ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                        Abhiññeyyaniddesavaṇṇanā
     [2] Idāni vissajjanuddesasaṅgahite dhamme pabhedato dassetuṃ kathaṃ ime
dhammā abhiññeyyātiādi niddesavāro āraddho. Tattha abhiññeyyaniddesādīsu
pañcasu ādito ekakādivasena dasa dasa vissajjanāni dasuttarapariyāyena saṃsandetvā
uddiṭṭhāni. Tesu abhiññeyyaniddese tāva sabbe sattāti kāmabhavādīsu
saññābhavādīsu ekavokārabhavādīsu ca sabbabhavesu sabbe sattā. Āhāraṭṭhitikāti
āhārato ṭhiti etesanti āhāraṭṭhitikā. Ṭhitīti cettha sakakkhaṇe atthitā
adhippetā. Iti sabbasattānaṃ ṭhitihetu āhāro nāma eko dhammo adhikena
ñāṇena jānitabbo. Paccaye hi abhiññāte paccayuppannāpi abhiññātā honti
ubhinnampi aññamaññāpekkhattā. Etena ñātapariññā vuttā hoti. Nanu ca
evaṃ sante yaṃ vuttaṃ "asaññasattā devā ahetukā anāhārā aphassakā"tiādi, 3-
taṃ virujjhatīti. Tañca na virujjhati. Tesaṃ hi jhānaṃ āhāroti. Evaṃ santepi
"cattārome bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā, sambhavesīnaṃ vā
anuggahāya. Katame cattāro. Kavaḷiṅkāro āhāro oḷāriko vā sukhumo vā,
@Footnote: 1 khu.su. 25/891/508, khu.mahā. 29/549/351 (syā)
@2 abhi.vi. 35/216/134 3 abhi.vi. 35/1017/511
Phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthan"ti 1- idaṃ virujjhatīti.
Idampi na virujjhati. Etasmiṃ hi sutte nippariyāyena āhāralakkhaṇāva dhammā
āhārāti vuttā, idha pana pariyāyena paccayo āhāroti vutto. Sabbasaṅkhatadhammānaṃ
hi paccayo laddhuṃ vaṭṭati, so ca yaṃ yaṃ phalaṃ janeti, taṃ taṃ āharati nāma.
Tasmā āhāroti vuccati. Tenevāha:-
           "avijjampāhaṃ bhikkhave sāhāraṃ vadāmi, no anāhāraṃ. Ko
      ca bhikkhave avijjāya āhāro. `pañca Nīvaraṇā'tissa vacanīyaṃ. Pañca
      nīvaraṇepāhaṃ bhikkhave sāhāre vadāmi, no anāhāre. Ko ca
      bhikkhave pañcannaṃ nīvaraṇānaṃ āhāro. `ayoniso Manasikāro'tissa
      vacanīyan"tiādi. 2- Ayaṃ adhippeto.
Etasmiṃ hi paccayāhāre gahite pariyāyāhāropi nippariyāyāhāropi sabbo gahitova
hoti.
     Tattha asaññabhave paccayāhāro labbhati. Anuppanne hi buddhe titthāyatane
pabbajitvā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā tato vuṭṭhāya
"dhī cittaṃ dhī cittaṃ, 3- cittassa nāma abhāvoyeva sādhu. Cittaṃ hi nissāya
vadhabandhanādipaccayaṃ dukkhaṃ uppajjati, citte asati natthetan"ti khantiṃ ruciṃ
uppādetvā aparihīnajjhānā kālaṃ katvā asaññasattabhave nibbattanti. Yo yassa
iriyāpatho manussaloke paṇihito ahosi, so tena iriyāpathena nibbattitvā pañca
kappasatāni tiṭṭhati. Ettakaṃ addhānaṃ nipanno viya nisinno viya ṭhito viya hoti.
Evarūpānañca sattānaṃ paccayāhāro labbhati. Te hi yaṃ jhānaṃ bhāvetvā nibbattā, tadeva
@Footnote: 1 saṃ.ni. 16/11/12,13 2 aṅ. dasaka. 24/61/90
@3 ka. dhi cittaṃ dhiratthu vata cittaṃ
Nesaṃ paccayo hoti. Yathā jiyāvegena khittasaro yāva jiyāvego atthi, tāva
gacchati, evaṃ yāva jhānapaccayo atthi, tāva tiṭṭhanti. Tasmiṃ niṭṭhite khīṇavego
saro viya patanti.
     Ye panate nerayikā "nevuṭṭhānaphalūpajīvino na puññaphalūpajīvino"ti vuttā,
tesaṃ ko āhāroti? tesaṃ kammameva āhāroti. Kiṃ pañca āhārā
atthīti? "pañca, na pañcā"ti idaṃ na vattabbaṃ. Nanu "paccayo āhāro"ti vutto,
tasmā yena kammena te niraye nibbattā, tadeva tesaṃ ṭhitipaccayattā āhāro.
Yaṃ sandhāya idaṃ vuttaṃ "na ca tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ
byantīhotī"ti. 3- Tasmā āhāraṭṭhitikāti paccayaṭṭhitikāti attho. Kavaḷiṅkārāhāraṃ
ārabbhāti cettha vivādo na kātabbo. Mukhe uppannakheḷopi hi tesaṃ āhārakiccaṃ
sādheti. Kheḷo hi niraye dukkhavedanīyo hutvā paccayo hoti, sagge sukhavedanīyo.
Iti kāmabhave nippariyāyena cattāro āhārā, rūpārūpabhavesu ṭhapetvā asaññabhavaṃ
sesānaṃ tayo, asaññānañceva avasesānañca paccayāhāroti iminā āhārena
sabbe sattā āhāraṭṭhitikā.
     Sabbe sattāti ca puggalādhiṭṭhānā dhammadesanā, sabbe saṅkhārāti
adhippāyo. Bhagavatopi hi dhammapuggalānaṃ vasena 2- catubbidhā desanā dhammādhiṭṭhānā
dhammadesanā, dhammādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā puggaladesanā,
puggalādhiṭṭhānā dhammadesanāti. "nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ
evaṃ bhāvitaṃ kammaniyaṃ hoti, yathayidaṃ cittaṃ. Bhikkhave bhāvitaṃ kammaniyaṃ hotī"ti 3-
evarūpī dhammādhiṭṭhānā dhammadesanā. "aṭṭhānametaṃ bhikkhave anavakāso yaṃ diṭṭhi-
sampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjatī"ti 4-
@Footnote: 1 Ma.u. 14/250/217, aṅ.tika. 20/36/135-6 2 Sī.,ka. dhammapuggalavasena
@3 aṅ. ekaka. 20/250/4     4 aṅ.ekaka. 20/268/28
Dhammādhiṭṭhānā puggaladesanā. "ekapuggalo bhikkhave loke uppajjamāno uppajjati
bahujanahitāya bahujanasukhāya lokānukampāya atthāya sukhāya devamanussānan"ti 1-
evarūpī puggalādhiṭṭhānā puggaladesanā. "ekapuggalassa bhikkhave pātubhāvā mahato
cakkhussa pātubhāvo hotī"ti 2- evarūpī puggalādhiṭṭhānā dhammadesanā. Tāsu
idha puggalādhiṭṭhānā dhammadesanā. Upari yāva dasakā dhammānaṃyeva gahitattā
sattaggahaṇena dhammaggahaṇaṃ katanti veditabbaṃ, visesena vā sattasantānapariyāpanna-
dhammānaṃyeva adhikena ñāṇena sabhāvato upaparikkhitabbattā sattaggahaṇaṃ katanti
veditabbaṃ, saṅkhāre upādāya sattoti paññattimattasambhavato vā phalopacārena
saṅkhārā "sattā"ti vuttāti veditabbaṃ. Na hi koci satto paccayaṭṭhitiko atthi
aññatra saṅkhārehi. Vohāravasena pana evaṃ vuccati evametena ñātapariññā
vuttā hoti.
     Dve dhātuyoti saṅkhatā ca dhātu asaṅkhatā ca dhātu. Tattha anekehi
paccayehi saṅgamma katā pañcakkhandhā saṅkhatā dhātu, kehici paccayehi akataṃ
nibbānaṃ asaṅkhatā dhātu.
     Tisso dhātuyoti kāmadhātu rūpadhātu arūpadhātu. 3- Tattha katamā kāmadhātu?
Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattīdeve antokaritvā
yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhā dhātū āyatanā
rūpā vedanā saññā saṅkhārā viññāṇaṃ. Ayaṃ vuccati kāmadhātu. 3- Tattha katamā
rūpadhātu? heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve
antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā
@Footnote: 1 aṅ.ekaka. 20/170,308/21,35    2 aṅ.ekaka. 20/175-186/22
@3-3 abhi. vi. 35/182/100
Upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā. 1- Ayaṃ vuccati
rūpadhātu. Tattha katamā arūpadhātu? heṭṭhato ākāsānañcāyatanūpage deve
pariyantaṃ karitvā uparito nevasaññānāsaññāyatanūpage deve antokaritvā yaṃ
etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa
vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā. 2- Ayaṃ vuccati arūpadhātu.
Aṭṭhakathāyaṃ pana "kāmadhātūti kāmabhavo pañcakkhandhā labbhanti, rūpadhātūti rūpabhavo
pañcakkhandhā labbhanti. Arūpadhātūti arūpabhavo cattāro khandhā labbhantī"ti vuttaṃ.
Ayaṃ dasuttarapariyāyena yojanā.
     Saṅgītipariyāyena pana "tisso kusaladhātuyo nekkhammadhātu abyāpādadhātu
avihiṃsādhātu. Aparāpi tisso dhātuyo rūpadhātu arūpadhātu nirodhadhātu. Aparāpi
tisso dhātuyo hīnā dhātu majjhimā dhātu paṇītā dhātū"ti 3- vuttā dhātuyopi
ettha yujjanti. Nekkhammapaṭisaṃyutto takko vitakko .pe. Sammāsaṅkappo, ayaṃ
vuccati nekkhammadhātu. 4- Sabbepi kusalā dhammā nekkhammadhātu. Abyāpādapaṭisaṃyutto
takko vitakko .pe. Sammāsaṅkappo abyāpādadhātu. Yā sattesu metti mettāyanā
mettāyitattaṃ mettācetovimutti. Ayaṃ vuccati abyāpādadhātu. Avihiṃsāpaṭisaṃyutto
takko vitakko .pe. Sammāsaṅkappo avihiṃsādhātu. Yā sattesu karuṇā karuṇāyanā
karuṇāyitattaṃ karuṇācetovimutti. Ayaṃ vuccati avihiṃsādhātu. 4- Rūpārūpadhātuyo
vuttāyeva. Nirodhadhātu nibbānaṃ. Hīnā dhātu dvādasākusalacittuppādā, majjhimā dhātu
avasesā tebhūmakadhammā. Paṇītā dhātu navalokuttaradhammā. Sabbāpi ca nijjīvaṭṭhena dhātu.
     Cattāri ariyasaccānīti dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ
ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Imesaṃ vaṇṇanā
saccavissajjanesuyeva bhavissati.
@Footnote: 1 abhi. saṅ. 34/1289/294  2 abhi.saṅ. 34/1291/294
@3 dī.pā. 11/304/194 4 abhi.vi. 35/182/101
     Pañca vimuttāyatanānīti attano hitatthāya parehi pavattitadhammadesanāsavanaṃ
paresaṃ hitatthāya attano yathāsutadhammadesanā, yathāsutassa dhammassa sajjhāyakaraṇaṃ,
yathāsutassa dhammassa cetasā anuvitakkanaṃ, kasiṇāsubhādīsu anukūlaṃ ārammaṇanti
imāni pañca vimuccanakāraṇāni. 1- Yathāha:-
           idha bhikkhave 2- bhikkhuno satthā dhammaṃ deseti aññataro vā
       garuṭṭhāniyo sabrahamcārī, yathā yathā kho bhikkhave bhikkhuno satthā
       dhammaṃ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, tathā tathā
       so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca, tassa
       atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti
       jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino
       cittaṃ samādhiyati, idaṃ paṭhamaṃ vimuttāyatanaṃ.
           Puna caparaṃ bhikkhave bhikkhuno na heva kho satthā dhammaṃ deseti
       aññataro vā garuṭṭhāniyo sabrahmacārī, api ca kho yathāsutaṃ
       yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Yathā yathā kho
       bhikkhave bhikkhuno .pe. Sukhino cittaṃ samādhiyati. Idaṃ dutiyaṃ
       vimuttāyatanaṃ.
           Puna caparaṃ bhikkhave bhikkhuno na heva kho satthā dhammaṃ deseti
       aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ
       dhammaṃ vitthārena paresaṃ deseti, api ca kho yathāsutaṃ yathāpariyattaṃ
       dhammaṃ vitthārena sajjhāyaṃ karoti. Yathā yathā kho bhikkhave
       bhikkhuno .pe. Sukhino cittaṃ samādhiyati. Idaṃ tatiyaṃ vimuttāyatanaṃ.
@Footnote: 1 Ma. vimuccanakāraṇāni honti dhammapaṭisaṃvedī ca
@2 dī.pā. 11/322/214, aṅ.pañcaka 22/26/22
           Puna caparaṃ bhikkhave bhikkhuno na heva kho satthā dhammaṃ deseti
       aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ
       dhammaṃ vitthārena paresaṃ deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ
       vitthārena sajjhāyaṃ karoti, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ
       cetasā anuvitakketi anuvicāreti manasānupekkhati. Yathā yathā kho bhikkhave
       bhikkhuno .pe. Sukhino cittaṃ samādhiyati. Idaṃ catutthaṃ vimuttāyatanaṃ.
           Puna caparaṃ bhikkhave bhikkhuno na heva kho satthā dhammaṃ deseti
       aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ
       dhammaṃ vitthārena paresaṃ deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ
       vitthārena sajjhāyaṃ karoti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ
       cetasā anuvitakketi anuvicāreti manasānupekkhati, api ca khvassa
       aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ
       suppaṭividdhaṃ paññāya. Yathā yathā kho bhikkhave bhikkhuno aññataraṃ
       samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya,
       tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī
       ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati, pamuditassa
       pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti,
       sukhino cittaṃ samādhiyati. Idaṃ pañcamaṃ vimuttāyatananti. 1-
     Cha anuttariyānīti ettha natthi etesaṃ uttaranti anuttarāni, anuttarāni
eva anuttariyāni, jeṭṭhakānīti attho. Vuttaṃ hetaṃ bhagavatā:-
          chayimāni 2- bhikkhave anuttariyāni. Katamāni cha, dassanānuttariyaṃ
@Footnote: 1 dī.pā. 11/322/214, aṅ.pañcaka. 22/26/25
@2 aṅ.chakka. 22/279 (8), 301 (30)/315,362 (syā)
       Savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ pāricariyānuttariyaṃ
       anussatānuttariyanti.
           Katamañca bhikkhave dassanānuttariyaṃ, idha bhikkhave ekacco
       hatthiratanampi dassanāya gacchati, assaratanampi dassanāya gacchati,
       maṇiratanampi dassanāya gacchati, uccāvacaṃ vā pana dassanāya gacchati,
       samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ dassanāya
       gacchati. Atthetaṃ bhikkhave dassanaṃ, netaṃ natthīti vadāmi. Tañca kho
       etaṃ bhikkhave dassanaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasañhitaṃ
       na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya
       na sambodhāya na nibbānāya saṃvattati. Yo ca kho bhikkhave tathāgataṃ
       vā tathāgatasāvakaṃ vā dassanāya gacchati niviṭṭhasaddho niviṭṭhapemo
       ekantagato abhippasanno. Etadānuttariyaṃ bhikkhave dassanānaṃ sattānaṃ
       visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya
       ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā
       tathāgatasāvakaṃ vā dassanāya gacchati niviṭṭhasaddho niviṭṭhapemo
       ekantagato abhippasanno. Idaṃ vuccati bhikkhave dassanānuttariyaṃ. Iti
       dassanānuttariyaṃ.
           Savanānuttariyañca kathaṃ hoti, idha bhikkhave ekacco bherisaddampi
       savanāya gacchati, vīṇāsaddampi savanāya gacchati, gītasaddampi savanāya
       gacchati, uccāvacaṃ vā pana savanāya gacchati, samaṇassa vā brāhmaṇassa
       vā micchādiṭṭhikassa micchāpaṭipannassa dhammassavanāya gacchati. Atthetaṃ
       bhikkhave savanaṃ, netaṃ natthīti vadāmi, tañca kho etaṃ bhikkhave savanaṃ
       hīnaṃ .pe. Na nibbānāya saṃvattati. Yo ca kho bhikkhave tathāgatassa
       Vā tathāgatasāvakassa vā dhammassavanāya gacchati niviṭṭhasaddho niviṭṭhapemo
       ekantagato abhippasanno etadānuttariyaṃ bhikkhave savanānaṃ
       sattānaṃ visuddhiyā .pe. Nibbānassa sacchikiriyāya, yadidaṃ tathāgatassa
       vā tathāgatasāvakassa vā dhammassavanāya gacchati niviṭṭhasaddho niviṭṭhapemo
       ekantagato abhippasanno. Idaṃ vuccati bhikkhave savanānuttariyaṃ.
       Iti dassanānuttariyaṃ savanānuttariyaṃ.
           Lābhānuttariyañca kathaṃ hoti, idha bhikkhave ekacco puttalābhampi
       labhati, dāralābhampi labhati, dhanalābhampi labhati, uccāvacaṃ vā pana
       lābhampi labhati. Samaṇe vā brāhmaṇe vā micchādiṭṭhike micchāpaṭipanne
       saddhaṃ paṭilabhati. Attheso bhikkhave lābho, neso natthīti
       vadāmi. So ca kho eso bhikkhave lābho hīno .pe. Na nibbānāya
       saṃvattati. Yo ca kho bhikkhave tathāgate vā tathāgatasāvake vā saddhaṃ
       paṭilabhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno.
       Etadānuttariyaṃ bhikkhave lābhānaṃ sattānaṃ visuddhiyā .pe. Nibbānassa
       sacchikiriyāya, yadidaṃ tathāgate vā tathāgatasāvake vā saddhaṃ paṭilabhati
       niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati bhikkhave
       lābhānuttariyaṃ. Iti dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ.
           Sikkhānuttariyañca kathaṃ hoti, idha bhikkhave ekacco hatthismimpi
       sikkhati, assasmimpi sikkhati, rathasmimpi sikkhati, dhanussamimpi sikkhati,
       tharasmimpi sikkhati, uccāvacaṃ vā pana sikkhati, samaṇassa vā
       brāhmaṇassa vā micchāpaṭipannassa sikkhati. Atthesā bhikkhave
       sikkhā. Nesā natthīti vadāmi. Sā ca kho esā bhikkhave sikkhā
       hīnā .pe. Na nibbānāya saṃvattati. Yo ca kho bhikkhave
       Tathāgatappavedite dhammavinaye adhisīlampi sikkhati, adhicittampi sikkhati,
       adhipaññampi sikkhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno.
       Etadānuttariyaṃ bhikkhave sikkhānaṃ sattānaṃ visuddhiyā .pe. Nibbānassa
       sacchikiriyāya, yadidaṃ tathāgatappavedite dhammavinaye adhisīlampi sikkhati,
       adhicittampi sikkhati, adhipaññampi sikkhati  niviṭṭhasaddho niviṭṭhapemo
       ekantagato abhippasanno. Idaṃ vuccati bhikkhave sikkhānuttariyaṃ. Iti
       dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ.
           Pāricariyānuttariyañca kathaṃ hoti, idha bhikkhave ekacco khattiyampi
       paricarati, brāhmaṇampi paricarati, gahapatimpi paricarati, uccāvacaṃ vā
       pana paricarati, samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ
       paricarati, atthesā bhikkhave pāricariyā, nesā natthīti vadāmi. Sā
       ca kho esā bhikkhave pāricariyā hīnā .pe. Na nibbānāya saṃvattati.
       Yo ca kho bhikkhave tathāgataṃ vā tathāgatasāvakaṃ vā paricarati
       niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ
       bhikkhave pāricariyānaṃ sattānaṃ visuddhiyā .pe. Nibbānassa sacchikiriyāya,
       yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā paricarati niviṭṭhasaddho niviṭṭhapemo
       ekantagato abhippasanno. Idaṃ vuccati bhikkhave pāricariyānuttariyaṃ.
       Iti dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ
       pāricariyānuttariyaṃ.
           Anussatānuttariyañca kathaṃ hoti, idha bhikkhave ekacco puttalābhampi
       anussarati, dāralābhampi anussarati, dhanalābhampi anussarati, uccāvacaṃ
       vā pana anussarati, samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ
       anussarati. Atthesā bhikkhave anussati, nesā natthīti vadāmi.
       Sā ca kho esā bhikkhave anussati hīnā .pe. Na nibbānāya
       saṃvattati. Yo ca kho bhikkhave tathāgataṃ vā tathāgatasāvakaṃ vā anussarati
       niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Etadānuttariyaṃ
       bhikkhave anussatīnaṃ sattānaṃ visuddhiyā .pe. Nibbānassa sacchikiriyāya,
       yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā anussarati niviṭṭhasaddho
       niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati bhikkhave
       anussatānuttariyaṃ. Imāni kho bhikkhave cha anuttariyānīti. 1-
     Satta niddasavatthūnīti ettha na santi etassa dasāti niddaso, niddasassa
niddasabhāvassa vatthūni kāraṇāni niddasavatthūni. Khīṇāsavo hi dasavassakāle
parinibbuto puna paṭisandhiyā abhāvā puna dasavasso na hotīti niddasoti vuccati.
Na kevalañca dasavassova na hoti, navavassopi .pe. Ekamuhuttikopi na hotiyeva.
Na kevalañca dasavassakāle parinibbuto, sattavassikakāle parinibbutopi nissatto
niddaso nimuhutto, hotiyeva. 2- Titthiyasamaye uppannavohāraṃ pana sāsane khīṇāsavassa
āropetvā tattha tādisassa abhāvaṃ, idha ca sabbhāvaṃ dassento bhagavā
tādisabhāvassa kāraṇāni "satta niddasavatthūnī"ti āha. Yathāha:-
           "sattimāni bhikkhave niddasavatthūni katamāni satta, idha bhikkhave
       bhikkhu sikkhāsamādāne tibbacchando hoti, āyatiṃ ca sikkhāsamādāne
       avigatapemo. Dhammanisantiyā tibbacchando hoti, āyatiṃ ca dhammanissantiyā
       avigatapemo. Icchāvinaye tibbacchando hoti, āyatiṃ ca
       icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti, āyatiṃ ca
       paṭisallāne avigatapemo. Vīriyārambhe tibbacchando hoti, āyatiṃ ca
@Footnote: 1 aṅ.chakka. 22/301 (30)/363 (syā)
@2 Sī. na hotiyeva, mano.pū. 3/20/164-6
        Vīriyārambhe avigatapemo. Satinepakke tibbacchando hoti, āyatiṃ ca
        satinepakke avigatapemo. Diṭṭhipaṭivedhe tibbacchando hoti, āyatiṃ ca
        diṭṭhipaṭivedhe avigatapemo. Imāni kho bhikkhave satta niddasavatthūnī"ti 1-
     theropi tatheva desanaṃ uddharitvā "satta niddasavatthūnī"ti āha.
     Aṭṭha abhibhāyatanānīti ettha abhibhuyyamānāni 2- āyatanāni etesaṃ jhānānanti
abhibhāyatanāni, jhānāni. Āyatanānīti adhiṭṭhānaṭṭhena āyatanasaṅkhātāni
kasiṇārammaṇāni. Ñāṇuttariko hi puggalo visadañāṇo "kiṃ ettha ārammaṇe
samāpajjitabbaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī"ti tāni ārammaṇe
abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ nibbattetīti attho.
Evaṃ uppāditāni jhānāni "abhibhāyatanānī"ti vuccanti.
           Katamāni 3- aṭṭha? ajjhattaṃ rūpasaññī eko bahiddhā rūpāni
        Passati parittāni suvaṇṇadubbaṇṇāni, "tāni abhibhuyya jānāmi
        passāmī"ti evaṃ saññī hoti, idaṃ paṭhamaṃ abhibhāyatanaṃ.
           Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni
        suvaṇṇadubbaṇṇāni, "tāni abhibhuyya jānāmi passāmī"ti evaṃ saññī
        hoti, idaṃ dutiyaṃ abhibhāyatanaṃ.
           Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni
        suvaṇṇadubbaṇṇāni, "tāni abhibhuyya jānāmi passāmī"ti evaṃ saññī
        hoti, idaṃ tatiyaṃ abhibhāyatanaṃ.
@Footnote: 1 aṅ.sattaka. 23/18/15 (syā)       2 Sī. abhibhūyamānāni
@3 dī.pā. 11/358/269, aṅ.aṭṭhaka. 23/162/314 (syā)
           Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni
        suvaṇṇadubbaṇṇāni, "tāni abhibhuyya jānāmi passāmī"ti evaṃ saññī
        hoti, idaṃ catutthaṃ abhibhāyatanaṃ.
           Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni
        nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma umāpupphaṃ
        nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ
        bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ,
        evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni
        nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, "tāni abhibhuyya jānāmi
        passāmī"ti evaṃ saññī hoti, idaṃ pañcamaṃ abhibhāyatanaṃ.
           Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pitāni
        pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṃ
        pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, seyyathā vā pana taṃ
        vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ
        pītanibhāsaṃ, evameva ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati
        pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, "tāni abhibhuyya
        jānāmi passāmī"ti evaṃ saññī hoti, idaṃ chaṭṭhaṃ abhibhāyatanaṃ.
           Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni
        lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma
        bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ,
        seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ
        lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, evameva ajjhattaṃ
        Arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni
        lohitakanidassanāni lohitakanibhāsāni, "tāni abhibhuyya
        jānāmi passāmī"ti evaṃ saññī hoti, idaṃ sattamaṃ abhibhāyatanaṃ.
            Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni
        odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma
        osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā,
        seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ
        odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ, evameva ajjhattaṃ
        arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni
        odātanidassanāni odātanibhāsāni, "tāni abhibhuyya jānāmi
        passāmī"ti evaṃ saññī hoti, idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Imāni aṭṭha
        abhibhāyatanānīti. 1-
     Nava anupubbavihārāti pubbaṃ pubbaṃ anu anupubbaṃ. Anupubbaṃ  viharitabbato
samāpajjitabbato vihārā anupubbavihārā, anupaṭipāṭiyā samāpajjitabbavihārāti
attho.
           "katame nava? idha bhikkhave vivicceva kāmehi vivicca akusalehi
        Dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja
        viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
        ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
        viharati. Pītiyā ca virāgā upekkhako ca viharati sato sampajāno,
        sukhañca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti `upekkhako satimā
@Footnote: 1 cha.Ma. abhibhāyatanāni, dī.pā. 11/385/269, aṅ.aṭṭhaka. 23/162(72)/314-5
        Sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā
        dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā
        adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
        Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ
        amanasikārā `ananto ākāso'ti ākāsānañcāyatanaṃ
        upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma `anantaṃ
        viññāṇan'ti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso
        viññāṇañcāyatanaṃ samatikkamma `natthi kiñcī'ti ākiñcaññāyatanaṃ
        upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma
        nevasaññānāsaññāyatanaṃ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṃ
        samatikkamma saññāvedayitanirodhaṃ upasampajja viharatī"ti 1-
        vuttā nava anupubbavihārāva.
     Dasa nijjaravatthūnīti micchādiṭṭhādīni 2- nijjarayanti nāsayantīti nijjarāni.
Vatthūnīti kāraṇāni. Nijjarāni ca tāni vatthūni cāti nijjaravatthūni.
Sammādiṭṭhādīnaṃ etaṃ adhivacanaṃ.
            Katamāni 3- dasa? sammādiṭṭhikassa bhikkhave micchādiṭṭhi nijjiṇṇā
        Hoti, ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā
        sambhavanti, te cassa nijjiṇṇā honti, sammādiṭṭhipaccayā ca aneke
        kusalā dhammā bhāvanāpāripūriṃ gacchanti.
            Sammāsaṅkappassa bhikkhave micchāsaṅkappo nijjiṇṇo hoti,
        ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā
@Footnote: 1 dī.pā. 11/358-9/271,275, aṅ.navaka. 23/237(33)425-429
@2 Ma.,ka. micchādiṭṭhādiṃ 3 dī.pā. 11/360/281, aṅ.dasaka. 24/106/174
        Sambhavanti, te cassa nijjiṇṇā honti, sammāsaṅkappapaccayā ca
        aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
            Sammāvācassa bhikkhave micchāvācā nijjiṇṇā hoti, ye ca
        micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, te
        cassa nijjiṇṇā honti, sammāvācāpaccayā ca aneke kusalā dhammā
        bhāvanāpāripūriṃ gacchanti.
            Sammākammantassa bhikkhave micchākammanto nijjiṇṇo hoti, ye
        ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti,
        te cassa nijjiṇṇā honti, sammākammantapaccayā ca aneke kusalā
        dhammā bhāvanāpāripūriṃ gacchanti.
            Sammāājīvassa bhikkhave micchāājīvo nijjiṇṇo hoti, ye ca
        micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, te
        cassa nijjiṇṇā honti, sammāājīvapaccayā ca aneke kusalā dhammā
        bhāvanāpāripūriṃ gacchanti.
            Sammāvāyāmassa bhikkhave micchāvāyāmo nijjiṇṇo hoti, ye
        ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti,
        te cassa nijjiṇṇā honti, sammāvāyāmapaccayā ca aneke kusalā
        dhammā bhāvanāpāripūriṃ gacchanti.
            Sammāsatissa bhikkhave micchāsati nijjiṇṇā hoti, ye ca
        micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te
        cassa nijjiṇṇā honti, sammāsatipaccayā ca aneke kusalā dhammā
        bhāvanāpāripūriṃ gacchanti.
            Sammāsamādhissa bhikkhave micchāsamādhi nijjiṇṇo hoti, ye ca
        micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te
        cassa nijjiṇṇā honti, sammāsamādhipaccayā ca aneke kusalā dhammā
        bhāvanāpāripūriṃ gacchanti.
            Sammāñāṇissa bhikkhave micchāñāṇaṃ nijjiṇṇaṃ hoti, ye ca
        micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, te
        cassa nijjiṇṇā honti, sammāñāṇapaccayā ca aneke kusalā dhammā
        bhāvanāpāripūriṃ gacchanti.
            Sammāvimuttissa bhikkhave micchāvimutti nijjiṇṇā hoti, ye ca
        micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te
        cassa nijjiṇṇā honti, sammāvimuttipaccayā ca aneke kusalā dhammā
        bhāvanāpāripūriṃ gacchantīti 1- vuttāni dasa nijjaravatthūni.
     [3] Sabbaṃ bhikkhave abhiññeyyantiādi bhagavatā vuttaṃ idha āharitvā
dassitanti veditabbaṃ. Kiñca iti cakāro padapūraṇamatte nipāto. Cakkhādīni
tiṃsa vissajjanāni chasu dvāresu ekekasmiṃ pañca pañca katvā dvārārammaṇa-
pavattikkamena niddiṭṭhāni. Tattha duvidhaṃ cakkhu maṃsacakkhu paññācakkhu ca. Tesu
buddhacakkhu samantacakkhu ñāṇacakkhu dibbacakkhu dhammacakkhūti pañcavidhaṃ paññācakkhu.
"addasaṃ kho ahaṃ bhikkhave buddhacakkhunā lokaṃ volokento"ti 2- idaṃ buddhacakkhu nāma.
"samantacakkhu vuccati sabbaññutañāṇan"ti 3- idaṃ samantacakkhu nāma. "cakkhuṃ udapādi
ñāṇaṃ udapādī"ti 4- idaṃ ñāṇacakkhu nāma. "addasaṃ kho ahaṃ bhikkhave dibbena cakkhunā
visuddhenā"ti 5- idaṃ dibbacakkhu nāma. "virajaṃ vītamalaṃ dhammacakkhuṃ udapādī"ti 6-
idaṃ heṭṭhimamaggattayasaṅkhātaṃ dhammacakkhu nāma.
@Footnote: 1 dī.pā. 11/360/281-2,aṅ.dasaka. 24/106/174-5
@2 vi.mahā. 4/9/9, Ma.mū. 12/283/244, Ma.Ma. 13/339/321
@3 khu.cūḷa. 30/216,493/113,242 (syā)
@4 vi.mahā. 4/15/14, saṃ.mahā. 19/1081/368
@5 Ma.mū. 12/284/245   6 Ma.Ma. 13/395/378
     Maṃsacakkhupi sasambhāracakkhu pasādacakkhūti duvidhaṃ hoti. Yvāyaṃ akkhikūpake
patiṭṭhito heṭṭhā akkhikūpakaṭṭhikena upari bhamukaṭṭhikena ubhato akkhikūṭehi bahiddhā
akkhipakhumehi paricchinno akkhikūpakamajjhā nikkhantena nhārusuttakena matthaluṅge
ābaddho setakaṇhātikaṇhamaṇḍalavicitto maṃsapiṇḍo, idaṃ sasambhāracakkhu nāma. Yo pana
ettha sito ettha paṭibaddho catunnaṃ mahābhūtānaṃ upādāya pasādo, idaṃ pasādacakkhu nāma.
Idamidhādhippetaṃ. Tadetaṃ tassa sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍa-
lassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattidese diṭṭhimaṇḍale sattasu
picupaṭalesu āsittatelaṃ picupaṭalāni viya satta akkhipaṭalāni 1- byāpetvā pamāṇato
muggavidalamattaṃ cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Taṃ
cakkhatīti cakkhu, rūpaṃ assādeti vibhāveti cāti attho. Rūpayantīti rūpā,
vaṇṇavikāraṃ āpajjamānā hadayaṅgatabhāvaṃ pakāsentīti attho. Cakkhuto pavattaṃ viññāṇaṃ,
cakkhussa vā viññāṇaṃ cakkhuviññāṇaṃ. Phusatīti phasso. Upasaggena padaṃ maṇḍetvā
samphassoti vuttaṃ. Cakkhuto pavatto samphasso cakkhusamphasso. Cakkhusamphassapaccayāti
cakkhuviññāṇasampayuttaphassapaccayā. Vedayitanti vindanaṃ, vedanāti attho.
Tadeva sukhayatīti sukhaṃ, yassuppajjati, taṃ sukhitaṃ karotīti attho. Suṭṭhu vā khādati,
khanati ca kāyacittābādhanti sukhaṃ. Dukkhayatīti dukkhaṃ, yassuppajjati, taṃ dukkhitaṃ
karotīti attho. Na dukkhaṃ na sukhanti adukkhamasukhaṃ. Makāro padasandhivasena vutto.
So pana cakkhusamphasso attanā sampayuttāya vedanāya sahajātaaññamaññanissaya-
vipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo hoti, sampaṭicchanasampayuttāya
anantarasamanantaraanantarūpanissayanatthivigatavasena pañcadhā, santīraṇādisampayuttānaṃ
upanissayavaseneva paccayo hoti.
     Suṇātīti sotaṃ. Taṃ sasambhārasotabilassa anto tanutambalomācite aṅguliveṭhaka-
saṇṭhāne padese sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.
@Footnote: 1 Sī.,Ma. akkhipaṭalāni hadayaṅgatāni, abhi.A. 1/366
Sappantīti saddā, udāharīyantīti attho. Ghāyatīti ghānaṃ. Taṃ sasambhāraghāna-
bilassa anto ajapadasaṇṭhāne padese ghānaviññāṇādīnaṃ yathārahaṃ vutthudvāra-
bhāvaṃ sādhayamānaṃ tiṭṭhati. Gandhayantīti gandhā, attano vatthuṃ sūcentīti attho.
Jīvitamavhāyatīti jivhā, sāyanatthena 1- vā jivhā. Sā sasambhārajivhāya atiagga-
mūlapassāni vajjetvā uparimatalamajjhe bhinnauppaladalaggasaṇṭhāne padese jivhā-
viññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati. Rasanti te sattāti
rasā, assādentīti attho. Kucchitānaṃ sāsavadhammānaṃ āyoti kāyo. Āyoti
uppattideso. So yāvatā imasmiṃ kāye upādinnappavatti nāma 2- atthi, yebhuyyena
kāyapasādo kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamāno tiṭṭhati.
Phusīyantīti phoṭṭhabbā. Munātīti mano, vijānātīti attho. Attano lakkhaṇaṃ
dhārentīti dhammā. Manoti sahāvajjanaṃ bhavaṅgaṃ. Dhammāti dvādasapabhedā
dhammārammaṇadhammā. Manoviññāṇanti javanamanoviññāṇaṃ. Manosamphassoti
taṃsampayutto phasso. So sampayuttāya vedanāya vipākapaccayavajjehi sesehi sattahi
paccayo hoti, anantarāya teheva, sesānaṃ upanissayavaseneva paccayo hoti.
   Rūpādīni pañca vissajjanāni khandhavasena niddiṭṭhāni. Sītādīhi ruppati pīḷīyatīti
rūpaṃ. Vedayatīti vedanā. Sañjānātīti saññā. Saṅkharontīti saṅkhāRā. Vijānātīti
viññāṇaṃ. Cakkhādīni dhammavicārapariyantāni dasa chakkavasena, saṭṭhi vissajjanāni
piyarūpasātarūpavasena niddiṭṭhāni. Cakkhusamphassajādikā vedanā taṃtaṃsampayuttāva.
Rūpesu saññā rūpasaññā. Sañcetayatīti sañcetanā, abhisandahatīti attho. Tasatīti
taṇhā, pipāsatīti attho. Vitakketīti vitakko, vitakkanaṃ vā vitakko, ūhaṇanti
vuttaṃ hoti. Ārammaṇe tena cittaṃ vicaratīti vicāro, vicaraṇaṃ vā vicāro,
anusañcaraṇanti vuttaṃ hoti.
@Footnote: 1 Ma. rasasāyanaṭṭhena 2 upādinnakarūpaṃ abhi.A. 1/612-5/369
     [4] Paṭhavīdhātādīni cha vissajjanāni saṅkhittena nāmarūpavavatthānavasena
niddiṭṭhāni. Patthatattā paṭhavī. Appeti, 1- āpīyati, appāyatīti vā āPo.
Tejayatīti tejo. Vāyatīti vāyo. Na kassati na nikassati, kasituṃ chindituṃ bhindituṃ vā
na sakkāti ākāso. Nissattatthena dhātu.
     Paṭhavīkasiṇādīni dasa vissajjanāni kasiṇabhāvanāvasena niddiṭṭhāni.
Kasiṇanti sakalapharaṇavasena 2- kasiṇamaṇḍalampi tasmiṃ upaṭṭhitanimittampi tadārammaṇaṃ
jhānampi vuccati. Idha pana jhānaṃ adhippetaṃ. Ādimhi cattāri mahābhūta-
kasiṇārammaṇāni jhānāni, tato parāni cattāri vaṇṇakasiṇārammaṇāni.
Ākāsakasiṇanti paricchedākāso, tadārammaṇañca jhānaṃ, kasiṇugghāṭimākāso,
tadārammaṇañca ākāsānañcāyatanaṃ. Viññāṇakasiṇanti ākāsānañcāyatanaviññāṇaṃ,
tadārammaṇañca viññāṇañcāyatanaṃ.
     Kesādīni dvattiṃsa vissajjanāni dvattiṃsākārakammaṭṭhānavasena niddiṭṭhāni.
Tesu pana kesādīsu paṭikūlato upaṭṭhitesu kāyagatāsativasena asubhakammaṭṭhānaṃ hoti
vaṇṇato upaṭṭhitesu kasiṇakammaṭṭhānaṃ 3- hoti, dhātuto upaṭṭhitesu catudhātuvavatthāna-
kamṭṭhānaṃ hoti kesātiādīni ca paṭikūlato vaṇṇato vā uṭṭhitānaṃ tadārammaṇāni
jhānāni, dhātuto upaṭṭhitassa te ca koṭṭhāsā tadārammaṇā ca dhātubhāvanā
veditabbā.
     Kesā ubhosu passesu kaṇṇacūḷikāhi purato nalāṭantena, pacchato ca
galavāṭakena paricchinnā sīsakaṭāhaveṭhanacamme vīhaggamattaṃ pavisitvā ṭhitā anekasata-
sahassasaṅkhā. Lomā ṭhapetvā kesādīnaṃ patiṭṭhitokāsaṃ hatthatalapādatalāni ca
yebhuyyena sarīracamme navanavutiyā lomakūpasahassesu likkhāmattaṃ pavisitvā ṭhitā. Nakhā
@Footnote: 1 Sī. apoti 2 Sī. sakalaṃ pharaṇavasena 3 Sī. vaṇṇakammaṭṭhānaṃ
Aṅgulīnaṃ aggapiṭṭhesu ṭhitā vīsati. Dantā dvīsu hanukaṭṭhikesu ṭhitā yebhuyyena
dvattiṃsa. Taco sakalasarīraṃ pariyonandhitvā pākaṭakilomakassa upari chaviyā heṭṭhā
ṭhitaṃ cammaṃ.
     Maṃsaṃ sādhikāni tīṇi aṭṭhisatāni anulimpitvā ṭhitāni nava maṃsapesisatāni.
Nhārū sakalasarīre aṭṭhīni ābandhitvā ṭhitāni nava nhārusatāni. Aṭṭhī sakalasarīre
heṭṭhā aṭṭhīnaṃ upari ṭhitāni sādhikāni tīṇi aṭṭhisatāni. Aṭṭhimiñjā tesaṃ tesaṃ
aṭṭhīnaṃ abbhantare ṭhitā miñjā. Vakkaṃ galavāṭakā nikkhantena ekamūlena thokaṃ
gantvā dvidhā bhinnena thūlanhārunā vinibandhā hutvā hadayamaṃsaṃ parikkhipitvā
ṭhitā dve maṃsapiṇḍikā.
     Hadayaṃ sarīrabbhantare dvinnaṃ thanānaṃ majjhe ṭhitaṃ anto pittasannissayaṃ
aḍḍhapasatamattalohitapuṇṇaṃ punnāgaṭṭhipatiṭṭhānamattāvāṭakaṃ hadayamaṃsaṃ. Yakanaṃ
dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhitaṃ yamakamaṃsapaṭalaṃ. Kilomakaṃ
hadayavakkāni paṭicchādetvā ṭhitaṃ paṭicchannakilomakasaṅkhātañca sakalasarīre cammassa
heṭṭhato maṃsaṃ pariyonaddhitvā ṭhitaṃ appaṭicchannakilomakasaṅkhātañcāti duvidhaṃ
pariyonahanamaṃsaṃ. Pihakaṃ hadayassa vāmapasse udarapaṭalassa matthakapassaṃ nissāya ṭhitaṃ
udarajivhāmaṃsaṃ. Papphāsaṃ sarīrabbhantare dvinnaṃ thanānaṃ antare hadayayakanānaṃ
upari chādetvā olambantaṃ ṭhitaṃ dvattiṃsamaṃsakhandhappabhedaṃ ppaphāsamaṃsaṃ.
     Antaṃ upari galavāṭake heṭṭhā karīsamagge vinibandhattā galavāṭakakarīsamagga-
pariyante sarīrabbhantare ṭhitā purisassa dvattiṃsahatthā itthiyā aṭṭhavīsatihatthā
ekavīsatiyā ṭhānesu obhaggā antavaṭṭi. Antaguṇaṃ antabhoge ekato agalante
ābandhitvā ekavīsatiyā antabhogānaṃ antarā ṭhitaṃ bandhanaṃ. Udariyaṃ
dantamusalasañcuṇṇitaṃ jivhāhatthaparivattitaṃ kheḷalālāpalibuddhaṃ taṃkhaṇavigatavaṇṇagandha-
rasādisampadaṃ tantavāyakhalisuvānavamathusadisaṃ nipatitvā pittasemhavātapaliveṭhitaṃ hutvā
Hutvā udaraggisantāpavegakuthitaṃ kimikulākulaṃ uparūpari pheṇapubbuḷakāni muñcantaṃ
paramakasambukaṃ duggandhajegucchabhāvaṃ āpajjitvā āmāsayasaṅkhāte uparinābhiantapatale
ṭhitaṃ nānappakārakaṃ asitapītakhāyitasāyitaṃ. Karīsaṃ pakkāsayasaṅkhāte heṭṭhā
nābhipiṭṭhikaṇṭakamūlānaṃ antare ubbedhena aṭṭhaṅgulamatte antāvasāne ṭhitaṃ vaccaṃ.
Pittaṃ hadayamaṃsapapphāsānaṃ antare yakanamaṃsaṃ nissāya ṭhitaṃ mahākosātakīkosakasadise
pittakosake ṭhitaṃ baddhapittasaṅkhātaṃ ca, kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānañceva
thaddhasukkhacammañca ṭhapetvā avasesaṃ sarīraṃ byāpetvā ṭhitaṃ abaddhapittasaṅkhātañcāti
duvidhaṃ pittaṃ.
     Semhaṃ udarapaṭale ṭhitaṃ ekapatthapūrappamāṇaṃ semhaṃ. Pubbo khāṇukaṇṭaka-
paharaṇaggijālādīhi abhihate vā sarīrappadese abbhantaradhātukkhobhavasena vā
uppannesu gaṇḍapīḷakādīsu paripakkalohitapariṇāmo. Lohitaṃ yakanassa heṭṭhābhāgaṃ
pūretvā hadayavakkapapphāsānaṃ upari thokaṃ thokaṃ paggharantaṃ vakkahadayayakanapapphāse
temayamānaṃ ṭhitaṃ ekapatthapūramattaṃ sannicitalohitasaṅkhātañca, kesalomanakhadantānaṃ
maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca ṭhapetvā dhamanijālānusārena sabbaṃ
upādinnasarīraṃ pharitvā ṭhitaṃ saṃsaraṇalohitasaṅkhātañcāti duvidhaṃ lohitaṃ. Sedo
aggisantāpasūriyasantāpautuvikārādīhi santatte sarīre sabbakesalomakūpavivarehi
paggharaṇakaāpodhātu. Medo thūlassa sakalasarīre cammamaṃsantare kīsassa jaṅghamaṃsādīni
nissāya ṭhito thinasineho. Assu somanassadomanassavisabhāgāhārautūhi samuṭṭhahitvā
akkhikūpake pūretvā tiṭṭhantī vā paggharantī vā āpodhātu.
     Vasā aggisantāpasūriyasantāpautuvisabhāgehi usmājātesu yebhuyyena hatthatalahattha-
piṭṭhipādatalapādapiṭṭhināsāpuṭanalāṭaaṃsakūṭesu ṭhito vilīnasineho. Kheḷo tathārūpaṃ āhāraṃ
passantassa vā sarantassa vā mukhe vā ṭhapentassa hadayaṃ vā ākilāyantassa kismiñci-
deva vā jigucchaṃ uppādentassa bhiyyo uppajjitvā ubhohi kapolapassehi
Oruyha jivhāya tiṭṭhamānā pheṇamissā āpodhātu. Siṅghānikā visabhāgāhāra-
utuvasena sañjātadhātukkhobhassa vā rodantassa vā antosīse matthaluṅgato galitvā
tālumatthakavivarena otaritvā nāsāpuṭe pūretvā tiṭṭhantaṃ vā paggharantaṃ vā pūti
asuci picchilaṃ. Lasikā aṭṭhisandhīnaṃ abbhañjanakiccaṃ sādhayamānaṃ asītisatasandhīnaṃ
abbhantare ṭhitaṃ picchilakuṇapaṃ muttaṃ āhārautuvasena vatthipuṭabbhantare ṭhitā
āpodhātu. Matthaluṅgaṃ sīsakaṭāhabbhantare cattāro sibbinimagge nissāya ṭhito
catupiṇḍasamodhāno miñjarāsi.
     Cakkhāyatanādīni dvādasa vissajjanāni dvādasāyatanavasena niddiṭṭhāni.
Āyatanato, āyānaṃ vā tananato, āyatassa ca nayanato āyatanaṃ. Cakkhurūpādīsu
hi taṃtaṃdvārārammaṇā cittacetasikā dhammā sena sena anubhavanādinā kiccena
āyatanti uṭṭhahanti ghaṭanti, vāyamantīti vuttaṃ hoti. Te ca pana āyabhūte dhamme
etāni tanonti, vitthārentīti vuttaṃ hoti. Idañca anamatagge saṃsāre pavattaṃ
atīva āyataṃ saṃsāradukkhaṃ yāva na nivattati, tāva nayanteva, 1- pavattayantīti vuttaṃ
hoti.
     Apica nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena
kāraṇaṭṭhena ca āyatanaṃ. Tathā hi loke "issarāyatanaṃ vāsudevāyatanan"tiādīsu
nivāsaṭṭhānaṃ "āyatanan"ti vuccati. "suvaṇṇāyatanaṃ rajatāyatanan"tiādīsu ākaro.
Sāsane pana "manorame āyatane, sevanti naṃ vihaṅgamā"tiādīsu 2- samosaraṇaṭṭhānaṃ.
"dakkhiṇāpatho gunnaṃ āyatanan"tiādīsu sañjātideso. "tatra tatreva sakkhibhabbataṃ
pāpuṇāti sati āyatane"tiādīsu 3- kāraṇaṃ. Cakkhuādīsu cāpi te te cittacetasikā
dhammā nivasanti tadāyattavuttitāyāti cakkhādayo nesannivāsaṭṭhānaṃ, cakkhādīsu ca
@Footnote: 1 cha.Ma. nayanti             2 aṅ.pañcaka. 22/38/46 (syā)
@3 aṅ.tika. 20/102/250, aṅ.pañcaka. 22/23/20 (syā)
Te ākiṇṇā tannissayattā tadārammaṇattā cāti cakkhādayo ca nesaṃ ākaro,
tattha tattha vatthudvārārammaṇavasena samosaraṇato cakkhādayo ca nesaṃ samosaraṇaṭṭhānaṃ,
taṃnissāyārammaṇabhāvena tattheva uppattito cakkhādayo ca nesaṃ sañjātideso,
cakkhādīnaṃ abhāve abhāvato cakkhādayo ca nesaṃ kāraṇanti yathāvuttenaṭṭhena cakkhuñca
taṃ āyatanañcāti cakkhāyatanaṃ. Evaṃ sesānipi.
     Cakkhudhātādīni aṭṭhārasa vissajjanāni aṭṭhārasadhātuvasena niddiṭṭhāni.
Cakkhādīsu ekeko dhammo yathāsambhavaṃ vidahati, dhīyate, vidhānaṃ, vidhīyate etāya,
ettha vā dhīyatīti dhātu. Lokiyā hi dhātuyo kāraṇabhāvena vavatthitāva hutvā
suvaṇṇarajatādidhātuyo viya suvaṇṇarajatādiṃ, anekappakāraṃ saṃsāradukkhaṃ vidahanti.
Bhārahārehi ca bhāro viya sattehi dhīyante, dhārīyantīti attho. Dukkhavidhānamattameva
cetā avasavattanato. Etāhi ca karaṇabhūtāhi 1- saṃsāradukkhaṃ sattehi anuvidhīyati.
Tathāvihitañcetaṃ etāsveva dhīyati, ṭhapīyatīti attho. Apica yathā titthiyānaṃ attā
nāma sabhāvato natthi, na evametā, etā pana attano sabhāvaṃ dhārentīti
dhātuyo. Yathā ca loke vicittā haritālamanosilādayo selāvayavā dhātuyoti vuccanti,
evametāpi dhātuyo viyāti dhātuyo. Vicittā hetā ñāṇaneyyāvayavāti. Yathā
vā sarīrasaṅkhātassa samudāyassa avayavabhūtesu rasasoṇitādīsu aññamaññavisabhāga-
lakkhaṇaparicchinnesu dhātusamaññā, evamevetesupi pañcakkhandhasaṅkhātassa attabhāvassa
avayavesu dhātusamaññā veditabbā. Aññamaññavisabhāgalakkhaṇaparicchinnā hete
cakkhādayoti. Apica dhātūti nijjīvamattassetaṃ adhivacanaṃ. Tathā hi bhagavā "../../bdpicture/chadhāturo
ayaṃ bhikkhu puriso"tiādīsu 2- jīvasaññāsamūhananatthaṃ dhātudesanaṃ akāsīti.
Yathāvuttenatathena cakkhu ca taṃ dhātu cāti cakkhudhātu. Evaṃ sesāpi. Manodhātūti ca tisso
mano dhātuyo dhammādhātūti vedanāsaññāsaṅkhārakkhandhā soḷasa sukhumarūpāni nibbānañca.
Manoviññāṇadhātūti chasattati manoviññāṇadhātuyo.
@Footnote: 1 abhi.A. 2/82, visuddhi. 3/65 (syā) 2 visuddhi. 3/66 (syā)
     Cakkhundariyādīni bāvīsati vissajjanāni bāvīsatindriyavasena niddiṭṭhāni.
Cakkhumeva dassanalakkhaṇe indaṭṭhaṃ kāretīti cakkhundriyaṃ. Sotameva savanalakkhaṇe
indaṭṭhaṃ kāretīti sotindriyaṃ. Ghānameva ghāyanalakkhaṇe indaṭṭhaṃ kāretīti ghānin-
driyaṃ jivhā eva sāyanalakkhaṇe indaṭṭhaṃ kāretīti jivhindriyaṃ. Kāyo eva
phusanalakkhaṇe indaṭṭhaṃ kāretīti kāyindriyaṃ. Manate iti mano, vijānātīti attho.
Aṭṭhakathācariyā panāhu:- nāliyā minamāno viya mahātulāya dhārayamāno viya ca
ārammaṇaṃ manati jānātīti mano, tadeva mananalakkhaṇe indaṭṭhaṃ kāretīti manindriyaṃ.
Jīvanti tena taṃsahajātā dhammāti jīvitaṃ, tadeva anupālanalakkhaṇe indaṭṭhaṃ kāretīti
jīvitindriyaṃ. Taṃ rūpajīvitindriyaṃ arūpajīvitindriyanti duvidhaṃ.
Sabbakammajarūpasahajaṃ sahajarūpānupālanaṃ rūpajīvitindriyaṃ, sabbacittasahajaṃ
sahajaarūpānupālanaṃ arūpajīvitindriyaṃ. Thīyati saṅghātaṃ gacchati etissā gabbhoti
itthī, itthiliṅgādīsu indaṭṭhaṃ kāretīti indriyaṃ, niyamato itthiyā eva
indriyaṃ itthindriyaṃ. Puṃ vuccati nirayo, puṃsaṅkhāte niraye rissati hiṃsiyatīti
puriso, purisaliṅgādīsu indaṭṭhaṃ kāretīti indriyaṃ, niyamato purisasseva
indriyaṃ purisindriyaṃ. Dvīsu petesu ekekaṃ sabhāvakassa ekekassa
kammajarūpasahajaṃ hoti.
     Kusalavipākakāyaviññāṇasampayuttaṃ sukhaṃ, kāyikasātalakkhaṇe indaṭṭhaṃ kāretīti
indriyaṃ, sukhameva indriyaṃ sukhindriyaṃ. Akusalavipākakāyaviññāṇasampayuttaṃ
dukkhaṃ, kāyikaasātalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, dukkhameva indriyaṃ
dukkhindriyaṃ. Pītisomanassayogato sobhanaṃ mano assāti sumano, sumanassa bhāvo
somanassaṃ, cetasikasātalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, somanassameva indriyaṃ
somanassindriyaṃ. Domanassayogato duṭṭhu mano assāti, hīnavedanattā vā kucchitaṃ
mano assāti dummano, dummanassa bhāvo domanassaṃ, cetasikaasātalakkhaṇe indaṭṭhaṃ
     Kāretīti indriyaṃ, domanassameva indriyaṃ domanassindriyaṃ.
Sukhadukkhākārapavattiṃ upekkhati majjhattākārasaṇṭhitattā tenākārena pavattatīti
upekkhā, majjhattalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ, upekkhā eva indriyaṃ
upekkhindriyaṃ.
     Saddahanti etāya, sayaṃ vā saddahati, saddahaṇamattameva vā esāti saddhā, assaddhi-
yassa abhibhavanato adhipatiatthena indriyaṃ, adhimokkhalakkhaṇe vā indaṭṭhaṃ kāretīti
indriyaṃ, saddhā eva indriyaṃ saddhindriyaṃ. Vīrabhāvo vīriyaṃ, vīrānaṃ
vā kammaṃ, vidhinā vā nayena īrayitabbaṃ pavattayitabbanti vīriyaṃ, kosajjassa abhibhavanato
adhipatiatthena indriyaṃ, paggahaṇalakkhaṇe vā indatthaṃ kāretīti indriyaṃ, vīriya-
meva indriyaṃ vīriyindriyaṃ. Saranti tāya, sayaṃ vā sarati, saraṇamattameva vā esāti
sati, muṭṭhasaccassa abhibhavanato adhipatiatthena indriyaṃ, upaṭṭhānalakkhaṇe vā indaṭṭha
kāretīti indriyaṃ, sati eva indriyaṃ satindriyaṃ. Ārammaṇe cittaṃ sammā
ādhiyati ṭhapetīti samādhi, vikkhepassa abhibhavanato adhipatiatthena indriyaṃ, avikkhepa-
lakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ, samādhi eva indriyaṃ samādhindriyaṃ.
"idaṃ dukkhan"tiādinā nayena ariyasaccāni pajānātīti paññā. Aṭṭhakathāyaṃ 1- pana
"aniccaṃ dukkhamanattāti paññāpanavasena paññā"ti vuttaṃ. Avijjāya abhibhavanato
adhipatiatthena indriyaṃ, dassanalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ,
paññā eva indriyaṃ paññindriyaṃ.
     Anamatagge saṃsāravaṭṭe anaññātaṃ amataṃ padaṃ, catusaccadhammameva vā jānissāmīti
paṭipannassa uppajjanato indriyaṭṭhasambhavanato ca anaññātaññassāmītindriyaṃ.
Sotāpattimaggañāṇassetaṃ nāmaṃ. Paṭhamamaggena ñātaṃ mariyādaṃ anatikkamitvā tesaṃyeva
tena maggena ñātānaṃ catusaccadhammānameva jānanato indriyaṭṭhasambhavato ca
ājānanakaṃ indriyaṃ aññindriyaṃ. Sotāpattiphalādīsu chasu ṭhānesu ñāṇassetaṃ
@Footnote: 1 abhi.A. 2/134
Nāmaṃ. Aññātāvino catusaccesu niṭṭhitañāṇakiccassa khīṇāsavassa uppajjanato
indriyaṭṭhasambhavato ca aññātāvindriyaṃ, aññātāvīnaṃ vā catūsu saccesu niṭṭhita-
kiccānaṃ cattāri saccāni paṭivijjhitvā ṭhitānaṃ dhammānaṃ abbhantare indaṭṭha-
sādhanena aññātāvindriyaṃ. Arahattaphalañāṇassetaṃ nāmaṃ. Sabbāni petāni
yathāyogaṃ indaliṅgaṭṭhena indadesitaṭṭhena indadiṭṭhaṭṭhena indasiddhaṭṭhena inda-
phuṭjuṭṭhena ca indriyāni. Bhagavā hi sammāsambuddho paramissariyabhāvato indo,
kusalākusalañca kammaṃ kammesu kassaci issariyābhāvato. Tenevettha kammajanitāni
indriyāni kusalākusalaṃ kammaṃ ulliṅgenti, tena ca siṭṭhānīti indaliṅgaṭṭhena
indasiṭṭhaṭṭhena ca indriyāni. Sabbāneva panetāni bhagavatā munindena yathābhūtato
pakāsitāni ca abhisambuddhāni cāti indadesitaṭṭhena indadiṭṭhaṭṭhena ca
indriyāni. Teneva ca bhagavatā munindena kānici gocarāsevanāya, kānici
bhāvanāsevanāya sevitānīti indajuṭṭhaṭṭhenapi indriyāni. Apica ādhipaccasaṅkhātena
issariyaṭṭhenapi etāni indriyāni. Cakkhuviññāṇādippavattiyaṃ hi cakkhādīnaṃ
siddhamādhipaccaṃ tasmiṃ tikkhe tikkhattā mande ca mandattāti.
     [5] Kāmadhātuādīni dvādasa vissajjanāni bhavappabhedavasena niṭdiṭṭhāni.
Kāmarāgasaṅkhātena kāmena yuttā dhātu kāmadhātu, kāmasaṅkhātā vā dhātu
kāmadhātu. Kāmaṃ pahāya rūpena yuttā dhātu rūpadhātu, rūpasaṅkhātā vā dhātu
rūpadhātu. Kāmañca rūpañca pahāya arūpena yuttā dhātu arūpadhātu, arūpasaṅkhātā
vā dhātu arūpadhātu. Tā eva dhātuyo puna bhavapariyāyena vuttā.
Bhavatīti hi bhavo vuccati. Saññā yutto bhavo saññābhavo, saññāsahagato vā
bhavo saññābhavo, saññā vā ettha bhave atthīti saññābhavo. So kāmabhavo
ca asaññābhavamutto rūpabhavo ca nevasaññānāsaññābhavamutto arūpabhavo ca hoti.
Na saññābhavo asaññābhavo, so rūpabhavekadeso. Oḷārikattabhāvato nevasaññā,
Sukhumattena sambhavato nāsaññāti nevasaññānāsaññā, tāya yutto bhavo
nevasaññānāsaññābhavo, atha vā oḷārikāya saññāya abhāvā, sukhumāya ca
bhāvā nevasaññānāsaññā asmiṃ bhaveti nevasaññānāsaññābhavo, so arūpabhaveka-
deso. Ekena rūpakkhandhena vokiṇṇo bhavo ekena vokāro assa bhavassāti
ekavokārabhavo, so asaññabhavova. Catūhi arūpakkhandhehi vokiṇṇo bhavo catūhi
vokāro assa bhavassāti catuvokārabhavo, so arūpabhavo eva. Pañcahi khandhehi
vokiṇṇo bhavo pañcahi vokāro assa bhavassāti pañcavokārabhavo, so kāmabhavo
ca rūpabhavekadeso ca hoti.
     [6] Paṭhamajjhānādīni dvādasa vissajjanāni jhānasamāpattivasena
niddiṭṭhāni. Jhānanti idha brahmavihāramattaṃ adhippetaṃ. Vitakkavicārapītisukha-
cittekaggatāsampayuttaṃ paṭhamaṃ jhānaṃ. Pītisukhacittekaggatāsampayuttaṃ dutiyaṃ jhānaṃ.
Sukhacittekaggatāsampayuttaṃ tatiyaṃ jhānaṃ. Upekkhācittekaggatāsampayuttaṃ catutthaṃ
jhānaṃ. Medati mejjatīti mettā, siniyhatīti attho. Mitte vā bhavā, mittassa vā
esā pavattīti mettā, paccanīkadhammehi muttattā ārammaṇe ca adhimuttattā
vimutti, cetaso vimutti cetovimutti, mettā eva cetovimutti mettāceto-
vimutti. Karuṇā vuttatthā eva. Modanti tāya taṃsamaṅgino, sayaṃ vā modati, modana-
mattameva vā tanti muditā. "averā hontū"tiādibyāpārappahānena majjhattabhāvūpagamena
ca upekkhatīti upekkhā. Mettādayo tayo brahmavihārā paṭhamādīhi tīhi jhānehi
yuttā, upekkhābrahmavihāro catutthajjhānena yutto.
     Pharaṇavasena natthi etassa antoti ananto, ākāso ananto ākāsānanto,
kasiṇugghāṭimākāso. Ākāsānantoyeva ākāsānañcaṃ, taṃ ākāsānañcaṃ
adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa "devānaṃ devāyatanamivā"ti
ākāsānañcāyatanaṃ, ākāsānañcāyatanameva samāpatti ākāsānañcāyatanasamāpatti.
Pharaṇavasena ca natthi etassa antoti anantaṃ, taṃ ākāsārammaṇaṃ
viññāṇaṃ. Anantameva ānañcaṃ, viññāṇaṃ ānañcaṃ "viññāṇānañcan"ti
avatvā "viññāṇañcan"ti vuttaṃ. Ayaṃ hettha ruḷhisaddo. Taṃ viññāṇañcaṃ
adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa "devānaṃ devāyatanamivā"ti
viññāṇañcāyatanaṃ. Natthi etassa kiñcananti akiñcanaṃ, antamaso bhaṅgamattampi assa
avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo ākiñcaññaṃ. Ākāsānañcāyatana-
viññāṇābhāvassetaṃ adhivacanaṃ. Taṃ ākiñcaññaṃ adhiṭṭhānaṭṭhena āyatanamassa
sasampayuttadhammassa jhānassa "devānaṃ devāyatanamivā"ti ākiñcaññāyatanaṃ.
Oḷārikāya saññāya abhāvato, sukhumāya ca bhāvato nevassa sasampayuttadhammassa
jhānassa saññā nāsaññāti nevasaññānāsaññaṃ, nevasaññānāsaññañca taṃ
manāyatanadhammāyatanapariyāpannattā āyatanañcāti nevasaññānāsaññāyatanaṃ. Atha vā
yāyamettha saññā sā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā, saṅkhārāvasesa-
sukhumabhāvena vijjamānattā nāsaññāti nevasaññānāsaññā, nevasaññānāsaññā
ca sā sesadhammānaṃ adhiṭṭhānaṭṭhena āyatanañcāti nevasaññānāsaññāyatanaṃ.
Ākiñcaññāyatanārammaṇāya samāpattiyā etaṃ adhivacanaṃ. Na kevalaṃ ettha saññāva
edisī, atha kho vedanāpi nevavedanā nāvedanā. Cittampi nevacittaṃ nācittaṃ.
Phassopi nevaphasso nāphasso. Esa nayo sesasampayuttadhammesu. Saññāsīsena panāyaṃ
desanā katāti.
     Avijjādīni dvādasa vissajjanāni paṭiccasamuppādaṅgavasena niddiṭṭhāni. Pūretuṃ
ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho. Taṃ avindiyaṃ
vindatīti avijjā. Tabbiparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na
vindatīti avijjā. Khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ,
indriyānaṃ adhipatiyaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ aviditaṃ karotīti avijjā, dukkhādīnaṃ
pīḷanādivasena vuttaṃ catubbidhaṃ
Catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā, antavirahite saṃsāre sabbayonigatibhava-
viññāṇaṭṭhitisattāvāsesu satte javāpetīti avijjā, paramatthato avijjamānesu
itthipurisādīsu javati, vijjamānesupi khandhādīsu na javatīti avijjā, api ca
cakkhuviññāṇādīnaṃ vatthārammaṇaṃ paṭiccasamuppādapaṭiccasamuppannānañca dhammānaṃ
chādanatopi avijjā. Saṅkhatamabhisaṅkharontīti saṅkhāRā. Vijānātīti viññāṇaṃ. Namati
nāmayatīti vā nāmaṃ, ruppatīti rūpaṃ. Āye tanoti āyatañca nayatīti āyatanaṃ.
Phussatīti phasso. Vedayatīti vedanā. Paritassatīti taṇhā. Upādiyati bhusaṃ
gaṇhātīti upādānaṃ. Bhāvati, bhāvayatīti vā bhavo. Jananaṃ jāti. Jīraṇaṃ jarā
maranti etenāti maraṇaṃ.



             The Pali Atthakatha in Roman Book 47 page 70-99. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=1536              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=1536              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=105              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=91              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=91              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]