ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                    5. Dhotakamāṇavasuttaniddesavaṇṇanā
      [30] Pañcame dhotakasutte:- vācābhikaṅkhāmīti vācaṃ abhikaṅkhāmi.
Sikkhe nibbānamattanoti attano rāgādīnaṃ nibbānatthāya adhisīlādīni sikkheyya.
Niddese apubbaṃ natthi.
      [31] Itoti mama mukhato.
      Niddese ātappanti kilesatāpanaṃ. Ussāhanti asaṅkocaṃ. Ussoḷhinti
daḷhavīriyaṃ. 1- Thāmanti asithilaṃ. Dhitinti dhāraṇaṃ. Vīriyaṃ karohīti parakkamaṃ karohi.
Chandaṃ janehīti ruciṃ uppādehi.
      [32] Evaṃ vutte attamano dhotako bhagavantaṃ abhitthavamāno
kathaṃkathāpamokkhaṃ yācanto "passāmahan"ti gāthamāha. Tattha passāmahaṃ
devamanussaloketi passāmi ahaṃ  devamanussaloke. Tantaṃ namassāmīti taṃ evarūpaṃ
taṃ namassāmi. Pamuñcāti pamocehi.
      Niddese paccekasambuddhāti 2- tantaṃ ārammaṇaṃ pāṭiyekkaṃ catusaccaṃ
sayameva buddhā paṭivedhappattāti  paccekasambuddhā sīhasī hoti acchambhitaṭṭhena
sīhānaṃ atisīho. Nāganāgoti nikkilesaṭṭhena, mahantaṭṭhena vā nāgānaṃ
atināgo. Gaṇigaṇīti gaṇavantānaṃ atīva gaṇavā. Munimunīti ñāṇavantānaṃ atīva
ñāṇavā. Rājarājāti uttamarājā. Muñca manti mocehi maṃ. Pamuñca manti
nānāvidhena muñcehi maṃ. Mocehi manti sithilaṃ karohi maṃ. Pamocehi manti
atīva sithilaṃ karohi maṃ. Uddhara manti maṃ saṃsārapaṅkā uddharitvā thale
patiṭṭhāpehi. Samuddhara manti sammā uddharitvā thale patiṭṭhāpehi maṃ.
Vuṭṭhāpehīti vicikicchāsallato apanetvā visuṃ karaṇavasena uṭṭhāpehi.
      [33] Athassa bhagavā attādhīnameva kathaṃkathāpamokkhaṃ oghataraṇamukhena
dassento "nāhan"ti gāthamāha. Tattha nāhaṃ sahissāmīti ahaṃ na sahissāmi
na sakkomi, na vāyamisāmīti vuttaṃ hoti. Pamocanāyāti pamocetuṃ. Kathaṃkathinti
sakaṅkhaṃ. Taresīti tareyyāsi.
@Footnote: 1 cha.Ma. balavavīriyaṃ         2 cha.Ma. paccekabuddhāti
      Niddese na īhāmīti payogaṃ na karomi. Na samīhāmīti atīva payogaṃ
na karomi. Assaddhe puggaleti ratanattaye saddhāvirahite puggale. Acchandiketi
maggaphalatthaṃ rucivirahite. Kusīteti samādhivirahite. Hīnavīriyeti nibbīriye.
Appaṭipajjamāneti paṭipattiyā na paṭipajjamāne.
      [34] Evaṃ vutte attamano 1- dhotako bhagavantaṃ abhitthavamāno
anusāsaniṃ yācanto "anusāsa brahme"ti gāthamāha. Tattha brahmeti
seṭṭhavacanametaṃ. Tena bhagavantaṃ āmantayamāno āha "anusāsa brahme"ti.
Vivekadhammanti sabbasaṅkhāravivekaṃ nibbānadhammaṃ. Abyāpajjamānoti nānappakārakaṃ
anāpajjamāno. Idheva santoti idheva samāno. Asitoti anissito.
      [35-7] Ito parā dve gāthā mettagūsutte 2- vuttanayā eva. Kevalaṃ
hi tattha dhammaṃ, idha santinti ayaṃ viseso. Tatiyagāthāyampi pubbaḍḍhaṃ tattha
vuttanayameva. Aparaḍḍhe saṅgoti sajjanaṭṭhānaṃ, laggananti vuttaṃ hoti. Sesaṃ
sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca vuttasadiso eva dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                  dhotakamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Pañcamaṃ.
                         --------------



             The Pali Atthakatha in Roman Book 46 page 28-29. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=680              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=680              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=2020              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=2244              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=2244              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]