ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                   14. Posālamāṇavasuttaniddesavaṇṇanā
      [81] Cuddasame posālasutte:- yo atītaṃ ādisatīti yo bhagavā
attano ca paresañca "ekampi jātin"tiādibhedaṃ atītaṃ ādisati.
      Ekampi jātinti ekampi paṭisandhimūlakaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ
khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsu. Anekepi saṃvaṭṭakappetiādīsu
pana parihāyamāno kappo saṃvaṭṭakappo, tadā sabbesaṃ brahmaloke sannipatanato. 1-
Vivaṭṭamāno 2- kappo vivaṭṭakappo, tadā brahmalokato sattānaṃ vivaṭṭanato. Tattha
saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti tammūlakattā, vivaṭṭena ca vivaṭṭaṭṭhāyī.
Evaṃ hi sati yāni tāni. "cattārīmāni bhikkhave kappassa asaṅkhyeyyāni,
katamāni cattāri? saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyī"ti 3-
vuttāni, tāni pariggahitāni honti. Saṃvaṭṭakappe vivaṭṭakappeti ca kappassa
addhaṃ gahetvā vuttaṃ. Saṃvaṭṭavivaṭṭakappeti sakalakappaṃ gahetvā vuttaṃ. Kathaṃ
anussaratīti ce? amutrāsintiādinā nayena. Tattha amutrāsinti amumhi
saṃvaṭṭakappe amumhi bhave vā yoniyā vā gatiyā vā viññāṇaṭṭhitiyā vā
sattāvāse vā sattanikāye vā āsiṃ. Evannāmoti tisso vā pusso 4- vā.
Evaṃgottoti kaccāno vā kassapo vā. Idamassa atītabhave attano
nāmagottānussaraṇavasena vuttaṃ. Sace pana tasmiṃ kāle attano vaṇṇasampattiṃ
vā lūkhappaṇītajīvitabhāvaṃ vā sukhadukkhabahulataṃ vā appāyukadīghāyukabhāvaṃ vā
anussaritukāmo, tampi anussaratiyeva. Tenāha "evaṃvaṇṇo evamāyupariyanto"ti.
Tattha evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro
vā pavattaphalabhojano vā. Evaṃsukhadukkhapaṭisaṃvedīti anekappakārena kāyikacetasikānaṃ
sāmisanirāmisādippabhedānaṃ vā sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ
vassasataparamāṇāyupariyanto vā caturāsītikappasahassaparamāyupariyanto vā.
@Footnote: 1 Ma. paṭisandhivattanato     2 cha.Ma. vaḍḍhamāno
@3 aṅ. catukka. 21/156/162       4 cha.Ma. phusso
      So tato cuto amutra udapādinti so ahaṃ tato bhavato yonito
gatito viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto puna amukasmiṃ
nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā
udapādiṃ. Tatrāpāsinti atha vā 1- tatrāpi bhave yoniyā gatiyā viññāṇaṭṭhitiyā
sattāvāse sattanikāye vā puna ahosiṃ. Evannāmotiādi vuttanayameva.
      Apica:- yasmā amutrāsinti idaṃ anupubbena ārohantassa yāvadicchakaṃ
anussaraṇaṃ. So tato cutoti paṭinivattantassa paccavekkhaṇaṃ. Tasmā idhūpapannoti
imissā idhūpapattiyā anantaramevassa upapatiṭṭhānaṃ sandhāya amutra udapādinti
idaṃ vuttanti veditabbaṃ. Tatrāpāsinti evamādi panassa tatrā imissā
upapattiyā antare upapattiṭṭhāne nāmagottādīnaṃ anussaraṇadassanaṭṭhaṃ vuttaṃ.
So tato cuto idhūpapannoti svāhaṃ tato anantarūpāpattiṭṭhānato cuto idha
amukasmiṃ nāma khattiyakule vā brāhmaṇakule vā nibbatto.
      Itīti evaṃ. Sākāraṃ sauddesanti nāmagottavasena sauddesaṃ, vaṇṇādivasena
sākāraṃ. Nāmagottena hi satto "tisso kassapo"ti uddisiyati,
vaṇṇādīhi "sāmo odāto"ti nānattato paññāyati. Tasmā nāmagottaṃ
uddeso, itare ākārāti. Pubbenivāsanti pubbe atītajātīsu nivuṭṭhakkhandhā
pubbenivāso. Nivuṭṭhāti ajjhāvuṭṭhā anubhūtā 2- attano santāne
uppajjitvā niruddhā, nivuṭṭhadhammā vā. Nivuṭṭhāti gocaranivāsena nivuṭṭhā,
attano viññāṇena viññātā paricchinnā, paraviññāṇena viññātāpi vā
chinnavaṭumakānussaraṇādīsu. Te buddhānaṃyeva labbhanti. Taṃ pubbenivāsaṃ ādisati
katheti. Paresaṃ atītanti aññesaṃ parapuggalānaṃ pubbenivāsaṃ ekampi jātintiādinā
nayena ādisati. 3-
      Mahāpadāniyasuttantanti mahāpurisānaṃ apadānaniyuttaṃ mahāpadānasuttaṃ. 4-
Mahāsudassaniyanti mahāsudassanassa sampattiyuttaṃ mahāsudassanasuttaṃ. 5-
Mahāgovindiyasuttantanti mahāgovindabrāhmaṇassa apadānaniyuttaṃ
mahāgovindasuttaṃ. 6-
@Footnote: 1 cha.Ma. atha   2 cha.Ma. anubhūto   3 vi.A. 1/180, visuddhi. 2/253 (syā)
@4 dī.mahā. 10/1/1   5 dī. mahā. 10/241   6 dī. mahā. 10/293/189
Māghadeviyasuttantanti maghadevassa rañño apadānaniyuttaṃ maghadevasuttaṃ. 1-
Satānusāriñāṇaṃ hotīti pubbenivāsānussatisampayuttañāṇaṃ hoti.
      Yāvatakaṃ ākaṅkhatīti yattakaṃ ñātuṃ icchati, tattakaṃ jānissāmīti ñāṇaṃ
pesesi. Athassa dubbalapattapuṭe pakkhandanārāco viya appaṭihataṃ anivāritaṃ
ñāṇaṃ gacchati. Tena yāvatakaṃ ākaṅkhati, tāvatakaṃ anussarati. Bodhijanti bodhiyā
mūle jātaṃ. Ñāṇaṃ uppajjatīti catumaggañāṇaṃ uppajjati. Ayamantimā jātīti
tena ñāṇena jātimūlassa pahīnattā puna "ayamantimā jāti, natthi dāni
punabbhavo"ti 2- aparampi ñāṇaṃ uppajjati. Indriyaparopariyattañāṇanti ettha
upari "sattānan"ti padaṃ idheva āharitvā sattānaṃ indriyaparopariyattañāṇanti
yojetabbaṃ. Parāni ca aparāni ca "parāparānī"ti vattabbe sandhivasena
rokāraṃ katvā "paroparānī"ti vuccati. Paroparānaṃ bhāvo paropariyaṃ,
paropariyameva paropariyattaṃ, veneyyasattānaṃ saddhādīnaṃ pañcannaṃ
indriyānaṃ paropariyattaṃ indriyaparopariyattaṃ, indriyaparopariyattassa ñāṇaṃ
indriyaparopariyattañāṇaṃ, indriyānaṃ uttamānuttamabhāvañāṇanti attho.
"indriyavarovariyattañāṇan"tipi pāṭho, varāni ca avariyāni ca varovariyāni.
Varovariyānaṃ bhāvo varovariyattanti yojetabbaṃ. Avariyānīti ca uttamānīti attho.
Atha vā:- parāni ca oparāni ca paroparāni, tesaṃ bhāvo paropariyattanti
yojetabbaṃ. Oparānīti ca orānīti vuttaṃ hoti, lāmakānīti attho
"paroparā yassa samecca dhammā"tiādīsu viya. 3- "indriyaparopariyatte
ñāṇan"ti bhummavacanenāpi pāṭho. 4-
      Tathāgatassāti yathā vipassiādayo pubbakā isayo āgatā, tathā
āgatassa. Yathā ca te gatā, tathā gatassa. Tathāgatabalanti, aññehi
asādhāraṇaṃ tathāgatasseva balaṃ. Yathā vā pubbabuddhānaṃ balaṃ puññussayasampattiyā
āgataṃ, tathā āgatabalantipi attho. Tattha duvidhaṃ tathāgatassa balaṃ kāyabalañca
@Footnote: 1 Ma.Ma. 13/308-15/288-96     2 dī. mahā. 10/31/13
@3 aṅ. catukka. 21/5/7, khu.su. 25/480/424    4 paṭisaṃ.A. 1/62
Ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ
porāṇehi:-
          "kāḷāvakañca gaṅgeyyaṃ     paṇḍaraṃ tambapiṅgalaṃ
           gandhamaṅgalahemañca        uposathacchaddantime dasā"ti. 1-
       Yadetaṃ pakatihatthiggaṇanāya hatthīnaṃ koṭisahassassa purisagaṇanāya dasannaṃ
purisakoṭisahassānaṃ balaṃ hoti, idaṃ tāva tathāgatassa kāyabalaṃ. Ñāṇabalaṃ pana
mahāsīhanāde 2- āgataṃ dasabalañāṇaṃ catuvesārajjañāṇaṃ aṭṭhasu parisāsu
akampanañāṇaṃ catuyoniparicchedakañāṇaṃ pañcagatiparicchedakañāṇaṃ saṃyuttake 3-
āgatāni tesattati ñāṇāni sattasattati ñāṇāni evaṃ aññānipi anekāni
ñāṇasahassāni, etaṃ ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ,
ñāṇañhi akampiyaṭṭhena upatthambhakaṭṭhena ca balanti 4- vuttaṃ.
      Sattānaṃ āsayānusaye ñāṇanti ettha rūpādīsu khandhesu chandarāgena
sattā visattāti sattā. Vuttañhetaṃ bhagavatā:-
             "rūpe kho rādha yo chando yo rāgo yā nandī yā
         taṇhā, tatra satto tatra visatto, tasmā `satto'ti vuccati.
         Vedanāya. Saññāya. Saṅkhāresu. Viññāṇe yo chando yo rāgo
         yā nandī yā taṇhā, tatra satto tatra visatto, tasmā
         `satto'ti vuccatī"ti. 5-
      Akkharacintakā pana atthaṃ avicāretvā "nāmamattametan"ti icchanti.
Yepi atthaṃ vicārenti, te sattayogena 6- sattāti icchanti. Tesaṃ sattānaṃ
āsayanti nissayanti etthāti āsayo, micchādiṭṭhiyā sammādiṭṭhiyā vā
kāmādīhi nekkhammādīhi vā paribhāvitassa cittasantānassetaṃ adhivacanaṃ.
Sattasantāne anusenti anupavattantīti anusayā, thāmagatānaṃ kāmarāgādīnaṃ etaṃ
adhivacanaṃ. Āsayo ca anusayo ca āsayānusayo. Jātiggahaṇena ca
@Footnote: 1 pa.sū. 1/346, sā. pa. 2/50, mano. pū. 3/325, abhi.A. 2/425, udāna.
@A. 430   2 Ma.mū. 12/146-62/105-26   3 saṃ.ni. 16/34/58
@4 abhi.A. 2/426   5 saṃ.kha. 17/161/153      6 cha.Ma. satrayogena
Dvandasamāsavasena ca ekavacanaṃ veditabbaṃ. Yasmā caritādhimuttiyo āsayānusayasaṅgahitā,
tasmā uddese caritādhimuttīsu ñāṇāni āsayānusayañāṇeneva saṅgahetvā
"āsayānusaye ñāṇan"ti vuttaṃ.
      Yamakapāṭihīre ñāṇanti ettha aggikkhandhaudakadhārādīnaṃ apubbaṃ
acarimaṃ sakiṃyeva pavattito yamakaṃ, assaddhiyādīnaṃ paṭipakkhadhammānaṃ haraṇato
pāṭihīraṃ, yamakañca taṃ pāṭihīrañcāti yamakapāṭihīraṃ.
      Mahākaruṇāsamāpattiyā ñāṇanti ettha paradukkhe sati sādhūnaṃ
hadayakampanaṃ karotīti karuṇā, kināti vā paradukkhaṃ hiṃsati vināsetīti karuṇā,
kirīyati vā dukkhitesu pharaṇavasena pasārīyatīti karuṇā, pharaṇakammavasena
kammaguṇavasena ca mahatī karuṇā mahākaruṇā, samāpajjanti etaṃ mahākāruṇikāti
samāpatti, mahākaruṇā ca sā samāpatti cāti mahākaruṇāsamāpatti, tassaṃ
mahākaruṇāsamāpattiyaṃ. Taṃ sampayuttaṃ vā ñāṇaṃ.
      Sabbaññutaññāṇaṃ anāvaraṇañāṇanti ettha pañcaneyyapathappabhedaṃ
sabbaṃ aññāsīti sabbaññū, tassa bhāvo sabbaññutā, sabbaññutā eva
ñāṇaṃ sabbaññutaññāṇaṃ. Sabbaññutaññāṇanti vattabbe rassaṃ katvā
sabbaññutaññāṇanti 1- vuttaṃ. Saṅkhatāsaṅkhatādibhedā sabbadhammā hi saṅkhāro vikāro
lakkhaṇaṃ nibbānaṃ paññattīti pañceva neyyapathā honti. Āvajjanapaṭibaddhattā eva hi
natthi etassa āvaraṇanti tadeva anāvaraṇañāṇanti vuccati. 2-
      Sabbattha asaṅgamappaṭihatamanāvaraṇañāṇanti ettha atītānāgatapaccuppannesu
asaṅgaṃ saṅgavirahitaṃ appaṭihataṃ paṭipakkhavirahitaṃ hutvā pavattaṃ āvaraṇavirahitaṃ ñāṇaṃ.
      Anāgatampi ādisatīti:-
         "imasmiṃ bhaddake kappe       tayo āsiṃsu nāyakā
          ahametarahi sambuddho        metteyyo cāpi hessatī"ti ca
@Footnote: 1 cha.Ma. sabbaññutā eva ñāṇaṃ sabbaññutāñāṇanti vattabbe sabbaññutaññāṇanti
@2 paṭisaṃ. A. 1/64
            "asītivassasahassāyukesu bhikkhave manussesu metteyyo
         nāma bhagavā loke uppajjissati arahaṃ sammāsambuddho
         vijjācaraṇasampanno"ti ca 1-:-
            "atha kho bhikkhave saṅkho nāma rājā yo so yūpo  raññā
         mahāpanādena kārāpito, taṃ yūpaṃ ussāpetvā ajjhāvasitvā
         dhaṃsetvā 2- vissajjitvā samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ
         dānaṃ datvā metteyyassa bhagavato arahato sammāsambuddhassa
         santike kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
         agārasmā anagāriyaṃ pabbajissatī"ti ca:-
            "anāgate aṭṭhissaro nāma paccekasambuddho bhavissatī"ti ca,
      "sumanissaro nāma paccekasambuddho 3- bhavissatī"ti ca ādinā nayena
devadattādīnaṃ anāgataṃ ācikkhati. Paccuppannampi ādisatīti idaṃ pākaṭameva.
      [82] Vibhūtarūpasaññissāti samatikkantarūpasaññissa. Sabbakāyappahāyinoti
tadaṅgavikkhambhanavasena sabbarūpakāyappahāyino, pahīnarūpabhavapaṭisandhikassāti
adhippāyo. Natthi kiñcīti passatoti viññāṇābhāvadassanena "natthi kiñcī"ti
passato, ākiñcaññāyatanalābhinoti vuttaṃ hoti. Ñāṇaṃ sakkānupucchāmīti
sakkāti bhagavantaṃ ālapanto āha. Tassa puggalassa ñāṇaṃ pucchāmi, kīdisaṃ 4-
icchitabbanti. Kathaṃ neyyoti kathañca, so netabbo, kathamassa uttariñāṇaṃ
uppādetabbanti.
      Katamā rūpasaññāti ettha rūpasaññāti saññāsīsena vuttaṃ
rūpāvacarajjhānañceva tadālambanañca. Rūpāvacarajjhānampi hi rūpanti vuccati
"rūpī rūpāni passatī"tiādīsu. 5- Tassa ārammaṇampi "bahiddhā rūpāni passati
suvaṇṇadubbaṇṇānī"tiādīsu. 6- Tasmā idha rūpe saññā rūpasaññāti evaṃ
@Footnote: 1 dī. pā. 11/106/64   2 cha.Ma. taṃ datvā  3 Ma. sumaniscaro nāma paccekabuddho
@4 ka. pucchāmīti kathaṃ   5 abhi.saṅ. 34/248/76. paṭisaṃ. 31/209/250
@6 abhi.saṅ. 34/224/69
Saññāsīsena rūpāvacarajjhānassetaṃ adhivacanaṃ. Rūpaṃ saññā assāti rūpasaññā, rūpamassa
nāmanti vuttaṃ hoti. Evaṃ paṭhavīkasiṇādibhedasasa tadārammaṇassa cetaṃ adhivacananti
veditabbaṃ. Idha pana kusalavipākakiriyāvasena pañcadasajhānasaṅkhātā rūpasaññā eva
adhippetā. Rūpāvacarasamāpattiṃ samāpannassa vāti rūpāvacarakusalajjhānasamāpattiṃ
samāpannassa. Upapannassa vāti vipākajjhānavasena tasmiṃ bhave upapannassa.
Diṭṭhadhammasukhavihārissa vāti imasmiṃyeva attabhāve kiriyajjhānaṃ samāpajjitvā
sukhaṃ uppādetvā viharantassa. Arūpasamāpattiyoti ākāsānañcāyatanādīni.
Paṭiladdhassāti uppādetvā ṭhitassa. Rūpasaññā vibhūtā hontīti rūpasaññā apagatā
honti. Vigatāti vināsitā. "abhāvitā"tipi 1- pāṭho, sundaro.
      Tadaṅgasamatikkamāti tadaṅgappahānavasena atikkamena. Vikkhambhanappahānena
pahīnoti arūpajjhānapaṭilābhena vikkhambhanena pahīno. Tassa rūpakāyoti tassa
arūpasamāpattilābhino arūpapuggalassa 2- rūpāvacarakāyo.
      Ākiñcaññāyatananti ettha nāssa kiñcananti akiñcanaṃ, antamaso
bhaṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo ākiñcaññaṃ,
ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ, taṃ ākiñcaññaṃ adhiṭṭhānaṭṭhena
imissā saññāya āyatananti ākiñcaññāyatanaṃ, ākāse pavattitaviññāṇā-
pagamārammaṇassa jhānassetaṃ adhivacanaṃ. Viññāṇañcāyatanasamāpattiṃ sato
samāpajjitvāti  taṃ viññāṇañcāyatanaṃ satokārī hutvā samāpajjitvā. Sato
vuṭṭhahitvāti satokārī hutvā tāya samāpattiyā vuṭṭhāya. Taññeva viññāṇanti
taṃ ākāse pavattitaṃ mahaggataviññāṇaṃ. Abhāvetīti vināseti. Vibhāvetīti
vividhā  vināseti. 3- Antaradhāpetīti adassanaṃ gameti.
      Kathaṃ so netabboti so puggalo kena pakārena jānitabbo.
Vinetabboti nānāvidhena jānitabbo. Anunetabboti punappunaṃ cittena kathaṃ
gamayitabbo.
@Footnote: 1 ka. vibhāvitātipi   2 ka. puggalassa   3 Sī. viddhaṃseti, cha.Ma. nāseti
      [83] Athassa bhagavā tādise puggale attano appaṭihatañāṇattaṃ
pakāsetvā taṃ ñāṇaṃ byākātuṃ gāthamāha. Tattha viññāṇaṭṭhitiyo sabbā,
abhijānaṃ tathāgatoti abhisaṅkhāravasena catasso paṭisandhivasena sattāti evaṃ
sabbā viññāṇaṭṭhitiyo abhijānanto tathāgato, tiṭṭhantamenaṃ jānātīti
kammābhisaṅkhāravasena 1- tiṭṭhantametaṃ 2- puggalaṃ jānāti "āyatiṃ ayaṃ evaṃgatiko
bhavissatī"ti dhimuttanti ākiñcaññāyatanādīsu adhimuttaṃ. Tapparāyananti tammayaṃ.
      Viññāṇaṭṭhitiyoti paṭisandhiviññāṇassa ṭhānāni saviññāṇakā khandhā
eva. Tattha seyyathāpīti nidassanatthe nipāto yathā manussāti attho.
Aparimāṇesupi hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi
ekasadisā natthi. Yepi hi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā sadisā
honti. Tepi ālokitavilokitādīhi visadisāva honti. Tasmā "nānattakāyā"ti
vuttā. Paṭisandhisaññā pana nesaṃ tihetukāpi duhetukāpi ahetukāpi hoti.
Tasmā "nānattasaññino"ti vuttā. Ekacce ca devāti cha kāmāvacaradevā.
Tesu hi kesañci kāyo nīlo hoti, kesañci pītakādivaṇṇo. Saññā pana nesaṃ tihetukāpi
duhetukāpi hoti, ahetukā na hoti. Ekacce ca vinipātikāti catuapāyavinimuttā
punabbasumātā yakkhinī piyaṅkaramātā phussamittā 3- dhammaguttāti 4- evamādayo
aññe ca vemānikā petā. Etesaṃ hi odātakāḷamaṅguracchavisāmavaṇṇādivasena ceva
kisathūlarassadīghavasena ca kāyo nānā hoti, manussānaṃ viya tihetukaduhetukāhetukavasena
saññāpi. Te pana devā viya na mahesakkhā. Kapaṇamanussā viya appesakkhā
dullabhaghāsacchādanā dukkhapīḷitā viharanti. Ekacce kāḷapakkhe dukkhitā juṇhapakkhe
sukhitā honti, tasmā sukhasamussayato vinipatitattā vinipātikāti vuttā. Ye
panettha tihetukā, tesaṃ dhammābhisamayopi hoti piyaṅkaramātādīnaṃ viya.
      Brahmakāyikāti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattāti
te sabbepi paṭhamajjhānena nibbattā. Brahmapārisajjā pana
@Footnote: 1 ka. kammābhijānavasena   2 cha.Ma. tiṭṭhametaṃ  3 ka. pussa....  4 ka. dhammabhūtāti
Parittena. Brahmapurohitā majjhimena, kāyova 1- nesaṃ vipphārikataro hoti.
Mahābrahmāno paṇītena, kāyo pana nesaṃ ativipphārikataro hoti. Iti te
kāyassa nānattā, paṭhamajjhānavasena saññāya ekattā nānattakāyā
ekattasaññinoti vuttā. Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu
hi kesañci gāvutaṃ, kesañci  aḍḍhayojanaṃ, kesañci tigāvutaṃ attabhāvo hoti,
devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā honti,
keci mahantā. Pettivisayesupi keci saṭṭhihatthā, keci asītihatthā honti, keci
suvaṇṇā, keci dubbaṇṇā. Tathā kālakañcikā asuRā. Apicettha dīghapiṭṭhikapetā
nāma saṭṭhiyojanikāpi honti. Saññā pana sabbesampi akusalavipākāhetukāva
hoti. Iti āpāyikāpi nānattakāyā ekattasaññinoti saṅkhaṃ gacchanti.
      Ābhassarāti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā
chijjitvā patantī viya sarati visaratīti ābhassaRā. Tesu pañcakanaye dutiyatatiyajhānadvayaṃ
parittaṃ bhāvetvā upapannā parittābhā nāma honti. Majjhimaṃ bhāvetvā
upapannā appamāṇābhā nāma honti. Paṇītaṃ bhāvetvā upapannā ābhassarā
nāma honti. Idha pana ukkaṭṭhaparicchedavasena sabbeva gahitā. Sabbesaṃ
hi tesaṃ kāyo ekavipphārova hoti, saññā pana avitakkavicāramattā ca
avitakkaavicārā cāti nānā.
      Subhakiṇhāti subhena vokiṇṇā, vikiṇṇā. 2- Subhena sarīrappabhāvaṇṇena
ekagghanāti attho. Etesaṃ hi na ābhassarānaṃ viya chijjitvā chijjitvā ābhā
gacchatīti. Catukkanaye tatiyassa pañcakanaye catutthassa 3- parittamajjhimappaṇītassa
jhānassa vasena parittasubhaappamāṇasubhasubhakiṇhā nāma hutvā nibbattanti.
Iti sabbepi te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino
cāti veditabbā. Vehapphalāpi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññasattā
viññāṇābhāvā ettha saṅgahaṃ na gacchanti, sattāvāsesu pana gacchanti.
@Footnote: 1 ka. kāyo ca     2 cha.Ma. ayaṃ pāṭho na dissati    3 cha.Ma. catukkassa
      Suddhāvāsā vivaṭṭapakkhe ṭhitā, na sabbakālikā, kappasatasahassampi
asaṅkhyeyyampi buddhasuññe loke na uppajjanti. Soḷasakappasahassabbhantare
buddhesu uppannesuyeva uppajjanti. Dhammacakkappavattissa 1- bhagavato
khandhāvārasadisā honti. Tasmā neva viññāṇaṭṭhitiṃ, na ca sattāvāsaṃ bhajanti.
Mahāsivatthero pana "na kho pana so sāriputta āvāso sulabharūpo, mayā
anavuṭṭhapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehīti
iminā suttena 2- suddhāvāsāpi catutthaviññāṇaṭṭhitiṃ catutthasattāvāsañca bhajantī"ti
vadati, taṃ appaṭibāhitattā suttassa anuññātaṃ. 3-
      Sabbaso rūpasaññānaṃ samatikkamāti ettha sabbasoti sabbākārena, sabbāsaṃ vā
anavasesānanti attho. Rūpasaññānanti saññāsīsena vuttarūpāvacarajjhānānañceva
tadārammaṇānañca. Rūpāvacarajjhānampi hi rūpanti vuccati "rūpī rūpāni
passatī"tiādīsu. 4- Tassa ārammaṇampi "bahiddhā rūpāni passati
suvaṇṇadubbaṇṇānī"tiādīsu. 5- Tasmā idha "rūpe saññā rūpasaññā"ti evaṃ
saññāsīsena vuttarūpāvacarajjhānassetaṃ adhivacanaṃ. Rūpaṃ saññā assāti rūpasaññā,
rūpamassa nāmanti vuttaṃ hoti. Evaṃ paṭhavīkasiṇādibhedassa tadārammaṇassa cetaṃ
adhivacananti veditabbaṃ.
      Samatikkamāti virāgā nirodhā ca. Kiṃ vuttaṃ hoti? etāsaṃ kusalavipākakiriyāvasena
Pañcadasannaṃ jhānasaṅkhātānaṃ rūpasaññānaṃ etesañca paṭhavīkasiṇādivasena aṭṭhannaṃ
ārammaṇasaṅkhātānaṃ rūpasaññānaṃ sabbākārena anavasesānaṃ vā virāgā ca nirodhā ca
virāgahetu ceva nirodhahetu ca ākāsānañcāyatanaṃ upasampajja viharati. Na hi sakkā
sabbaso anatikkantarūpasaññena etaṃ upasampajja viharitunti. Tattha yasmā ārammaṇe
avirattassa saññāsamatikkamo na hoti, samatikkantāsu ca saññāsu ārammaṇaṃ
samatikkantameva hoti. Tasmā ārammaṇasamatikkamaṃ avatvā:-
@Footnote: 1 vi. mahā. 4/10-24/10-20, saṃ. mahā. 19/1081/367-70, khu.
@paṭi. 31/39-41/372-77     2 Ma.mū. 12/160/124
@3 mano. pū. 3/182, paṭisaṃ.A. 1/123
@4 abhi.saṃ. 34/248/76, paṭisaṃ. 31/209/250    5 abhisaṃ. 34/224/69
              "tattha katamā rūpasaññā? rūpāvacarasamāpattiṃ samāpannassa
           vā upapannassa vā diṭṭhadhammasukhavihārissa vā saññā
           sañjānanā sañjānitattaṃ, imā vuccanti rūpasaññāyo. Imā
           rūpasaññāyo atikkanto hoti vītikkanto samatikkanto, tena
           vuccati sabbaso rūpasaññānaṃ samatikkamā"ti
evaṃ vibhaṅge 1- saññānaṃyeva samatikkamo vutto. Yasmā pana ārammaṇasamatikkameneva 2-
pattabbā etā samāpattiyo, na ekasmiṃyeva ārammaṇe paṭhamajjhānādīni viya,
tasmā ayaṃ ārammaṇasamatikkamavasenāpi atthavaṇṇanā katāti veditabbā.
      Paṭighasaññānaṃ atthaṅgamāti cakkhvādīnaṃ vatthūnaṃ rūpādīnañca ārammaṇānaṃ
paṭighātena uppannā saññā paṭighasaññā, rūpasaññādīnaṃ etaṃ adhivacanaṃ.
Yathāha "tattha katamā paṭighasaññā? rūpasaññā saddasaññā gandhasaññā
Rasasaññā phoṭṭhabbasaññā, imā vuccanti paṭighasaññāyo"ti. 1- Tāsaṃ kusalavipākānaṃ
pañcannaṃ akusalavipākānaṃ pañcannanti sabbaso dasannaṃ paṭighasaññānaṃ atthaṅgamā
pahānā asamuppādā, appavattiṃ katvāti vuttaṃ hoti.
      Kāmañcetā paṭhamajjhānādīni samāpannassāpi na santi, na hi tasmiṃ
samaye pañcadvāravasena cittaṃ pavattati, evaṃ santepi aññattha pahīnānaṃ
sukhadukkhānaṃ catutthajjhāne viya sakkāyadiṭṭhiādīnaṃ tatiyamagge viya ca imasmiṃyeva
jhāne ussāhajananatthaṃ imassa jhānassa pasaṃsāvasena etāsaṃ ettha vacanaṃ
veditabbaṃ. Atha vā:- kiñcāpi tā rūpāvacarasamāpannassa na santi, atha kho na
pahīnattā na santi, na hi rūpavirāgāya rūpāvacarabhāvanā pavattati, 3- rūpāyattā
ca etāya 4- pavatti, ayampana bhāvanā rūpavirāgāya pavattati, 3- tasmā tā ettha
"pahīnā"ti vattuṃ vaṭṭati. Na kevalañca vattuṃ, ekaṃseneva evaṃ dhāretumpi
vaṭṭati. Tāsaṃ hi ito pubbe appahīnattāyeva "paṭhamajjhānaṃ samāpannassa
saddo kaṇṭako"ti 5- vutto bhagavatā. Idha ca pahīnattāyeva arūpasamāpattīnaṃ
@Footnote: 1 abhi. vi. 35/602/316    2 cha.Ma.....samatikkamena    3. cha.Ma. saṃvattati
@4. cha.Ma. etāsaṃ          5 aṅ. dasaka. 24/72/107-8
Āneñjatā santavimokkhatā ca vuttā "āḷāro ca kālāmo arūpasamāpanno
pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva addasa, na ca
saddaṃ assosī"ti. 1-
      Nānattasaññānaṃ amanasikārāti nānatte vā gocare pavattānaṃ saññānaṃ,
nānattānaṃ vā saññānaṃ. Yasmā hi etā:-
           "tattha katamā nānattasaññā? asamāpannassa manodhātusamaṅgissa
        vā manoviññāṇadhātusamaṅgissa vā saññā sañjānanā sañjānitattaṃ,
        imā vuccanti nānattasaññāyo"ti
evaṃ vibhaṅge 2- vibhajitvā vuttāva idha adhippetā asamāpannassa manodhātu-
manoviññāṇadhātusaṅgahitā saññā rūpasaddādibhede nānatte nānāsabhāve gocare
pavattanti. Yasmā cetā aṭṭha kāmāvacarakusalasaññā dvādasa akusalasaññā ekādasa
kāmāvacarakusalavipākasaññā dve akusalavipākasaññā ekādasa kāmāvacarakiriyasaññāti
evaṃ catucattālīsampi saññā nānattā nānāsabhāvā aññamaññaṃ asadisā,
tasmā "nānattasaññā"ti vuttā. Tāsaṃ sabbaso nānattasaññānaṃ amanasikārā
anāvajjanā asamannāhārā apaccavekkhaṇā. Yasmā tā nāvajjati na manasikaroti
na paccavekkhati, tasmāti vuttaṃ hoti.
      Yasmā cettha purimā rūpasaññā paṭighasaññā ca iminā jhānena nibbatte
bhavepi na vijjanti, pageva tasmiṃ bhave imaṃ jhānaṃ upasampajja viharaṇakāle, tasmā
tāsaṃ "samatikkamā atthaṅgamā"ti dvedhāpi abhāvoyeva vutto. Nānattasaññāsu
pana yasmā aṭṭha kāmāvacarakusalasaññā nava kiriyasaññā dasa akusalasaññāti
imā sattavīsati saññā iminā jhānena nibbatte bhave vijjanti, tasmā tāsaṃ
"amanasikārā"ti vuttanti veditabbaṃ. Tatrāpi hi imaṃ jhānaṃ upasampajja
viharanto tāsaṃ amanasikārāyeva upasampajja viharati, tā pana manasikaronto
asamāpanno hotīti. Saṅkhepato cettha "rūpasaññānaṃ samatikkamā"ti iminā
@Footnote: 1 dī. mahā. 10/192/115     2 abhi. vi. 35/604/317
Sabbarūpāvacaradhammānaṃ pahānaṃ vuttaṃ. "paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ
amanasikārā"ti iminā sabbesaṃ kāmāvacaracittacetasikānañca pahānaṃ amanasikāro
ca vuttoti veditabbo.
      Iti bhagavā paṇṇarasannaṃ rūpasaññānaṃ samatikkamena dasannaṃ paṭighasañañānaṃ
atthaṅgamena catucattālīsāya nānattasaññānaṃ amanasikārenāti tīhi padehi
ākāsānañcāyatanasamāpattiyā vaṇṇaṃ kathesi. Kiṃkāraṇāti ce? sotūnaṃ
ussāhajananatthañceva palobhanatthañca. Sace hi keci apaṇḍitā vadeyyuṃ "satthā
ākāsānañcāyatanasamāpattiṃ nibbattethāti vadati, ko nu kho etāya nibbattitāya
attho, ko ānisaṃso"ti. "te evaṃ vattuṃ mā labhantū"ti imehi ākārehi
samāpattiyā vaṇṇaṃ kathesi. Tañhi nesaṃ sutvā evaṃ bhavissati "evaṃ santā
  kira ayaṃ samāpatti evaṃpaṇītā, nibbattessāma nan"ti, athassā nibbattanatthāya
ussāhaṃ karissantīti.
      Palobhanatthañcāpi tesaṃ  etissā vaṇṇaṃ kathesi visakaṇṭakavāṇijo viya,
visakaṇṭakavāṇijo nāma guḷavāṇijo vuccati. So kira guḷaphāṇitakhaṇḍasakkarādīni
sakaṭenādāya paccantagāmaṃ gantvā "visakaṇṭakaṃ gaṇhatha, visakaṇṭakaṃ
gaṇhathā"ti ugghosesi. Taṃ sutvā gāmikā "visaṃ nāma kakkhaḷaṃ. Yo naṃ
khādati, so marati, kaṇṭakopi, vijjhitvā māreti, ubhopete kakkhaḷā, 1- ko
ettha ānisaṃso"ti gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā
vāṇijo "avohārakusalā ime gāmikā, handa ne upāyena gaṇhāpemī"ti
"atimadhuraṃ gaṇhatha, atimadhuraṃ 2- gaṇhatha, guḷaṃ phāṇitaṃ sakkaraṃ samagghaṃ 3- labbhati,
kūṭamāsakakūṭakahāpaṇādīhipi labbhatī"ti ugghosesi. Taṃ sutvā gāmikā haṭṭhapahaṭṭhā
nikkhantā bahumpi mūlaṃ datvā gahesuṃ.
      Tattha vāṇijassa "visakaṇḍakaṃ gaṇhathā"ti ugghosanaṃ viya bhagavato
"ākāsānañcāyatanasamāpattiṃ nibbattethā"ti vacanaṃ. "ubhopete kakkhaḷā,
ko ettha ānisaṃso"ti gāmikānaṃ cintanaṃ viya "bhagavā `ākāsānañcāyatanaṃ
@Footnote: 1 ka. ugghosate kakkhaḷā, evamuparipi   2 cha.Ma. atisāduṃ    3 Sī. mahagghaṃ
Nibbattethā'ti āha, ko nu kho ettha ānisaṃso, nāssa guṇaṃ jānāmā"ti
sotūnaṃ cintanaṃ. Athassa vāṇijassa "atimadhuraṃ gaṇhathā"tiādivacanaṃ viya bhagavato
rūpasaññāsamatikkamanādikaṃ ānisaṃsappakāsanaṃ. Idaṃ hi sutvā te bahumpi mūlaṃ
datvā gāmikā viya guḷaṃ "iminā ānisaṃsena palobhitacittā mahantampi ussāhaṃ
katvā imaṃ samāpattiṃ nibbattessantī"ti ussāhajananatthaṃ palobhanatthañca
kathesi.
      Ākāsānañcāyatanūpagāti ettha  nāssa antoti anantaṃ, ākāsaṃ
anantaṃ ākāsānantaṃ, ākāsānantaṃ eva ākāsānañcaṃ, taṃ ākāsānañcaṃ
adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa devānaṃ devāyatanamivāti
ākāsānañcāyatanaṃ. Kasiṇugghātimākāsassetaṃ adhivacanaṃ. Tattha jhānaṃ nibbattetvā
paṭisandhivasena ākāsānañcāyatanabhavaṃ upagatā ākāsānañcāyatanūpagā.  ito
paresu visesamattameva vaṇṇayissāma. 1-
      Ākāsānañcāyatanaṃ samatikkammāti ettha tāva pubbe vuttanayeneva 2-
ākāsānañcaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi ākāsānañcāyatanaṃ.
Vuttanayeneva ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi
appavattikaraṇena ca amanasikaraṇena  ca samatikkamitvāva yasmā idaṃ
viññāṇañcāyatanaṃ    upasampajja viharitabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā
"ākāsānañcāyatanaṃ samatikkammā"ti idaṃ vuttanti veditabbaṃ.
      Viññāṇañcāyatanūpagāti ettha pana "anantan"ti manasikātabbavasena
nāssa antoti anantaṃ, anantameva ānañcaṃ, viññāṇaṃ ānañcaṃ
"viññāṇānañcan"ti avatvā "viññāṇañcan"ti vuttaṃ. Ayaṃ hettha  ruḷhīsaddo.
Tadeva viññāṇañcaṃ adhiṭṭhānaṭṭhena āyatananti viññāṇañcāyatanaṃ. Tattha
jhānaṃ nibbattetvā viññāṇañcāyatanabhavaṃ upagatāti 3- viññāṇañcāyatanūpagā.
      Viññāṇañcāyatanaṃ samatikkammāti etthāpi pubbe vuttanayeneva
viññāṇañcaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi viññāṇañcāyatanaṃ,
@Footnote: 1 abhi.A. 1/255    2 cha.Ma. vuttanayena    3 cha.Ma. upagatā
Vuttanayeneva ca ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi
appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ
ākiñcaññāyatanaṃ upasampajja viharitabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā
"viññāṇañcāyatanaṃ samatikkammā"ti idaṃ vuttanti veditabbaṃ.
      Ākiñcaññāyatanūpagāti ettha pana nāssa kiñcananti akiñcanaṃ,
antamaso bhaṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo
ākiñcaññaṃ, ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ. Taṃ ākiñcaññaṃ
adhiṭṭhānaṭṭhena āyatananti ākiñcaññāyatanaṃ.  tattha jhānaṃ nibbattetvā
ākiñcaññāyatanabhavaṃ upagatā ākiñcaññāyatanūpagā. Ayaṃ sattamaviññāṇaṭṭhitīti
imaṃ sattamaṃ paṭisandhiviññāṇassa ṭhānaṃ jānāti. Nevasaññānāsaññāyatanaṃ
yatheva saññāya, evaṃ viññāṇassāpi sukhumattā neva viññāṇaṃ nāviññāṇaṃ,
tasmā viññāṇaṭṭhitīsu na vuttaṃ.
      Abhūtanti abhūtatthaṃ "rūpaṃ attā"tiādivacanaṃ. Taṃ vipallāsabhāvato atacchaṃ.
Diṭṭhinissayato anatthasañhitaṃ. Atha vā abhūtanti asantaṃ avijjamānaṃ.
Acorasseva "idante corikāya ābhataṃ, na idaṃ tuyhaṃ ghare dhanan"tiādivacanaṃ.
Atacchanti atathākāraṃ aññathākāraṃ 1- aññathā santaṃ.  anatthasañhitanti na
idhalokatthaṃ vā paralokatthaṃ vā nissitaṃ. Na taṃ tathāgato byākarotīti taṃ aniyyānikakathaṃ
tathāgato na katheti. Bhūtaṃ tacchaṃ atthasañhitanti rājakathāditiracchānakathaṃ. Bhūtaṃ tacchaṃ
atthasañhitanti ariyasaccasannissitaṃ. Tatra kālaññū tathāgato hotīti tasmiṃ
tatiyabyākaraṇe tassa pañhassa byākaraṇatthāya tathāgato kālaññū hoti. Mahājanassa
adānakālaṃ gahaṇakālaṃ jānitvā sahetukaṃ sakāraṇaṃ katvā yuttapattakāleyeva byākarotīti
attho.
      Yuttapattakāle vadatīti kālavādī. Bhūtaṃ sabhāvaṃ vadatīti bhūtavādī.
Paramatthaṃ nibbānaṃ vadatīti. Atthavādī. Maggaphaladhammaṃ vadatīti dhammavādī.
Saṃvarādivinayaṃ vadatīti vinayavādī. Tattha diṭṭhanti aparimāṇāsu lokadhātūsu
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
Aparimāṇānaṃ sattānaṃ cakkhudvāresu āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma
atthi, taṃ sabbākārato jānāti passati. Evaṃ jānatā passatā ca tena
taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā
"katamantaṃ rūpaṃ rūpāyatanaṃ? yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā
sanidassanaṃ sappaṭighaṃ nīlaṃ pītakan"tiādinā 1- nayena anekehi nāmehi terasahi
vārehi dvipaññāsāya nayehi vibhajjamānaṃ tathameva hoti vitathaṃ natthi. Esa
nayo sotadvārādīsupi. Āpāthamāgacchantesu saddādīsu tesaṃ vividhaṃ dassetuṃ
"diṭṭhaṃ sutan"tiādimāha. 2- Tattha diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ.
Mutanti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, viññātanti
sukhadukkhādidhammārammaṇaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ.
Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena
anusañcaritaṃ.
      Tathāgatena abhisambuddhanti iminā etaṃ 3- dasseti:- yañhi aparimāṇāsu
lokadhātūsu imassa sadevakassa lokassa nīlaṃ pītakantiādi rūpārammaṇaṃ
cakkhudvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ nāma
rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ
taṃ tathāgatassa eva abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa
sadevakassa lokassa bherisaddo mudiṅgasaddotiādi saddārammaṇaṃ sotadvāre
āpāthaṃ āgacchati, mūlagandho tacagandhotiādi gandhārammaṇaṃ ghānadvāre āpāthaṃ
āgacchati, mūlaraso khandharasotiādi rasārammaṇaṃ jivhādvāre āpāthaṃ āgacchati,
kakkhaḷaṃ mudukantiādi paṭhavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ
kāyadvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ nāma
phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jāto"ti
sabbaṃ taṃ tathāgatassa eva 4- abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu
imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvārassa āpāthaṃ
@Footnote: 1 abhi. saṅ. 34/618/189   2 cha.Ma. diṭṭhaṃ sutanti āha   3 Ma. evaṃ   4 cha.Ma. evaṃ
Āgacchati, "ayaṃ satto imasmiṃ  khaṇe imaṃ nāma dhammārammaṇaṃ vijānitvā
sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa eva 1-
abhisambuddhaṃ.
      Yañhi cunda imesaṃ sattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ, tattha
tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ vā natthi, imassa
pana mahājanassa pariyesitvā apattampi  atthi, apariyesitvā apattampi atthi,
pariyesitvā pattampi atthi, apariyesitvā pattampi atthi, sabbampi tathāgatassa
appattaṃ 2- nāma natthi ñāṇena asacchikataṃ. Tasmā tathāgatoti vuccatīti yaṃ
yathā lokena gataṃ, tassa tatheva gatattā tathāgatoti vuccatīti. Pāḷiyaṃ pana
"abhisambuddhan"ti vuttaṃ, taṃ gatasaddena ekatthaṃ. Iminā nayena sabbavāresu
tathāgatoti nigamassa 3- attho veditabbo. 4-
             "yañca cunda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ
        abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā
        parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ
        taṃ tatheva hoti, no aññathā, tasmā tathāgatoti vuccatī"ti
ettha yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ
mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ
yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare
pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi
yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ .pe. Vedallaṃ, taṃ sabbaṃ atthato ca
byañjanato ca anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ
dosamohamadanimmadanaṃ natthi, tattha vālaggamattampi avakkhalitaṃ, sabbaṃ taṃ
ekamuddikāya lañchitaṃ 5- viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca
tathameva hoti vitathaṃ natthi. Tenāha "yañca cunda rattiṃ tathāgato .pe.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. asampattaṃ   3 ka. imassa
@4 su. vi. 3/104, mano.pū. 2/302     5 ka. lañcitaṃ, Ma. lañchanaṃ
Sabbaṃ taṃ tathameva hoti, no aññathā, tasmā tathāgatoti vuccatī"ti. Gadaattho
hi ettha gatasaddo.
      Apica:- āgadanaṃ āgado, vacananti attho. Tatho  aviparīto āgado assāti
dakārassa takāraṃ katvā tathāgatoti 1- evametasmiṃ atthe padasiddhi veditabbā.
      "yathāvādī cunda .pe. Vuccatī"ti ettha bhagavato vācāya kāyo anulometi
kāyassapi vācā, tasmā bhagavā yathāvādī tathākārī, yathākārī tathāvādī ca hoti,
evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavattoti attho. Yathā ca
kāyo, vācāpi tathā gatā pavattāti tathāgatoti evamettha padasiddhi veditabbā.
      Abhibhū anabhibhūtoti upari bhavaggaṃ heṭṭhā avīcipariyantaṃ aparimāṇāsu
lokadhātūsu sabbasatte abhibhavati sīlenapi  samādhināpi paññāyapi vimuttiyāpi
vimuttiñāṇadassanenapi, 2- na tassa tulā vā pamāṇaṃ vā atthi. Atulo
appameyyo anuttaro rājādhirājā 3- devadevo sakkānaṃ atisakko brahmānaṃ
atibrahmā. Aññadatthūti ekaṃsatthe nipāto. Dakkhatīti daso. Vasaṃ vattetīti
vasavattī.
     Tatrāyaṃ padasiddhi veditabbā:- agado viya agado, ko panesa?
Desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena
sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavanena 4-
tatho aviparīto desanāvilāso 5- ceva puññussayo ca agado assāti dakārassa
takāraṃ katvā tathāgatoti veditabbo. 6-
      Idhatthaññeva 7- jānāti kammābhisaṅkhāravasenāti apuññābhisaṅkhāravasena
idhatthaññeva jānāti. Kāyassa bhedā paraṃ maraṇāti upādinnakkhandhabhedā maraṇato
paraṃ. 8- Apāyantiādīsu vuḍḍhisaṅkhātasukhasātato ayā apetattā apāyo. Dukkhassa
gati paṭisaraṇanti duggati. Dukkarakārino 9- ettha vinipatantīti vinipāto.
@Footnote: 1 cha.Ma. gatoti    2 cha.Ma. ayaṃ pāṭho na dissati   3 cha.Ma. rājarājā  4 cha.Ma....bhavane
@5 cha.Ma.... vilāsamayo    6 su. vi. 1/64,65    7 ka. idhaṭṭhaññeva, evamuparipi
@8 ka. uddhaṃ       9 ka. dukkaṭakārino
Niratiaṭṭhena nirassādaṭṭhena nirayo. Taṃ apāyaṃ .pe. Nirayaṃ. Upapajjissatīti
paṭisandhivasena uppajjissati. Tiracchānayoninti tiriyaṃ añcantīti tiracchānā,
tesaṃ yoni tiracchānayoni, taṃ tiracchānayoniṃ. Pettivisayanti paccabhāvaṃ pattānaṃ
visayoti pettivisayo, taṃ pettivisayaṃ. Manaso ussannatāya manussā, tesu
manussesu. Ito paraṃ kammābhisaṅkhāravasenāti ettha puññābhisaṅkhāravasena
attho gahetabbo.
      Āsavānaṃ khayāti āsavānaṃ vināsena. Anāsavaṃ cetomuttinti āsavavirahitaṃ
phalavimuttiṃ. 1- Paññāvimuttinti arahattaphalapaññaṃ. Samādhi 2- rāgavirāgā
cetovimutti, arahattaphalapaññā avijjāvirāgā paññāvimuttīti veditabbā.
Taṇhācaritena vā appanājjhānabalena kilese vikkhambhetvā adhigataṃ arahattaphalaṃ rāgavirāgā
cetovimutti. Diṭṭhicaritena upacārajjhānamattaṃ nibbattetvā vipassitvā adhigataṃ
arahattaphalaṃ avijjāvirāgā paññāvimutti. Anāgāmiphalaṃ vā kāmarāgaṃ sandhāya
rāgavirāgā cetovimutti, arahattaphalaṃ sabbappakārato avijjāvirāgā paññāvimutti.
      Ākiñcaññāyatanaṃ dhimuttanti 3- vimokkhenāti kenaṭṭhena vimokkho
veditabboti? adhimuccanaṭṭhena. Koyaṃ adhimuccanaṭṭho nāma? paccanīkadhammehi ca
suṭṭhu vimuccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu vimuccanaṭṭho, pitu aṅke
vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe
pavattīti vuttaṃ hoti. Evarūpena vimokkhena. Dhimuttanti 4- viññāṇañcāyatanaṃ
muñcitvā ākiñcaññāyatane nirāsaṅkavasena vimuttaṃ. 5- Allīnaṃ.
Tatrādhimuttanti tasmiṃ samādhimhi allīnaṃ. Tadadhimuttanti tasmiṃ jhāne adhimuttaṃ.
Tadādhipateyyanti taṃ jhānaṃ jeṭṭhakaṃ. Rūpādhimuttotiādīni pañca kāmaguṇagarukavasena
vuttāni. Kulādhimuttotiādīni tīṇi khattiyādikulagarukavasena vuttāni.
Lābhādhimuttotiādīni aṭṭha lokadhammavasena vuttāni. Cīvarādhimuttotiādīni cattāri
paccayavasena vuttāni. Suttantādhimutatotiādīni piṭakattayavasena vuttāni.
@Footnote: 1 cha.Ma. arahattaphalasamādhiṃ   2 cha.Ma. arahattaphalasamādhi  3 ka.... yatane adhimuttanti
@4 cha.Ma. dhimuttanti     5 ka. vimuttanti
Āraññikaṅgādhimuttotiādīni dhutaṅgasamādānavasena 1- vuttāni. Paṭhamajjhānādhi-
muttotiādīni paṭilābhavasena vuttāni.
      Kammaparāyananti abhisaṅkhāravasena. Vipākaparāyananti pavattivasena.
Kammagarukanti cetanāgarukaṃ. Paṭisandhigarukanti upapattigarukaṃ.
      [84] Ākiñcaññāsambhavaṃ ñatvāti ākiñcaññāyatanasamāpattito
vuṭṭhahitvā ākiñcaññāyatanajanakaṃ kammābhisaṅkhāraṃ ñatvā "kinti palibodho
ayan"ti. Nandisaññojanaṃ itīti yā catutthaarūparāgasaṅkhātā nandī tañca
saññojanaṃ ñatvā. Tato tattha vipassatīti atha tattha ākiñcaññāyatanasamāpattito
vuṭṭhahitvā taṃ samāpattiṃ aniccādivasena vipassati. Etaṃ ñāṇaṃ tathaṃ tassāti
etaṃ tassa puggalassa evaṃ vipassato anukkamena uppannaṃ arahattañāṇaṃ
aviparītaṃ. Vusīmatoti vusitavantassa. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca pubbasadiso eva dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                    posālasuttaniddesavaṇṇanā niṭṭhitā.
                             Cuddasamaṃ.



             The Pali Atthakatha in Roman Book 46 page 50-69. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1246              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1246              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=467              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=4258              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=4578              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=4578              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]