃ? atidūraṃ accāsannaṃ uparivātaṃ uṇṇatappadesaṃ atisammukhaṃ atipacchāti.
Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne
nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Uṇṇatappadese
nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā
cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ
pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha nisajjadose vajjetvā nisīdi.
Tena vuttaṃ "ekamantaṃ  nisīdī"ti.
    Etadavocāti etaṃ avoca. Vuttamidaṃ bhante kaccāna bhagavatā aṭṭhakavaggiye
māgandiyapañheti aṭṭhakavaggiyamhi māgandiyapañho nāma atthi, tasmiṃ pañhe.
    Rūpadhātūti rūpakkhandho adhippeto. Rūpadhāturāgavinibandhanti rūpadhātumhi
rāgavinibandhaṃ. 2- Viññāṇanti kammaviññāṇaṃ. Okasārīti gehādiālayasārī. 3- Kasmā
panettha "viññāṇadhātu kho gahapatī"ti na vuttanti? sammohavighātatthaṃ. "oko"ti hi
atthato paccayo vuccati, purejātañca kammaviññāṇaṃ pacchājātassa kammaviññāṇassapi
vipākaviññāṇassapi, vipākaviññāṇañca vipākaviññāṇassapi kammaviññāṇassapi
@Footnote: 1 aṅ.catukka. 21/70/85  2 cha.Ma. rāgena vinibaddhaṃ  3 cha.Ma. gehasārī ālayasārī
Paccayo hoti, tasmā "kataraṃ nu kho idha viññāṇan"ti samumoho bhaveyya, tassa
vighātatthaṃ taṃ aggahetvā asambhinnāva desanā katāti. Api ca vipākārammaṇavasena
catasso abhisaṅkhāraviññāṇaṭṭhitiyo vuttā 1- tā dassetumpi idha viññāṇaṃ na
gahitaṃ.
    Upāyupādānāti 2- taṇhupāyadiṭṭhupāyavasena dve upāyā, kāmupādānādīni
cattāri upādānāni ca. Cetaso adhiṭṭhānābhinivesānusayāti akusalacittassa
adhiṭṭhānabhūtā ceva abhinivesabhūtā ca anusayabhūtā ca. Tathāgatassāti sammāsambuddhassa.
Sabbesampi hi khīṇāsavānaṃ ete pahīnāva, satthu pana khīṇāsavabhāvo loke
atipākaṭoti uparimakoṭiyā etaṃ 3- vuttaṃ. Viññāṇadhātuyāti idha viññāṇaṃ kasmā
gahitaṃ? kilesappahānadassanatthaṃ. Kilesā hi na kevalaṃ catūsuyeva khandhesu pahīyanti, 4-
pañcasu pahīyanti vāti 5- kilesappahānadassanatthaṃ gahitaṃ. Evaṃ kho gahapati anokasārī
hotīti evaṃ kammaviññāṇena okaṃ asaranto 6- anokasārī nāma hoti.
    Rūpanimittaniketasāravinibandhāti rūpameva kilesānaṃ paccayaṭṭhena nimittaṃ,
ārammaṇakiriyasaṅkhātena nivāsaṭṭhena 7- niketanti rūpanimittaniketaṃ. Sāro ca
vinibandho ca sāravinibandhaṃ. 8- Ubhayenapi hi kilesānaṃ patthaṭabhāvo ca vinibandhanabhāvo ca
vutto, rūpanimittanikete sāravinibandhaṃ rūpanimittaniketasāravinibandhaṃ, 9- tasmā
rūpanimittaniketasāravinibandhā 10- rūpanimittaniketamhi uppannena kilesasārena ceva
kilesavinibandhanena cāti attho. Niketasārīti vuccatīti ārammaṇakaraṇavasena
nivāsaṭṭhānaṭṭhena niketasārīti 11- vuccati. Pahīnāti te
rūpanimittaniketakilesasāravinibandhā pahīnā.
@Footnote: 1 cha.Ma....ṭhitiyoti vuttāti  2 cha.Ma. upayupādānāti. evamuparipi  3 cha.Ma. evaṃ
@4 cha.Ma. pahīnā pahīyanti  5 cha.Ma. pahīyantiyevāti  6 cha.Ma. asarantena
@7 nivāsanaṭṭhānaṭṭhena (saṃ.A. 2/285)  8 cha.Ma. visāro ca vinibandho ca visāravinibandhā
@9 cha.Ma. visāravinibandhāti rūpa...visāravinibandhā  10 cha.Ma. ayaṃ pāṭho na dissati
@11 ārammaṇakaraṇavasena nivāsanaṭṭhānaṃ sārīti. (saṃ.A. 2/285)
    Kasmā panettha pañcakkhandhā "okā"ti vuttā, cha ārammaṇāni "niketan"ti?
chandarāgassa balavadubbalatāya. Samānepi hi etesaṃ ālayaṭṭhena visesabhāve 1- okoti
nippariyāyena suddhagehameva 2- vuccati, niketanti "ajja asukaṭṭhāne kīḷissāmā"ti
katasaṅketānaṃ nivāsanaṭṭhānauyyānādi. Tattha yathā puttadāradhanadhaññapuṇṇagehe
chandarāgo balavā hoti, evaṃ ajjhattikesu khandhesu. Yathā pana uyyānaṭṭhānādīsu
tato dubbalataro hoti, evaṃ bāhiresu chasu ārammaṇesūti chandarāgassa
balavadubbalatāya evaṃ desanā katāti veditabbā.
    Sukhitesu sukhitoti upaṭṭhākesu dhanadhaññalābhādivasena sukhitesu "idānāhaṃ
manāpaṃ cīvaraṃ manāpaṃ bhojanaṃ labhissāmī"ti gehassitasukhena sukhito hoti, tehi
pattasampattiṃ 3- attanā anubhavamāno vicarati. 4- Dukkhitesu dukkhitoti tesaṃ
kenacideva kāraṇena dukkhe uppanne sayaṃ dviguṇena dukkhena dukkhito hoti.
Kiccakaraṇīyesūti kiccasaṅkhātesu karaṇīyesu. Voyogaṃ āpajjatīti upayogaṃ sayaṃ tesaṃ
kiccānaṃ kattabbataṃ āpajjati.
    Kāmesūti vatthukāmesu. Evaṃ kho gahapati kāmehi aritto hotīti evaṃ
kilesakāmehi aritto hoti.
    Antokāmānaṃ bhāvena 5- atuccho. Sukkapakkhe 6- tesaṃ abhāvena ritto tucchoti
veditabbo.
    Purekkharāno 7- ti vaṭṭaṃ purato kurumāno. Evaṃrūpo siyantiādīsu
dīgharassakāḷodātādīsu rūpesu evaṃrūpo nāma bhaveyyanti pattheti. Sukhādīsu vedanāsu
evaṃvedano nāma. Nīlasaññādīsu saññāsu evaṃsañño nāma. Puññābhisaṅkhārādīsu
saṅkhāresu evaṃsaṅkhāro nāma. Cakkhuviññāṇādīsu viññāṇesu evaṃviññāṇo nāma
bhaveyyanti pattheti.
@Footnote: 1 cha.Ma. visayabhāve  2 niccanivāsanaṃ gehameva (saṃ.A. 2/285)  3 Sī. tehi saha sampattiṃ
@4 Sī. vadati, cha.Ma. viya carati  5 Sī. sabbhāvena  6 cha.Ma. sukkapakkho  7 cha.Ma.
@purakkharāno. evamuparipi
    Apurekkharānoti vaṭṭaṃ purato akurumāno. Sahitamme, asahitanteti tuyhaṃ vacanaṃ
asahitaṃ asisiṭṭhaṃ, mayhaṃ sahitaṃ  siliṭṭhaṃ madhuraṃ madhurapānasadisaṃ. Adhiciṇṇante
viparāvattanti yaṃ tuyhaṃ dīghena kālena paricitaṃ suppaguṇaṃ, taṃ mama vādaṃ āgamma sabbaṃ
khaṇena viparāvattaṃ nivattaṃ. Āropito te vādoti tuyhaṃ doso mayā āropito. Cara
vādappamokkhāyāti taṃ taṃ ācariyaṃ upasaṅkamitvā uttaraṃ pariyesanto imassa vādassa
mokkhāya cara āhiṇḍa. Nibbeṭhehi vā sace pahosīti atha sayameva pahosi,
idheva nibbeṭhehīti.
    [80] So evarūpo "yehi vivitto"ti gāthā. Tattha yehīti yehi diṭṭhigatādīhi.
Vivitto vicareyyāti ritto vicareyya. Na tāni uggayha vadeyya nāgoti "āguṃ
na karotī"tiādinā 1- nayena nāgo tāni diṭṭhigatāni uggahetvā na vadeyya. 2-
Elambujanti elasaṅkhāte 3- ambumhi jātaṃ kaṇṭakavārijanti 4- kaṇṭakanāḷaṃ vārijaṃ,
padumanti vuttaṃ hoti. Yathā jalena paṅkena canūpalittanti taṃ padumaṃ yathā jalena
ca paṅkena ca anupalittaṃ hoti. Evaṃ muni santivādo agiddhoti evaṃ
ajjhattasantivādo muni gedhābhāvena agiddho. Kāme ca loke ca anūpalittoti duvidhepi
kāme apāyādike ca loke dvīhi kilesehi anūpalitto hoti.
    Āguṃ na karotīti akusalādidosaṃ na karoti. Na gacchatīti agativasena na
gacchati. Nāgacchatīti pahīnakilese na upeti. Pāpakāti lāmakā. Akusalāti
akosallasambhūtā. Te kilese na punetīti ye kilesā pahīnā, te kilese puna
na eti. Na paccetīti paṭi na upeti. Na paccāgacchatīti puna na nivattati.
    Kharadaṇḍoti kharapattadaṇḍo pharusadaṇḍo. Cattagedhoti vissaṭṭhagedho. Vantagedhoti
vamitagedho. Muttagedhoti chinnabandhanagedho. Pahīnagedhoti pajahitagedho.
Paṭinissaṭṭhagedhoti yathā na puna cittaṃ āruhati, evaṃ paṭivissajjitagedho. Upari
@Footnote: 1 khu.cūḷa. 30/417,574/199,280 (syā)  2 cha.Ma. na careyya
@3 cha. elasaññite, Ma. jalambujanti jalasaññite  4 cha.Ma. ayaṃ pāṭho na dissati
Cattarāgādīsupi 1- eseva nayo. Sabbāneva tāni gahitaggahaṇassa vissaṭṭhabhāvavevacanāni.
    [81] Kiñci bhiyyo:- "na vedagū"ti gāthā. Tattha na vedagū diṭṭhiyāti 2-
catumaggavedagū mādiso diṭṭhiyāyako 3- na hoti, diṭṭhiyā gacchanto vā, taṃ sārato
paccento vā na hoti. Tattha vacanattho:- diṭṭhiyā 4- yāyatīti diṭṭhiyāyako. 5-
Karaṇavacanena diṭṭhiṃ yātīti diṭṭhiyāyako. 6- Upayogatthena 7- sāmivacanenapi diṭṭhiyā
yātītipi diṭṭhiyā. 8- Na mutiyā sa mānametīti mutarūpādibhedāya mutiyāpi so mānaṃ na
eti. Na hi tammayo soti taṇhādiṭṭhivasena tammayo na hoti tapparāyano, 9- ayampana
na tādiso. Na kammunā nāpi sutena neyyoti puññābhisaṅkhārādinā kammunā
vā, sutasuddhiādinā sutena vā so netabbo na hoti. Anūpanīto sa nivesanesūti
so dvinnampi upayānaṃ pahīnattā sabbesu taṇhādiṭṭhinivesanesu anupanīto.
    Mutarūpena vāti ettha mutarūpaṃ nāma gandharasaphoṭṭhabbāni. Mānaṃ netīti asmimānaṃ
na eti. Na upetīti samīpaṃ na eti. Na upagacchatīti upagantvā na tiṭṭhati.
Tammayoti tappakato.
    [82] Tassa ca evaṃvidhassa "saññāvirattassā"ti gāthā. Tattha saññāvirattassāti
nekkhammasaññāpubbaṅgamāya bhāvanāya pahīnakāmādisaññassa. Iminā padena
ubhatobhāgavimutto samathayāniko adhippeto. Paññāvimuttassāti vipassanāpubbaṅgamāya
bhāvanāya sabbakilesehi vimuttassa. Iminā sukkhavipassako adhippeto. Saññañca
diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā vivadanti 10- loketi ye pana
kāmasaññādikaṃ saññaṃ aggahesuṃ, te visesato gahaṭṭhā kāmādhikaraṇaṃ, ye ca
diṭṭhiṃ aggahesuṃ, te visesato pabbajitā dhammādhikaraṇaṃ aññamaññaṃ ghaṭṭentā
vivadantīti.
@Footnote: 1 cha.Ma. vītarāgādīsupi  2 cha.Ma. vedagū diṭṭhiyāyakoti  3 Sī. tādiso diṭṭhiyā yāto
@4 cha.Ma. ayaṃ pāṭho na dissati  5 Sī. diṭṭhiyā, cha.Ma. yāyako  6 cha.Ma. diṭṭhiyā
@yāyatīti diṭṭhiyāyako  7 cha.Ma. upayogatthe  8 cha.Ma. diṭṭhiyāyako  9 cha.Ma. tammayo
@hoti tapparāyaṇo  10 cha.Ma. vicaranti. evamuparipi
    Yo samathapubbaṅgamaṃ ariyamaggaṃ bhāvetīti yo puggalo samathapubbaṅgamaṃ purecārikaṃ
katvā sahavipassanaṃ ariyamaggaṃ bhāveti, paṭhamaṃ samādhiṃ uppādetvā pacchā
sahavipassanaṃ ariyamaggaṃ uppādetīti attho. Tassa āditoti tassa puggalassa
paṭhamajjhānādito. Upādāyāti paṭicca āgamma. Ganthā vikkhambhitā hontīti ganthā
dūrīkatā bhavanti. Arahattappatteti arahattaphalaṃ patte. Arahatoti arahattaphale ṭhitassa.
Ganthā ca mohā cātiādayo sabbe kilesā pahīnā honti.
    Yo vipassanāpubbaṅgamaṃ ariyamaggaṃ bhāvetīti yo puggalo vipassanaṃ pubbaṅgamaṃ
purecārikaṃ katvā ariyamaggaṃ bhāveti, paṭhamaṃ vipassanaṃ uppādetvā pacchā
ariyamaggasampayuttaṃ samādhiṃ bhāvetīti attho. Tassa ādito upādāyāti tassa puggalassa
vipassanato paṭṭhāya vipassanaṃ paṭicca. Mohā vikkhambhitā hontīti ettha
vikkhambhitāti dūraṃ pāpitā saññāvasena. 1- Ghaṭṭentīti ye kāmasaññādiṃ gaṇhanti,
te saññāvasena pīḷenti. Saṅghaṭṭentīti tato tato pīḷenti. Idāni ghaṭṭente
dassetuṃ "rājānopi rājūhi vivadantī"tiādinā nayena vitthāro vutto. Aññamaññaṃ
pāṇīhipi upakkamantīti ettha aññamaññaṃ hatthehi paharanti. Leḍḍūhīti
kapālakhaṇḍehi. Daṇḍehīti aḍḍhadaṇḍakehi. Satthehīti ubhatodhārehi satthehi.
    Abhisaṅkhārānaṃ appahīnattāti puññādiabhisaṅkhārānaṃ appahīnabhāvena. Gatiyā
ghaṭṭentīti gantabbāya patiṭṭhābhūtāya gatiyā pīḷenti ghaṭṭanaṃ āpajjanti.
Nirayādīsupi eseva nayo. Sesamettha vuttanayattā uttānameva.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                   māgandiyasuttaniddesavaṇṇanā niṭṭhitā.
                              Navamaṃ.
                       -------------------
@Footnote: 1 Ma. paññāvasena



             The Pali Atthakatha in Roman Book 45 page 301-312. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=6967              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=6967              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=321              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=4023              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=4364              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=4364              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]