ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                   11. Jatukaṇṇimāṇavasuttaniddesavaṇṇanā
      [65] Ekādasame jatukaṇṇisutte:- sutvānahaṃ vīra akāmakāminti "ahaṃ
itipi so bhagavā"tiādinā 4- nayena vīra kāmānaṃ akāmanato akāmakāmiṃ buddhaṃ
sutvā. Akāmamāgamanti nikkāmaṃ bhagavantaṃ pucchituṃ āgatomhi. Sahajanettāti
sahajātasabbaññutaññāṇacakkhu. Yathātacchanti yathātathaṃ. Brūhi meti puna yācanto
bhaṇati. Yācanto hi sahassakkhattumpi bhaṇeyya, ko pana vādo dvikkhattuṃ.
      Itipi so bhagavā arahaṃ sammāsambuddhoti imesaṃ padānaṃ attho
heṭṭhā vuttova. 5- Vijjāhi pana caraṇena ca sampannattā vijjācaraṇasampanno.
Tattha vijjāti tissopi vijjā aṭṭhapi vijjā. Tisso vijjā bhayabheravasutte 6-
vuttanayeneva veditabbā, aṭṭha ambaṭṭhasutte. 7- Tattha hi vipassanāñāṇena
manomayiddhiyā ca saha cha abhiññā pariggahetvā aṭṭha vijjā vuttā. Caraṇanti
sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satta
@Footnote: 1 cha.Ma. akusalānaṃ dhammānaṃ    2 ka. mahājanaṃ   3 ka. paggahaṇena
@4 vi. mahāvi. 1/1/1, dī.Sī. 9/157,255,503/49,87,225, Ma.u. 14/342/305,
@saṃ. mahā. 19/997/296       5 ka. vitthāritova
@6 Ma.Ma. 12/34-56/22-31    7 dī.Sī. 9/254-299/254-299
Saddhammā cattāri rūpāvacarajjhānānīti ime paṇṇarasa dhammā veditabbā.
Imeyeva hi paṇṇarasa dhammā yasmā etehi carati ariyasāvako gacchati amataṃ
disaṃ, tasmā "caraṇan"ti vuttā. Yathāha "idha mahānāma ariyasāvako sīlavā
hotī"ti. Sabbaṃ majjhimapaṇṇāsake 1- vuttanayena veditabbaṃ. Bhagavā imāhi
vijjāhi iminā ca caraṇena samannāgato, tena vuccati vijjācaraṇasampannoti.
Tattha vijjāsampadā bhagavato sabbaññutaṃ pūretvā ṭhitā, caraṇasampadā
mahākāruṇikataṃ. So sabbaññutāya sabbasattānaṃ atthānatthaṃ ñatvā mahākāruṇikatāya
anatthaṃ parivajjetvā atthe niyojeti, yathātaṃ vijjācaraṇasampanno. Tenassa
sāvakā supaṭipannā honti, no duppaṭipannā, vijjācaraṇavipannānaṃ 2- sāvakā
attantapādayo 3- viya.
      Sobhanagamanattā sundaraṃ ṭhānaṃ gatattā sammā gatattā sammā ca
gadattā gadattā sugato. Gamanampi hi gatanti vuccati. Tañca bhagavato
sobhanaṃ parisuddhamanavajjaṃ. Kiṃ pana tanti? ariyamaggo. Tena hesa gamanena
khemaṃ disaṃ asajjamāno gatoti sobhanagamanattā sugato. Sundarañcesa ṭhānaṃ
gato amataṃ nibbānanti sundaraṃ ṭhānaṃ gatattāpi sugato. Sammā ca gato tena
tena maggena pahīne kilese puna apaccāgacchanto.  vuttañhetaṃ:-
           "sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na
         pacceti na paccāgacchatīti sugato .pe. Arahattamaggena ye kilesā
         pahīnā, te kilese na puneti na pacceti na paccāgacchatīti
         sugato"ti. 4-
      Sammā vā gato dīpaṅkarapādamūlato pabhuti yāva bodhimaṇḍā tāva
samatiṃsapāramīpūritāya suddhāya 5- sammāpaṭipattiyā sabbalokassa hitasukhameva
karonto sassatucchedaṃ kāmasukhaṃ attakilamathanti ime ca ante anupagacchanto
gatoti sammā gatattāpi sugato. Sammā  cesa gadati yuttaṭṭhānesu yuttameva
vācaṃ bhāsatīti sammā gadattāpi sugato.
@Footnote: 1 Ma.Ma. 13/23/18       2 cha.Ma.....vipannānañahi    3 vi.A. 1/122 (syā)
@4 khu. mahā. 29/180/137, khu. cūḷa. 30/192/99 (syā)   5 cha.Ma. ayaṃ pāṭho na dissati
     Tatridaṃ sādhakasuttaṃ:-
          "yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasañhitaṃ, sā ca
       paresaṃ appiyā amanāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi
       tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasañhitaṃ, sā ca paresaṃ
       appiyā amanāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho
       tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasañhitaṃ, sā ca paresaṃ
       appiyā amanāpā, tatra kālaññū  tathāgato hoti tassā vācāya
       veyyākaraṇāya. Yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasañhitaṃ.
       Sā ca paresaṃ piyā manāpā, na taṃ tathāgato vācaṃ bhāsati.
       Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasañhitaṃ, sā ca
       paresaṃ piyā manāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho
       tathāgato vācaṃ jānāti  bhūtaṃ tacchaṃ atthasañhitaṃ, sā ca paresaṃ
       piyā manāpā, tatra kālaññū tathāgato hoti tassā vācāya
       veyyākaraṇāyā"ti. 1-
Evaṃ  sammā gadattāpi sugatoti veditabbo.
      Sabbathā viditalokattā pana lokavidū. So hi bhagavā sabhāvato samudayato
nirodhato nirodhūpāyatoti sabbathā lokaṃ avedi aññāsi paṭivijjhi. Yathāha:-
          "yattha kho āvuso na jāyati na jīyati na mīyati  na cavati na
      upapajjati. Nāhaṃ taṃ gamanena lokassantaṃ ñāteyyaṃ diṭṭheyyaṃ 2-
      patteyyanti vadāmi. Na cāhaṃ āvuso  appatvāva lokassantaṃ
      dukkhassantakiriyaṃ vadāmi. Api cāhaṃ āvuso imasmiṃyeva byāmamatte kaḷevare
      sasaññamhi samanake lokañca paññapemi lokasamudayañca lokanirodhañca
      lokanirodhagāminiñca paṭipadaṃ.
         Gamanena na pattabbo          lokassanto kudācanaṃ
         na ca appatvā lokantaṃ        dukkhā atthi pamocanaṃ.
@Footnote: 1 Ma.Ma. 13/86/64          2 cha.Ma. daṭaṭheyyaṃ
                 Tasmā have lokavidū sumedho
                 lokantagū vusitabrahmacariyo
                 lokassa antaṃ samitāvi ñatvā
                 nāsiṃsatī lokamimaṃ parañcā"ti 1-
      apica:- tayo lokā saṅkhāraloko sattaloko okāsalokoti. Tattha
"eko loko sabbe sattā āhāraṭṭhitikā"ti 2- āgataṭṭhāne saṅkhāraloko
veditabbo. "sassato lokoti vā asassato lokoti vā"ti 3- āgataṭṭhāne
sattaloko.
       "yāvatā candimasūriyā pariharanti disā bhanti virocamānā 4-
        tāva sahassadhā loko         ettha te vattatī vaso"ti 5-
āgataṭṭhāne okāsaloko. Tampi bhagavā sabbathā avedi. Tathāhi "eko
loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo
lokā tisso vedanā. Cattāro lokā cattāro āhāRā. Pañca lokā
pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā
sattaviññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava
sattāvāsā. Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni.
Aṭṭhārasa lokā aṭṭhārasa dhātuyo"ti 6- ayaṃ saṅkhāralokopi sabbathā vidito.
      Yasmā panesa sabbesampi sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti.
Caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye
mudindriye, svākāre dvākāre, suviññāpaye dubbiññāpaye, bhabbe abhabbe
satte jānāti. Tasmāssa sattalokopi sabbathā vidito. Yathā ca sattaloko,
evaṃ okāsalokopi. Tathāhesa ekacakkavāḷaṃ āyāmato ca vitthārato ca
@Footnote: 1 saṃ.sa. 15/107/75, aṅ. catukka. 21/45/54    2 khu. paṭi. 13/112/126
@3 dī.Sī. 9/421/184, Ma. mū. 12/269/230, saṃ.saḷā. 18/749/487 (syā)
@4 ka. virocanā     5 Ma.mū. 12/503/445    6 khu.paṭi. 31/162/186
Yojanānaṃ dvādasa satasahassāni catutiṃsa satāni ca paññāsañca yojanāni.
Parikkhepato:-
           sabbaṃ satasahassāni       chattiṃsa parimaṇḍalaṃ
           dasa ceva sahassāni      aḍḍhuḍḍhāni satāni ca.
Tattha:-
           duve satasahassāni       cattāri nahutāni ca
           ettakaṃ bahalattena      saṅkhātāya vasundhaRā.
Tassāyeva sandhārakaṃ:-
           cattāri satasahassāni     aṭṭheva nahutāni ca
           ettakaṃ bahalattena      jalaṃ vāte patiṭṭhitaṃ.
Tassāpi sandhārako:-
           nava satasahassāni        māluto nabhamuggato
           saṭṭhi ceva sahassāni     esā lokassa saṇṭhiti.
Evaṃ saṇṭhite cettha yojanānaṃ:-
           caturāsīti sahassāni      ajjhogāḷho mahaṇṇave
           accuggato tāvadeva     sineru pabbatuttamo.
           Tato upaḍḍhupaḍḍhena      pamāṇena yathākkamaṃ
           ajjhogāḷhuggatā dibbā  nānāratanacittitā.
           Yugandharo isindharo 1-   karavīko sudassano
           nemindharo vinatako      assakaṇṇo giribrahā.
           Ete satta mahāselā   sinerussa samantato
           mahārājānamāvāsā     devayakkhanisevitā.
           Yojanānaṃ satānucco     himavā pañca pabbato
           yojanānaṃ sahassāni      tīṇi āyāmavitthato. 2-
@Footnote: 1 cha.Ma. īsadharo      2 cha.Ma. āyata....
           Caturāsītisahassehi       kūṭehi paṭimaṇḍito
           tipañcayojanakkhandha-      parikkhepā nagavhayā.
           Paññāsayojanakkhandha-     sākhāyāmā samantato
           satayojanavitthiṇṇā       tāvadeva ca uggatā
           jambū yassānubhāvena     jambudīpo pakāsito. 1-
      Yañcetaṃ jambuyā pamāṇaṃ, etadeva asurānaṃ cittapāṭaliyā, garuḷānaṃ
simbalirukkhassa, amaragoyāne kadambassa, uttarakurūsu kapparukkhassa,  pubbavidehe
sirīsassa, tāvatiṃsesu pāricchattakassāti tenāhu porāṇā:-
          "pātali simbalī jambū      devānaṃ pārichattako
           kadambo kapparukkho ca    sirīsena bhavati sattamaṃ.
           Dveasītisahassāni       ajjhogāḷho mahaṇṇave
           accuggato tāvadeva     cakkavāḷasiluccayo
           parikkhipitvā taṃ sabbaṃ     lokadhātumayaṇṭhito"ti. 1-
      Tattha candamaṇḍalaṃ ekūnapaññāsayojanaṃ, sūriyamaṇḍalaṃ paññāsayojanaṃ,
tāvatiṃsabhavanaṃ dasasahassayojanaṃ, tathā asurabhavanaṃ avīcimahānirayo jambudīpo ca.
Amaragoyānaṃ sattasahassayojanaṃ. Tathā pubbavideho. Uttarakuru aṭṭhasahassayojano.
Ekameko cettha mahādīpo pañcasatapañcasataparittadīpaparivāro. Taṃ sabbampi
ekaṃ cakkavāḷaṃ ekā lokadhātu. Tadantaresu lokantarikanirayā. Evaṃ anantāni
cakkavāḷāni anantā lokadhātuyo bhagavā anantena buddhañāṇena avedi
aññāsi paṭivijjhi. Evamassa okāsalokopi sabbathā vidito.  evampi sabbathā
viditalokattā lokavidū.
      Attano pana guṇehi visiṭṭhatarassa kassaci abhāvato natthi
etassa uttaroti anuttaro. Tathāhesa sīlaguṇenāpi sabbalokaṃ abhibhavati
samādhipaññāvimuttivimuttiñāṇadassanaguṇenapi. Sīlaguṇenāpi asamo asamasamo
@Footnote: 1 vi. suddhi. 1/263, vi. A. 1/125-6 (syā), abhi. A. 1/356-7
Appaṭimo appaṭibhāgo appaṭipuggalo .pe. Vimuttiñāṇadassanaguṇenāpi. Yathāha:-
"na kho panāhaṃ passāmi sadevake loke .pe. Sadevamanussāya attanā
sīlasampannataran"ti. 1- Vitthāro.
      Evaṃ aggappasādasuttādīni 2- "na me ācariyo atthī"tiādinā 3-
gāthāyo ca vitthāretabbā.
      Purisadamme sāretīti purisadammasārathi, dameti vinetīti vuttaṃ hoti.
Tattha purisadammāti adantā dametuṃ yuttā tiracchānapurisāpi manussapurisāpi
amanussapurisāpi. Tathā hi bhagavatā tiracchānapurisāpi apalālo nāgarājā
cūḷodaro mahodaro aggisikho dhūmasikho aravāḷo nāgarājā dhanapālako hatthīti
evamādayo damitā nibbisā katā, saraṇesu ca sīlesu ca patiṭṭhāpitā.
Manussapurisāpi saccakanigaṇṭhaputtaambaṭṭhamāṇavapokkharasātisoṇadantakūṭadantādayo.
Amanussapurisāpi āḷavakasūcilomakharalomayakkhasakkadevarājādayo damitā vinītā
vicitrehi vinayūpāyehi. "ahaṃ kho kesi purisadamme saṇhenapi vinemi, pharusenapi
vinemi. Saṇhapharusenapi vinemī"ti idaṃ cettha suttaṃ 4- vitkāretabbaṃ. Apica
bhagavā visuddhasīlādīnaṃ paṭhamajjhānādīni sotāpannādīnañca uttarimaggapaṭipadaṃ
ācikkhanto dantepi dametiyeva.
      Atha vā anuttaro purisadammasārathīti ekamevidaṃ atthapadaṃ. Bhagavā hi
tathā purisadamme sāreti, yathā ekapallaṅkeneva nisinnā aṭṭha disā
asajjamānā dhāvanti. Tasmā "anuttaro purisadammasārathī"ti vuccati.
"hatthidamakena bhikkhave hatthi dammo sārito ekaṃyeva disaṃ dhāvatī"ti
idañcettha suttaṃ vitthāretabbaṃ.
      Vīriyavāti ariyamaggena sabbapāpakehi virato. Pahūti pabhū. Visavīti
parasantāne vīriyuppādako. Alamattoti samatthacitto.
@Footnote: 1 saṃ. sa. 15/173/168, aṅ. catukka. 21/21/24
@2 aṅ. catukka. 21/34/39, khu.iti. 25/90/307
@3 vi. mahā. 4/11/11, Ma.mū. 12/285/246, abhi. ka. 37/405/245
@4 aṅ. catukka. 21/111/128
      Viratoti ariyamaggena 1- sabbapāpakehi virato. 1- Ariyamaggeneva viratattā
āyatiṃ appaṭisandhiko. Sabbapāpakehi nirayadukkhamaticcāti āyatiṃ appaṭisandhitāya
nirayadukkhaṃ aticca ṭhito. Vīriyavāsoti vīriyaniketo. So vīriyavāti so khīṇāsavo
"vīriyavā"ti vattabbataṃ arahati. Padhānavā vīro tādīti imāni panassa thutivacanāni.
So hi padhānavā maggajjhānappadhānena, vīro kilesārividdhaṃsanasamatthatāya, tādi
nibbikāratāya. Pavuccate tathattāti tathārūpo "vīriyavā"ti pavuccati.
      Te kāmakāminoti ete rūpādivatthukāme icchantā. Rāgarāginoti
rāgena rañjitā. Saññāsaññinoti rāgasaññāya saññino. Na kāme
kāmetīti rūpādivatthukāme na pattheti. Akāmoti kāmehi virahito. Nikkāmoti
nikkhantakāmo.
      Sabbaññutaññāṇanti tiyaddhagataṃ sabbaṃ neyyapathaṃ jānātīti sabbaññū,
tassa bhāvo sabbaññutā,  sabbaññutā eva ñāṇaṃ sabbaññutaññāṇaṃ,
sabbaññutaññāṇasaṅkhātaṃ nettañca vāsanāya saha kilese parājetvā jitattā
jinabhāvo ca apubbaṃ acarimaṃ  apure apacchā ekasmiṃ khaṇe ekasmiṃ kāle
uppannā 2- pubbantato uddhaṃ pannāti uppannā. 3-
      [66] Tejī tejasāti tejena samannāgato tejasā abhibhuyya. Yamahaṃ
vijaññaṃ jātijarāya idha vippahānanti yamahaṃ jātijarāya pahānabhūtaṃ dhammaṃ
idheva jāneyyaṃ.
      Jagatīti paṭhavī. Sabbaṃ ākāsagatanti sakalaṃ ākāse pavattaṃ patthaṭaṃ.
Tamagatanti tamameva tamagataṃ andhakāraṃ yathā gūthagataṃ muttagatanti. Abhivihaccāti
nāsetvā. Andhākāraṃ vidhamitvāti cakkhuviññāṇuppattinivārakaṃ 4- andhakāraṃ
padāletvā. 5- Ālokaṃ dassayitvāti sūriyālokaṃ dassayitvā. Ākāseti ajaṭākāse.
Antalikkheti antaradhātusamatthe tucchokāse. Gamanapatheti 6- devatānaṃ gamanamagge
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti   2 cha.Ma. uppanno   3 cha.Ma. pannoti uppanno
@4 ka....nivāraṇaṃ   5 cha.Ma. palāpetvā   6 cha.Ma. tagaṇapatheti
Gacchati. Sabbaṃ abhisaṅkhārasamudayanti sakalaṃ kammaṃ samudayaṃ uppādaṃ, taṇhanti
attho. Kilesatamaṃ avijjandhakāraṃ vidhamitvāti kilesatamasaṅkhātaṃ aññāṇaṃ
avijjandhakāraṃ nīharitvā nāsetvā. Ñāṇālokanti paññālokaṃ dassayitvā.
Vatthukāme parijānitvāti rūpādivatthukāme ñātatīraṇapariññāya jānitvā.
Kilesakāme pahāyāti upatāpanasaṅkhāte kilesakāme pahānapariññāya pajahitvā.
      [67] Athassa bhagavā taṃ dhammaṃ ācikkhanto uparūpari gāthāyo abhāsi.
Tattha nekkhammaṃ daṭṭhu khematoti nibbānañca nibbānagāminiñca paṭipadaṃ
"kheman"ti disvā. Uggahitanti taṇhāvasena diṭṭhivasena gahitaṃ. Nirattaṃ vāti
nirassitabbaṃ vā, muñcitabbanti vuttaṃ hoti. Mā te vijjitthāti mā te ahosi.
Kiñcananti rāgādikiñcanaṃ, tampi te mā vijjittha.
       Muñcitabbanti muñcitvā na puna gahetabbaṃ. Pajahitabbanti vajjitabbaṃ. 1-
Vinodetabbanti khipitabbaṃ. Byantīkātabbanti vigatantaṃ kātabbaṃ. Anabhāvaṃ
gametabbanti anu anu abhāvaṃ gametabbaṃ.
      [68-9] Pubbeti atīte saṅkhāre ārabbha uppannakilesā. 2-
Brāhmaṇāti bhagavā jatukaṇṇiṃ ālapati. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne
ca pubbasadiso eva dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                  jatukaṇṇimāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                            Ekādasamaṃ.
                         ---------------



             The Pali Atthakatha in Roman Book 46 page 37-45. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=921              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=921              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=388              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=3559              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=3882              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=3882              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]