ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                   11. Jatukaṇṇimāṇavasuttaniddesavaṇṇanā
      [65] Ekādasame jatukaṇṇisutte:- sutvānahaṃ vīra akāmakāminti "ahaṃ
itipi so bhagavā"tiādinā 4- nayena vīra kāmānaṃ akāmanato akāmakāmiṃ buddhaṃ
sutvā. Akāmamāgamanti nikkāmaṃ bhagavantaṃ pucchituṃ āgatomhi. Sahajanettāti
sahajātasabbaññutaññāṇacakkhu. Yathātacchanti yathātathaṃ. Brūhi meti puna yācanto
bhaṇati. Yācanto hi sahassakkhattumpi bhaṇeyya, ko pana vādo dvikkhattuṃ.
      Itipi so bhagavā arahaṃ sammāsambuddhoti imesaṃ padānaṃ attho
heṭṭhā vuttova. 5- Vijjāhi pana caraṇena ca sampannattā vijjācaraṇasampanno.
Tattha vijjāti tissopi vijjā aṭṭhapi vijjā. Tisso vijjā bhayabheravasutte 6-
vuttanayeneva veditabbā, aṭṭha ambaṭṭhasutte. 7- Tattha hi vipassanāñāṇena
manomayiddhiyā ca saha cha abhiññā pariggahetvā aṭṭha vijjā vuttā. Caraṇanti
sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satta
@Footnote: 1 cha.Ma. akusalānaṃ dhammānaṃ    2 ka. mahājanaṃ   3 ka. paggahaṇena
@4 vi. mahāvi. 1/1/1, dī.Sī. 9/157,255,503/49,87,225, Ma.u. 14/342/305,
@saṃ. mahā. 19/997/296       5 ka. vitthāritova
@6 Ma.Ma. 12/34-56/22-31    7 dī.Sī. 9/254-299/254-299

--------------------------------------------------------------------------------------------- page38.

Saddhammā cattāri rūpāvacarajjhānānīti ime paṇṇarasa dhammā veditabbā. Imeyeva hi paṇṇarasa dhammā yasmā etehi carati ariyasāvako gacchati amataṃ disaṃ, tasmā "caraṇan"ti vuttā. Yathāha "idha mahānāma ariyasāvako sīlavā hotī"ti. Sabbaṃ majjhimapaṇṇāsake 1- vuttanayena veditabbaṃ. Bhagavā imāhi vijjāhi iminā ca caraṇena samannāgato, tena vuccati vijjācaraṇasampannoti. Tattha vijjāsampadā bhagavato sabbaññutaṃ pūretvā ṭhitā, caraṇasampadā mahākāruṇikataṃ. So sabbaññutāya sabbasattānaṃ atthānatthaṃ ñatvā mahākāruṇikatāya anatthaṃ parivajjetvā atthe niyojeti, yathātaṃ vijjācaraṇasampanno. Tenassa sāvakā supaṭipannā honti, no duppaṭipannā, vijjācaraṇavipannānaṃ 2- sāvakā attantapādayo 3- viya. Sobhanagamanattā sundaraṃ ṭhānaṃ gatattā sammā gatattā sammā ca gadattā gadattā sugato. Gamanampi hi gatanti vuccati. Tañca bhagavato sobhanaṃ parisuddhamanavajjaṃ. Kiṃ pana tanti? ariyamaggo. Tena hesa gamanena khemaṃ disaṃ asajjamāno gatoti sobhanagamanattā sugato. Sundarañcesa ṭhānaṃ gato amataṃ nibbānanti sundaraṃ ṭhānaṃ gatattāpi sugato. Sammā ca gato tena tena maggena pahīne kilese puna apaccāgacchanto. vuttañhetaṃ:- "sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato .pe. Arahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato"ti. 4- Sammā vā gato dīpaṅkarapādamūlato pabhuti yāva bodhimaṇḍā tāva samatiṃsapāramīpūritāya suddhāya 5- sammāpaṭipattiyā sabbalokassa hitasukhameva karonto sassatucchedaṃ kāmasukhaṃ attakilamathanti ime ca ante anupagacchanto gatoti sammā gatattāpi sugato. Sammā cesa gadati yuttaṭṭhānesu yuttameva vācaṃ bhāsatīti sammā gadattāpi sugato. @Footnote: 1 Ma.Ma. 13/23/18 2 cha.Ma.....vipannānañahi 3 vi.A. 1/122 (syā) @4 khu. mahā. 29/180/137, khu. cūḷa. 30/192/99 (syā) 5 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page39.

Tatridaṃ sādhakasuttaṃ:- "yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasañhitaṃ, sā ca paresaṃ appiyā amanāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasañhitaṃ, sā ca paresaṃ appiyā amanāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasañhitaṃ, sā ca paresaṃ appiyā amanāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasañhitaṃ. Sā ca paresaṃ piyā manāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasañhitaṃ, sā ca paresaṃ piyā manāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasañhitaṃ, sā ca paresaṃ piyā manāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāyā"ti. 1- Evaṃ sammā gadattāpi sugatoti veditabbo. Sabbathā viditalokattā pana lokavidū. So hi bhagavā sabhāvato samudayato nirodhato nirodhūpāyatoti sabbathā lokaṃ avedi aññāsi paṭivijjhi. Yathāha:- "yattha kho āvuso na jāyati na jīyati na mīyati na cavati na upapajjati. Nāhaṃ taṃ gamanena lokassantaṃ ñāteyyaṃ diṭṭheyyaṃ 2- patteyyanti vadāmi. Na cāhaṃ āvuso appatvāva lokassantaṃ dukkhassantakiriyaṃ vadāmi. Api cāhaṃ āvuso imasmiṃyeva byāmamatte kaḷevare sasaññamhi samanake lokañca paññapemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadaṃ. Gamanena na pattabbo lokassanto kudācanaṃ na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ. @Footnote: 1 Ma.Ma. 13/86/64 2 cha.Ma. daṭaṭheyyaṃ

--------------------------------------------------------------------------------------------- page40.

Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo lokassa antaṃ samitāvi ñatvā nāsiṃsatī lokamimaṃ parañcā"ti 1- apica:- tayo lokā saṅkhāraloko sattaloko okāsalokoti. Tattha "eko loko sabbe sattā āhāraṭṭhitikā"ti 2- āgataṭṭhāne saṅkhāraloko veditabbo. "sassato lokoti vā asassato lokoti vā"ti 3- āgataṭṭhāne sattaloko. "yāvatā candimasūriyā pariharanti disā bhanti virocamānā 4- tāva sahassadhā loko ettha te vattatī vaso"ti 5- āgataṭṭhāne okāsaloko. Tampi bhagavā sabbathā avedi. Tathāhi "eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhāRā. Pañca lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā sattaviññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni. Aṭṭhārasa lokā aṭṭhārasa dhātuyo"ti 6- ayaṃ saṅkhāralokopi sabbathā vidito. Yasmā panesa sabbesampi sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti. Caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye dubbiññāpaye, bhabbe abhabbe satte jānāti. Tasmāssa sattalokopi sabbathā vidito. Yathā ca sattaloko, evaṃ okāsalokopi. Tathāhesa ekacakkavāḷaṃ āyāmato ca vitthārato ca @Footnote: 1 saṃ.sa. 15/107/75, aṅ. catukka. 21/45/54 2 khu. paṭi. 13/112/126 @3 dī.Sī. 9/421/184, Ma. mū. 12/269/230, saṃ.saḷā. 18/749/487 (syā) @4 ka. virocanā 5 Ma.mū. 12/503/445 6 khu.paṭi. 31/162/186

--------------------------------------------------------------------------------------------- page41.

Yojanānaṃ dvādasa satasahassāni catutiṃsa satāni ca paññāsañca yojanāni. Parikkhepato:- sabbaṃ satasahassāni chattiṃsa parimaṇḍalaṃ dasa ceva sahassāni aḍḍhuḍḍhāni satāni ca. Tattha:- duve satasahassāni cattāri nahutāni ca ettakaṃ bahalattena saṅkhātāya vasundhaRā. Tassāyeva sandhārakaṃ:- cattāri satasahassāni aṭṭheva nahutāni ca ettakaṃ bahalattena jalaṃ vāte patiṭṭhitaṃ. Tassāpi sandhārako:- nava satasahassāni māluto nabhamuggato saṭṭhi ceva sahassāni esā lokassa saṇṭhiti. Evaṃ saṇṭhite cettha yojanānaṃ:- caturāsīti sahassāni ajjhogāḷho mahaṇṇave accuggato tāvadeva sineru pabbatuttamo. Tato upaḍḍhupaḍḍhena pamāṇena yathākkamaṃ ajjhogāḷhuggatā dibbā nānāratanacittitā. Yugandharo isindharo 1- karavīko sudassano nemindharo vinatako assakaṇṇo giribrahā. Ete satta mahāselā sinerussa samantato mahārājānamāvāsā devayakkhanisevitā. Yojanānaṃ satānucco himavā pañca pabbato yojanānaṃ sahassāni tīṇi āyāmavitthato. 2- @Footnote: 1 cha.Ma. īsadharo 2 cha.Ma. āyata....

--------------------------------------------------------------------------------------------- page42.

Caturāsītisahassehi kūṭehi paṭimaṇḍito tipañcayojanakkhandha- parikkhepā nagavhayā. Paññāsayojanakkhandha- sākhāyāmā samantato satayojanavitthiṇṇā tāvadeva ca uggatā jambū yassānubhāvena jambudīpo pakāsito. 1- Yañcetaṃ jambuyā pamāṇaṃ, etadeva asurānaṃ cittapāṭaliyā, garuḷānaṃ simbalirukkhassa, amaragoyāne kadambassa, uttarakurūsu kapparukkhassa, pubbavidehe sirīsassa, tāvatiṃsesu pāricchattakassāti tenāhu porāṇā:- "pātali simbalī jambū devānaṃ pārichattako kadambo kapparukkho ca sirīsena bhavati sattamaṃ. Dveasītisahassāni ajjhogāḷho mahaṇṇave accuggato tāvadeva cakkavāḷasiluccayo parikkhipitvā taṃ sabbaṃ lokadhātumayaṇṭhito"ti. 1- Tattha candamaṇḍalaṃ ekūnapaññāsayojanaṃ, sūriyamaṇḍalaṃ paññāsayojanaṃ, tāvatiṃsabhavanaṃ dasasahassayojanaṃ, tathā asurabhavanaṃ avīcimahānirayo jambudīpo ca. Amaragoyānaṃ sattasahassayojanaṃ. Tathā pubbavideho. Uttarakuru aṭṭhasahassayojano. Ekameko cettha mahādīpo pañcasatapañcasataparittadīpaparivāro. Taṃ sabbampi ekaṃ cakkavāḷaṃ ekā lokadhātu. Tadantaresu lokantarikanirayā. Evaṃ anantāni cakkavāḷāni anantā lokadhātuyo bhagavā anantena buddhañāṇena avedi aññāsi paṭivijjhi. Evamassa okāsalokopi sabbathā vidito. evampi sabbathā viditalokattā lokavidū. Attano pana guṇehi visiṭṭhatarassa kassaci abhāvato natthi etassa uttaroti anuttaro. Tathāhesa sīlaguṇenāpi sabbalokaṃ abhibhavati samādhipaññāvimuttivimuttiñāṇadassanaguṇenapi. Sīlaguṇenāpi asamo asamasamo @Footnote: 1 vi. suddhi. 1/263, vi. A. 1/125-6 (syā), abhi. A. 1/356-7

--------------------------------------------------------------------------------------------- page43.

Appaṭimo appaṭibhāgo appaṭipuggalo .pe. Vimuttiñāṇadassanaguṇenāpi. Yathāha:- "na kho panāhaṃ passāmi sadevake loke .pe. Sadevamanussāya attanā sīlasampannataran"ti. 1- Vitthāro. Evaṃ aggappasādasuttādīni 2- "na me ācariyo atthī"tiādinā 3- gāthāyo ca vitthāretabbā. Purisadamme sāretīti purisadammasārathi, dameti vinetīti vuttaṃ hoti. Tattha purisadammāti adantā dametuṃ yuttā tiracchānapurisāpi manussapurisāpi amanussapurisāpi. Tathā hi bhagavatā tiracchānapurisāpi apalālo nāgarājā cūḷodaro mahodaro aggisikho dhūmasikho aravāḷo nāgarājā dhanapālako hatthīti evamādayo damitā nibbisā katā, saraṇesu ca sīlesu ca patiṭṭhāpitā. Manussapurisāpi saccakanigaṇṭhaputtaambaṭṭhamāṇavapokkharasātisoṇadantakūṭadantādayo. Amanussapurisāpi āḷavakasūcilomakharalomayakkhasakkadevarājādayo damitā vinītā vicitrehi vinayūpāyehi. "ahaṃ kho kesi purisadamme saṇhenapi vinemi, pharusenapi vinemi. Saṇhapharusenapi vinemī"ti idaṃ cettha suttaṃ 4- vitkāretabbaṃ. Apica bhagavā visuddhasīlādīnaṃ paṭhamajjhānādīni sotāpannādīnañca uttarimaggapaṭipadaṃ ācikkhanto dantepi dametiyeva. Atha vā anuttaro purisadammasārathīti ekamevidaṃ atthapadaṃ. Bhagavā hi tathā purisadamme sāreti, yathā ekapallaṅkeneva nisinnā aṭṭha disā asajjamānā dhāvanti. Tasmā "anuttaro purisadammasārathī"ti vuccati. "hatthidamakena bhikkhave hatthi dammo sārito ekaṃyeva disaṃ dhāvatī"ti idañcettha suttaṃ vitthāretabbaṃ. Vīriyavāti ariyamaggena sabbapāpakehi virato. Pahūti pabhū. Visavīti parasantāne vīriyuppādako. Alamattoti samatthacitto. @Footnote: 1 saṃ. sa. 15/173/168, aṅ. catukka. 21/21/24 @2 aṅ. catukka. 21/34/39, khu.iti. 25/90/307 @3 vi. mahā. 4/11/11, Ma.mū. 12/285/246, abhi. ka. 37/405/245 @4 aṅ. catukka. 21/111/128

--------------------------------------------------------------------------------------------- page44.

Viratoti ariyamaggena 1- sabbapāpakehi virato. 1- Ariyamaggeneva viratattā āyatiṃ appaṭisandhiko. Sabbapāpakehi nirayadukkhamaticcāti āyatiṃ appaṭisandhitāya nirayadukkhaṃ aticca ṭhito. Vīriyavāsoti vīriyaniketo. So vīriyavāti so khīṇāsavo "vīriyavā"ti vattabbataṃ arahati. Padhānavā vīro tādīti imāni panassa thutivacanāni. So hi padhānavā maggajjhānappadhānena, vīro kilesārividdhaṃsanasamatthatāya, tādi nibbikāratāya. Pavuccate tathattāti tathārūpo "vīriyavā"ti pavuccati. Te kāmakāminoti ete rūpādivatthukāme icchantā. Rāgarāginoti rāgena rañjitā. Saññāsaññinoti rāgasaññāya saññino. Na kāme kāmetīti rūpādivatthukāme na pattheti. Akāmoti kāmehi virahito. Nikkāmoti nikkhantakāmo. Sabbaññutaññāṇanti tiyaddhagataṃ sabbaṃ neyyapathaṃ jānātīti sabbaññū, tassa bhāvo sabbaññutā, sabbaññutā eva ñāṇaṃ sabbaññutaññāṇaṃ, sabbaññutaññāṇasaṅkhātaṃ nettañca vāsanāya saha kilese parājetvā jitattā jinabhāvo ca apubbaṃ acarimaṃ apure apacchā ekasmiṃ khaṇe ekasmiṃ kāle uppannā 2- pubbantato uddhaṃ pannāti uppannā. 3- [66] Tejī tejasāti tejena samannāgato tejasā abhibhuyya. Yamahaṃ vijaññaṃ jātijarāya idha vippahānanti yamahaṃ jātijarāya pahānabhūtaṃ dhammaṃ idheva jāneyyaṃ. Jagatīti paṭhavī. Sabbaṃ ākāsagatanti sakalaṃ ākāse pavattaṃ patthaṭaṃ. Tamagatanti tamameva tamagataṃ andhakāraṃ yathā gūthagataṃ muttagatanti. Abhivihaccāti nāsetvā. Andhākāraṃ vidhamitvāti cakkhuviññāṇuppattinivārakaṃ 4- andhakāraṃ padāletvā. 5- Ālokaṃ dassayitvāti sūriyālokaṃ dassayitvā. Ākāseti ajaṭākāse. Antalikkheti antaradhātusamatthe tucchokāse. Gamanapatheti 6- devatānaṃ gamanamagge @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti 2 cha.Ma. uppanno 3 cha.Ma. pannoti uppanno @4 ka....nivāraṇaṃ 5 cha.Ma. palāpetvā 6 cha.Ma. tagaṇapatheti

--------------------------------------------------------------------------------------------- page45.

Gacchati. Sabbaṃ abhisaṅkhārasamudayanti sakalaṃ kammaṃ samudayaṃ uppādaṃ, taṇhanti attho. Kilesatamaṃ avijjandhakāraṃ vidhamitvāti kilesatamasaṅkhātaṃ aññāṇaṃ avijjandhakāraṃ nīharitvā nāsetvā. Ñāṇālokanti paññālokaṃ dassayitvā. Vatthukāme parijānitvāti rūpādivatthukāme ñātatīraṇapariññāya jānitvā. Kilesakāme pahāyāti upatāpanasaṅkhāte kilesakāme pahānapariññāya pajahitvā. [67] Athassa bhagavā taṃ dhammaṃ ācikkhanto uparūpari gāthāyo abhāsi. Tattha nekkhammaṃ daṭṭhu khematoti nibbānañca nibbānagāminiñca paṭipadaṃ "kheman"ti disvā. Uggahitanti taṇhāvasena diṭṭhivasena gahitaṃ. Nirattaṃ vāti nirassitabbaṃ vā, muñcitabbanti vuttaṃ hoti. Mā te vijjitthāti mā te ahosi. Kiñcananti rāgādikiñcanaṃ, tampi te mā vijjittha. Muñcitabbanti muñcitvā na puna gahetabbaṃ. Pajahitabbanti vajjitabbaṃ. 1- Vinodetabbanti khipitabbaṃ. Byantīkātabbanti vigatantaṃ kātabbaṃ. Anabhāvaṃ gametabbanti anu anu abhāvaṃ gametabbaṃ. [68-9] Pubbeti atīte saṅkhāre ārabbha uppannakilesā. 2- Brāhmaṇāti bhagavā jatukaṇṇiṃ ālapati. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya jatukaṇṇimāṇavasuttaniddesavaṇṇanā niṭṭhitā. Ekādasamaṃ. ---------------


             The Pali Atthakatha in Roman Book 46 page 37-45. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=921&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=921&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=388              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=3559              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=3882              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=3882              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]