ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                             Khuddakanikāya
                          cūḷaniddesaṭṭhakathā
                             ------
                namo tassa bhagavato arahato sammāsambuddhassa.
                            Pārāyanavagga
                     1. Ajitamāṇavasuttaniddesavaṇṇanā
                 pārāyanavaggassa paṭhame ajitasuttaniddese:-
              [1] "kenassu nivuto loko (iccāyasmā ajito)
                          kenassu nappakāsati
                        kissābhilepanaṃ brūsi 1-
                         kiṃsu tassa mahabbhayan"ti
ajitamāṇavassa pucchite paṭhamapañhe ca uparūpari pañhe ca niddesesu ca vuttañca
uttānañca vajjetvā visesameva vakkhāma. Tattha nivutoti paṭicchādito.
Kissābhilepanaṃ brūsīti kiṃ assa lokassa abhilepanaṃ vadesi.
      Āvutoti āvarito. Nivutoti paṭicchādito. Ophuṭoti 2- heṭṭhā
paṭicchādito. Pihitoti uparibhāgena chādito. Paṭicchannoti avivaṭo. Paṭikujjitoti
adhomukhaṃ chādito.
      Nappakāsatīti nappakāso hoti. Nappabhāsatīti ñāṇappabhāsaṃ na karoti.
Na tapatīti ñāṇatapaṃ 3- na karoti. Na virocatīti ñāṇavirocanaṃ na karoti. Na
ñāyatīti 4- na jānīyati. Na paññāyatīti nappaññāyate.
@Footnote: 1 ka. brūhi   2 cha.Ma. ovutoti   3 ka. ñāṇobhāsaṃ   4 ka. na saññāyatīti
      Kena littoti kena limpito. Palitto upalittoti 1- upasaggena padaṃ
vaḍḍhitaṃ. Ācikkhāhi 2- niddesavasena. Desehi 3- paṭiniddesavasena paññapehi 4-
tena tena pakārena. Atthaṃ bodhento paṭṭhapehi. 5- Tassa tassatthassa kāraṇaṃ
dassento vivarāhi. 6- Byañjanabhāvaṃ dassento vibhajāhi. 7- Nikkujjitabhāvaṃ
gambhīrabhāvañca haritvā sotūnaṃ ñāṇassa patiṭṭhaṃ janayanto uttānīkarohi. 8-
Sabbehipi imehi ākārehi sotūnaṃ aññāṇandhakāraṃ vidhamento pakāsehīti 9-
evamattho daṭṭhabbo.
      [2] Vevicchā pamādā nappakāsatīti macchariyahetu ca pamādahetu ca
nappakāsati. Macchariyaṃ hissa dānādīhi guṇehi pakāsituṃ na deti, pamādo
sīlādīhi. Jappābhilepananti taṇhā assa lokassa makkaṭalepo viya makkaṭassa
abhilepanaṃ. Dukkhanti jātiādikaṃ dukkhaṃ.
      Yesaṃ dhammānanti yesaṃ rūpādidhammānaṃ. Ādito samudāgamanaṃ paññāyatīti
paṭhamato uppādo paññāyati. Atthaṅgamato nirodho paññāyatīti bhaṅgato
nirujjhanaṃ paññāyati. Kammasannissito vipākoti kusalākusalavipāko kammaṃ amuñcitvā
pavattanato kammasannissito vipākoti vuccati. Vipākasannissitaṃ kammanti
kusalākusalaṃ kammaṃ vipākassa okāsaṃ katvā ṭhitattā vipākasannissitaṃ kammanti
vuccati. Nāmasannissitaṃ rūpanti pañcavokāre rūpaṃ nāmaṃ amuñcitvā pavattanato
nāmasannissitaṃ rūpanti vuccati. Rūpasannissitaṃ nāmanti pañcavokāre nāmaṃ rūpaṃ
amuñcitvā pavattanato rūpasannissitaṃ nāmanti vuccati.
      [3] Savanti sabbadhi sotāti sabbesu rūpādiāyatanesu taṇhādikā
sotā sandanti. Kinnivāraṇanti tesaṃ kiṃ āvaraṇaṃ kā rakkhā. Saṃvaraṃ brūhīti
taṃ tesaṃ nivāraṇasaṅkhātaṃ saṃvaraṃ brūhi. Etena sāvasesappahānaṃ pucchati. Kena
@Footnote: 1 cha.Ma. saṃlitto upalittoti   2 cha.Ma. ācikkhasi   3 cha.Ma. desesi
@4 cha.Ma. paññapesi   5 cha.Ma. paṭṭhapesi     6 cha.Ma. vivarasi
@7 cha.Ma. vibhajasi     8 cha.Ma. uttānīkarosi  9 cha.Ma. pakāsesīti
Sotā pithiyyareti 1- kena dhammena ete sotā pithiyyanti 2- pacchijjanti.
Etena anavasesappahānaṃ pucchati.
      Savantīti uppajjanti. Āsavantīti adhogāmino hutvā savanti. Sandantīti
nirantaragāmino hutvā sandamānā pavattanti. 3- Pavattantīti punappunaṃ
vattanti.
      [4] Sati tesaṃ nivāraṇanti vipassanāyuttā kusalākusaladhammānaṃ gatiyo
samanvesamānā sati tesaṃ sotānaṃ nivāraṇaṃ. Sotānaṃ saṃvaraṃ brūmīti tamevāhaṃ
satiṃ sotānaṃ saṃvaraṃ brūmīti adhippāyo. Paññāyete pithiyyareti rūpādīsu pana
aniccatādipaṭivedhasādhikāya maggapaññāya ete sotā sabbaso pithiyyanti.
      Pacchijjantīti ucchijjanti. Samudayañcāti paccayañca. Atthaṅgamañcāti
uppannānaṃ abhāvagamanañca anuppannānaṃ anuppādaṃ vā. Assādañcāti
ānisaṃsañca. Ādīnavañcāti dosañca. Nissaraṇañcāti niggamanañca.
      [5] Paññā cevāti pañhāgāthāya yā cāyaṃ tayā vuttā paññā, yā ca
   sati, yañca tadavasesaṃ nāmarūpaṃ, etaṃ sabbampi kattha nirujjhati. Etaṃ me pañhaṃ
puṭṭho pabrūhīti evaṃ saṅkhepattho veditabbo.
      Katthetaṃ uparujjhatīti etaṃ nāmarūpaṃ kattha na bhavati. Vūpasamatīti nibbāti.
Atthaṅgacchatīti abhāvaṃ gacchati. Paṭippassambhatīti sannisīdati.
      [6] Vissajjanagāthāya panassa yasmā paññāsatiyo nāmeneva saṅgahaṃ
gacchanti. Tasmā tā visuṃ na vuttā. Ayaṃ hettha 4- saṅkhepattho:- yaṃ maṃ tvaṃ
ajita etaṃ pañhaṃ apucchi "katthetaṃ uparujjhatī"ti yadetaṃ 5- yattha nāmañca rūpañca
asesaṃ uparujjhati, tante vadāmi. Tassa tassa hi viññāṇassa nirodhena
saheva apubbaṃ acarimaṃ etthetaṃ uparujjhati, ettheva viññāṇanirodhena nirujjhati
@Footnote: 1 pidhīyareti, evamuparipi  2 cha.Ma. pidhīyanti, evamuparipi  3 ka. hutvā savanti
@4 cha.Ma. ayamettha   5 cha.Ma. tadetaṃ
Etaṃ, 1- pacchimaviññāṇanirodhā 2- tassa tassa nirodho hoti, taṃ nātivattatīti
vuttaṃ hoti.
      Sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhenāti sotāpatti-
maggasampayuttapaññāya kusalākusalacetanāsampayuttacittassa abhabbuppattikavasena
nirujjhanena. Tattha duvidho nirodho anupādinnakanirodho upādinnakanirodhoti.
Sotāpattimaggena hi cattāri diṭṭhisampayuttāni vicikicchāsahagatanti pañca
cittāni nirujjhanti, tāni rūpaṃ samuṭṭhāpenti. Taṃ anupādinnakarūpakkhandho, tāni
cittāni viññāṇakkhandho, taṃsampayuttā vedanāsaññāsaṅkhārā tayo arūpakkhandhā.
Tattha sace sotāpannassa sotāpattimaggo abhāvito abhavissā, tāni pañca
cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Sotāpattimaggo pana nesaṃ
pariyuṭṭhānuppattiṃ vārayamāno setusamugghātaṃ abhabbuppattikabhāvaṃ kurumāno
anupādinnakaṃ nirodheti nāma. Sakadāgāmimaggena cattāri diṭṭhivippayuttāni dve
domanassasahagatānīti oḷārikakāmarāgabyāpādavasena cha cittāni nirujjhanti
anāgāmimaggena aṇusahagatakāmarāgabyāpādavasena pana tāni eva cha  cittāni
nirujjhanti. Arahattamaggena cattāri diṭṭhivippayuttāni uddhaccasahagatañcāti
pañca akusalacittāni nirujjhanti. Tattha  sace tesaṃ ariyānaṃ te maggā abhāvitā
assu, tāni cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Te  pana tesaṃ
maggā pariyuṭṭhānuppattiṃ vārayamānā setusamugghātaṃ abhabbuppattikabhāvaṃ kurumānā
anupādinnakaṃ nirodhenti nāma. Evaṃ anupādinnakanirodho veditabbo.
      Sace pana sotāpannassa sotāpattimaggo abhāvito abhavissā, ṭhapetvā
satta bhave anamatagge saṃsāravaṭṭe upādinnakakkhandhappavattaṃ pavatteyya.
Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Tīṇi saññojanāni 3- diṭṭhānusayo
Vicikicchānusayoti ime pana pañca kilese so maggo uppajjamānova samugghāteti.
Idāni kuto sotāpannassa satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe
@Footnote: 1 ka. evaṃ   2 cha.Ma. viññāṇanirodhā  3 cha.Ma. saṃyojanāni
Upādinnakappavattaṃ pavattissati. Evaṃ  sotāpattimaggo upādinnakappavattaṃ
appavattaṃ kurumāno upādinnakaṃ nirodheti nāma.
      Sace sakadāgāmissa sakadāgāmimaggo abhāvito abhavissā, ṭhapetvā dve
bhave pañcasu bhavesu upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ
atthitāya. Oḷārikāni kāmarāgapaṭighasaññojanāni oḷāriko kāmarāgānusayo
paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti.
Idāni kuto sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu upādinnakappavattaṃ
pavattissati. Evaṃ sakadāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno
upādinnakaṃ nirodheti nāma.
      Sace anāgāmissa anāgāmimaggo abhāvito abhavissā, ṭhapetvā ekaṃ
bhavaṃ dutiyabhave upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ
atthitāya. Aṇusahagatāni kāmarāgapaṭighasaññojanāni aṇusahagato kāmarāgānusayo
paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti.
Idāni kuto anāgāmissa ekaṃ bhavaṃ ṭhapetvā dutiyabhave upādinnakappavattaṃ
pavattissati. Evaṃ anāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno
upādinnakaṃ nirodheti nāma.
      Sace arahato arahattamaggo abhāvito abhavissā, rūpārūpabhavesu
upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Rūparāgo
arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayoti
ime pana aṭṭha kilese so maggo uppajjamānova samugghāteti. Idāni kuto
khīṇāsavassa punabbhave upādinnakappavattaṃ pavattissati. Evaṃ arahattamaggo
upādinnakappavattaṃ appavattaṃ kurumāno upādinnakaṃ nirodheti nāma.
      Sotāpattimaggo cettha apāyabhavaṃ nirodheti. Sakadāgāmimaggo sugatikāmabhavekadesaṃ.
Anāgāmimaggo kāmabhavaṃ. Arahattamaggo rūpārūpabhavaṃ, sabbabhavepi nirodheti evāti
vadanti. Evaṃ upādinnakanirodho veditabbo.
      Tattha "abhisaṅkhāraviññāṇassa nirodhenā"ti etena anupādinnakanirodhaṃ
dasseti. "ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī"ti iminā
pana upādinnakanirodhaṃ dasseti.
      Tattha satta bhave ṭhapetvāti kāmabhavato kāmabhavaṃ saṃsarantassa satta
bhave vajjetvā. Anamatagge saṃsāreti:-
           "khandhānañca paṭipāṭi      dhātuāyatanāna ca
            abbocchinnaṃ vattamānā  `saṃsāro'ti pavuccatī"ti 1-
evaṃ vaṇṇite saṃsāravaṭṭe. Ye uppajjeyyuṃ nāmañca rūpañcāti namanalakkhaṇaṃ
catukkhandhasaṅkhātaṃ nāmañca ruppanalakkhaṇaṃ bhūtopādāyasaṅkhātaṃ rūpañca ete
dhammā uppajjeyyuṃ. Etthete nirujjhantīti etasmiṃ sotāpattimagge ete
nāmarūpadhammā abhabbuppattikavasena nirodhaṃ gacchanti. Sakadāgāmimaggañāṇenāti
ettha paṭisandhivasena sakiṃyeva imaṃ lokaṃ āgacchatīti sakadāgāmī, tassa maggo
sakadāgāmimaggo. Tena maggena sampayuttañāṇena. Dve bhave ṭhapetvāti
kāmadhātuyāyeva paṭisandhivasena dve bhave vajjetvā. Pañcasu bhavesūti tadavasiṭṭhesu
pañcasu bhavesu. Etthete nirujjhantīti ettha sakadāgāmimagge 2- ete dhammā
vuttanayena nirujjhanti. Ekaṃ bhavaṃ ṭhapetvāti ukkaṭṭhavasena rūpadhātuyā vā
arūpadhātuyā vā ekaṃ bhavaṃ vajjetvā. Rūpadhātuyā vā arūpadhātuyā vāti dutiyakabhave
rūpadhātuyā ceva arūpadhātuyā ca. Nāmañca rūpañcāti ettha rūpabhave nāmarūpaṃ,
arūpabhave nāmameva. Etthete nirujjhantīti ettha anāgāmimagge 2- ete
nāmarūpadhammā vuttanayena nirujjhanti.
      Arahatoti kilesehi ārakattā "arahā"ti laddhanāmassa khīṇāsavassa.
Anupādisesāya nibbānadhātuyāti duvidhā hi nibbānadhātu saupādisesā ca
anupādisesā ca. Tattha upādīyati "ahaṃ mamā"ti bhusaṃ gaṇhīyatīti upādi,
khandhapañcakassetaṃ adhivacanaṃ. Upādiyeva seso avasiṭṭho upādiseso, saha
@Footnote: 1 visuddhi. 3/145 (syā), abhi. A. 1/11, mano. pū. 2/435, udāna.
@A. 3/289, itivuttaka. A. 14/66 paṭi.saṃ.A. 2/18 (bamḗā)    2 ka....maggena
Upādisesena vattatīti saupādisesā. Natthettha upādisesoti anupādisesā.
Ayaṃ pana anupādisesā, 1- tāya anupādisesāya nibbānadhātuyā. Parinibbāyantassāti
nirindhanassa viya jātavedassa nibbāyantassa appavattaṃ pavisantassa. Carimaviññāṇassa
nirodhenāti ettha assāsapassāsānaṃ nirodhavasena. Tayo carimā bhavacarimo
jhānacarimo cuticarimoti. Bhavesu hi kāmabhave assāsapassāsā pavattanti,
rūpārūpabhavesu nappavattanti. Tasmā so bhavacarimo. Jhānesu  purimajjhānattayeva
pavattanti, catutthe nappavattanti. Tasmā so jhānacarimo. Ye pana cuticittassa
purato soḷasamena cittena sahuppannā, te cuticittena saha nirujjhanti. Ayaṃ 2-
cuticarimo nāma. Ayaṃ idha carimoti adhippeto. Ye hi keci buddhā vā
paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe
bhavaṅgacitteneva abyākatena dukkhasaccena kālaṃ karonti. Tasmā carimaviññāṇassa
nirodhenāti cuticittassa nirodhenāti attho.
      Paññā ca sati ca nāmañcāti etehi catunnaṃ arūpakkhandhānaṃ gahaṇaṃ
paccetabbaṃ. Rūpañcāti etena catunnaṃ mahābhūtānaṃ catuvīsatiupādāyarūpānañca
gahaṇaṃ paccetabbaṃ. Idāni tassa nirujjhanūpāyaṃ dassento "viññāṇassa
nirodhena, etthetaṃ uparujjhatī"ti āha. Tattha viññāṇanti carimaviññāṇampi
abhisaṅkhāraviññāṇampi. Abhisaṅkhāraviññāṇassa pahīnanirodhena etthetaṃ uparujjhati
nirujjhati dīpasikhā viya apaṇṇattikabhāvaṃ yāti, carimaviññāṇassa anuppādapaccayattā
anuppādanirodhena anuppādavaseneva uparujjhatīti. 3-
      [7] Ettāvatā ca "dukkhamassa mahabbhayan"ti iminā pakāsitaṃ dukkhasaccaṃ,
"yāni sotānī"ti iminā samudayasaccaṃ, "paññāyete pithiyyareti iminā maggasaccaṃ,
"asesaṃ uparujjhatī"ti iminā nirodhasaccanti evaṃ cattāri saccāni sutvāpi
ariyabhūmiṃ anadhigato. Puna sekkhāsekkhapaṭipadaṃ pucchanto "ye ca saṅkhātadhammāse"ti
gāthamāha. Tattha saṅkhātadhammāti aniccādivasena parivīmaṃsitadhammā, arahantānametaṃ
adhivacanaṃ. Sekkhāti sīlādīni sikkhamānā avasesā ariyapuggalā. Puthūti bahū
@Footnote: 1 cha.Ma. ayaṃ pana anupādisesāti na dissanti  2 cha.Ma. so   3 su.vi. 1/327
Sattajanā. Tesaṃ me nipako iriyaṃ puṭṭho pabrūhīti tesaṃ me sekkhāsekkhānaṃ
nipako paṇḍito tvaṃ puṭṭho paṭipattiṃ pabrūhi. 1-
      Tesaṃ khandhā saṅkhātāti tesaṃ pañcakkhandhā appaṭisandhikaṃ katvā desitā, 2-
saṅkhepaṃ katvā ṭhapitā vā. Dhātuādīsupi eseva nayo. Iriyanti payogaṃ. Cariyanti
kiriyaṃ. Vuttinti. Pavattiṃ ācaranti caraṇaṃ. Gocaranti paccayaṃ. Vihāranti
iriyāpathappavattanaṃ. Paṭipadanti vipassanaṃ.
      [8] Athassa bhagavā yasmā sekkhena kāmacchandanīvaraṇaṃ ādiṃ katvā
sabbakilesā pahātabbā eva, tasmā "kāmesū"ti upaḍḍhagāthāya sekkhapaṭipadaṃ
dassesi. 3- Tassattho:- vatthukāmesu kilesakāmena nābhigijjheyya, kāyaduccaritādayo
ca manaso  āvilabhāvakare dhamme pajahanto manasā anāvilo siyāti. Yasmā pana
asekkho aniccādivasena sabbasaṅkhārādīnaṃ paritulitattā kusalo sabbadhammesu
kāyānupassanāsatiādīhi ca sato sakkāyadiṭṭhiādīnaṃ bhinnattā bhikkhubhāvaṃ patto
hutvā sabbairiyāpathesu paribbajati, tasmā "kusalo"ti upaḍḍhagāthāya
asekkhapaṭipadaṃ dasseti.
      Nābhigijjheyyāti gedhaṃ nāpajjeyya. Na paligijjheyyāti lobhaṃ nāpajjeyya.
Na palibujjheyyāti 4- lobhavasena na allīyeyya.
      Āvilakare kilese pajaheyyāti cittāluḷakare upatāpasaṅkhāte kilese
pajaheyya.
      Sabbe dhammā anattāti nibbānaṃ antokaritvā vuttaṃ. Yaṃ kiñci
samudayadhammanti yaṃ kiñci sappaccayasabhāvaṃ.
      Saha gāthāpariyosānāti gāthāvasāneneva saddhiṃ. Ye te brāhmaṇena
saddhiṃ ekacchandāti ye ete ajitamāṇavena kalyāṇacchandena ekajjhāsayā.
Ekappayogāti kāyavacīmanopayogehi ekappayogā. Ekādhippāyāti eko
@Footnote: 1 cha.Ma. brūhi   2 ka. khepitā    3 cha.Ma. dasseti   4 cha.Ma. na palibundheyyāti
Adhippāyo ruci etesanti ekādhippāyā, ekarucikāti attho. Ekavāsanavāsitāti
atītabuddhasāsane tena saddhiṃ bhāvitabhāvanā. Anekapāṇasahassānanti anekesaṃ
devamanussasaṅkhātānaṃ pāṇasahassānaṃ. Virajaṃ vītamalanti rāgādirajavirahitaṃ
rāgādimalavirahitañca.
      Dhammacakkhunti idha sotāpattimaggo adhippeto. Aññattha heṭṭhāmaggattayaṃ.
Tassa uppattikāraṇadassanatthaṃ "yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti
āha. Taṃ hi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ
uppajjati. Tassa ca 1- brāhmaṇassa anupādāya āsavehi cittaṃ vimuccīti
tassa ca ajitabrāhmaṇassa antevāsikasahassassa ca 2- taṇhādīhi aggahetvā
kāmāsavādīhi maggakkhaṇe cittaṃ vimuccamānaṃ phalakkhaṇe vimucci.  saha arahattappattāti
arahattappattiyā ca saheva āyasmato ajitassa ca antevāsikasahassassa
ajinajaṭāvākacīratidaṇḍakamaṇḍaluādayo antaradhāyiṃsu. Sabbeva iddhimayapattacīvaradharā
dvaṅgulakesā ehibhikkhū hutvā bhagavantaṃ namassamānā pañjalikā nisīdiṃsu.
Pāḷiyaṃ pana ajitattherova paññāyati. Tattha anvatthapaṭipattiyāti sayaṃ
paccāsīsitaladdhapaṭipattiyā, 3- nibbānaṃ laddhabhāvenāti attho. Sesaṃ sabbattha
pākaṭameva. Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                   ajitamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Paṭhamaṃ.
                          -------------



             The Pali Atthakatha in Roman Book 46 page 1-9. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=57              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=170              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=143              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]