ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

     [7] Dukkhādīni aṭṭhasatāni aṭṭha ca vissajjanāni catusaccayojanāvasena
niddiṭṭhāni. "dukkhaṃ abhiññeyyan"tiādīsu hi channaṃ catukkānaṃ vasena catuvīsati
vissajjanāni "cakkhuṃ jarā maraṇan"ti peyyāle "cakkhu abhiññeyyaṃ sotaṃ
abhiññeyyan"tiādinā "jāti abhiññeyyā"ti pariyosānena pañcanavutādhikena
vissajjanasatena yojetvā vuttāni. Pañcanavutādhikaṃ catukkasataṃ hoti, tesaṃ catukkānaṃ
vasena asītiadhikāni satta vissajjanasatāni. "jarāmaraṇaṃ abhiññeyyan"tiādike catukke
"cattāri vissajjanānī"ti evaṃ sabbāni aṭṭha ca satāni aṭṭha ca vissajjanāni
honti. Ettha ca tassa tassa dhammassa padhānabhūto paccayo samudayoti veditabbo, sabba-
saṅkhārehi suññaṃ nibbānaṃ nirodhoti veditabbaṃ. Anaññātaññassāmītindriyādīni
tiṇṇampi hi lokuttarindriyānaṃ ettha abhāvaṃ sandhāya anaññātaññassāmītindriyaṃ
nirodhotiādi yujjati. Nirodhagāminīpaṭipadāti ca sabbattha ariyamaggo eva. Hi
vuccamāne phalepi maggavohārasambhavato aññindriyaaññātāvindriyānampi yujjati.
Puna dukkhādīnaṃ pariññaṭṭhādivasena aṭṭhasatāni aṭṭha ca vissajjanāni niddiṭṭhāni,
puna dukkhādīnaṃ pariññāpaṭivedhaṭṭhādivasena aṭṭhasatāni aṭṭha ca vissajjanāni

--------------------------------------------------------------------------------------------- page100.

Niddiṭṭhāni. Pariññā ca sā paṭivijjhitabbaṭṭhena paṭivedho cāti pariññāpaṭivedho, pariññāpaṭivedhova attho pariññāpaṭivedhaṭṭho. [8] Puna tāneva dukkhādīni jarāmaraṇapariyantāni dviadhikāni dve padasatāni samudayādīhi sattahi sattahi padehi yojetvā dviadhikānaṃ dvinnaṃ aṭṭhakasatānaṃ vasena sahassañca cha ca satāni soḷasa ca vissajjanāni niddiṭṭhāni. Tattha padhānabhūto paccayo samudayo, tassa nirodho samudayanirodho. Chando eva rāgo chandarāgo, dukkhe sukhasaññāya dukkhassa chandarāgo, tassa nirodho chandarāga- nirodho. Dukkhaṃ paṭicca uppajjamānaṃ sukhaṃ domanassaṃ dukkhassa assādo. Dukkhassa aniccatā dukkhassa vipariṇāmadhammatā dukkhassa ādīnavo. Dukkhe chandarāgavinayo chandarāgappahānaṃ dukkhassa nissaraṇaṃ. "yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭicca- samuppannaṃ nirodho tassa nissaraṇan"ti 1- vacanato nibbānameva dukkhassa nissaraṇaṃ. "dukkhanirodho samudayanirodho chandarāganirodho dukkhassa nissaraṇan"ti nānāsaṅkhata- paṭipakkhavasena nānāpariyāyavacanehi catūsu ṭhānesu nibbānameva vuttanti veditabbaṃ. Keci pana "āhārasamudayā dukkhasamudayo āhāranirodhā dukkhanirodho sarasavasena samudayanirodho, atha vā udayabbayadassanena samudayanirodho saha vipassanāya maggo chandarāganirodho"ti vadanti. Evañca vuccamāne lokuttarindriyānaṃ avipassanūpagattā na sabbasādhāraṇaṃ hotīti paṭhamaṃ vuttanayova gahetabbo. Lokuttarindriyesu hi chandarāgābhāvatoyeva chandarāganirodhoti yujjati. Sarīre chandarāgeneva sarīrekadesesu kesādīsupi chandarāgo katova hoti, jarāmaraṇavantesu chandarāgeneva jarāmaraṇesupi chandarāgo katova hoti. Evaṃ assādādīnavāpi yojetabbā. Puna dukkhādīni jarāmaraṇapariyantāni dviadhikāni dve padasatāni samudayādīhi chahi chahi padehi yojetvā dviadhikānaṃ dvinnaṃ sattakasatānaṃ vasena nayasahassañca cattāri ca satāni cuddasa ca vissajjanāni niddiṭṭhāni. @Footnote: 1 khu.paṭi. 31/24/28

--------------------------------------------------------------------------------------------- page101.

[9] Idāni rūpādīni jarāmaraṇapariyantāni ekādhikāni dve padasatāni sattahi anupassanāhi yojetvā niddisituṃ paṭhamaṃ tāva aniccānupassanādayo satta anupassanā niddiṭṭhā. Tāni sabbāni sattahi suddhikaanupassanāvissajjanehi saddhiṃ sahassañca cattāri ca satāni cuddasa ca vissajjanāni honti. Aniccanti anupassanā aniccānupassanā. Sā niccasaññāpaṭipakkhā. Dukkhanti anupassanā dukkhānupassanā. Sā sukhasaññāpaṭipakkhā. Anattāti anupassanā anattānupassanā. Sā attasaññā- paṭipakkhā. Tissannaṃ anupassanānaṃ paripūrattā nibbindatīti nibbidā, nibbidā ca sā anupassanā cāti nibbidānupassanā. Sā nandipaṭipakkhā. Catassannaṃ anupassanānaṃ paripūrattā virajjatīti virāgo, virāgo ca so anupassanā cāti virāgānupassanā. Sā rāgapaṭipakkhā. Pañcannaṃ anupassanānaṃ paripūrattā rāgaṃ nirodhetīti nirodho, nirodho ca so anupassanā cāti nirodhānupassanā. Sā samudayappaṭipakkhā. Channaṃ anupassanānaṃ paripūrattā paṭinissajjatīti paṭinissaggo, paṭinissaggo ca so anupassanā cāti paṭinissaggānupassanā. Sā ādānapaṭipakkhā. Lokuttarindriyānaṃ asatipi vipassanūpagatte "sabbe saṅkharā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā"ti 1- vacanato tesampi aniccadukkhānattattā tattha niccasukhattasaññānaṃ nandiyā rāgassa ca abhāvā nirodhavantānīti anupassanato pariccāgapaṭinissaggapakkhandanapaṭinissaggasambhavato ca tehipi satta anupassanā yojitāti veditabbā. Jarāmaraṇavantesu aniccādito diṭṭhesu jarāmaraṇampi aniccādito diṭṭhaṃ nāma hoti, jarāmaraṇavantesu nibbindanto virajjanto jarāmaraṇe nibbinno ca viratto ca hoti, jarāmaraṇavantesu nirodhato diṭṭhesu jarāmaraṇampi nirodhato diṭṭhaṃ nāma hoti jarāmaraṇavantesu 2- paṭinissajjanto jarāmaraṇaṃ paṭinissajjantova hotīti jarāmaraṇehi satta anupassanā yojitāti veditabbā. @Footnote: 1 khu.dha. 25/277-9/64, khu.paṭi. 31/31/38 2 Sī. jarāmaraṇavante

--------------------------------------------------------------------------------------------- page102.

[10] Idāni ādīnavañāṇassa vatthubhūtānaṃ uppādādīnaṃ pañcannaṃ ārammaṇānaṃ vasena uppādādīni tesaṃ vevacanāni pañcadasa vissajjanāni niddiṭṭhāni, santipadañāṇassa tappaṭipakkhārammaṇavasena anuppādādīni pañcadasa vissajjanāni niddiṭṭhāni, puna tāneva uppādānuppādādīni padāni yugaḷakavasena yojetvā tiṃsa vissajjanāni niddiṭṭhāni. Evamimasmiṃ nayeva saṭṭhi vissajjanāni honti. Tattha uppādoti purimakammapaccayā idha uppatti. Pavattanti tathāuppannassa nimittanti sabbampi saṅkhāranimittaṃ. Yogāvacarassa hi saṅkhārā sasaṇṭhānā viya upaṭṭhahanti, tasmā nimittanti vuccanti. Āyūhanāti āyatiṃ paṭisandhihetubhūtaṃ kammaṃ. Taṃ hi abhisaṅkharaṇaṭṭhena āyūhanāti vuccati. Paṭisandhīti āyatiṃ uppatti. Sā hi bhavantarapaṭisandhānato paṭisandhīti vuccati. Gatīti yāya gatiyā sā 1- paṭisandhi hoti. Sā hi gantabbato gatīti vuccati. Nibbattīti khandhānaṃ nibbattanaṃ. Upapattīti "samāpannassa vā upapannassa vā"ti 2- evaṃ vuttā vipākapavatti. Jātīti jananaṃ. Tattha tattha nibbattamānānaṃ sattānaṃ ye ye khandhā pātubhavanti, tesaṃ tesaṃ paṭhamaṃ pātubhāvo. Jarāti jīraṇaṃ. Sā duvidhā ṭhitaññathattalakkhaṇasaṅkhātaṃ saṅkhatalakkhaṇañca khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpannakhandhānaṃ purāṇabhāvo ca. Sā idha adhippetā. Byādhīti dhātukkhobhapaccayasamuṭṭhito pittasemhavātasannipātautupariṇāmavisamaparihāraupakkamakamma- vipākavasena aṭṭhavidho ābādho. Vividhaṃ dukkhaṃ ādahati vidahatīti byādhi, byādhayati tāyati kampayatīti vā byādhi. Maraṇanti maranti etenāti maraṇaṃ. Taṃ duvidhaṃ vayalakkhaṇasaṅkhātaṃ saṅkhatalakkhaṇañca ekabhavapariyāpannajīvitindriyappabandhavicchedo ca. Taṃ idha adhippetaṃ. Sokoti socanaṃ. Ñātibhogarogasīladiṭṭhibyasanehi phuṭṭhassa citta- santāPo. Paridevoti paridevanaṃ. Ñātibyasanādīhiyeva phuṭṭhassa vacīpalāPo. Upāyāsoti bhuso āyāso ñātibyasanādīhiyeva phuṭṭhassa adhimattacetodukkhappabhāvitodosoyeva. @Footnote: 1 Sī. yā 2 khu.paṭi. 31/72/88

--------------------------------------------------------------------------------------------- page103.

Ettha ca uppādādayo pañceva ādīnavañāṇassa vatthuvasena vuttā, sesā tesaṃ vevacanavasena. "nibbattī"ti hi uppādassa, "jātī"ti paṭisandhiyā vevacanaṃ, "gati upapattī"ti idaṃ dvayaṃ pavattassa, jarādayo nimittassāti. Anuppādādivacanehi pana nibbānameva vuttaṃ. Puna tāneva uppādānuppādādīni saṭṭhi padāni dukkhasukhapadehi yojetvā saṭṭhi vissajjanāni, bhayakhemapadehi yojetvā saṭṭhi vissajjanāni, sāmisanirāmisapadehi yojetvā saṭṭhi vissajjanāni, saṅkhāranibbānapadehi yojetvā saṭṭhi vissajjanāni niddiṭṭhāni. Tattha dukkhanti aniccattā dukkhaṃ. Dukkhappaṭipakkhato sukhaṃ. Yaṃ dukkhaṃ, taṃ bhayaṃ. Bhayapaṭipakkhato khemaṃ. Yaṃ bhayaṃ, taṃ vaṭṭāmisalokāmisehi avippamuttattā sāmisaṃ. Sāmisapaṭipakkhato nirāmisaṃ. Yaṃ sāmisaṃ, taṃ saṅkhāramattameva. Saṅkhārapaṭipakkhato santattā nibbānaṃ. Saṅkhārā hi ādittā, nibbānaṃ santanti. Dukkhākārena bhayākārena sāmisākārena saṅkhārākārenāti evaṃ tena tena ākārena pavattiṃ sandhāya tathā tathā vuttanti veditabbanti.


             The Pali Atthakatha in Roman Book 47 page 99-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=2206&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=2206&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=160              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=200              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=200              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]