ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

                    12. Cūḷaviyūhasuttaniddesavaṇṇanā 1-
    dvādasame cūḷaviyūhasuttaniddese sakaṃ sakaṃ diṭṭhiparibbasānāti idampi tasmiṃyeva
mahāsamaye "sabbepime diṭṭhigatikā `sādhurūpāmhā'ti bhaṇanti, kinnu kho sādhurūpāva
ime attano eva diṭṭhiyā patiṭṭhahanti, udāhu aññampi diṭṭhiṃ gaṇhantī"ti
uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ purimanayeneva nimmitabuddhena
attānaṃ pucchāpetvā vuttaṃ.
    [113] Tattha ādito dvepi gāthā pucchāgāthāyeva. Tāsu sakaṃ sakaṃ
diṭṭhiparibbasānāti attano attano diṭṭhiyā vasamānā. Viggayha nānā kusalā vadantīti
taṃ diṭṭhiṃ balavaggāhaṃ gahetvā "tattha kusalāmhā"ti paṭijānamānā puthu puthu
vadanti, ekaṃ na vadanti. Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī
soti tañca diṭṭhiṃ sandhāya yo evaṃ jānāti, so dhammaṃ vediyi. Idaṃ pana
paṭikkosanto hīno hotīti ca vadanti.
    Nānā vadantīti nānākāraṇaṃ bhaṇanti. Vividhaṃ vadantīti nānāvidhaṃ bhaṇanti.
Aññoññaṃ vadantīti ekaṃ avatvā aññaṃ aññaṃ gahetvā vadanti. Akevalī soti
so 2- akusalo ayaṃ. Asamattoti na paripūro. Aparipuṇṇoti na sampuṇṇo.
    [114] Bāloti hīno. Akusaloti accheko. 3-
    [115] Idāni tisso vissajjanagāthā hontīti. Tā purimaḍḍhena vuttamatthaṃ
pacchimaḍḍhena paṭibyūhitvā ṭhitā. Tena byūhena uttarasuttato ca appakattā idaṃ
suttaṃ "cūḷaviyūhan"ti nāmaṃ labhi. Tattha paṭhamagāthāyaṃ tāva parassa ce dhammanti
parassa diṭṭhiṃ. Sabbevime bālāti evaṃ sante sabbeva ime bālā hontīti
adhippāyo. Kiṃkāraṇā? sabbevime diṭṭhiparibbasānāti.
@Footnote: 1 cha.Ma. cūḷabyūha..., evamuparipi  2 cha.Ma. yo  3 cha.Ma. akkusaloti avidvā
    [116] Sandiṭṭhiyā ceva na vīvadātā, saṃsuddhapaññā kusalā matīmāti 1- sakāya
diṭṭhiyā anavīvadātā avodātā saṃkiliṭṭhāva samānā saṃsuddhapaññā ca kusalā
ca matimanto ca te honti ce. Atha vā "sandiṭṭhiyā ce vadātā"tipi 2- pāṭho,
tassattho:- sakāya pana diṭṭhiyā vodātā saṃsuddhapaññā kusalā matimanto honti
ce, na tesaṃ kocīti evaṃ sante tesaṃ ekopi nihīnapañño na hoti, kiṃkāraṇā?
diṭṭhī hi tesampi tathā samattā, yathā itaresanti.
    [117] Na vāhametanti gāthāya saṅkhepattho:- yaṃ te mithu dve 3- janā
aññamaññaṃ "bālo"ti āhu, ahaṃ etaṃ tathiyanti tacchanti neva brūmi. Kiṃkāraṇā?
yasmā sabbeva te sakaṃ sakaṃ diṭṭhiṃ "idameva saccaṃ moghamaññan"ti akaṃsu, tena
ca kāraṇena paraṃ "bālo"ti dahanti. Ettha ca tacchaṃ tathevanti 4- dvepi pāṭhā.
    Tacchanti atucchaṃ. Tathanti aviparītaṃ. Bhūtanti santaṃ. Yāthāvanti saṃvijjamānaṃ.
Aviparītanti na visaṅketaṃ.
    [118] Yamāhūti pucchāgāthāya "yaṃ diṭṭhisaccaṃ tathiyan"ti eke āhu.
    [119] Ekaṃ hi saccanti vissajjanagāthāya ekaṃ saccaṃ nirodho maggo
vā. Yasmiṃ pajā no vivade pajānanti yasmiṃ sacce pajānanto pajā no
vivadeyyuṃ. Sayaṃ thunantīti attanā vadanti.
    [120] Kasmā nūti pucchāgāthāya pavādiyāseti vādino. Udāhu te
takkamanussarantīti te vādino udāhu attano takkamattaṃ anugacchanti.
    Takkapariyāhaṭanti vitakkena samantato āhaṭaṃ. Vīmaṃsānucaritanti attano
upaṭṭhitapaññāya vicaritaṃ. Sayaṃ paṭibhānanti attano paṭibhānaṃ.
@Footnote: 1 cha.Ma. mutīmāti  2 Sī. ce pana vīvadātāti  3 cha.Ma. dve dve  4 cha.Ma. tathiyaṃ,
@tathevanti
    [121] Na hevāti vissajjanagāthāya aññatra saññāya niccānīti ṭhapetvā
saññāmattena niccanti gahitaggahaṇāni. Takkañca diṭṭhīsu pakappayitvāti attano
niccasaṅkappamattaṃ diṭṭhīsu janetvā.
    Yasmā pana diṭṭhīsu vitakkaṃ janentā diṭṭhiyopi sañjanenti, tasmā vuttaṃ
"diṭṭhigatāni janenti sañjanentī"tiādi. Janentīti uparūpari diṭṭhiṃ uppādentā
janenti. Sañjanentītiādīni upasaggavasena padaṃ vaḍḍhetvā vuttāni. Mayhaṃ saccanti
mama vacanaṃ tacchaṃ.
    [122] Idāni evaṃ nānāsaccesu asantesu takkamattaṃ anussarantānaṃ
diṭṭhigatikānaṃ vippaṭipattiṃ dassetuṃ "diṭṭhe sute"tiādikā gāthāyo abhāsi. Tattha
diṭṭheti diṭṭhaṃ, diṭṭhasuddhinti adhippāyo. Esa nayo sutādīsu. Ete ca nissāya
vimānadassīti ete diṭṭhidhamme nissayitvā suddhiabhāvasaṅkhātaṃ 1- vimānaṃ asammānaṃ
passantopi. Vinicchaye ṭhatvā pahassamāno, bālo paro akusaloti cāhāti evaṃ
vimānadassīpi tasmiṃ diṭṭhivinicchaye ṭhatvā tuṭṭhijāto hāsajāto hutvā paro "hīno
ca avidvā cā"ti evaṃ vadatiyeva.
    Na sammānetītipi vimānadassīti na bahumānaṃ karotīti evampi vimānadassī
na bahumānadasSī. Domanassaṃ janetītipīti 2- paṭhamaṃ diṭṭhinissayaṃ allīyitvā domanassaṃ
patvā pacchā diṭṭhivinicchaye ṭhitakāle somanassaṃ uppādetīti attho.
    Vinicchitadiṭṭhiyā 3- ṭhatvāti sanniṭṭhānaṃ katvā gahitadiṭṭhiyā ṭhatvā.
    [123] Evaṃ sante yenevāti gāthā. Tattha sayamattanāti sayameva attānaṃ.
Vimānetīti garahati. Tadeva pāvāti tadeva vacanaṃ diṭṭhiṃ vadati, taṃ vā puggalaṃ.
@Footnote: 1 Sī. sudiṭṭhisabhāvākhyaṃ, cha.Ma. suddhibhāvasaṅkhātaṃ  2 cha.Ma. janetīti  3 cha.Ma.
@vinicchaYu...
    [124] Atisāradiṭṭhiyāti gāthāyattho:- so evaṃ tāya lakkhaṇātisāriniyā
atisāradiṭṭhiyā samatto paripuṇṇo uddhumāto, tena ca diṭṭhimānena matto
"paripuṇṇo ahaṃ kevalī"ti evaṃ parimuṇṇamānī. Sayameva attānaṃ manasā "ahaṃ
paṇḍito"ti abhisiñcati. Kiṃkāraṇā? diṭṭhī hi sā tassa tathā samattāti
    sabbā tā diṭṭhiyo lakkhaṇātikkantāti tā sabbā dvāsaṭṭhidiṭṭhiyo lakkhaṇaṃ
atītā atiyantīti 1- atikkantā. Anomoti anūno.
    [125] Parassa ceti gāthāya sambandho attho ca:- kiñci bhiyyo? so 2-
Vinicchaye ṭhatvā pahassamāno "bālo paro akusalo"ti cāha, tassa parassa ce
hi vacasā so tena vuccamāno nihīno hoti, tumo sahā hoti nihīnapaññoti
sopi teneva saha nihīnapañño hoti. Sopi hi taṃ "bālo"ti vadati. Atha tassa
vacanaṃ appamāṇaṃ, so pana sayameva vedagū ca dhīro ca hoti. Evaṃ sante na
koci bālo samaṇesu atthi. Sabbepi hi te attano icchāya paṇḍitā.
    Vācāyāti kathanena. Vacanenāti bhāsitena. Ninditakāraṇāti garahahetunā.
Garahitakāraṇāti avaññātahetunā. Upavaditakāraṇāti upavādahetunā.
    [126] Aññaṃ itoti gāthāya sambandho attho ca:- "atha ce sayaṃ
vedagū hoti dhīro. Na koci bālo samaṇesu atthī"ti evaṃ hi vuttepi siyā
kassaci "kasmā"ti. Tattha vuccate:- yasmā aññaṃ ito yābhivadanti dhammaṃ, aparaddhā
suddhimakevalī te. Evampi titthyā puthuso vadanti, ye ito aññaṃ diṭṭhiṃ
abhivadanti, te aparaddhā viraddhā suddhimaggaṃ, akevalino ca teti evaṃ puthutitthiyā
yasmā vadantīti vuttaṃ hoti. Kasmā panevaṃ vadantīti ce? sandiṭṭhirāgena hi
tyābhirattā, 3- yasmā sakena diṭṭhirāgena te abhirattāti vuttaṃ hoti.
@Footnote: 1 cha.Ma. atisarantīti  2 cha.Ma. yo so  3 cha.Ma. te'bhirattā
    Te suddhimagganti te aññatitthiyā akiliṭṭhamaggaṃ. Visuddhimagganti
niddosamaggaṃ. Parisuddhimagganti sukkamaggaṃ. Vodātamagganti paṇḍaramaggaṃ.
Pariyodātamagganti pabhāvantamaggaṃ. Viraddhāti vuttavidhinā maggena virajjhitvā ṭhitā.
Aparaddhāti aparajjhitvā ṭhitā. Khalitāti parihīnā. Galitāti tato bhaṭṭhā. Aññāyāti
aññāṇena. Aparaddhāti parājayamāpannā. Atha vā "ñāyāparaddhā"tipi pāṭho. Ñāyena maggena
viraddhāti attho.
    [127] Evaṃ abhirattāpi ca:- idheva suddhinti gāthā. Tattha sakāyaneti
sakamagge. Daḷhaṃ vadānāti daḷhavādā.
    Thiravādāti sanniṭṭhānavādā. Balikavādāti balavantavādā. Avaṭṭhitavādāti
patiṭṭhahitvā kathitavādā.
    [128] Ye evañca daḷhavādā, tesu yo koci titthiyo sakāyane vāpi
daḷhaṃ vadāno kamettha bāloti paraṃ daheyyāti saṅkhepato tattha sassatucchedasaṅkhāte
vitthārato natthikaahetukaakiriyātiādibhede 1- sake ayane "idameva saccan"ti daḷhaṃ
vadāno kaṃ paraṃ ettha diṭṭhigate "bālo"ti saha dhammena passeyya, nanu sabbopi
tassa matena paṇḍito eva suppaṭipanno eva ca. Evaṃ sante sayameva so
medhagaṃ āvaheyya, paraṃ vadaṃ bālamasuddhidhammaṃ (paraṃ bālaṃ ca asuddhadhammaṃ vadanto)
sopi paraṃ "bālo ca asuddhadhammo 2- ca ayan"ti vadanto attanāva kalahaṃ āvaheyya.
Kasmā? yasmā sabbopi tassa matena paṇḍitoyeva suppaṭipannoyeva ca.
    [129] Evaṃ sabbathāpi vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃ sa lokasmiṃ
vivādametīti diṭṭhiyaṃ ṭhatvā sayaṃ paminitvā 3- so bhiyyo vivādametīti. Evaṃ pana
vinicchayesu ādīnavaṃ ñatvā ariyamaggena hitvāna sabbāni vinicchayāni, na medhagaṃ
kurute 4- jantu loketi arahattanikūṭena desanaṃ niṭṭhāpesi.
@Footnote: 1 cha.Ma. natthikaissarakārakaniyatiādibhede  2 cha.Ma. asuddhidhammo
@3 cha.Ma. diṭṭhiyā ṭhatvā sayañca satthārādiṃ minitvā  4 cha.Ma. kubbati
    Sayaṃ pamāyāti attanā minitvā. Paminitvāti pamāṇaṃ katvā. "pacinitvā"tipi 1-
pāṭho, taṃ na sundaraṃ. Uddhaṃ vādena saddhinti attano upari kathentena saha.
Desanāpariyosāne purābhedasutte 2- vuttasadiso evābhisamayo ahosīti.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                    cūḷaviyūhasuttaniddesavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 cha.Ma. pavinetvātipi  2 khu.mahā. 29/251 (syā)



             The Pali Atthakatha in Roman Book 45 page 361-366. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8358              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8358              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=519              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=6385              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=6869              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=6869              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]