![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
9. Todeyyamāṇavasuttaniddesavaṇṇanā [57] Navame todeyyasutte:- vimokkho tassa kīdisoti tassa kīdiso vimokkho icchitabboti pucchati. [58] Idānissa aññavimokkhābhāvaṃ dassento bhagavā dutiyaṃ gāthamāha. Tattha vimokkho tassa nāparoti tassañño vimokkho natthi. [59] Evaṃ "taṇhakkhayo eva vimokkho"ti vuttepi tamatthaṃ asallakkhento "nirāsaso so uda āsasāno"ti puna pucchati. Tattha uda paññakappīti udāhu samāpattiñāṇādinā ñāṇena taṇhākappaṃ vā diṭṭhikappaṃ vā kappayati. [60] Athassa bhagavā taṃ ācikkhanto catutthaṃ gāthamāha. Tattha kāmabhaveti kāme ca bhave ca. Rūpe nāsiṃsatīti catusamuṭṭhānike rūpārammaṇe chandarāgavasena na pattheti. Saddādīsupi eseva nayo. Palibodhaṭṭhena rāgo eva kiñcanaṃ rāgakiñcanaṃ madanaṭṭhena vā. Dosakiñcanādīsupi eseva nayo. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya todeyyamāṇavasuttaniddesavaṇṇanā niṭṭhitā. Navamaṃ. ---------------The Pali Atthakatha in Roman Book 46 page 35. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=860 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=860 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=346 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=3241 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=3514 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=3514 Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]