ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

                     15. Attadaṇḍasuttaniddesavaṇṇanā
    [170] Paṇṇarasame attadaṇḍasuttaniddese attadaṇḍā bhayaṃ jātanti
paṭhamagāthāyamattho:- yaṃ lokassa diṭṭhadhammikaṃ vā samparāyikaṃ vā bhayaṃ jātaṃ, sabbantaṃ
attadaṇḍā bhayaṃ jātaṃ attano duccaritakāraṇā jātaṃ, evaṃ santepi janaṃ passatha medhagaṃ,
imaṃ sākiyādijanaṃ passatha aññamaññaṃ medhagaṃ hiṃsakaṃ bādhakanti. Evantaṃ paṭiviruddhaṃ
vippaṭipannaṃ janaṃ paribhāsitvā attano sammāpaṭipattidassanena tassa saṃvegaṃ janetuṃ
āha "saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā"ti. Pubbe bodhisatteneva satāti
adhippāyo.
    Tayoti gaṇanaparicchedo. Daṇḍāti duccaritā. Kāyadaṇḍoti kāyaduccaritaṃ.
Vacīdaṇḍādīsupi eseva nayo. Tividhaṃ kāyaduccaritanti pāṇātipātādikāyato pavattaṃ
duṭṭhu caritaṃ, kilesapūtikattā vā duṭṭhu caritanti laddhanāmaṃ tividhaṃ duccaritaṃ
kāyaduccaritaṃ. Catubbidhanti musāvādādicatubbidhaṃ. Tividhanti abhijjhāditividhaṃ.
Diṭṭhadhammikanti diṭṭheva dhamme imasmiṃyeva attabhāve paṭisaṃvedanīyaṃ. Samparāyikanti
anāgate attabhāve paṭisaṃvedanīyaṃ. Āgucārīti pāpakārī aparādhakārī. Tamenaṃ rājā
paribhāsatīti pāpakāriṃ rājā paribhāsati, bhayaṃ uppādeti. Dukkhaṃ domanassaṃ
paṭisaṃvedetīti kāyikaṃ dukkhaṃ cetasikaṃ domanassaṃ vindati. Etaṃ bhayaṃ dukkhaṃ
domanassanti evarūpaṃ bhayañca dukkhañca domanassañca. Kuto tassāti tassa corassa kuto
uppannaṃ. Attadaṇḍato jātanti attanā kataduccaritato uppannaṃ.
    Antamasoti heṭṭhimato. Savacanīyampi karoti "na te labbhā ito pakkamitun"ti
ito imamhā gāmādinā gantuṃ na labbhā. Na sakkā bahi nikkhamitunti palibodhaṃ
saṅga karoti. Dhanajānipaccayāpīti dhanaparihānikāraṇāpi. Rājā tassa vividhā
kammakāraṇā kārāpeti. Kasāhipi tāḷentīti kasādaṇḍakehi pothenti. Vettehipi
tāḷentīti sakaṇṭakavettalatāhi pothenti. Aḍḍhadaṇḍakehītiādayo heṭṭhā
Vuttanayāyeva. Sunakhehipi khādāpentīti katipayāni divasāni āhāre adatvā chātasunakhehi
khādāpenti. Te muhuttena aṭṭhikasaṅkhalikameva karonti. Sūle uttāsentīti
sūlaṃ āropenti. Rājā imesaṃ catunnaṃ daṇḍānaṃ issaroti imāsaṃ catunnaṃ āṇānaṃ
kātuṃ rājā samattho.
    Sakena kammenāti sayaṃ katena kammena. Tamenaṃ nirayapālāti ettha ekacce
therā "nirayapālā nāma natthi, yantarūpaṃ viya kammameva kāraṇaṃ kāretī"ti vadanti.
Tesaṃ taṃ "atthi nirayesu nirayapālāti, āmantā. Atthi ca kāraṇikā"tiādinā
nayena abhidhamme 1- paṭisedhitameva. Yathā hi manussaloke kammakāraṇakārakā 2- atthi,
evameva nirayesu nirayapālā atthīti. Tattaṃ ayokhilanti tigāvutaṃ attabhāvaṃ
sampajjalitāya lohapaṭhaviyā uttānakaṃ nipajjāpetvā dakkhiṇahatthe tālappamāṇaṃ
ayasūlaṃ pavesenti, tathā vāmahatthādīsu. Yathā ca uttānakaṃ nipajjāpetvā evaṃ
urenapi vāmapassenapi dakkhiṇapassenapi nipajjāpetvā taṃ kammakāraṇaṃ karontiyeva.
    Saṃvesetvāti jalitāya lohapaṭhaviyā tigāvutaṃ attabhāvaṃ nipajjāpetvā.
Kuṭhārīhīti mahatīhi gehacchādanassa ekapakkhamattāhi kuṭhārīhi tacchenti. Lohitaṃ nadī
hutvā sandati, lohapaṭhavito jālā uṭṭhahitvā tacchitaṭṭhānaṃ gaṇhāti, mahādukkhaṃ
uppajjati, tacchantā pana suttāhataṃ karitvā dāru viya aṭṭhaṃsampi chaḷaṃsampi
karonti. Vāsīhīti mahāsuppapamāṇāhi vāsīhi. Rathe yojetvāti saddhiṃ
yugayottaupakkharacakkakubbarapājanehi 3- sabbato pajjalite rathe yojetvā. Mahantanti
mahākūṭāgārappamāṇaṃ. Āropentīti sampajjalitehi ayamuggarehi pothentā āropenti.
Sakimpi uddhanti supakkuṭṭhitāya 4- ukkhaliyā pakkhittataṇḍulā viya 5- uddhaṃ
adho tiriyañca gacchati. Mahānirayeti avīcimahānirayamhi.
@Footnote: 1 abhi.ka. 37/866/494  2 Sī.,ka. kammakāraṇikā  3 Sī. yugayottapañjaracakka...
@4 cha.Ma. supakkutthitāya  5 cha.Ma. pakkhittataṇḍulaṃ viya
    Catukkaṇṇoti caturassamañjūsāsadiso. Vibhattoti catudvāravasena vibhatto. Bhāgaso
mitoti dvāravīthīnaṃ vasena bhāgaso māpetvā vibhatto. 1- Pariyantoti parikkhitto.
Ayasāti upari navayojanikena ayapattena chādito. Samantā yojanasataṃ pharitvā tiṭṭhatīti
evaṃ pharitvā tiṭṭhati, yathā samantā yojanasate ṭhatvā olokentassa akkhīni
yamakagoḷakā viya nikkhamanti. Kadariyātapanāti sabbepi te ussadehi saddhiṃ aṭṭha
mahānirayā kadariyā niccaṃ tapantīti kadariyātapanā. Balavadukkhatāya ghoRā. Kappaṭṭhikānaṃ
accīnaṃ atthitāya accimanto. Āsādetuṃ ghaṭṭetuṃ dukkaratāya durāsadā. Diṭṭhamattā
vā sutamattā vā lomāni haṃsentīti lomahaṃsanarūpā. Bhiṃsanatāya bhismā. Bhayajananatāya
paṭibhayā. Sukhābhāvena dukhā.
    Puratthimāya bhittiyātiādigāthānaṃ evaṃ avīcinirayoti pariyantaṃ katvā ayaṃ
saṅkhepattho:- aggijālānaṃ vā pana sattānaṃ vā tesaṃ dukkhassa vā vīci antaraṃ natthi
etthāti avīci. Tatra hi puratthimādīhi bhittīhi jālārāsi uṭṭhahitvā pāpakammino
puggale jhāpento pacchimādīsu bhittīsu paṭihaññati paharati, tā ca bhittiyo
vinivijjhitvā parato yojanasataṃ gaṇhāti, heṭṭhā uṭṭhitā upari paṭihaññati, upari
uṭṭhitā heṭṭhā paṭihaññati. Evaṃ tāvettha jālānaṃ vīci nāma natthi. Tassa
pana anto yojanasataṭṭhānaṃ khīravallipiṭṭhassa pūritanāḷi viya sattehi nirantaraṃ pūritaṃ
catūhi iriyāpathehi paccantānaṃ sattānaṃ pamāṇaṃ natthi, na ca aññamaññaṃ
byābādhenti, sakasakaṭṭhāneyeva paccanti. Evamettha sattānaṃ vīci nāma natthi.
Yathā pana jivhagge cha madhubindūni sattamassa tambalohabinduno anudahanabalavatāya
abbohārikāni honti, tathā tattha anudahanabalavatāya sesā cha akusalavipākupekkhā
abbohārikā honti, dukkhameva nirantaraṃ paññāyati. Evamettha dukkhassa vīci nāma
natthi. Nirassādaṭṭhena nirayo.
@Footnote: 1 cha.Ma. bhāge ṭhapetvā ṭhapetvā vibhatto
    Tattha sattā mahāluddāti tasmiṃ nibbattā sattā mahantā luddā.
Mahākibbisakārinoti mahantadāruṇakammakārino. Accantapāpakammantāti ekaṃsena
pāpakammino. Paccanti na ca miyyareti channaṃ jālānamantare 1- paccanti, na ca
mīyanti. 2- Jātavedasamo kāyoti tesaṃ sarīraṃ aggisadisaṃ. Tesaṃ nirayavāsinanti tesaṃ
pāpakammānaṃ nirayavāsīnaṃ. Passa kammānaṃ daḷhattanti pāpakammānaṃ thirabhāvaṃ
olokehi. Na bhasmā hoti napī masīti chārikāpi na hoti aṅgāropi. Puratthimenāti
yadā taṃ dvāraṃ apārutaṃ hoti, atha tadabhimukhā dhāvanti, tesaṃ tattha chaviādīni
jhāyanti. Dvārasamīpaṃ pattānañca tesaṃ taṃ pīthayati, 3- pacchimaṃ apārutaṃ viya khāyati.
Esa nayo sabbattha. Abhinikkhamitāsā teti nirayā nikkhamituṃ āsā etesanti
nikkhamitāsā. Mokkhagavesinoti muñcanupāyaṃ esantā gavesantāpi. Na te tato
nikkhamituṃ, labhanti kammapaccayāti te sattā nirayato nikkhamanadvāraṃ pāpakammapaccayā
nādhigacchanti. Tesañca pāpakammantaṃ, avipakkaṃ kataṃ bahunti tesañca sattānaṃ
lāmakaṃ dāruṇaṃ kammaṃ avipākaṃ bahuvidhaṃ nānappakāraṃ adinnavipākaṃ kataṃ upacitaṃ
atthi.
    Saṃveganti vinilanaṃ. 4- Ubbeganti ṭhitaṭṭhānato gamanaṃ. Utrāsanti ubbejanaṃ
asanniṭṭhānaṃ. Bhayanti cittutrāsanaṃ. Pīḷananti ghaṭṭanaṃ. Ghaṭṭananti pīḷākaraṇaṃ.
Upaddavanti ītiṃ. Upasagganti rundhanaṃ.
    [171] Idāni yathānena saṃvijitaṃ, taṃ pakāraṃ dassento "phandamānan"tiādimāha.
Tattha phandamānanti taṇhādīhi 5- kampamānaṃ. Appodaketi appe udake. Aññamaññehi
byāruddhe disvāti nānāsatte ca aññamaññehi saddhiṃ viruddhe disvā. Maṃ
bhayamāvisīti maṃ bhayaṃ paviṭṭhaṃ.
@Footnote: 1 ka. aggijālantare  2 cha.Ma. miyyanti  3 cha.Ma. pidhīyati
@4 Sī. hirīyanaṃ  5 cha.Ma. taṇhādiṭṭhīhi
    Kilesaphandanāya phandamānanti rāgādikilesacalanāya calamānaṃ. Payogoti
kāyavacīmanopayogo.
    Viruddhāti virodhamāpannā. Paṭiviruddhāti paṭimukhaṃ hutvā virodhamāpannā, suṭṭhu
viruddhā vā. Āhatāti kodhena āhatā pahatā. Paccāhatāti paṭimallā hutvā
āhatā. Āghātitāti ghaṭṭitā. Paccāghātitāti visesena ghaṭṭitā. Pāṇīhipi
upakkamantīti hatthehipi paharanti.
    [172] Samantamasāro lokoti nirayaṃ ādiṃ katvā samantato loko asāro
niccasārādirahito. Disā sabbā sameritāti sabbā disā aniccatāya kampitā.
Icchaṃ bhavanamattanoti attano tāṇaṃ icchanto. Nāddasāsiṃ anositanti kiñci
ṭhānaṃ jarādīhi anajjhāvuṭṭhaṃ nāddakkhinti.
    Asāroti na sāro, sāravirahito vā. Nissāroti sabbena sabbaṃ sāravirahito.
Sārāpagatoti sārato apagato. Niccasārasārena vāti satatasārasaṅkhātena sārena
vā. Upari padadvayepi eseva nayo. Ye puratthimāya disāya saṅkhārāti
ye purimadisāya 1- paccayehi saṅgamma samāgamma katā saṅkhāRā. Tepi eritāti
tepi saṅkhārā kampitā. Sameritāti sammā kampitā. Calitāti calanaṃ gatā. Ghaṭṭitāti
udayabbayena pīḷitā. Aniccatāyāti hutvā abhāvatāya. Jātiyā anugatāti nibbattiyā
anupaviṭṭhā. 2- Jarāya anusaṭāti paripakkatāya anupatthaṭā. Byādhinā abhibhūtāti
dhātuvisamena uppannabyādhinā ajjhotthaṭā. Maraṇena abbhāhatāti maccunā abhiāhatā
pahatā. Atāṇāti rakkhavirahitā. Aleṇāti leṇavirahitā. Asaraṇāti natthi etesaṃ
saraṇanti asaraṇā. Asaraṇībhūtāti sayaṃ saraṇakiccaṃ na karontīti asaraṇībhūtā.
    Attano bhavananti niddesapadassa uddesapadaṃ. Tāṇanti pālanaṃ. Leṇanti
@Footnote: 1 cha.Ma. puratthimāya disāya  2 Ma. anupatiṭṭhā
Leṇaṭṭhānaṃ. Saraṇanti dukkhanāsanaṃ. Gatinti patiṭṭhaṃ. Parāyananti paraṃ ayanaṃ.
Ajjhositaṃyeva addasanti jarādīhi madditaṃyeva addakkhiṃ. Sabbaṃ yobbaññanti
yobbanabhāvo yobbaññaṃ, sacetanānaṃ sabbaṃ yobbaññaṃ. Jarāya ositanti paripākāya
jarāya avasitaṃ madditaṃ. Evaṃ sabbattha.
    [173] Osāne tveva byāruddhe, disvā me aratī ahūti yobbaññādīnaṃ
osāneyeva antagamake eva 1- vināsake eva jarādīhi byāruddhe āhatacitte satte
disvā arati me ahosi. Athettha sallanti atha etesu sattesu rāgādisallaṃ.
Hadayanissitanti cittanissitaṃ.
    Yobbaññaṃ jarā vosāpetīti jarā atthaṅgameti vināseti. Evaṃ sabbattha.
    [174] "kathaṃ ānubhāvaṃ sallan"ti ce? yena sallena otiṇṇoti gāthā.
Tattha disā sabbā vidhāvatīti sabbā duccaritadisāpi puratthimādidisāpi vidisāpi 2-
vidhāvati. Tameva sallaṃ abbuyha, na dhāvati na sīdatīti tameva sallaṃ uddharitvā
tā ca disā na dhāvati, caturoghe ca na sīdati.
    Aññāṇantiādīsu ñāṇadassanapaṭipakkhato aññāṇaṃ adassanaṃ. Abhimukho hutvā
dhammena na sameti na samāgacchatīti anabhisamayo. Anurūpato dhamme bujjhatīti anubodho.
Tappaṭipakkhatāya ananubodho. Aniccādīhi saddhiṃ yojetvā na bujjhatīti asambodho.
Asantaṃ asamañca bujjhatītipi asambodho. Catusaccadhammaṃ na paṭivijjhatīti appaṭivedho.
Rūpādīsu ekadhammampi aniccādisāmaññato na saṅgaṇhātīti asaṅgāhaṇā. Tameva
dhammaṃ na pariyogāhatīti apariyogāhaṇā. Na samena 3- pekkhatīti asamapekkhanā. Dhammānaṃ
sabhāvaṃ pati na apekkhatīti 4- apaccavekkhaṇā.
@Footnote: 1 ka. atthaṅgamake eva  2 Sī.,ka. gatidisāpi
@3 cha.Ma. na samaṃ  4 Ma. na avekkhati
    Kusalākusalakammesu viparītavuttiyā sabhāvaggahaṇābhāvena vā. Ekampi kammaṃ etassa
paccakkhaṃ natthi, sayaṃ vā kassaci dhammassa paccakkhakaraṇaṃ nāma na hotīti apaccakkhakammaṃ.
Yaṃ etasmiṃ anuppajjamāne cittasantānaṃ mejjhaṃ bhaveyya suci vodānaṃ, taṃ
duṭṭhu mejjhaṃ imināti dummejjhaṃ. Bālānaṃ bhāvo bālyaṃ. Muyhatīti moho.
Balavataro moho pamoho. Samantato muyhatīti sammoho. Vijjāya paṭipakkhabhāvato
na vijjāti avijjā. Oghayogattho vuttoyeva. Thāmagataṭṭhena anusetīti anusayo.
Cittaṃ pariyuṭṭhāti abhibhavatīti pariyuṭṭhānaṃ. Hitaggahaṇābhāvena hitābhimukhī 1- gantuṃ na
sakkoti aññadatthu laṅgatiyevāti laṅgī, khañjatīti attho. Durugghāṭanaṭṭhena vā
laṅgī. Yathā hi mahāpalighasaṅkhātā laṅgī durugghāṭā hoti, evamayampi laṅgī viyāti
laṅgī. Sesaṃ uttānatthameva.
    Yā evarūpā kaṅkhāti ettha kaṅkhanavasena kaṅkhā. Kaṅkhaṃ ānayatīti kaṅkhāyanā.
Purimakaṅkhā hi uttarakaṅkhaṃ ānayati nāma. 2- Ākāravasena vā etaṃ vuttaṃ.
Kaṅkhāsamaṅgicittaṃ kaṅkhāya āyitattā kaṅkhāyitaṃ nāma, tassa bhāvo kaṅkhāyitattaṃ.
Vimatīti vigatā mati vimati. Vicikicchāti vigatā cikicchā vicikicchā, sabhāvaṃ vā
vicinanto kicchati kilamati etāyāti vicikicchā. Sā saṃsayalakkhaṇā, kampanarasā,
anicchayapaccupaṭṭhānā, anekaṃsaggāhapaccupaṭṭhānā vā, ayonisomanasikārapadaṭṭhānā,
paṭipattiyā antarāyakarāti daṭṭhabbā.
    Kampanaṭṭhena dvidhā eḷayatīti dveḷhakaṃ. Paṭipattinivāraṇena dvidhāpatho viyāti
dvedhāpatho. "niccaṃ vā idaṃ aniccaṃ vā"tiādipavattiyā ekasmiṃ ākāre saṇṭhātuṃ
asamatthatāya samantato setīti saṃsayo. Ekaṃsaṃ gahetuṃ asamatthatāya na ekaṃsaggāhoti
anekaṃsaggāho. Nicchetuṃ asakkontī ārammaṇato osakkatīti āsappanā. Ogāhituṃ
asakkontī parisamantato sappatīti parisappanā. Pariyogāhituṃ asamatthatāya
@Footnote: 1 cha.Ma. hitābhimukhaṃ  2 ka. uttari kaṅkhāyanā nāma
Apariyogāhaṇā. Nicchayavasena ārammaṇe pavattituṃ asamatthatāya chambhitattaṃ cittassa,
thaddhabhāvoti attho. Vicikicchā hi uppajjitvā cittaṃ thaddhaṃ karoti, yasmā pana
sā uppajjamānā ārammaṇaṃ gahetvā manaṃ vilikhantī viya tasmā manovilekhoti
vuttā.
    Viddhoti sallena laddhappahāro. Phuṭṭhoti ghaṭṭito. Paretoti pīḷito. Dhāvatīti
purato gacchati. Vidhāvatīti anekavidhena gacchati. Sandhāvatīti vegena dhāvati. Saṃsaratīti
ito cito ca carati.
    Acelakoti niccolo, naggoti attho. Muttācāroti visaṭṭhācāro,
uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova uccāraṃ karoti, passāvaṃ
karoti, khādati bhuñjati. Hatthāvalekhaṇoti 1- hatthe piṇḍamhi ṭhite jivhāya hatthaṃ
avalikhati, 2- uccāraṃ vā katvā hatthasmiṃyeva daṇḍakasaññī hutvā hatthena avalikhati.
Te kira daṇḍakaṃ "satto"ti 3- paññapenti. Bhikkhāgahaṇatthaṃ "ehi bhadante"ti vutto na
etīti na ehibhadantiko. Tena hi "tiṭṭha bhadante"ti vuttopi na tiṭṭhatīti na
tiṭṭhabhadantiko. Tadubhayampi kira so "etassa vacanaṃ kataṃ bhavissatī"ti na karoti.
    Abhihaṭanti puretaraṃ gahetvā āhaṭaṃ bhikkhaṃ. Uddissakatanti "idaṃ tumhe
uddissa katan"ti evaṃ ārocitaṃ bhikkhaṃ. Na nimantananti "asukaṃ nāma kulaṃ vā
vīthiṃ vā gāmaṃ vā paviseyyāthā"ti evaṃ nimantitabhikkhampi na sādiyati na gaṇhāti.
Na kumbhimukhāti kumbhito uddharitvā dīyamānaṃ 4- bhikkhaṃ na gaṇhāti. Na kaḷopimukhāti
kaḷopīti ukkhali vā pacchi vā, tatopi na gaṇhāti. Kasmā? kumbhikaḷopiyo
maṃ nissāya kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaranti ummāraṃ antaraṃ katvā
dīyamānaṃ na gaṇhāti. Kasmā? ayaṃ maṃ nissāya antarakaraṇaṃ labhatīti. Daṇḍamusalesupi
eseva nayo.
@Footnote: 1 cha.Ma. hatthāpalekhanoti  2 cha.Ma. apalikhati. evamuparipi  3 Ma. pattoti  4 cha.Ma.
@diyyamānaṃ
    Na dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhāti.
Kasmā? kabaḷantarāyo hotīti. Na gabbhiniyātiādīsu pana "gabbhiniyā kucchiyaṃ
Dārako kilamatī"ti, "pāyantiyāpi dārakassa khīrantarāyo hotī"ti, "purisantaragatāya
ratiantarāyo hotī"ti na gaṇhāti. Na saṅkittīsūti saṅkittetvā katabhattesu.
Dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni
samādapetvā bhattaṃ pacanti, ukkaṭṭho acelako tatopi na paṭiggaṇhāti. Na yattha
sāti yattha sunakho "piṇḍaṃ labhissāmī"ti upaṭṭhito hoti, tattha tassa adatvā
āhaṭaṃ na gaṇhāti. Kasmā? etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinīti
samūhasamūhacārinī. Sace hi acelakaṃ disvā "imassa bhikkhaṃ dassāmā"ti manussā
bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopimukhādīsu nilīnamakkhikā uppatitvā
saṇḍasaṇḍā caranti. Tato āhaṭaṃ bhikkhaṃ na gaṇhāti. Kasmā? maṃ nissāya
makkhikānaṃ gocarantarāyo jātoti. Thusodakanti sabbasassasambhārehi kataṃ socirakaṃ. 1-
Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesupi sāvajjasaññī.
    Ekāgārikoti yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati. Ekālopikoti
yo ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyāti
ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā
ṭhapenti. Ekāhikanti ekadivasantarikaṃ. Aḍḍhamāsikanti aḍḍhamāsantarikaṃ.
Pariyāyabhattabhojananti vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena
aḍḍhamāsavārenāti evaṃ divasavārena ābhataṃ 2- bhattabhojanaṃ.
    Sākabhakkhotiādīni vuttatthāneva. Ubbhaṭṭhakoti uddhaṃ ṭhitako.
Ukkuṭikappadhānamanuyuttoti ukkuṭikaṃ vīriyaṃ anuyutto. Gacchantopi ukkuṭikova
hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake
vā bhūmiyaṃ
@Footnote: 1 cha.Ma. sovīrakaṃ  2 ka. āgataṃ
Koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti. Seyyanti sayantopi
tattheva seyyaṃ kappeti. Phalakaseyyanti rukkhaphalake seyyaṃ. Thaṇḍilaseyyanti thaṇḍile
ucce bhūmiṭṭhāne seyyaṃ. Ekapassayikoti ekapasseneva sayati. Rajojalladharoti
sarīraṃ telena makkhetvā rajuṭṭhānaṭṭhāne tiṭṭhati, athassa sarīre rajojallaṃ laggati,
taṃ dhāreti. Yathāsanthatikoti laddhaṃ āsanaṃ akopetvā yadeva labhati, tattheva
nisīdanasīlo. Vekaṭikoti vikaṭakhādanasīlo, 1- vikaṭanti gūthaṃ vuccati. Apānakoti
paṭikkhittasītudakapāno. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto majjhanhike sāyanti
divasassa tikkhattuṃ "pāpaṃ pavāhessāmī"ti udakorohaṇānuyogaṃ anuyutto viharati.
    Te salle abhisaṅkharotīti te rāgādisattasalle abhinibbatteti. Abhisaṅkharontoti
abhinibbattento. Sallābhisaṅkhāravasenāti sallābhinibbattāpanakāraṇā. Puratthimaṃ disaṃ
dhāvatīti purimaṃ disaṃ gacchati. Te sallābhisaṅkhārā appahīnāti ete rāgādisallap-
payogā nappahīnā. Sallābhisaṅkhārānaṃ appahīnattāti sallappayogānaṃ appahīnabhāvena.
Gatiyā dhāvatīti gatiyaṃ dhāvati. Gatiyā gatinti gatito gatiṃ.
    Na sīdatīti na nimujjati. Na saṃsīdatīti na samantato nimujjati. Na osīdatīti
na osakkati. Na avasīdatīti na paccosakkati. Na avagacchatīti na heṭṭhā gacchati.
    [175] Evaṃ mahānubhāvena sallena otiṇṇesu ca sattesu:- tattha
sikkhānugīyanti, yāni loke gadhitānīti gāthā. Tassattho:- ye loke pañca kāmaguṇā
paṭilābhāya 2- gijjhantīti katvā "gadhitānī"ti vuccanti, cirakālasevitattā 3- vā
"gadhitānī"ti vuccanti. Tattha taṃ nimittaṃ hatthisikkhādikā anekā sikkhā kathīyanti,
uggayhanti vā. Passatha yāva pasuto cāyaṃ 4- loko, yato paṇḍito kulaputto tesu vā
gadhitesu tāsu vā sikkhāsu adhimutto na siyā, aññadatthu aniccādidassanena
nibbijjha sabbaso kāme. Attano nibbānameva sikkheti.
@Footnote: 1 ka. ettha  2 ka. pañcakāmaguṇagadhitāya  3 ka. cirakāle gadhitattā  4 cha.Ma. samattho vāyaṃ
    Paṭivijjhitvāti ñāṇena nikkhamitvā vā nibbijjhitvā vā.
    [176] Idāni yathā nibbānāya sikkhitabbaṃ, taṃ dassento "sacco
siyā"tiādimāha. Tattha saccoti vācāsaccena ñāṇasaccena maggasaccena ca samannāgato.
Rittapesuṇoti pahīnapesuṇo. Vevicchanti macchariyaṃ.
    [177] Niddaṃ tandiṃ sahe thīnanti pacalāyikañca kāyālasiyañca cittālasiyañcāti
ime tayo dhamme abhibhaveyya. Nibbānamānasoti nibbānaninnacitto.
    Kāyassa akalyatāti khandhattayasaṅkhātassa nāmakāyassa gilānabhāvo. Gilāno
hi akallakoti vuccati. Vinayepi 1- vuttaṃ "nāhaṃ bhante akallako"ti. Akammaññatāti
kāyagelaññasaṅkhātova akammaññatākāro. Megho viya ākāsaṃ kāyaṃ onayhatīti
onāho. Sabbato bhāgena onāho pariyonāho. Abbhantare samorundhatīti
antosamorodho. Medhatīti middhaṃ, akammaññabhāvena vihiṃsatīti attho. Supanti tenāti
suppaṃ. Akkhidalādīnaṃ pacalabhāvaṃ karotīti pacalāyikā. Suppanā suppitattanti
ākārabhāvaniddeso. 2- Olīyanāti olīyanākāro. Dutiyaṃ upasaggavasena vaḍḍhitaṃ.
Līnanti avipphārikatāya paṭikuṭitaṃ. 3- Itare dve ākārabhāvaniddesā. Thinanti
sappipiṇḍo viya avipphārikatāya ghanabhāvena ṭhitaṃ. Thiyanāti ākāraniddeso. Thiyitassa
bhāvo thiyitattaṃ, avipphāravasena thaddhatāti 4- attho.
    Sabbasaṅkhāradhātuyāti nibbānaninnamānaso sabbatebhūmikasaṅkhātadhātuyā. Cittaṃ
paṭivāpetvāti cittaṃ nivattāpetvā. Etaṃ santanti etaṃ nibbānaṃ. Kilesasantatāya
santaṃ. Atappakaṭṭhena paṇītaṃ.
@Footnote: 1 vi.mahāvi. 1/151/84-5  2 cha.Ma. ākārabhāvaniddesā
@3 ka. paṭikujjitaṃ  4 ka. baddhatāti
    Na paṇḍitā upadhisukhassa hetūti dabbajātikā 1- kāmasukhassa kāraṇā dānāni
na dadanti. 2- Kāmañca te upadhiparikkhayāyāti ekaṃsena te paṇḍitā kāmakkhayāya
kāmakkhepanatthaṃ dānāni denti. Apunabbhavāyāti nibbānatthāya. Jhānāni bhāventīti
paṭhamajjhānādīni vaḍḍhenti. Punabbhavāyāti punabbhavakāraṇā. Te paṇḍitā nibbānaṃ
abhimukhaṃ hutvā dānaṃ dadanti. 3-
    [178] Sāhasāti rattassa rāgacaritādibhedā sāhasākāraṇā. Niddeso
uttānatthoyeva.
    [179] Purāṇaṃ nābhinandeyyāti atītaṃ rūpādiṃ nābhinandeyya. Naveti
paccuppanne. Hīyamāneti vinassamāne. Ākāsaṃ na sito siyāti taṇhānissito
na bhaveyya. Taṇhā hi rūpādīnaṃ ākāsanato "ākāso"ti vuccati.
    Vemāneti abhavamāne. Vigacchamāneti apagacchamāne.
    "ākāsatī"ti "ākassatī"ti ca duvidho pāṭho.
    [180] Kiṃkāraṇā ākāsaṃ na sito siyāti ce? gedhaṃ brūmīti gāthā.
Tassattho:- ahaṃ hi imaṃ ākāsasaṅkhātaṃ taṇhaṃ rūpādīsu gijjhanato gedhaṃ brūmi
"gedho"ti vadāmi. Kiñca bhiyyo:- avahananaṭṭhena "ogho"ti ca ājavanaṭṭhena
"ājavan"ti ca "imaṃ mayhaṃ, idaṃ mayhan"ti jappakāraṇato "jappanan"ti ca
dummocanaṭṭhena 4- "ārammaṇan"ti ca kampakaraṇaṭṭhena "kampanan"ti ca brūmi, esāva
lokassa palibodhaṭṭhena duratikkamanīyaṭṭhena ca "kāmapaṅko duraccayo"ti.
    Ājavanti āpaṭisandhito javati dhāvatīti ājavaṃ, vaṭṭamūlatāya punabbhave
paṭisandhidānataṇhāyetaṃ adhivacanaṃ. Jappananti patthanā, taṇhāyetaṃ adhivacanaṃ.
Ārammaṇampi vuccati taṇhāti rūpādīsu ārammaṇesu uppannataṇhā muccituṃ
asakkuṇeyyaṭṭhena
@Footnote: 1 ka. dubbajātikā  2 cha.Ma. na denti  3 ka. nibbānābhimukhā hutvā dadanti  4 cha.Ma.
@dummuñcanaṭṭhena
Ārammaṇāti kathīyati. Kāmapaṅkoti osīdanaṭṭhena kalalaṃ. Kaddamoti lagganaṭṭhena 1-
kaddamo. Tāpanaṭṭhena kileso. Niyyāsaṃ viya laggāpanaṭṭhena paliPo. Rundhitvā
dhāraṇaṭṭhena palirodho. Evametaṃ gedhādipariyāyaṃ ākāsaṃ anissito.
    [181] Saccā avokkamanti gāthā. Tassattho:- pubbe vuttā tividhāpi
saccā avokkamaṃ 2- moneyyapattiyā munīti saṅkhaṃ gato nibbānathale tiṭṭhati
brāhmaṇo, sa ve evarūpo sabbāni āyatanāni nissajjitvā "santo"ti vuccati.
Niddese vattabbaṃ natthi.
    [182] Kiñca bhiyyo:- sa ve vidvāti gāthā. Tattha ñatvā dhammanti aniccādinayena
saṅkhatadhammaṃ aññāya. 3- Sammā so loke iriyānoti asammāiriyanakarānaṃ kilesānaṃ
pahānā sammā so loke iriyamāno.
     [183]  Evaṃ apihento ca:- yodha kāmeti  gāthā. Tattha saṅganti sattavidhaṃ
saṅgaṃ yo accatari. Nājjhetīti na abhijjhāyati.
    [184] Tasmā tumhesupi yo evarūpo hotumicchati, taṃ vadāmi:- yaṃ pubbeti gāthā.
Tattha yaṃ pubbeti atīte saṅkhāre ārabbha uppajjanadhammaṃ kilesajātaṃ atītakammañca.
Pacchā te māhu kiñcananti anāgatepi saṅkhāre ārabbha uppajjanadhammaṃ rāgādikiñcanaṃ
mā ahu. Majjhe ce no gahessasīti paccuppannarūpādidhammepi 4- na gahessasi ce.
Evaṃ upasanto carissasi.
    Abījaṃ karohīti maggañāṇena na bījaṃ karohi. Rāgakiñcananti rāgaphandanaṃ. 5-
Dosakiñcanādīsupi eseva nayo.
@Footnote: 1 cha.Ma. saṅgaṭṭhena  2 Ma. avokkamma  3 ka. ñatvā
@4 ka. rūpādidhamme  5 Sī.,ka. rāgamadanaṃ, Ma. rāgabandhanaṃ
    [185] Evaṃ arahattappattiṃ dassetvā idāni arahato thutivasena ito parā
gāthāyo abhāsi. Tattha sabbasoti gāthāya mamāyitanti mamattakaraṇaṃ. "mama idan"ti
gahitaṃ vā vatthu. Asatā ca na socatīti avijjamānakāraṇā asantakāraṇā na
socati. Na jīyatīti jāniṃ nādhigacchati.
    Ahu vata meti mayhaṃ ahosi vata. Taṃ vata me natthīti yaṃ atīte ahosi,
taṃ mayhaṃ idāni natthīti. 1- Siyā vata meti yaṃ mayhaṃ bhavissati, taṃ vatāhaṃ na
labhāmīti idāni ahaṃ ekaṃsena na pāpuṇāmi.
    [186] Kiñca bhiyyo:- yassa natthīti gāthā. Tattha kiñcananti kiñci
rūpādidhammajātaṃ.
    Abhisaṅkhatanti kammena saṅkharitaṃ. 2- Abhisañcetayitanti cittena rāsikataṃ.
Avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena maggena
niravasesanirodhā.
    Suññato lokaṃ avekkhassūti avasavattisallakkhaṇavasena vā 3- tucchasaṅkhāra-
samanupassanavasena vāti dvīhākārehi suññato lokaṃ passa. Attānudiṭṭhiṃ ūhaccāti
sakkāyadiṭṭhiṃ uddharitvā. Evaṃ maccutaro siyāti evaṃ maraṇassa taraṇo bhaveyya. 4-
Evaṃ lokaṃ avekkhantanti evaṃ khandhalokaṃ passantaṃ. Maccurājā na passatīti maraṇarājā
na oloketi na dakkhati.
    Nāññaṃ patthayate kiñcīti aññaṃ appamattakampi na patthayati na pihayati.
Aññatra appaṭisandhiyāti nibbānaṃ ṭhapetvā. "aññatrappaṭisandhiyā"ti ekaṃ padaṃ
katvāpi paṭhanti.
@Footnote: 1 cha.Ma. na santi  2 Ma.,ka. saṅgopitaṃ
@3 Sī. avasiyapavatti, Ma. sallakkhaṇavasena vā, cha. āmisapavatta...  4 Sī. bhavissasi
    [187] Kiñca bhiyyo:- aniṭṭhurīti gāthā. Tattha aniṭṭhurīti anissukī.
"aniṭṭharī"tipi 1- keci paṭhanti. Sabbadhī samoti sabbattha samo, upekkhakoti
adhippāyo. Kiṃ vuttaṃ hoti? yo so "natthi me"ti na socati, tamahaṃ avikampinaṃ
puggalaṃ puṭṭho samāno aniṭṭhurī ananugiddho, anejo sabbadhī samoti imaṃ tasmiṃ
puggale catubbidhamānisaṃsaṃ brūmīti.
    Niṭṭhuriyoti issukī. Niṭṭhurabhāvo niṭṭhuriyaṃ, taṃ nissāya ettakampi
natthīti kheḷapātanti attho. Niṭṭhuriyakammanti niṭṭhuriyakaraṇaṃ. Gahaṭṭho vā hi gahaṭṭhaṃ
bhikkhu vā bhikkhuṃ nissāya vasanto appamattakeneva kujjhitvā taṃ nissāya ettakampi
natthīti kheḷaṃ pātetvā pādena maddanto viya niṭṭhuriyaṃ nāma karoti. Tassa
taṃ kammaṃ "niṭṭhuriyakamman"ti vuccati. Issāti sabhāvaniddeso. Tato parā dve
ākārabhāvaniddesā. Itarattayaṃ pariyāyavacanaṃ. Lakkhaṇādito panesā parasampattīnaṃ
usūyanalakkhaṇā 2- issā, tattha ca anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā,
parasampattipadaṭṭhānā.
    Lābhepi na iñjatīti paccayalābhe na calati. Alābhepīti paccayānaṃ alābhepi.
    [188] Kiñca bhiyyo:- anejassāti gāthā. Tattha nisaṅkhatīti
puññābhisaṅkhārādīsu yo koci saṅkhāro. So hi yasmā nisaṅkhariyati, nisaṅkharoti
vā, tasmā "nisaṅkhatī"ti vuccati. Viyārambhāti vividhā puññābhisaṅkhārādikā
ārambhā. Khemaṃ passati sabbadhīti sabbattha abhayameva passati.
    Ārambhāti kammānaṃ paṭhamārambhā. Viyārambhāti uparūpari vividhaārambhanavasena
vīriyārambhā. Tīsu bhavesu paṭisandhijanakakammānaṃ etaṃ adhivacanaṃ. Tasmā viyārambhā
ārato.
@Footnote: 1 Sī. anuddharīti  2 ka. ussūyana...
    [189] Evaṃ passanto na samesūti gāthā. Tattha na vadateti "sadisohamasmī"tiādinā
mānavasena samesupi attānaṃ na vadati omesupi ussesupi. Nādeti na nirassatīti
rūpādīsu kañci dhammaṃ na gaṇhāti na nissajjati. Sesaṃ sabbattha tattha tattha
vuttanayattā pākaṭameva. Evaṃ arahattanikūṭeneva desanaṃ niṭṭhāpesīti.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                   attadaṇḍasuttaniddesavaṇṇanā niṭṭhitā.
                             Paṇṇarasamaṃ.
                      --------------------



             The Pali Atthakatha in Roman Book 45 page 428-443. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=9860              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=9860              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=788              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=9094              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=9863              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=9863              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]