ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

page1.

Khuddakanikāya cūḷaniddesaṭṭhakathā ------ namo tassa bhagavato arahato sammāsambuddhassa. Pārāyanavagga 1. Ajitamāṇavasuttaniddesavaṇṇanā pārāyanavaggassa paṭhame ajitasuttaniddese:- [1] "kenassu nivuto loko (iccāyasmā ajito) kenassu nappakāsati kissābhilepanaṃ brūsi 1- kiṃsu tassa mahabbhayan"ti ajitamāṇavassa pucchite paṭhamapañhe ca uparūpari pañhe ca niddesesu ca vuttañca uttānañca vajjetvā visesameva vakkhāma. Tattha nivutoti paṭicchādito. Kissābhilepanaṃ brūsīti kiṃ assa lokassa abhilepanaṃ vadesi. Āvutoti āvarito. Nivutoti paṭicchādito. Ophuṭoti 2- heṭṭhā paṭicchādito. Pihitoti uparibhāgena chādito. Paṭicchannoti avivaṭo. Paṭikujjitoti adhomukhaṃ chādito. Nappakāsatīti nappakāso hoti. Nappabhāsatīti ñāṇappabhāsaṃ na karoti. Na tapatīti ñāṇatapaṃ 3- na karoti. Na virocatīti ñāṇavirocanaṃ na karoti. Na ñāyatīti 4- na jānīyati. Na paññāyatīti nappaññāyate. @Footnote: 1 ka. brūhi 2 cha.Ma. ovutoti 3 ka. ñāṇobhāsaṃ 4 ka. na saññāyatīti

--------------------------------------------------------------------------------------------- page2.

Kena littoti kena limpito. Palitto upalittoti 1- upasaggena padaṃ vaḍḍhitaṃ. Ācikkhāhi 2- niddesavasena. Desehi 3- paṭiniddesavasena paññapehi 4- tena tena pakārena. Atthaṃ bodhento paṭṭhapehi. 5- Tassa tassatthassa kāraṇaṃ dassento vivarāhi. 6- Byañjanabhāvaṃ dassento vibhajāhi. 7- Nikkujjitabhāvaṃ gambhīrabhāvañca haritvā sotūnaṃ ñāṇassa patiṭṭhaṃ janayanto uttānīkarohi. 8- Sabbehipi imehi ākārehi sotūnaṃ aññāṇandhakāraṃ vidhamento pakāsehīti 9- evamattho daṭṭhabbo. [2] Vevicchā pamādā nappakāsatīti macchariyahetu ca pamādahetu ca nappakāsati. Macchariyaṃ hissa dānādīhi guṇehi pakāsituṃ na deti, pamādo sīlādīhi. Jappābhilepananti taṇhā assa lokassa makkaṭalepo viya makkaṭassa abhilepanaṃ. Dukkhanti jātiādikaṃ dukkhaṃ. Yesaṃ dhammānanti yesaṃ rūpādidhammānaṃ. Ādito samudāgamanaṃ paññāyatīti paṭhamato uppādo paññāyati. Atthaṅgamato nirodho paññāyatīti bhaṅgato nirujjhanaṃ paññāyati. Kammasannissito vipākoti kusalākusalavipāko kammaṃ amuñcitvā pavattanato kammasannissito vipākoti vuccati. Vipākasannissitaṃ kammanti kusalākusalaṃ kammaṃ vipākassa okāsaṃ katvā ṭhitattā vipākasannissitaṃ kammanti vuccati. Nāmasannissitaṃ rūpanti pañcavokāre rūpaṃ nāmaṃ amuñcitvā pavattanato nāmasannissitaṃ rūpanti vuccati. Rūpasannissitaṃ nāmanti pañcavokāre nāmaṃ rūpaṃ amuñcitvā pavattanato rūpasannissitaṃ nāmanti vuccati. [3] Savanti sabbadhi sotāti sabbesu rūpādiāyatanesu taṇhādikā sotā sandanti. Kinnivāraṇanti tesaṃ kiṃ āvaraṇaṃ kā rakkhā. Saṃvaraṃ brūhīti taṃ tesaṃ nivāraṇasaṅkhātaṃ saṃvaraṃ brūhi. Etena sāvasesappahānaṃ pucchati. Kena @Footnote: 1 cha.Ma. saṃlitto upalittoti 2 cha.Ma. ācikkhasi 3 cha.Ma. desesi @4 cha.Ma. paññapesi 5 cha.Ma. paṭṭhapesi 6 cha.Ma. vivarasi @7 cha.Ma. vibhajasi 8 cha.Ma. uttānīkarosi 9 cha.Ma. pakāsesīti

--------------------------------------------------------------------------------------------- page3.

Sotā pithiyyareti 1- kena dhammena ete sotā pithiyyanti 2- pacchijjanti. Etena anavasesappahānaṃ pucchati. Savantīti uppajjanti. Āsavantīti adhogāmino hutvā savanti. Sandantīti nirantaragāmino hutvā sandamānā pavattanti. 3- Pavattantīti punappunaṃ vattanti. [4] Sati tesaṃ nivāraṇanti vipassanāyuttā kusalākusaladhammānaṃ gatiyo samanvesamānā sati tesaṃ sotānaṃ nivāraṇaṃ. Sotānaṃ saṃvaraṃ brūmīti tamevāhaṃ satiṃ sotānaṃ saṃvaraṃ brūmīti adhippāyo. Paññāyete pithiyyareti rūpādīsu pana aniccatādipaṭivedhasādhikāya maggapaññāya ete sotā sabbaso pithiyyanti. Pacchijjantīti ucchijjanti. Samudayañcāti paccayañca. Atthaṅgamañcāti uppannānaṃ abhāvagamanañca anuppannānaṃ anuppādaṃ vā. Assādañcāti ānisaṃsañca. Ādīnavañcāti dosañca. Nissaraṇañcāti niggamanañca. [5] Paññā cevāti pañhāgāthāya yā cāyaṃ tayā vuttā paññā, yā ca sati, yañca tadavasesaṃ nāmarūpaṃ, etaṃ sabbampi kattha nirujjhati. Etaṃ me pañhaṃ puṭṭho pabrūhīti evaṃ saṅkhepattho veditabbo. Katthetaṃ uparujjhatīti etaṃ nāmarūpaṃ kattha na bhavati. Vūpasamatīti nibbāti. Atthaṅgacchatīti abhāvaṃ gacchati. Paṭippassambhatīti sannisīdati. [6] Vissajjanagāthāya panassa yasmā paññāsatiyo nāmeneva saṅgahaṃ gacchanti. Tasmā tā visuṃ na vuttā. Ayaṃ hettha 4- saṅkhepattho:- yaṃ maṃ tvaṃ ajita etaṃ pañhaṃ apucchi "katthetaṃ uparujjhatī"ti yadetaṃ 5- yattha nāmañca rūpañca asesaṃ uparujjhati, tante vadāmi. Tassa tassa hi viññāṇassa nirodhena saheva apubbaṃ acarimaṃ etthetaṃ uparujjhati, ettheva viññāṇanirodhena nirujjhati @Footnote: 1 pidhīyareti, evamuparipi 2 cha.Ma. pidhīyanti, evamuparipi 3 ka. hutvā savanti @4 cha.Ma. ayamettha 5 cha.Ma. tadetaṃ

--------------------------------------------------------------------------------------------- page4.

Etaṃ, 1- pacchimaviññāṇanirodhā 2- tassa tassa nirodho hoti, taṃ nātivattatīti vuttaṃ hoti. Sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhenāti sotāpatti- maggasampayuttapaññāya kusalākusalacetanāsampayuttacittassa abhabbuppattikavasena nirujjhanena. Tattha duvidho nirodho anupādinnakanirodho upādinnakanirodhoti. Sotāpattimaggena hi cattāri diṭṭhisampayuttāni vicikicchāsahagatanti pañca cittāni nirujjhanti, tāni rūpaṃ samuṭṭhāpenti. Taṃ anupādinnakarūpakkhandho, tāni cittāni viññāṇakkhandho, taṃsampayuttā vedanāsaññāsaṅkhārā tayo arūpakkhandhā. Tattha sace sotāpannassa sotāpattimaggo abhāvito abhavissā, tāni pañca cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Sotāpattimaggo pana nesaṃ pariyuṭṭhānuppattiṃ vārayamāno setusamugghātaṃ abhabbuppattikabhāvaṃ kurumāno anupādinnakaṃ nirodheti nāma. Sakadāgāmimaggena cattāri diṭṭhivippayuttāni dve domanassasahagatānīti oḷārikakāmarāgabyāpādavasena cha cittāni nirujjhanti anāgāmimaggena aṇusahagatakāmarāgabyāpādavasena pana tāni eva cha cittāni nirujjhanti. Arahattamaggena cattāri diṭṭhivippayuttāni uddhaccasahagatañcāti pañca akusalacittāni nirujjhanti. Tattha sace tesaṃ ariyānaṃ te maggā abhāvitā assu, tāni cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Te pana tesaṃ maggā pariyuṭṭhānuppattiṃ vārayamānā setusamugghātaṃ abhabbuppattikabhāvaṃ kurumānā anupādinnakaṃ nirodhenti nāma. Evaṃ anupādinnakanirodho veditabbo. Sace pana sotāpannassa sotāpattimaggo abhāvito abhavissā, ṭhapetvā satta bhave anamatagge saṃsāravaṭṭe upādinnakakkhandhappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Tīṇi saññojanāni 3- diṭṭhānusayo Vicikicchānusayoti ime pana pañca kilese so maggo uppajjamānova samugghāteti. Idāni kuto sotāpannassa satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe @Footnote: 1 ka. evaṃ 2 cha.Ma. viññāṇanirodhā 3 cha.Ma. saṃyojanāni

--------------------------------------------------------------------------------------------- page5.

Upādinnakappavattaṃ pavattissati. Evaṃ sotāpattimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakaṃ nirodheti nāma. Sace sakadāgāmissa sakadāgāmimaggo abhāvito abhavissā, ṭhapetvā dve bhave pañcasu bhavesu upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Oḷārikāni kāmarāgapaṭighasaññojanāni oḷāriko kāmarāgānusayo paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti. Idāni kuto sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu upādinnakappavattaṃ pavattissati. Evaṃ sakadāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakaṃ nirodheti nāma. Sace anāgāmissa anāgāmimaggo abhāvito abhavissā, ṭhapetvā ekaṃ bhavaṃ dutiyabhave upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Aṇusahagatāni kāmarāgapaṭighasaññojanāni aṇusahagato kāmarāgānusayo paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti. Idāni kuto anāgāmissa ekaṃ bhavaṃ ṭhapetvā dutiyabhave upādinnakappavattaṃ pavattissati. Evaṃ anāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakaṃ nirodheti nāma. Sace arahato arahattamaggo abhāvito abhavissā, rūpārūpabhavesu upādinnakappavattaṃ pavatteyya. Kasmā? tassa pavattiyā hetūnaṃ atthitāya. Rūparāgo arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayoti ime pana aṭṭha kilese so maggo uppajjamānova samugghāteti. Idāni kuto khīṇāsavassa punabbhave upādinnakappavattaṃ pavattissati. Evaṃ arahattamaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakaṃ nirodheti nāma. Sotāpattimaggo cettha apāyabhavaṃ nirodheti. Sakadāgāmimaggo sugatikāmabhavekadesaṃ. Anāgāmimaggo kāmabhavaṃ. Arahattamaggo rūpārūpabhavaṃ, sabbabhavepi nirodheti evāti vadanti. Evaṃ upādinnakanirodho veditabbo.

--------------------------------------------------------------------------------------------- page6.

Tattha "abhisaṅkhāraviññāṇassa nirodhenā"ti etena anupādinnakanirodhaṃ dasseti. "ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī"ti iminā pana upādinnakanirodhaṃ dasseti. Tattha satta bhave ṭhapetvāti kāmabhavato kāmabhavaṃ saṃsarantassa satta bhave vajjetvā. Anamatagge saṃsāreti:- "khandhānañca paṭipāṭi dhātuāyatanāna ca abbocchinnaṃ vattamānā `saṃsāro'ti pavuccatī"ti 1- evaṃ vaṇṇite saṃsāravaṭṭe. Ye uppajjeyyuṃ nāmañca rūpañcāti namanalakkhaṇaṃ catukkhandhasaṅkhātaṃ nāmañca ruppanalakkhaṇaṃ bhūtopādāyasaṅkhātaṃ rūpañca ete dhammā uppajjeyyuṃ. Etthete nirujjhantīti etasmiṃ sotāpattimagge ete nāmarūpadhammā abhabbuppattikavasena nirodhaṃ gacchanti. Sakadāgāmimaggañāṇenāti ettha paṭisandhivasena sakiṃyeva imaṃ lokaṃ āgacchatīti sakadāgāmī, tassa maggo sakadāgāmimaggo. Tena maggena sampayuttañāṇena. Dve bhave ṭhapetvāti kāmadhātuyāyeva paṭisandhivasena dve bhave vajjetvā. Pañcasu bhavesūti tadavasiṭṭhesu pañcasu bhavesu. Etthete nirujjhantīti ettha sakadāgāmimagge 2- ete dhammā vuttanayena nirujjhanti. Ekaṃ bhavaṃ ṭhapetvāti ukkaṭṭhavasena rūpadhātuyā vā arūpadhātuyā vā ekaṃ bhavaṃ vajjetvā. Rūpadhātuyā vā arūpadhātuyā vāti dutiyakabhave rūpadhātuyā ceva arūpadhātuyā ca. Nāmañca rūpañcāti ettha rūpabhave nāmarūpaṃ, arūpabhave nāmameva. Etthete nirujjhantīti ettha anāgāmimagge 2- ete nāmarūpadhammā vuttanayena nirujjhanti. Arahatoti kilesehi ārakattā "arahā"ti laddhanāmassa khīṇāsavassa. Anupādisesāya nibbānadhātuyāti duvidhā hi nibbānadhātu saupādisesā ca anupādisesā ca. Tattha upādīyati "ahaṃ mamā"ti bhusaṃ gaṇhīyatīti upādi, khandhapañcakassetaṃ adhivacanaṃ. Upādiyeva seso avasiṭṭho upādiseso, saha @Footnote: 1 visuddhi. 3/145 (syā), abhi. A. 1/11, mano. pū. 2/435, udāna. @A. 3/289, itivuttaka. A. 14/66 paṭi.saṃ.A. 2/18 (bamḗā) 2 ka....maggena

--------------------------------------------------------------------------------------------- page7.

Upādisesena vattatīti saupādisesā. Natthettha upādisesoti anupādisesā. Ayaṃ pana anupādisesā, 1- tāya anupādisesāya nibbānadhātuyā. Parinibbāyantassāti nirindhanassa viya jātavedassa nibbāyantassa appavattaṃ pavisantassa. Carimaviññāṇassa nirodhenāti ettha assāsapassāsānaṃ nirodhavasena. Tayo carimā bhavacarimo jhānacarimo cuticarimoti. Bhavesu hi kāmabhave assāsapassāsā pavattanti, rūpārūpabhavesu nappavattanti. Tasmā so bhavacarimo. Jhānesu purimajjhānattayeva pavattanti, catutthe nappavattanti. Tasmā so jhānacarimo. Ye pana cuticittassa purato soḷasamena cittena sahuppannā, te cuticittena saha nirujjhanti. Ayaṃ 2- cuticarimo nāma. Ayaṃ idha carimoti adhippeto. Ye hi keci buddhā vā paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṃ karonti. Tasmā carimaviññāṇassa nirodhenāti cuticittassa nirodhenāti attho. Paññā ca sati ca nāmañcāti etehi catunnaṃ arūpakkhandhānaṃ gahaṇaṃ paccetabbaṃ. Rūpañcāti etena catunnaṃ mahābhūtānaṃ catuvīsatiupādāyarūpānañca gahaṇaṃ paccetabbaṃ. Idāni tassa nirujjhanūpāyaṃ dassento "viññāṇassa nirodhena, etthetaṃ uparujjhatī"ti āha. Tattha viññāṇanti carimaviññāṇampi abhisaṅkhāraviññāṇampi. Abhisaṅkhāraviññāṇassa pahīnanirodhena etthetaṃ uparujjhati nirujjhati dīpasikhā viya apaṇṇattikabhāvaṃ yāti, carimaviññāṇassa anuppādapaccayattā anuppādanirodhena anuppādavaseneva uparujjhatīti. 3- [7] Ettāvatā ca "dukkhamassa mahabbhayan"ti iminā pakāsitaṃ dukkhasaccaṃ, "yāni sotānī"ti iminā samudayasaccaṃ, "paññāyete pithiyyareti iminā maggasaccaṃ, "asesaṃ uparujjhatī"ti iminā nirodhasaccanti evaṃ cattāri saccāni sutvāpi ariyabhūmiṃ anadhigato. Puna sekkhāsekkhapaṭipadaṃ pucchanto "ye ca saṅkhātadhammāse"ti gāthamāha. Tattha saṅkhātadhammāti aniccādivasena parivīmaṃsitadhammā, arahantānametaṃ adhivacanaṃ. Sekkhāti sīlādīni sikkhamānā avasesā ariyapuggalā. Puthūti bahū @Footnote: 1 cha.Ma. ayaṃ pana anupādisesāti na dissanti 2 cha.Ma. so 3 su.vi. 1/327

--------------------------------------------------------------------------------------------- page8.

Sattajanā. Tesaṃ me nipako iriyaṃ puṭṭho pabrūhīti tesaṃ me sekkhāsekkhānaṃ nipako paṇḍito tvaṃ puṭṭho paṭipattiṃ pabrūhi. 1- Tesaṃ khandhā saṅkhātāti tesaṃ pañcakkhandhā appaṭisandhikaṃ katvā desitā, 2- saṅkhepaṃ katvā ṭhapitā vā. Dhātuādīsupi eseva nayo. Iriyanti payogaṃ. Cariyanti kiriyaṃ. Vuttinti. Pavattiṃ ācaranti caraṇaṃ. Gocaranti paccayaṃ. Vihāranti iriyāpathappavattanaṃ. Paṭipadanti vipassanaṃ. [8] Athassa bhagavā yasmā sekkhena kāmacchandanīvaraṇaṃ ādiṃ katvā sabbakilesā pahātabbā eva, tasmā "kāmesū"ti upaḍḍhagāthāya sekkhapaṭipadaṃ dassesi. 3- Tassattho:- vatthukāmesu kilesakāmena nābhigijjheyya, kāyaduccaritādayo ca manaso āvilabhāvakare dhamme pajahanto manasā anāvilo siyāti. Yasmā pana asekkho aniccādivasena sabbasaṅkhārādīnaṃ paritulitattā kusalo sabbadhammesu kāyānupassanāsatiādīhi ca sato sakkāyadiṭṭhiādīnaṃ bhinnattā bhikkhubhāvaṃ patto hutvā sabbairiyāpathesu paribbajati, tasmā "kusalo"ti upaḍḍhagāthāya asekkhapaṭipadaṃ dasseti. Nābhigijjheyyāti gedhaṃ nāpajjeyya. Na paligijjheyyāti lobhaṃ nāpajjeyya. Na palibujjheyyāti 4- lobhavasena na allīyeyya. Āvilakare kilese pajaheyyāti cittāluḷakare upatāpasaṅkhāte kilese pajaheyya. Sabbe dhammā anattāti nibbānaṃ antokaritvā vuttaṃ. Yaṃ kiñci samudayadhammanti yaṃ kiñci sappaccayasabhāvaṃ. Saha gāthāpariyosānāti gāthāvasāneneva saddhiṃ. Ye te brāhmaṇena saddhiṃ ekacchandāti ye ete ajitamāṇavena kalyāṇacchandena ekajjhāsayā. Ekappayogāti kāyavacīmanopayogehi ekappayogā. Ekādhippāyāti eko @Footnote: 1 cha.Ma. brūhi 2 ka. khepitā 3 cha.Ma. dasseti 4 cha.Ma. na palibundheyyāti

--------------------------------------------------------------------------------------------- page9.

Adhippāyo ruci etesanti ekādhippāyā, ekarucikāti attho. Ekavāsanavāsitāti atītabuddhasāsane tena saddhiṃ bhāvitabhāvanā. Anekapāṇasahassānanti anekesaṃ devamanussasaṅkhātānaṃ pāṇasahassānaṃ. Virajaṃ vītamalanti rāgādirajavirahitaṃ rāgādimalavirahitañca. Dhammacakkhunti idha sotāpattimaggo adhippeto. Aññattha heṭṭhāmaggattayaṃ. Tassa uppattikāraṇadassanatthaṃ "yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti āha. Taṃ hi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati. Tassa ca 1- brāhmaṇassa anupādāya āsavehi cittaṃ vimuccīti tassa ca ajitabrāhmaṇassa antevāsikasahassassa ca 2- taṇhādīhi aggahetvā kāmāsavādīhi maggakkhaṇe cittaṃ vimuccamānaṃ phalakkhaṇe vimucci. saha arahattappattāti arahattappattiyā ca saheva āyasmato ajitassa ca antevāsikasahassassa ajinajaṭāvākacīratidaṇḍakamaṇḍaluādayo antaradhāyiṃsu. Sabbeva iddhimayapattacīvaradharā dvaṅgulakesā ehibhikkhū hutvā bhagavantaṃ namassamānā pañjalikā nisīdiṃsu. Pāḷiyaṃ pana ajitattherova paññāyati. Tattha anvatthapaṭipattiyāti sayaṃ paccāsīsitaladdhapaṭipattiyā, 3- nibbānaṃ laddhabhāvenāti attho. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesīti. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya ajitamāṇavasuttaniddesavaṇṇanā niṭṭhitā. Paṭhamaṃ. -------------


             The Pali Atthakatha in Roman Book 46 page 1-9. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=57              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=170              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=143              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]