ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                          1. Sutamayañāṇakathā
                         vissajjanuddesavaṇṇanā
     [1] Idāni yathānikkhittena uddesena saṅgahite dhamme pabhedato dassetuṃ
kathaṃ sotāvadhāne paññā sutamaye ñāṇantiādi niddesavāro āraddho. Tattha
yaṃ vuttaṃ "sotāvadhāne paññā sutamaye ñāṇan"ti, taṃ kathaṃ hotīti ayaṃ
kathetukamyatāpucchā. Pañcavidhā hi pucchā adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā
vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti. Tāsaṃ idaṃ nānattaṃ:-
     Katamā 1- adiṭṭhajotanāpucchā. Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ
atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtāya
vibhāvanatthāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanāpucchā.
     Katamā 1- diṭṭhasaṃsandanāpucchā. Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ
vibhūtaṃ vibhāvitaṃ, so aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati,
ayaṃ diṭṭhasaṃsandanāpucchā.
     Katamā 1- vimaticchedanāpucchā. Pakatiyā saṃsayapakkhando hoti vimatipakkhando
dveḷhakajāto "evaṃ nu kho, nanu kho, kiṃ nu kho, kathaṃ nu kho"ti. So
vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanāpucchā.
     Katamā 1- anumatipucchā. Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati "taṃ kiṃ
maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vā"ti. Aniccaṃ bhante. Yaṃ panāniccaṃ,
dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ,
kallaṃ nu taṃ samanupassituṃ "etaṃ mama esohamasmi eso me attā"ti. No hetaṃ
bhanteti, 2- ayaṃ anumatipucchā.
     Katamā 1- kathetukamyatāpucchā. Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati
"cattārome bhikkhave satipaṭṭhānā. Katame cattāro"ti, 3- ayaṃ kathetukamyatāpucchāti.
Tāsu ayaṃ therassa kathetukamyatāpucchāti veditabbā.
     Idāni samātikuddesāya kathetukamyatāpucchāya "ime dhammā abhiññeyyāti
sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇan"tiādayo soḷasavissajjanudadesā.
Tattha ime dhammā abhiññeyyāti "desayantassā"ti pāṭhaseso. Ime dhammā
@Footnote: 1 khu.mahā. 29/700/409 (syā), khu.cūḷa. 30/122/47
@2 vi.mahā. 4/21/18, saṃ.ni. 16/70/120 (syā) 3 saṃ.mahā. 19/390/151
Abhijānitabbāti satthuno aññatarassa vā garuṭṭhāniyassa sabrahmacārissa dhammaṃ
desayantassa pubbe vuttanayena sotāvadhānaṃ sutaṃ sotāvadhānaṃ nāma, taṃpajānanā
paññā tassa sutassa pajānanā pariyāyaparicchindakapaññā 1- sutamaye ñāṇaṃ nāmāti
attho. Tassa pajānanā taṃpajānanāti sāmivacanasamāso. Taṃ pajānanāti vibhatti-
vipallāsavasena upayogavacanaṃ vā. Abhiññeyyāti ca sabhāvalakkhaṇāvabodhavasena
sobhanenākārena jānitabbā. Pariññeyyāti sāmaññalakkhaṇāvabodhavasena
kiccasamāpanavasena ca byāpitvā jānitabbā. Bhāvetabbāti vaḍḍhetabbā.
Sacchikātabbāti paccakkhaṃ kātabbā. Duvidhā hi sacchikiriyā paṭilābhasacchikiriyā
ārammaṇasacchikiriyā ca. Paccanīkasamudācāravasena parihāniyasaṅkhātaṃ hānaṃ bhajantīti
hānabhāgiyā. Tadanudhammatāya satiyā saṇṭhānavasena ṭhānasaṅkhātaṃ ṭhitiṃ bhajantīti
ṭhitibhāgiyā. Uparivisesādhigamavasena visesaṃ bhajantīti visesabhāgiyā. Anibbiddhapubbaṃ
appadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhati padāletīti ariya-
maggo nibbedho nāma, nibbidāsahagatānaṃ saññāmanasikārānaṃ samudācāravasena taṃ nibbedhaṃ
bhajantīti nibbedhabhāgiyā.
     Sabbe saṅkhārāti sabbe sappaccayā dhammā. Te hi saṅkhatasaṅkhārā
nāma. Paccayehi saṅgamma karīyantīti saṅkhārā, te eva paccayehi saṅgamma katattā
saṅkhatāti visesetvā vuttā. Kammanibbattā tebhūmakarūpārūpadhammā abhisaṅkhatasaṅkhārāti
aṭṭhakathāsu 2- vuttā. Tepi "aniccā vata saṅkhārā"tiādīsu 3- saṅkhatasaṅkhāresu
saṅgahaṃ gacchanti. "avijjāgato ayaṃ bhikkhave purisapuggalo puññañceva saṅkhāraṃ
abhisaṅkharotī"tiādīsu 4- avijjāpaccayā saṅkhārāva āgatā tebhūmakakusalākusalacetanā
abhisaṅkharaṇakasaṅkhārā nāma. "yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā akkhāhataṃ
@Footnote: 1 Ma. pariññāya paricchindakapaññā       2 visuddhi. 3/120 (syā), abhi.A. 2/152
@3 dī.mahā. 10/221,272/137,171, saṃ.sa. 15/186/190, saṃ.ni. 16/143/185
@4 saṃ.ni. 16/51/80
Maññe aṭṭhāsī"tiādīsu 1- āgataṃ kāyikaṃ cetasikaṃ vīriyaṃ payogābhisaṅkhāro nāma.
"saññāvedayitanirodhaṃ samāpannassa kho āvuso visākha bhikkhuno paṭhamaṃ nirujjhati
vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro"tiādīsu 2- āgatā vitakkavicārā
vācaṃ saṅkharontīti vacīsaṅkhāRā. Assāsapassāsā kāyena saṅkharīyantīti kāyasaṅkhāRā.
Saññā ca vedanā ca cittena saṅkharīyantīti cittasaṅkhārā idha pana saṅkhatasaṅkhārā
adhippetā.
     Aniccāti hutvā abhāvaṭṭhena. Dukkhāti pīḷanaṭṭhena. Sabbe dhammāti nibbānampi
anto katvā vuttā. Anattāti avasavattanaṭṭhena. Idaṃ dukkhaṃ ariyasaccantiādīsu
"dukkhasamudayo dukkhanirodho"ti vattabbe "dukkhasamudayaṃ dukkhanirodhan"ti liṅga-
vipallāso kato. Yasmā pana buddhādayo ariyā paṭivijjhanti, tasmā ariyasaccānīti
vuccanti. 3- Yathāha "cattārimāni bhikkhave ariyasaccāni .pe. Imāni kho bhikkhave
cattāri ariyasaccāni. Ariyā imāni paṭivijjhanti, tasmā ariyasaccānīti
vuccantī"ti. 3- Ariyassa saccānītipi ariyasaccāni. Yathāha "sadevake loke .pe.
Sadevamanussāya tathāgato ariyo, tasmā ariyasaccānīti vuccantī"ti. 3- Etesaṃ
abhisambuddhattā ariyabhāvasiddhitopi ariyasaccāni. Yathāha "imesaṃ kho bhikkhave catunnaṃ
ariyasaccānaṃ yathābhūtaṃ abhisambuddhattā tathāgato arahaṃ sammāsambuddho ariyoti
vuccatī"tipi. 4- Ariyāni saccānītipi ariyasaccāni. Ariyānīti avitathāni,
avisaṃvādakānīti attho. Yathāha "imāni kho bhikkhave cattāri ariyasaccāni tathāni
avitathāni 5- anaññathāni, tasmā ariyasaccānīti vuccantī"ti. 3- Saccānīti ko
saccaṭṭhoti ce? yo paññācakkhunā upaparikakhamānānaṃ māyāva viparīto, marīcīva
visaṃvādako, titthiyānaṃ parikappitaattāva anupalabbhasabhāvo ca na
@Footnote: 1 aṅ.tika. 20/15/107 2 Ma.mū. 12/464/413
@3 saṃ.mahā. 19/1098/380 4 saṃ.mahā. 19/1093/378
@5 tathāni avitathāni. visuddhi. 3/78 (syā)
Hoti, atha kho bādhanapabhavasantiniyyānappakārena tacchāviparītabhūtabhāvena ariyañāṇassa
gocaro hotiyeva. Esa aggilakkhaṇaṃ viya lokapakati viya ca tacchāviparītabhūtabhāvo
saccaṭṭhoti veditabbo. Yathāha "idaṃ dukkhanti bhikkhave tathāmetaṃ avitathametaṃ
anaññathametan"ti 1- vitthāro. Apica:-
              nābādhakaṃ yato dukkhaṃ dukkhā aññaṃ na bādhakaṃ
              bādhakattaniyāmena tato saccamidaṃ mataṃ.
              Taṃ vinā nāññato dukkhaṃ na hito na ca taṃ tato
              dukkhahetu niyāmena iti saccaṃ visattikā.
              Nāññā nibbānato santi santaṃ na ca na taṃ yato
              santabhāvaniyāmena tato saccamidaṃ mataṃ.
              Maggā aññaṃ na niyyānaṃ aniyyāno na cāpi so
              tacchaniyyānabhāvena iti so saccasammato.
              Iti tacchāvipallāsa- bhūtabhāvaṃ catūsvapi
              dukkhādīsvavisesena saccaṭṭhaṃ āhu paṇḍitāti.
     So panāyaṃ saccasaddo anekesu atthesu dissati. Seyyathidaṃ, "saccaṃ bhaṇe
na kujjheyyā"tiādīsu 2- vācāsacce. "sacce ṭhitā samaṇabrāhmaṇā cā"tiādīsu 3-
viratisacce. "kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā"tiādīsu 4-
diṭṭhisacce. "ekaṃ hi saccaṃ na dutiyamatthi, yasmiṃ pajā no vivade
@Footnote: 1 saṃ.mahā. 19/1090/375 2 khu.dha. 25/224/56
@3 khu.jā. 28/358/140 (syā) 4 khu.su. 25/892/508
Pajānan"tiādīsu 1- paramatthasacce nibbāne ceva magge ca. "catunnaṃ saccānaṃ kati
kusalā kati akusalā"tiādīsu 2- ariyasacce. Svāyamidhāpi ariyasacce pavattatīti.
                  Niddesavārasaṅgahitassa vissajjanuddesassa
                         atthavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 47 page 65-70. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=1434              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=1434              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=95              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=70              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=70              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]