ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

     [11] Pariggahaṭṭhādīni ekattiṃsa vissajjanāni ariyamaggakkhaṇavasena niddiṭṭhāni.
Ariyamaggasampayuttā hi dhammā ādito pabhuti uppādanatthaṃ pariggayhanate
iti pariggahā, tesaṃ sabhāvo pariggahaṭṭho. Tesaṃyeva aññamaññaparivārabhāvena
parivāraṭṭho. Bhāvanāpāripūrivasena paripūraṭṭho 1-. Tesaṃyeva samādhivasena ekārammaṇa-
pariggahamapekkhitvā ekaggaṭṭho. Nānārammaṇavikkhepābhāvamapekkhitvā avikkhepaṭṭho.
Vīriyavasena paggahaṭṭho. Samādhivasena udakena nhānīyacuṇṇānaṃ viya avippakiṇṇatā
avisāraṭṭho. Samādhiyogena alulitattā anāvilaṭṭho. Avikampitattā aniñjanaṭṭho.
Ekattupaṭṭhānavasenāti samādhiyogena ca ekārammaṇe bhusaṃ patiṭṭhānavasena ca.
Ṭhitaṭṭhoti ārammaṇe niccalabhāvena patiṭṭhitaṭṭho. Tassa nibbānārammaṇassa
@Footnote: 1 Sī. paripūriṭṭho

--------------------------------------------------------------------------------------------- page104.

Ālambanabhāvena ārammaṇaṭṭho. Tattheva nikāmacārabhāvena gocaraṭṭho. Nissaraṇapahānabhāvena nibbānassa pahānaṭṭho. Kilesapariccāgavasena ariyamaggassa pariccāgaṭṭho. Ubhato vuṭṭhānavasena vuṭṭhānaṭṭho. Nimittapavattehi nivattanavasena nivattanaṭṭho. Nibbutattā santaṭṭho. Atappakattā uttamattā ca paṇītaṭṭho. Kilesehi vimuttattā, ārammaṇe ca adhimuttattā vimuttaṭṭho. Āsavānaṃ avisayabhāvena parisuddhattā anāsavaṭṭhe. Kilesakantārasaṃsārakantārātikkamanena taraṇaṭṭho. Saṅkhāranimittābhāvena animittaṭṭho. Taṇhāpaṇidhiabhāvena appaṇihitaṭṭho. Atta- sārābhāvena suññataṭṭho. Vimuttirasena ekarasatāya, samathavipassanānaṃ ekarasatāya vā ekarasaṭṭho. Samathavipassanānaṃ aññamaññaṃ anativattanaṭṭho. Tesaṃyeva yuganaddhaṭṭho. Ariyamaggassa saṅkhārato niggamanena niyyānaṭṭho. Nibbānasampāpanena hetuṭṭho. Nibbānapaccakkhakaraṇena dassanaṭṭho. Adhipatibhāvena adhipateyyaṭṭhoti. [12] Samathādīni cattāri vissajjanāni samathavipassanāvasena niddiṭṭhāni. Aniccādivasena anu anu passanato anupassanaṭṭho. Yuganaddhassa samathavipassanā- dvayassa ekarasabhāvena anativattanaṭṭhoti sikkhādīni nava vissajjanāni ariya- maggassa ādimajjhapariyosānavasena niddiṭṭhāni. Sikkhitabbattā sikkhā. Tassā samādātabbato samādānaṭṭho. Sīle patiṭṭhāya kammaṭṭhānavasena gahitassa ārammaṇassa bhāvanāpavattiṭṭhānattā gocaraṭṭho. Samathakāle vipassanākāle vā kosajjavasena līnassa cittassa dhammavicayavīriyapītisambojjhaṅgabhāvanāvasena ussāpanaṭṭho paggahaṭṭho. Uddhaccavasena uddhatassa cittassa passaddhisamādhiupekkhāsambojjhaṅga- bhāvanāvasena sannisīdāpanaṭṭho niggahaṭṭho. Ubho visuddhānanti ubhato visuddhānaṃ. Līnuddhatapakkhato nivāretvā visuddhānaṃ cittānanti attho. Majjhimabhāve ṭhitānaṃ santativasena pavattamānānaṃ cittānaṃ vasena bahuvacanaṃ katanti veditabbaṃ.

--------------------------------------------------------------------------------------------- page105.

Ussāhanasannisīdāpanesu sabyāpārābhāvo ajjhupekkhanaṭṭho. Samappavattassa cittassa vasena bhāvanā visesādhigamaṭṭho. Ariyamaggapātubhāvavasena uttari- paṭivedhaṭṭho. Ariyamaggasiddhacatusaccapaṭivedhavasena saccābhisamayaṭṭho. Phalasamāpattivasena nirodhe patiṭṭhāpakaṭṭho. Sā hi taṃsamaṅgipuggalaṃ nirodhasaṅkhāte nibbāne patiṭṭhāpeti. Saddhindriyādīni pañca vissajjanāni indriyaṭṭhavasena vuttāni. Adhimokkhaṭṭhoti adhimuccanaṭṭho. Upaṭṭhānaṭṭhoti ārammaṇaṃ upecca patiṭṭhānaṭṭho. Dassanaṭṭhoti sabhāvapekkhanaṭṭho. Saddhābalādīni pañca vissajjanāni balaṭṭhavasena niddiṭṭhāni. Akampiyaṭṭhena saddhāva balanti saddhābalaṃ. Assaddhiyeti assaddhiyena. Assaddhiyanti ca saddhāpaṭipakkhabhūto cittuppādo. Akampiyaṭṭhoti akampitabbaṭṭho, kampetuṃ na sakkāti attho. Kosajjeti kusītabhāvasaṅkhātena thinamiddhena. Pamādeti satipaṭipakkhena cittuppādena. Uddhacceti avūpasamasaṅkhātena uddhaccena. Avijjāyāti mohena. Satisambojjhaṅgādīni satta vissajjanāni bojjhaṅgavasena niddiṭṭhāni. Bujjhanakassa aṅgo bojjhaṅgo. Pasattho sundaro ca bojjhaṅgo sambojjhaṅgo, satiyeva sambojjhaṅgo satisambojjhaṅgo. Dhamme vicinātīti dhammavicayo. Paññāyetaṃ nāmaṃ. Pavicayaṭṭhoti vicāraṭṭho. Pīnayatīti pīti. Pharaṇaṭṭhoti vissaraṇaṭṭho. Passambhanaṃ passaddhi. Upasamaṭṭhoti niddarathaṭṭho. Upapattito ikkhatīti upekkhā, samaṃ pekkhati apakkhapatitāva hutvā pekkhatīti attho. Sā idha tatramajjhattupekkhā, bojjhaṅgupekkhātipi tassā nāmaṃ. Samavāhitalakkhaṇattā paṭisaṅkhānaṭṭho. Sammādiṭṭhādīni aṭṭha vissajjanāni maggavasena niddiṭṭhāni. Sammā passati, sammā vā tāya passanti, pasatthā sundarā vā diṭṭhīti sammādiṭṭhi. Tassā sammādiṭṭhiyā. Sammā saṅkappeti, sammā vā tena saṅkappenti, pasattho sundaro

--------------------------------------------------------------------------------------------- page106.

Vā saṅkappoti sammāsaṅkapPo. Abhiropanaṭṭhoti cittassa ārammaṇāropanaṭṭho. Ārammaṇābhiniropanaṭṭhotipi pāṭho. Sammā vadati, sammā vā tāya vadanti, pasatthā vā sundarā vā vācāti sammāvācā. Micchāvācāviratiyā etaṃ nāmaṃ. Pariggahaṭṭhoti catubbidhavacīsaṃvarapariggahaṭṭho. Sammā karoti, sammā vā tena karonti, pasatthaṃ sundaraṃ vā kammanti sammākammaṃ, sammākammameva sammākammanto. Micchākammantaviratiyā etaṃ nāmaṃ. Samuṭṭhānaṭṭhoti tividhakāyasaṃvarasamuṭṭhānaṭṭho. Sammāājīvoti sammā ājīvati, sammā vā tena ājīvanti, pasattho sundaro vā ājīvoti sammāājīvo. Micchājīvaviratiyā etaṃ nāmaṃ. Vodānaṭṭhoti parisuddhaṭṭho. Sammā vāyamati, sammā vā tena vāyamanti, pasattho sundaro vā vāyāmoti sammāvāyāmo. Sammā sarati, sammā vā tāya saranti, pasatthā sundarā vā satīti sammāsati. Sammā samādhiyati, sammā vā tena samādhiyanti, pasattho sundaro vā samādhīti sammāsamādhi. [13] Indriyādīni dasa vissajjanāni rāsikatvā anupubbapaṭipāṭivasena niddiṭṭhāni. Adhipateyyaṭṭhoti indaṭṭhakaraṇavasena adhipatiattho. Akampiyaṭṭhoti paṭipakkhehi kampetuṃ asakkuṇeyyaṭṭho. Niyyānaṭṭhoti lokiyalokuttarānampi paṭipakkhato niggamanaṭṭho. Hetuṭṭhoti micchādiṭṭhādīnaṃ pahānāya sammādiṭṭhādayo hetūti vā sabbepi sammādiṭṭhādayo nibbānasampāpakahetūti vā hetuṭṭho. Satipaṭṭhānesu ārammaṇesu okkhanditvā pakkhanditvā upaṭṭhānato upaṭṭhānaṃ, satiyeva upaṭṭhānaṃ satipaṭṭhānaṃ. Kāyavedanācittadhammesu panassā asubhadukkhā- niccānattākāragahaṇavasena subhasukhaniccattasaññāpahānakiccasādhanavasena ca pavattito catudhā bhedo hoti. Etāni pubbabhāge nānācittesu labbhanti, maggakkhaṇe pana ekāyeva sati cattāri nāmāni labhati. Sammappadhānesu padahanti etenāti padhānaṃ, sobhanaṃ padhānaṃ sammappadhānaṃ, sammā vā padahanti etenāti sammappadhānaṃ, sobhanaṃ vā taṃ kilesavirūpattavirahato padhānaṃ ca hitasukhanipphādakattena seṭṭhabhāvāvahanato

--------------------------------------------------------------------------------------------- page107.

Padhānabhāvakaraṇato vā sammappadhānaṃ. Vīriyassetaṃ adhivacanaṃ. Uppannānuppannānaṃ anuppannuppannānañca akusalakusalānaṃ dhammānaṃ pahānānuppattiuppādaṭhitikiccasādhana- vasena pavattito panassa catudhā bhedo hoti. Etānipi pubbabhāge nānācittesu labbhanti, maggakkhaṇe pana ekameva vīriyaṃ cattāri nāmāni labhati. Padahanaṭṭhoti ussāhanaṭṭho. Padhānaṭṭhotipi pāṭho, soyevattho. Iddhipādānanti ettha chandavīriyacittavīmaṃsāsu ekeko ijjhatīti iddhi, samijjhati nippajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi paṭhamenatthena iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyenatthena iddhiyā pādoti iddhipādo. Pādoti patiṭṭhā, adhigamupāyoti attho. Tena hi yasmā uparūpari visesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, tasmā pādoti vuccati. Ete chandādayo pubbabhāge. Adhipativasena nānācittesu labbhanti, maggakkhaṇe pana saheva labbhanti. Ijjhanaṭṭhoti nipphajjanaṭṭho patiṭṭhānaṭṭho. Saccānanti catunnaṃ ariyasaccānaṃ. Tathaṭṭhoti yathāsabhāvaṭṭho. imāni aṭṭha vissajjanāni lokiyalokuttaramissakāni. Payogānanti 1- catunnaṃ ariyamaggapayogānaṃ. Paṭippassaddhaṭṭhoti catunnaṃ ariyaphalānaṃ paṭippassaddhaṭṭho. Maggapayogo hi phalakkhaṇe paṭippassaddho hoti niṭṭhitakiccattā. Maggapayogānaṃ phalodayena paṭippassaddhabhāvo vā. Phalānaṃ sacchikiriyaṭṭhoti ariyaphalānaṃ paccavekkhaṇavasena paccakkhakaraṇaṭṭho. Ārammaṇasacchikiriyā vuttā hoti, phalakkhaṇe paṭilābhasacchikiriyā vā. Vitakkādīni pañca vissajjanāni jhānaṅgavasena niddiṭṭhāni. Vitakkanaṃ vitakko, ūhaṇanti vuttaṃ hoti. Vicaraṇaṃ vicāro, anusañcaraṇanti vuttaṃ hoti. Upavicāraṭṭhoti anumajjanaṭṭho. Abhisandanaṭṭhoti temanaṭṭho samādhivasena cittassa ekaggaṭṭho. @Footnote: 1 Sī. yogānanti, pāḷiyaṃ pana "maggānan"ti dissati

--------------------------------------------------------------------------------------------- page108.

Āvajjanādīni pañcadasa vissajjanāni pakiṇṇakavasena niddiṭṭhāni. Pañcadvāra- manodvāresu bhavaṅgārammaṇato aññārammaṇe cittasantānaṃ namentānaṃ dvinnaṃ cittānaṃ āvajjanaṭṭho. Viññāṇassa vijānanaṭṭho. Paññāya pajānanaṭṭho. Saññāya sañjānanaṭṭho. Samādhissa ekodaṭṭho. Dutiyajjhānasmiṃ hi samādhi eko udetīti eko- dīti vuccati. Vitakkavicārehi anajjhāruḷhattā aggo seṭṭho hutvā uppajjatīti attho. Seṭṭhopi hi loke ekoti vuccati. Vitakkavicāravirahito vā eko asahāyo hutvā udetītipi vaṭṭati. Sabbopi vā kusalasamādhi nīvaraṇādīnaṃ uddhaccasseva vā paṭipakkhattā tehi anajjhāruḷhoti aggo hutvā udetīti vā tehi virahitoti asahāyo hutvā udetīti vā ekodīti vā yujjati. Abhiññāya ñātaṭṭhoti ñātapariññāya sabhāvajānanaṭṭho. Pariññāya tīraṇaṭṭhoti tīraṇapariññāya aniccādito upaparikkhaṇaṭṭho. Pahānassa pariccāgaṭṭhoti pahānapariññāya paṭipakkhapajahanaṭṭho. Samappavattāya bhāvanāya ekarasaṭṭho. Phassanaṭṭhoti phusanaṭṭho vindanaṭṭho. Pīḷābhāravahanādinā khandhaṭṭho. Suññādinā dhātuṭṭho sakasaka- mariyādāyatanādinā āyatanaṭṭho. Paccayehi saṅgamma katavasena saṅkhataṭṭho. Tabbiparītena asaṅkhataṭṭho. [14] Cittaṭṭhādīni pañcadasa vissajjanāni cittasambandhena niddiṭṭhāni. Cittaṭṭhoti ettha ārammaṇaṃ cintetīti cittaṃ, vijānātīti attho. Yaṃ panettha javanaṃ hoti, taṃ javanavīthivasena attano santānaṃ cinotītipi cittaṃ, yaṃ vipākaṃ hoti, taṃ kammakilesehi citantipi cittaṃ, sabbampi yathānurūpaṃ cittatāya cittaṃ, cittakaraṇatāya cittaṃ, yaṃ vaṭṭassa paccayo hoti, taṃ saṃsāradukkhaṃ cinotītipi cittaṃ. Evaṃ ārammaṇe cittatādito cittaṭṭho. Cittuppādane phaluppādane vā nāssa antaramatthīti anantaraṃ anantarassa bhāvo ānantariyaṃ, cittassa ānantariyaṃ cittānantariyaṃ, so cittānantariyaṭṭho, arahato cuticittaṃ vajjetvā yassa kassaci samanantaraniruddhassa

--------------------------------------------------------------------------------------------- page109.

Cittassa anantaracittuppādane samatthabhāvo maggacittassa anantaraṃ phaluppādane samatthabhāvoti adhippāyo. Cittassa vuṭṭhānaṭṭhoti gotrabhucittassa nimittato, maggacittassa nimittapavattato 1- vuṭṭhānaṭṭho. Cittassa vivaṭṭanaṭṭhoti tasseva cittadvayassa yathāvuttato vuṭṭhitassa nibbāne vivaṭṭanaṭṭho. Cittassa hetuṭṭhoti cittassa hetupaccayabhūtānaṃ navannaṃ hetūnaṃ hetuṭṭho. Cittassa paccayaṭṭhoti cittassa vatthārammaṇādīnaṃ anekesaṃ paccayānaṃ paccayaṭṭho. Cittassa vatthuṭṭhoti cittassa vatthubhūtānaṃ cakkhusotaghānajivhākāyahadayavatthūnaṃ vatthuṭṭho. Cittassa bhūmaṭṭhoti cittassa uppattidesavasena kāmāvacarādibhūmiattho. Cittassa ārammaṇaṭṭhoti rūpādiārammaṇaṭṭho. Paricitassārammaṇassa sañcaraṇaṭṭhānaṭṭhena gocaraṭṭho. Upari vuttaviññāṇacariyāvasena cariyaṭṭho. Atha vā payogasamudācāraṭṭho cariyaṭṭho. Cittassa gamanābhāvepi dūrasantikārammaṇaggahaṇavasena gataṭṭho. Abhinīhāraṭṭhoti gahitārammaṇato aññārammaṇamanasikāratthaṃ cittassa abhinīharaṇaṭṭho. Cittassa niyyānaṭṭhoti maggacittassa vaṭṭato niyyānaṭṭho. "nekkhammaṃ paṭiladdhassa kāmacchandado cittaṃ nissaṭaṃ hotī"tiādinā 2- nayena cittassa nissaraṇaṭṭho. [15] Ekattādīni dvācattāḷīsa vissajjanāni ekattasambandhena niddiṭṭhāni. Ekatteti ekārammaṇekatte, ekārammaṇeti attho. Paṭhamajjhānavasena pakkhandanaṭṭho. Dutiyajjhānavasena pasīdanaṭṭho. Tatiyajjhānavasena santiṭṭhanaṭṭho. Catutthajjhānavasena muccanaṭṭho. Paccavekkhaṇavasena etaṃ santanti passanaṭṭho. Yānīkatatthādayo pañca samādhissa vasībhāvavisesā. Yānīkataṭṭhoti yuttayānasadisakataṭṭho. Vatthukataṭṭhoti patiṭṭhaṭṭhena vatthu viya kataṭṭho. Anuṭṭhitaṭṭhoti paccupatiṭṭhitaṭṭho. Paricitaṭṭhoti samantato citaṭṭho. Susamāraddhaṭṭhoti suṭṭhu samāraddhaṭṭho, sukataṭṭhoti attho. Āvajjanasamāpajjanaadhiṭṭhānavuṭṭhānapaccavekkhaṇavasitāvasena vā paṭipāṭiyā @Footnote: 1 Sī. nimittapavattito 2 khu.paṭi. 31/24,191/28,223

--------------------------------------------------------------------------------------------- page110.

Pañca padāni yojetabbāni. Kasiṇādiārammaṇabhāvanāya sikhāppattakāle citta- cetasikānaṃ pariggahaparivāraparipūraṭṭho. Tesaṃyeva sammā samāhitattā ekārammaṇe samosaraṇena samodhānaṭṭho. Tesaṃyeva balappattiyā ārammaṇaṃ abhibhavitvā patiṭṭhāna- vasena adhiṭṭhānaṭṭho. Samathassa vipassanāya vā ādito, ādarena vā sevanavasena āsevanaṭṭho. Vaḍḍhanavasena bhāvanaṭṭho. Punappunaṃ karaṇavasena bahulīkammaṭṭho. Bahulīkatassa suṭṭhu samuṭṭhitavasena susamuggataṭṭho. Susamuggatassa paccanīkehi suṭṭhu vimuttivasena ārammaṇe ca suṭṭhu adhimuttivasena suvimuttaṭṭho. Bujjhanaṭṭhādīni cattāri padāni bojjhaṅgavasena vuttāni. Sotāpattimagga- bojjhaṅgānaṃ bujjhanaṭṭho. Sakadāgāmimaggabojjhaṅgānaṃ anubujjhanaṭṭho. Anāgāmimaggabojjhaṅgānaṃ paṭibujjhanaṭṭho. Arahattamaggabojjhaṅgānaṃ sambujjhanaṭṭho. Vipassanābojjhaṅgānaṃ vā bujjhanaṭṭho. Dassanamaggabojjhaṅgānaṃ anubujjhanaṭṭho. Bhāvanāmaggabojjhaṅgānaṃ paṭibujjhanaṭṭho. Phalabojjhaṅgānaṃ sambujjhanaṭṭho. Yathā- vuttanayeneva bojjhaṅgānaṃ tassa tassa puggalassa bodhanādikaraṇena bodhanaṭṭhādayo cattāro atthā veditabbā. Yathāvuttānaṃyeva bojjhaṅgānaṃ bujjhanaṭṭhena "bodho"ti laddhanāmassa puggalassa pakkhe bhavattā bodhipakkhiyā nāma. Tesaṃ yathāvuttānaṃyeva bodhipakkhiyaṭṭhādayo cattāro atthā veditabbā. Vipassanāpaññāvasena jotanaṭṭho. Kamato catumaggapaññāvasena ujjotanānujjotanapaṭijjotanasañjotanaṭṭho. Kamato catumaggapaññāvasena vā jotanaṭṭhādayo, phalapaññāvasena sañjotanaṭṭho veditabbo. [16] Patāpanaṭṭhādīni 1- aṭṭhārasa vissajjanāni ariyamaggavasena niddiṭṭhāni. Ariyamaggo hi yassuppajjati, taṃ patāpeti pabhāveti virocāpetīti patāno, tassa patāpanaṭṭho. Tasseva atipabhassarabhāvena sayaṃ virocanaṭṭho. Kilesānaṃ visosanena santāpanaṭṭho. Amalanibbānārammaṇattā amalaṭṭho. Sampayuttamalābhāvena vimalaṭṭho. @Footnote: 1 Sī. pakāsanaṭṭhādīni

--------------------------------------------------------------------------------------------- page111.

Ārammaṇakaraṇamalābhāvena nimmalaṭṭho. Atha vā sotāpattimaggassa amalaṭṭho. Sakadāgāmianāgāmimaggānaṃ vimalaṭṭho. Arahattamaggassa nimmalaṭṭho. Atha vā sāvakamaggassa amalaṭṭho. Paccekabuddhamaggassa vimalaṭṭho. Sammāsambuddhamaggassa nimmalaṭṭho. Kilesavisamābhāvena samaṭṭho. "sammā mānābhisamayā"tiādīsu 1- viya kilesappahānaṭṭhena samayaṭṭho. Vikkhambhanatadaṅgasamucchedapaṭippassaddhinissaraṇasaṅkhātesu pañcasu vivekesu samucchedavivekattā vivekaṭṭho, vinābhāvaṭṭho. Nissaraṇaviveke nibbāne caraṇato vivekacariyaṭṭho. Pañcasu virāgesu samucchedavirāgattā virāgaṭṭho, virajjanaṭṭho. Nissaraṇavirāge nibbāne caraṇato virāgacariyaṭṭho. Pañcasu nirodhesu samucchedanirodhattā nirodhaṭṭho. Dukkhanirodhe nibbāne caraṇato nirodhacariyaṭṭho. Pariccāgapakkhandanavossaggattā vossaggaṭṭho. Ariyamaggo hi samucchedavasena kilesappahānato pariccāgavossaggo, ārammaṇakaraṇavasena nibbāna- pakkhandanavossaggo pakkhandanavossaggo ca. Vipassanā pana tadaṅgavasena kilesap- pahānato pariccāgavossaggo, tanninnabhāvena nibbānapakkhandanato pakkhandana- vossaggo, na so idha adhippeto. Vossaggabhāvena caraṇato vossaggacariyaṭṭho. Pañcasu vimuttīsu samucchedavimuttattā vimuttaṭṭho. Nissaraṇavimuttiyaṃ caraṇato vimutticariyaṭṭho. Chandavīriyacittavīmaṃsāsaṅkhātesu catūsu iddhipādesu ekekaiddhipādavasena dasa dasa katvā caturiddhipādavasena chandaṭṭhādīni cattāḷīsa vissajjanāni niddiṭṭhāni. Kattukammayataṭṭho chandaṭṭho. Chandaṃ sīsaṃ katvā bhāvanārambhakāle mūlaṭṭho. Sahajātānaṃ patiṭṭhābhāvena pādaṭṭho. Padaṭṭhoti vā pāṭho. Iddhipādattā adhipati- bhāvane padhānaṭṭho. Payogakāle ijjhanaṭṭho. Saddhāsampayogena adhimokkhaṭṭho. Vīriyasampayogena paggahaṭṭho. Satisampayogena upaṭṭhānaṭṭho. Samādhisampayogena @Footnote: 1 Ma.mū. 12/28/16, aṅ.tika. 20/33, aṅ.pañcaka. 22/200/274 (syā)

--------------------------------------------------------------------------------------------- page112.

Avikkhepaṭṭho. Paññāsampayogena dassanaṭṭho. Paggahaṭṭho vīriyaṭṭho. Vīriyaṃ sīsaṃ katvā bhāvanārambhakāle mūlaṭṭho. Sayaṃ vīriyattā paggahaṭṭho. Cintanaṭṭhādiko cittaṭṭho. Cittaṃ sīsaṃ katvā bhāvanārambhakāle mūlaṭṭho. Upaparikkhanaṭṭho vīmaṃsaṭṭho. Vīmaṃsaṃ sīsaṃ katvā bhāvanārambhakāle mūlaṭṭho. Sayaṃ vīmaṃsattā dassanaṭṭho. [17] Dukkhassa pīḷanaṭṭhotiādīni soḷasa vissajjanāni saccānaṃ tathalakkhaṇa- vasena niddiṭṭhāni. Dukkhadassaneneva pīḷanaṭṭho. Dukkhāyūhanasamudayadassanena saṅkhataṭṭho. Sabbakilesasantāpaharasusītalamaggadassanena santāpaṭṭho. Avipariṇāmadhamma- nirodhadassanena vipariṇāmaṭṭho. Samudayadassaneneva āyūhanaṭṭho. Samudayāyūhita- dukkhadassanena nidānaṭṭho. Visaññogabhūtanirodhadassanena saññogaṭṭho. Niyyānabhūta- maggadassanena palibodhaṭṭho. Nirodhadassaneneva nissaraṇaṭṭho. Avivekabhūtasamudaya- dassanena vivekaṭṭho. Saṅkhatabhūtamaggadassanena asaṅkhataṭṭho. Visabhūtadassanena amataṭṭho. Maggadassanena niyyānaṭṭho. Nibbānapattiyā ahetubhūtasamudayadassanena hetuṭṭho. Sududdasanirodhadassanena dassanaṭṭho. Kapaṇajanasadisadukkhadassanena uḷārakusalasadiso ādhipateyyaṭṭho pātubhavatīti. Evaṃ taṃtaṃsaccadassanena tadaññasaccadassanena ca ekekassa saccassa cattāro cattāro lakkhaṇaṭṭhā vuttā. Tathaṭṭhādīni dvādasa vissajjanāni sabbadhammasaṅgāhakadvādasapadavasena niddiṭṭhāni. Tathaṭṭhoti yathāsabhāvaṭṭho. Anattaṭṭhoti attavirahitaṭṭho. Saccaṭṭhoti avisaṃvādanaṭṭho. Paṭivedhaṭṭhoti paṭivijjhitabbaṭṭho. Abhijānanaṭṭhoti abhijātitabbaṭṭho. Parijānanaṭṭhoti ñātatīraṇapariññāya parijānitabbaṭṭho. Dhammaṭṭhoti sabhāva- dhāraṇādiattho. Dhātuṭṭhoti suññādiattho. Ñātaṭṭhoti jānituṃ sakkuṇeyyaṭṭho. Sacchikiriyaṭṭhoti sacchikātabbaṭṭho. Phassanaṭṭhoti ñāṇena phusitabbaṭṭho. Abhisamayaṭṭhoti paccavekkhaṇañāṇena abhisammāgantabbaṭṭho, ñāṇena paṭilabhitabbaṭṭho vā. Paṭilābhopi hi "atthābhisamayā dhīro"tiādīsu 1- viya abhisamayoti vuctati. @Footnote: 1 saṃ.sa. 15/129/106

--------------------------------------------------------------------------------------------- page113.

[18] Nekkhammādīni satta vissajjanāni upacārajjhānavasena niddiṭṭhāni. Nekkhammanti kāmacchandassa paṭipakkho alobho. Ālokasaññāti thinamiddhassa paṭipakkhe ālokanimitte saññā. Avikkhepoti uddhaccassa paṭipakkho samādhi. Dhammavavatthānanti vicikicchāya paṭipakkhaṃ ñāṇaṃ. Ñāṇanti avijjāya paṭipakkhaṃ ñāṇaṃ. Pāmojjanti aratipaṭipakkhā pīti. Paṭhamajjhānādīni aṭṭha vissajjanāni rūpārūpasamāpattivasena niddiṭṭhāni. Heṭṭhā pana rūpasamāpattianantaraṃ rūpajjhānasambandhena cattāro brahmavihārā niddiṭṭhā. Aniccānupassanādīni lokuttaramaggassa pubbabhāge aṭṭhārasamahāvipassanāvasena niddiṭṭhāni. Heṭṭhā pana rūpādīhi yojanūpagā satta anupassanā eva vuttā, idha pana sabbāpi vuttā. Kalāpasammasanaudayabbayānupassanā kasmā na vuttāti ce? tāsaṃ dvinnaṃ vasena aniccānupassanādīnaṃ sijjhanato imāsu vuttāsu tā dvepi vuttāva honti, aniccānupassanādīhi vā vinā tāsaṃ dvinnaṃ appavattito imāsu vuttāsu tā dvepi vuttāva honti. Khayānupassanāti paccuppannānaṃ rūpakkhandhādīnaṃ bhaṅgadassanañāṇañca taṃtaṃkhandhabhaṅgadassanānantaraṃ tadārammaṇa- cittacetasikabhaṅgadassanañāṇañca. Vayānupassanāti paccuppannānaṃ khandhānaṃ bhaṅgadassanānantaraṃ tadadvayeneva atītānāgatakhandhānaṃ bhaṅgadassanañāṇaṃ. Vipariṇāmānupassanāti tasmiṃ bhaṅgasaṅkhāte nirodhe adhimuttattā atha sabbepi atītā nāgatapaccuppannā khandhā vipariṇāmavantoti sabbesaṃ vipariṇāmadassanañāṇaṃ. Animittānupassanāti evaṃ sabbasaṅkhārānaṃ vipariṇāmaṃ disvā aniccato vipassantassa aniccānupassanāva niccanimittapajahanavasena niccanimittābhāvā animittānupassanā nāma hoti. Appaṇihitānupassanāti aniccānupassanānantaraṃ pavattā dukkhānupassanāva sukhapatthanāpajahanavasena paṇidhiabhāvā appaṇihitānupassanā nāma hoti. Suññatānupassanāti dukkhānupassanānantaraṃ pavattā anattānupassanāva

--------------------------------------------------------------------------------------------- page114.

Attābhinivesappajahanavasena attasuññatādassanato suññatānupassanā nāma hoti. Adhipaññādhammavipassanāti evaṃ saṅkhārānaṃ bhaṅgaṃ passitvā passitvā aniccādito vipassantassa saṅkhārāva bhijjanti, saṅkhārānaṃ maraṇaṃ na añño koci atthīti bhaṅgavasena suññataṃ gahetvā pavattā vipassanā. Sā hi adhipaññā ca dhammesu ca vipassanāti katvā adhipaññādhammavipassanāti vuccati. Yathābhūtañāṇadassananti bhaṅgaṃ disvā disvā "sabhayā saṅkhārā"ti pavattaṃ bhayatupaṭṭhānañāṇaṃ. Ādīnavānupassanāti bhayatupaṭṭhānavasena uppannaṃ sabbabhavādīsu ādīnavadassanañāṇaṃ. "yā ca bhayatupaṭṭhāne paññā yañca ādīnave ñāṇaṃ yā ca nibbidā, ime dhammā ekatthā, byañjanameva nānan"ti 1- vacanato bhayatupaṭṭhānādīnavānupassanāsu vuttāsu nibbidānupassanā idhāpi vuttāva hoti. Ādito catutthaṃ katvā vuttattā pana idha na vuttā. Paṭisaṅkhānupassanāti muñcitukamyatāñāṇavasena uppannaṃ muñcanassa upāyakaraṇaṃ paṭisaṅkhānupassanāsaññitaṃ aniccadukkhānattānupassanāñāṇaṃ. "yā ca muñcitukamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārupekkhā, ime dhammā ekatthā, byañjanameva nānan"ti 1- vacanato paṭisaṅkhānupassanāya vuttāya muñcitukamyatāsaṅkhārupekkhāñāṇāni vuttāneva honti. Vivaṭṭanānupassanāti anulomañāṇavasena uppannaṃ gotrabhuñāṇaṃ. Anulomañāṇena gotrabhuñāṇassa sijjhanato gotrabhuñāṇe vutte anulomañāṇaṃ vuttameva hoti. Evaṃ hi aṭṭhārasannaṃ mahāvipassanānaṃ paṭipāṭi vuccamānā pāḷiyā sameti. Vuttaṃ hi indriyakathāya:- "pubbabhāge pañcahi indriyehi paṭhamajjhānavasena pañcindriyāni nissaṭāni honti, paṭhame jhāne pañcahindriyehi dutiyajjhānavasena pañcaindriyāni nissaṭāni hontīti 2- @Footnote: 1 khu.paṭi. 31/227/281 2 khu.paṭi. 31/191/223

--------------------------------------------------------------------------------------------- page115.

Ādinā nayena yāva arahattaphalā uttaruttaripaṭipāṭiyā indriyāni vuttāni. Tasmā aṭṭhārasa mahāvipassanā yathāvuttakkamena pāḷiyā yujjanti. Visuddhimagge pana:- "khayānupassanāti ghanavinibbhogaṃ katvā aniccaṃ khayaṭṭhenāti evaṃ khayaṃ passato ñāṇaṃ. 1- Vipariṇāmānupassanāti rūpasattakaarūpasattakādivasena taṃ taṃ paricchedaṃ atikkamma aññathā pavattidassanaṃ. Uppannassa vā jarāya maraṇena ca dvīhākārehi vipariṇāmadassanaṃ. Yathābhūtañāṇadassananti sappaccayanāmarūpapariggaho"ti vuttaṃ. Taṃ tāya pāḷiyā viruddhaṃ viya dissati. Vivaṭṭanānupassanāti saṅkhārupekkhā ceva anulomaṃ cāti vuttaṃ. Taṃ ca pāḷiyā viruddhaṃ viya dissati. Cariyākathāyaṃ hi:- "aniccānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā. Aniccānupassanā ñāṇacariyā .pe. Paṭisaṅkhānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā. Paṭisaṅkhānupassanā ñāṇacariyā"ti 2- yassa yassa ñāṇassa visuṃ visuṃ āvajjanaṃ labbhati, tassa tassa visuṃ visuṃ āvajjanaṃ vuttaṃ. Vivaṭṭanānupassanāya pana āvajjanaṃ avattāva "vivaṭṭanānupassanā ñāṇacariyā"ti vuttaṃ. Yadi saṅkhārupekkhānulomañāṇāni vivaṭṭanānupassanā nāma siyuṃ, tadāvajjanasambhavā tadatthāya ca āvajjanaṃ vadeyya, na ca tadatthāya āvajjanaṃ vuttaṃ. Gotrabhuñāṇassa pana visuṃ āvajjanaṃ natthi anulomāvajjanavīthiyaṃyeva uppattito. Tasmā vivaṭṭanānupassanatthāya āvajjanassa avuttattā gotrabhuñāṇameva vivaṭṭanānupassanā"ti yujjati. @Footnote: 1 visuddhi. 3/351 (syā) 2 khu.paṭi. 31/71/86

--------------------------------------------------------------------------------------------- page116.

[19] Sotāpattimaggādīni aṭṭha vissajjanāni lokuttaramaggaphalavasena niddiṭṭhāni. Maggasotassa 1- āpajjanaṃ sotāpatti, sotāpatti eva maggo sotāpattimaggo. Sotāpattiyā phalaṃ sotāpattiphalaṃ, samāpajjīyatīti samāpatti, sotāpattiphalameva samāpatti sotāpattiphalasamāpatti. Paṭisandhivasena sakiṃyeva imaṃ lokaṃ āgacchatīti sakadāgāmī, tassa maggo sakadāgāmimaggo. Sakadāgāmissa phalaṃ sakadāgāmiphalaṃ. Paṭisandhivaseneva kāmabhavaṃ na āgacchatīti ānāgāmī, tassa maggo anāgāmimaggo. Anāgāmissa phalaṃ anāgāmiphalaṃ. Kilesehi ārakattā, kilesārīnaṃ hatattā, saṃsāracakkassa arānaṃ hatattā, pāpakaraṇe rahābhāvā, paccayādīnaṃ arahattā arahaṃ, arahato bhāvo arahattaṃ. Kiṃ taṃ? arahattaphalaṃ. Arahattāya maggo arahattamaggo. Arahattameva phalaṃ arahattaphalaṃ. "adhimokkhaṭṭhena saddhindriyan"tiādīni "tathaṭṭhena saccā"ti pariyantāni tettiṃsa vissajjanāni niddiṭṭhāni. Heṭṭhā "saddhindriyassa adhimokkhaṭṭho"ti- ādīhi tettiṃsāya vissajjanehi samānāni. Kevalaṃ hi tattha dhammehi atthā niddiṭṭhā, idha atthehi dhammā niddiṭṭhāti ayaṃ viseso. "avikkhepaṭṭhena samatho"tiādīnañca catunnaṃ vissajjanānaṃ heṭṭhā "samathassa avikkhepaṭṭho"tiādīnaṃ catunnaṃ vissajjanānaṃ viseso vuttanayeneva veditabbo. Saṃvaraṭṭhenātiādīni aṭṭha vissajjanāni sīlādibalapariyosānadhammavasena niddiṭṭhāni. Sīlavisuddhīti suparisuddhapātimokkhasaṃvarādicatubbidhaṃ sīlaṃ dussīlyamalavisodhanato. Cittavisuddhīti saupacārā aṭṭha samāpattiyo. Cittasīsena hettha samādhi vutto. So cittamalavisodhanato cittavisuddhi. Diṭṭhivisuddhīti nāmarūpānaṃ yathāsabhāvadassanaṃ sattadiṭṭhimalavisodhanato diṭṭhivisuddhi. Muttaṭṭhenāti tadaṅgavasena upakkilesato vimuttaṭṭhena ārammaṇe ca adhimuttaṭṭhena. Vimokkhoti tadaṅgavimokkho. @Footnote: 1 cha.Ma. sotassa

--------------------------------------------------------------------------------------------- page117.

Paṭivedhanaṭṭhena vijjāti pubbenivāsānussatiñāṇaṃ purimabhavappaṭivedhaṭṭhena vijjā, dibbacakkhuñāṇaṃ sattānaṃ cutūpapātapaṭivedhaṭṭhena vijjā, āsavānaṃ khaye ñāṇaṃ saccapaṭivedhaṭṭhena vijjā. Paṭivedhaṭṭhenāti jānanaṭṭhena. Pariccāgaṭṭhena vimuttīti yaṃ yaṃ pariccattaṃ, tato tato vimuttattā phalavimutti. Samucchedaṭṭhena khaye ñāṇanti kilesasamucchindanaṭṭhena kilesakkhayakare ariyamagge ñāṇaṃ. Paṭippassaddhaṭṭhena anuppāde ñāṇanti maggakiccasaṅkhātaṃ payogapaṭippassaddhattā paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ anuppādapariyosāne uppanne ariyaphale ñāṇaṃ. [20] Chando mūlaṭṭhenātiādīni nava vissajjanāni arimaggassa ādimajjha- pariyosānavasena niddiṭṭhāni. Chando mūlaṭṭhenāti kusalānaṃ dhammānaṃ kattukamyatā chando paṭipattiyā ca nipphattiyā ca mūlattā mūlaṭṭhena. Manasikāro samuṭṭhānaṭṭhenāti yonisomanasikāro sabbakusaladhamme samuṭṭhāpetīti samuṭṭhānaṭṭhena. Passo samodhānaṭṭhenāti yasmā visesena taṇhāya vedanā padhānakāraṇaṃ, taṇhā ca pahīyamānā visesena vedanāya pariññātāya pahīyati, tassā ca vedanāya phassova padhānakāraṇaṃ, tasmiṃ pariññāte vedanā pariññātā hoti, tasmā sattasu abhiññeyyavatthūsu phasso paṭhamaṃ vutto. So ca tikasannipātasaṅkhātassa attano kāraṇassa vasena paveditattā "tikasannipātapaccupaṭṭhāno"ti vuttattā samodhānaṭṭhena abhiññeyyo. Keci pana "ñāṇaphasso phasso"ti vadanti. Yasmā pana vedanā cittacetasike attano vane vattāpayamānā tattha samosarati pavisati, cittasantānameva vā pavisati, tasmā samosaraṇaṭṭhena abhiññeyyāti vuttā. Keci pana "sabbānipi pariññeyyāni vedanāsu samosaranti, vedanāsu pariññātāsu sabbaṃ taṇhāvatthuṃ pariññātaṃ hoti. Taṃ kissa hetu? vedanā paccayā hi sabbāpi taṇhā. Tasmā vedanā samosaraṇaṭṭhena abhiññeyyā"ti vadanti. Yasmā

--------------------------------------------------------------------------------------------- page118.

Sabbagopānasīnaṃ ābandhanato kūṭāgārakaṇṇikā viya cittacetasikānaṃ sampiṇḍanato samādhi kusalānaṃ dhammānaṃ pamukho hoti jeṭṭhako, tasmā samādhi pamukhaṭṭhenāti vuttaṃ. Pāmukhaṭṭhenātipi pāṭho. Yasmā samathavipassanaṃ bhāventassa ārammaṇūpaṭṭhānā- dhipati hoti sati, satiyā upaṭṭhite ārammaṇe sabbepi kusalā dhammā sakaṃ kiccaṃ sādhenti, tasmā sati ādhipateyyaṭṭhenāti vuttaṃ. Paññā taduttaraṭṭhenāti ariyamaggapaññā tesaṃ kusalānaṃ dhammānaṃ uttaraṭṭhena seṭṭhaṭṭhena abhiññeyyā. Atha vā tato kilesehi, saṃsāravaṭṭato vā uttarati samatikkamatīti taduttarā, tassā attho taduttaraṭṭho. Tena taduttaraṭṭhena. Tatuttaraṭṭhenātipi pāṭho, tato uttaraṭṭhenāti attho. Vimutti sāraṭṭhenāti phalavimutti aparihānivasena thirattā sāro, taṃ atikkamitvā aññassa pariyesitabbassa abhāvatopi sāro. Sā vimutti tena sāraṭṭhena abhiññeyyā. Amatogadhaṃ nibbānanti natthi etassa maraṇasaṅkhātaṃ matanti amataṃ, kilesavisapaṭipakkhattā agadantipi amataṃ, sacchikiriyāya sattānaṃ patiṭṭhā bhūtanti ogadhaṃ, saṃsāradukkhasantibhūtattā nibbutanti nibbānaṃ, natthettha taṇhāsaṅakhātaṃ vānantipi nibbānaṃ. Taṃ sāsanassa niṭṭhābhūtattā. Pariyosānaṭṭhena abhiññeyyaṃ. Evaṃ imasmiṃ abhiññeyyaniddese sattasahassāni sattasatāni cattālīsañca vissajjanāni honti. Idāni tesaṃ eva niddiṭṭhānaṃ dhammānaṃ "ye ye dhammā abhiññātā te te dhammā ñātā hontī"ti nigamanaṃ karoti, tassa abhimukhaṃ katvā ñātā hontīti adhippāyo. Taṃ ñātaṭṭhena ñāṇanti tesaṃ vuttappakārānaṃ dhammānaṃ jānanaṭṭhena ñāṇaṃ. Pajānanaṭṭhena paññāti pakārato jānanaṭṭhena paññā. Tena vuccatītiādito pucchitapucchā nigametvā dassitā. Tena kāraṇena "ime dhammā abhiññeyyāti sotāvadhānaṃ, taṃ pajānanā paññā sutamaye ñāṇan"ti vuccatīti atthoti. Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya abhiññeyyaniddesavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 47 page 103-118. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=2304&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=2304&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=305              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=406              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=406              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]