ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                        Bhāvetabbaniddesavaṇṇanā
     [25] Bhāvetabbaniddese kāyagatāsatīti kāyagatāsati suttante 1- vuttā
ānāpānacatuiriyāpathakhuddakairiyāpathadvattiṃsākāracatudhātunavasivathikāpaṭikūlavavatthāpaka-
manasikārasampayuttā yathānurūpaṃ rūpajjhānasampayuttā ca sati. Sā hi tesu kāyesu
gatā pavattāti kāyagatāti vuccati. Sātasahagatāti madhurasukhavedayitasaṅkhātena
sātena saha ekuppādādibhāvagatā. Tabbhāve vokiṇṇe ārammaṇe nissaye saṃsaṭṭhe
dissati sahagatasaddo pañcasu atthesu jinavacane. "yāyaṃ taṇhā ponobbhavikā
nandirāgasahagatā"ti ettha tabbhāve, nandirāgabhūtāti 2- attho. "yā bhikkhave vīmaṃsā
kosajjasahagatā kosajjasampayuttā"ti 3- ettha vokiṇṇe, antarantarā uppajjamānena
kosajjena vokiṇṇāti 4- attho. "lābhī hoti rūpasahagatānaṃ vā samāpattīnaṃ
arūpasahagatānaṃ vā samāpattīnan"ti ettha ārammaṇe, rūpārūpārammaṇānanti attho.
"aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāvetī"ti 5- ettha nissaye, aṭṭhikasaññā-
nissayaṃ aṭṭhikasaññaṃ bhāvetvā paṭiladdhanti attho. "idaṃ sukhaṃ imāya pītiyā sahagataṃ
hoti
@Footnote: 1 Ma.u. 14/153/137 2 abhi.vi. 35/203/120
@3 saṃ.mahā. 19/832/245  4 abhi.pu. 36/3-8/118-9  5 saṃ.mahā. 19/239/114
Sahajātaṃ sampayuttan"ti 1- ettha saṃsaṭṭhe, sammissanti attho. Imasmimpi pade
saṃsaṭṭhaṭṭho adhippeto. Sātasaṃsaṭṭhā hi sātasahagatāti vuttā. Sā hi ṭhapetvā catutthaj-
jhānaṃ sesesu sātasahagatā hoti, satipi ca upekkhāsahagatatte yebhuyyavasena sātasahagatāti
vuttā, purimajjhānamūlakattā vā catutthajjhānassa sātasahagatāya upekkhāsahagatāpi
vuttāva hoti, upekkhāya pana sante sukhe vuttattā bhagavatā sātasahagatāti
catutthajjhānasampayuttāpi vuttāva hoti.
     Samatho ca vipassanā cāti kāmacchandādayo paccanīkadhamme sameti vināsetīti
samatho. Samādhissetaṃ nāmaṃ. Aniccatādivasena vividhehi ākārehi dhamme vipassatīti
vipassanā. Paññāyetaṃ nāmaṃ. Ime pana dve dasuttarapariyāye pubbabhāgāti vuttā,
saṅgītipariyāye ca lokiyalokuttaramissakāti. Tayo samādhīti savitakko savicāro samādhi
avitakko vicāramatto samādhi avitakko avicāro samādhi. Sampayogavasena vattamānena
saha vitakkena savitakko, saha vicārena savicāro. So khaṇikasamādhi vipassanāsamādhi
upacārasamādhi paṭhamajjhānasamādhi. Natthi etassa vitakkoti avitakko. Vitakkavicāresu
vicāro mattā paramā pamāṇaṃ etassāti vicāramatto, vicārato uttari vitakkena
sampayogaṃ na gacchatīti attho. So pañcakanaye dutiyajjhānasamādhi, tadubhayavirahito
avitakko avicāro samādhi. So catukkanaye dutiyajjhānādi, pañcakanaye tatiyajjhānādi
rūpāvacarasamādhi. Ime tayopi lokiyā eva. Saṅgītipariyāye aparepi tayo samādhī
vuttā "suññato samādhi, animitto samādhi, appaṇihito samādhī"ti. 2- Na te idha
adhippetā.
     Cattāro satipaṭṭhānāti kāyānupassanāsatipaṭṭhānaṃ vedanānupassanāsatipaṭṭhānaṃ
cittānupassanāsatipaṭṭhānaṃ dhammānupassanāsatipaṭṭhānaṃ. Pubbabhāge cuddasavidhena
kāyaṃ pariggaṇhato kāyānupassanāsatipaṭṭhānaṃ, navavidhena vedanaṃ pariggaṇhato
@Footnote: 1 abhi.vi. 35/588/312 2 dī.pā. 11/305/196
Vedanānupassanāsatipaṭṭhānaṃ, soḷasavidhena cittaṃ pariggaṇhato cittānupassanā
satipaṭṭhānaṃ, pañcavidhena dhamme pariggaṇhato dhammānupassanāsatipaṭṭhānaṃ veditabbaṃ.
Lokuttaraṃ pana idha na adhippetaṃ. Pañcaṅgiko samādhīti pañca aṅgāni assa santīti
pañcaṅgiko. Catutthajjhānasamādhi. Pītipharaṇatā sukhapharaṇatā cetopharaṇatā āloka-
pharaṇatā paccavekkhaṇanimittanti pañca aṅgāni. Pītiṃ pharamānā uppajjatīti dvīsu
jhānesu paññā pītipharaṇatā nāma. Sukhaṃ pharamānā uppajjatīti tīsu jhānesu
paññā sukhapharaṇatā nāma. Paresaṃ ceto pharamānā uppajjatīti cetopariyapaññā
cetopharaṇatā nāma. Ālokaṃ pharamānā uppajjatīti dibbacakkhupaññā ālokapharaṇatā
nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ nāma. Vuttampi cetaṃ:-
            "dvīsu jhānesu paññā pītipharaṇatā, tīsu jhānesu paññā
        sukhapharaṇatā, paracittapaññā cetopharaṇatā, dibbacakkhupaññā ālokapharaṇatā,
        tamhā tamhā samādhimhā vuṭṭhitassa paccavekkhaṇañāṇaṃ
        paccavekkhaṇanimittan"ti. 1-
Taṃ hi vuṭṭhitasamādhissa pavattākāraggahaṇato nimittanti vuttaṃ. Tattha ca pītipharaṇatā
sukhapharaṇatā dve pādā viya, cetopharaṇatā ālokapharaṇatā dve hatthā viya,
abhiññāpādakacatutthajjhānaṃ majjhimakāyo viya, paccavekkhaṇanimittaṃ sīsaṃ viya. Iti
āyasmā dhammasenāpati sāriputtatthero pañcaṅgikaṃ sammāsamādhiṃ aṅgapaccaṅgasampannaṃ
purisaṃ viya katvā dassesi.
     Cha anussatiṭṭhānānīti punappunaṃ uppajjanato satiyo eva anussatiyo,
pavattitabbaṭṭhānamhiyeva pavattattā saddhāpabbajitassa kulaputtassa anurūpā
satiyotipi anussatiyo eva pītiādīnaṃ ṭhānattā anussatiṭṭhānāni. Katamāni cha.
@Footnote: 1 abhi.vi. 35/804/407
Buddhānussati dhammānussati saṃghānussati sīlānussati cāgānussati devatā-
nussati. 1- Bojjhaṅgāti bodhiyā, bodhissa vā aṅgā. Idaṃ vuttaṃ hoti:- yā esā
dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāma-
sukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya
satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako
bujjhatīti katvā bodhīti vuccati, bujjhatīti kilesasantānaniddāya vuṭṭhahati,
cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikaroti, tassā
dhammasāmaggisaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yo
cesa 2- yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti
vuccati, tassa bodhissa aṅgāti bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu
aṭṭhakathācariyā "bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā"ti. Apica
"bojjhaṅgāti kenaṭṭhena bojjhaṅgā, bodhāya saṃvattantīti bojjhaṅgā"tiādinā 3- na
yena bojjhaṅgaṭṭho veditabbo. Ariyo aṭṭhaṅgiko maggoti taṃtaṃmaggavajjhakilesehi
ārakattā ariyabhāvakarattā ariyaphalapaṭilābhattā ca ariyo. Aṭṭha aṅgāni assāti
aṭṭhaṅgiko. Soyaṃ caturaṅgikā viya senā, pañcaṅgikaṃ viya ca tūriyaṃ aṅgamattameva
hoti, aṅgavinimutto natthi. Bojjhaṅgamaggaṅgā lokuttarā, dasuttarapariyāyena
pubbabhāgāpi labbhanti.
     Nava pārisuddhipadhāniyaṅgānīti sīlavisuddhi pārisuddhipadhāniyaṅgaṃ,
cittavisuddhi pārisuddhipadhāniyaṅgaṃ, diṭṭhivisuddhi pārisuddhipadhāniyaṅgaṃ,
kaṅkhāvitaraṇavisuddhi pārisuddhipadhāniyaṅgaṃ, maggāmaggañāṇadassanavisuddhi
pārisuddhipadhāniyaṅgaṃ, paṭipadāñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ,
ñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ, paññāvisuddhi pārisuddhipadhāniyaṅgaṃ,
vimuttivisuddhi pārisuddhipadhāniyaṅgaṃ. 4- Sīlavisuddhīti visuddhiṃ
@Footnote: 1 dī.pā. 11/327/220 2 Ma. yo pesa, cha. yo panesa
@3 khu.paṭi. 31/17/327 4 dī.pā. 11/359/272
Pāpetuṃ samatthaṃ catupārisuddhisīlaṃ. Taṃ hi dussīlyamalaṃ visodheti. Pārisuddhi-
padhāniyaṅganti pārisuddhabhāvassa 1- padhānaṃ uttamaṃ aṅgaṃ. Cittavisuddhīti
vipassanāya padaṭṭhānabhūtā paguṇā aṭṭha samāpattiyo. Tā hi kāmacchandādicittamalaṃ
visodhenti. Diṭṭhivisuddhīti sappaccayanāmarūpadassanaṃ. Taṃ hi sattadiṭṭhimalaṃ
visodheti. Kaṅkhāvitaraṇavisuddhīti paccayākārañāṇaṃ. Tena hi tīsu addhāsu paccayavasena
dhammā pavattantīti passanto tīsupi addhāsu sattakaṅkhāmalaṃ vitaranto visujjhati.
Maggāmaggañāṇadassanavisuddhīti udayabbayānupassanakkhaṇe uppannā obhāsañāṇapīti-
passaddhisukhaadhimokkhapaggahaupaṭṭhānaupekkhānikantīti dasa vipassanūpakkilesā, na
maggo, vīthipaṭipannaṃ udayabbayañāṇaṃ maggoti evaṃ maggāmagge ñāṇaṃ nāma. Tena hi
amaggamalaṃ visodheti. Paṭipadāñāṇadassanavisuddhīti vīthipaṭipannaṃ udayabbayānupassanā-
ñāṇaṃ bhaṅgānupassanāñāṇaṃ bhayatupaṭṭhānānupassanāñāṇaṃ ādīnavānupassanāñāṇaṃ
nibbidānupassanāñāṇaṃ muñcitukamyatāñāṇaṃ paṭisaṅkhānupassanāñāṇaṃ saṅkhārupekkhā-
ñāṇaṃ anulomañāṇanti imāni nava vipassanāñāṇāni. Tāni hi
niccasaññādimalaṃ visodhenti. Ñāṇadassanavisuddhīti catuariyamaggapaññā. Sā hi
samucchedato sakasakamaggavajjhakilesamalaṃ visodheti. Paññāti arahattaphalapaññā
vimuttīti arahattaphalavimutti.
     Dasa kasiṇāyatanānīti "paṭhavīkasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ
appamāṇaṃ, āpokasiṇameko sañjānāti .pe. Tejokasiṇameko sañjānāti.
Vāyokasiṇameko sañjānāti. Nīlakasiṇameko sañjānāti. Pītakasiṇameko sañjānāti.
Lohitakasiṇameko sañjānāti. Odātakasiṇameko sañjānāti. Ākāsakasiṇameko
sañjānāti. Viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇan"ti 2-
evaṃ vuttāni dasa. Etāni hi sakalapharaṇaṭṭhena kasiṇāni, tadārammaṇānaṃ dhammānaṃ
@Footnote: 1 Ma. parisuddhibhāvassa 2 dī.pā. 11/346/237-8, aṅ.dasaka. 24/25/37
Khettaṭṭhena adhiṭṭhānaṭṭhena vā āyatanāni. Uddhanti uparigaganatalābhimukhaṃ.
Adhoti heṭṭhābhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalamiva samantā paricchinnaṃ. Ekacco
hi uddhameva kasiṇaṃ vaḍḍheti ekacco adho, ekacco samantato. Ekopi
tena tena vā kāraṇena evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ
"paṭhavīkasiṇameko sañjānāti uddhaṃ adho tiriyan"ti. 1- Advayanti idaṃ pana
ekassa aññabhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu
udakameva hoti na aññaṃ, evameva paṭhavīkasiṇaṃ paṭhavīkasiṇameva hoti, natthi tassa
aññakasiṇasambhedoti. Esa nayo sabbattha. Appamāṇanti idaṃ tassa tassa
pharaṇaappamāṇavasena vuttaṃ. Taṃ hi manasā pharanto sakalameva pharati, na ayamassa
ādi idaṃ majjhanti pamāṇaṃ gaṇhātīti. Ākāsakasiṇanti kasiṇugghāṭimākāso
paricchedākāsakasiṇañca. Viññāṇakasiṇanti kasiṇugghāṭimākāse pavattaviññāṇaṃ.
Tattha kasiṇavasena kasiṇugghāṭimākāse kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe
uddhaṃadhotiriyatā veditabbā. Paricchedākāsakasiṇassapi vaḍḍhanīyattā tassa
vasenapīti.
     [26] Idāni bhāvanāpabhedaṃ dassento dve bhāvanātiādimāha. Tattha
lokiyātiādīsu loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ, tasmiṃ pariyāpannabhāvena
loke niyuttāti lokiyā, lokiyānaṃ dhammānaṃ bhāvanā lokiyā. Kiñcāpi dhammānaṃ
bhāvanāti vohāravasena vuccati, tehi pana visuṃ bhāvanā natthi. Te eva
hi dhammā bhāviyamānā bhāvanāti vuccanti. Uttiṇṇāti uttarā, loke
apariyāpannabhāvena lokato uttarāti lokuttaRā.
     Rūpabhavasaṅkhāte rūpe avacarantīti rūpāvacaRā. Kusalasaddo panettha
ārogyaanavajjachekasukhavipākesu dissati. "kacci nu bhoto kusalaṃ, kacci nu bhoto
@Footnote: 1 dī.pā. 11/347/237, aṅ.dasaka. 24/25/37
Anāmayan"tiādīsu 1- ārogye. "katamo pana bhante kāyasamācāro kusalo, yo kho
mahārāja kāyasamācāro anavajjo"ti 2- ca "puna caparaṃ bhante etadānuttariyaṃ, yathā
bhagavā dhammaṃ deseti kusalesu dhammesū"ti 3- ca evamādīsu anavajje. "taṃ kiṃ maññasi
rājakumāra kusalo tvaṃ rathassa aṅgapaccaṅgānan"ti 4- "kusalā naccagītassa sikkhitā
cāturitthiyo"ti 5- ca ādīsu cheke. "kusalānaṃ dhammānaṃ samādānahetu evamidaṃ puññaṃ
pavaḍḍhatī"ti 6- "kusalassa kammassa katattā upacitattā"ti 7- ca ādīsu sukhavipāke.
Svāyamidha ārogyepi anavajjepi sukhavipākepi vaṭṭati. Vacanattho panettha kucchite
pāpake dhamme salayanti calayanti kampenti viddhaṃsentīti kusalā. Kucchitena vā
ākārena sayanti pavattantīti kusā. Te akusalasaṅkhātakuse lunanti chindantīti
kusalā, kucchitānaṃ vā sānato tanukaraṇato kusaṃ, ñāṇaṃ. Tena kusena lātabbā
gahetabbā pavattetabbāti kusalā. Yathā vā kusā ubhayabhāgagataṃ hatthappadesaṃ
lunanti, evamimepi uppannānuppannabhāvena ubhayabhāgagataṃ saṅkilesapakkhaṃ lunanti,
tasmā kusā viya lunantīti kusalā. Tesaṃ rūpāvacarakusalānaṃ bhāvanā. Arūpabhava-
saṅkhāte avacarantīti arūpāvacaRā. Tebhūmakavaṭṭe pariyāpannā. Antogadhāti
pariyāpannā, tasmiṃ na pariyāpannāti apariyāpannā, lokuttaRā.
     Kāmāvacarakusalānaṃ dhammānaṃ bhāvanā kasmā na vuttāti ce? appanāppattāya
Eva bhāvanāya abhidhamme bhāvanāti adhippetattā. Vuttaṃ hi tattha:-
          "yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu
      yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā
      rūpaṃ aniccanti vā, vedanā aniccāti vā, saññā aniccāti vā,
@Footnote: 1 khu.jā. 27/2133/433, khu.jā. 28/151/61 (syā) 2 Ma.Ma. 13/361/348
@3 dī.pā. 11/145/87 4 Ma.Ma. 13/87/64
@5 khu.jā. 28/436/162 (syā) 6 dī.pā. 11/80/49 7 abhi.saṅ. 34/455/124
      Saṅkhārā aniccāti vā, .pe. Viññāṇaṃ aniccanti vā yaṃ evarūpaṃ
      anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mudiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato
      asutvā paṭilabhati, ayaṃ vuccati cintāmayā paññā. Yogavihitesu vā
      kammāyatanesu .pe. Dhammanijjhānakkhantiṃ parato sutvā paṭilabhati, ayaṃ
      vuccati sutamayā paññā. Sabbānipi samāpannassa paññā bhāvanāmayā
      paññā"ti. 1-
Sā pana kāmāvacarabhāvanā āvajjanabhavaṅgapātehi antaritattā bhāvanāti na
vuttāti veditabbā. Sabbesaṃ pana puññānaṃ tividhapuññakiriyavatthuantogadhattā
upacārasamādhivipassanāsamādhīnaṃ bhāvanāmayapuññatā siddhā. Idha pana lokiya-
bhāvanāya 2- eva saṅgahitā. Rūpārūpāvacarānaṃ tividhabhāve. Hīnāti lāmakā.
Hīnuttamānaṃ majjhe bhavā majjhā, majjhimātipi pāṭho. Padhānabhāvaṃ nītāti paṇītā.
Uttamāti attho. Āyūhanavasena ayaṃ hīnamajjhimapaṇītatā veditabbā. Yassā hi
āyūhanakkhaṇe chando vā hīno hoti vīriyaṃ vā cittaṃ vā vīmaṃsā vā, sā
hīnā nāma. Yassā te dhammā majjhimā, sā majjhimā nāma. Yassā te dhammā
paṇītā, sā paṇītā nāma. Mudukehi vā indriyehi sampayuttā hīnā nāma,
majjhimehi indriyehi sampayuttā majjhimā, adhimattehi indriyehi sampayuttā
paṇītā nāma. Apariyāpannāya hīnamajjhimattābhāvā paṇītatā eva vuttā. Sā hi
uttamaṭṭhena atappakaṭṭhena ca paṇītā.
     [27] Paṭhamabhāvanācatukke bhāvetīti ekasmiṃyeva khaṇe tathā tathā
paṭivijjhanto ariyamaggaṃ bhāveti. Dutiyabhāvanācatukke esanābhāvanāti appanā-
pubbabhāge bhāvanā. Sā hi appanaṃ esanti etāyāti esanāti vuttā.
@Footnote: 1 abhi.vi. 35/868/394 2 Sī. lokiyabhāvanā
Paṭilābhabhāvanāti appanābhāvanā. Sā hi tāya esanāya paṭilabbhatīti paṭilābhoti
vuttā. Ekarasābhāvanāti paṭilābhe vasībhāvaṃ pattukāmassa payogakāle bhāvanā.
Sā hi tena tena pahānena tehi tehi kilesehi vimuttattā vimuttirasena ekarasāti
katvā ekarasāti vuttā. Āsevanābhāvanāti paṭilābhe vasippattassa yathāruci
paribhogakāle bhāvanā. Sā hi bhusaṃ sevīyatīti āsevanāti vuttā. Keci pana
"āsevanābhāvanā vasīkammaṃ, ekarasābhāvanā sabbatthikā"ti vaṇṇayanti. Catukka-
vibhāge samādhiṃ samāpajjantānanti vattamānasamīpe vattamānavacanaṃ. Tattha jātāti
tasmiṃ pubbabhāge jātā. Ekarasā hontīti appanuppādane samānakiccā
honti. Samādhiṃ samāpannānanti appitappanānaṃ. Tattha jātāti tassā appanāya
jātā. Aññamaññaṃ nātivattantīti samappavattiyā aññamaññaṃ nātikkamanti.
Adhimokkhaṭṭhena saddhindriyaṃ bhāvayatotiādīsu ekakkhaṇepi ekekassa indriyassa
sakasakakiccakaraṇe taṃtaṃnissayavasena sakasakakiccakāraṇāni sesānipi indriyāni
vimuttirasena ekarasā hontīti vimuttiraseneva 1- ekarasaṭṭhena bhāvanā.
Balabojjhaṅgamaggaṅgesupi eseva nayo. Ekarasāti ca liṅgavipallāso kato.
     Idha bhikkhūti imasmiṃ sāsane bhikkhu. Saṃsāre bhayaṃ ikkhatīti bhikkhu.
Pubbaṇhasamayantiādīsu accantasaṃyogaṭṭhe upayogavacanaṃ, atthato pana bhummameva,
divasassa pubbakāleti attho. Āsevatīti vasippattasamādhiṃ bhusaṃ sevati. Majjhantika-
samayanti divasassa majjhakāle. Sāyanhasamayanti divasassa sāyanhakāle. Purebhattanti
divābhattato purekāle. Pacchābhattanti divābhattato pacchākāle. Purimepi
yāmeti rattiyā paṭhame koṭṭhāse. Kāḷeti kāḷapakkhe. Juṇheti sukkapakkhe. Purimepi
vayokhandheti paṭhame vayokoṭṭhāse, paṭhamavayeti attho. Tīsu ca vayesu vassasatāyukassa
purisassa ekekasmiṃ vaye catumāsādhikāni tettiṃsa vassāni honti.
@Footnote: 1 Sī. vimuttirasavaseneva
     [28] Tatiyabhāvanācatukke tattha jātānaṃ dhammānaṃ anativattanaṭṭhenāti tattha
nekkhammādīsu bhāvanāvisesesu jātānaṃ samādhipaññāsaṅkhātānaṃ yuganaddhadhammānaṃ
aññamaññaṃ anatikkamanabhāvena. Indriyānaṃ ekarasaṭṭhenāti tattheva saddhādīnaṃ
indriyānaṃ nānākilesehi vimuttattā vimuttirasena ekarasabhāvena. Tadupagavīriya-
vāhanaṭṭhenāti tesaṃ anativattanaekarasabhāvānaṃ anucchavikassa vīriyassa vāhanabhāvena.
Āsevanaṭṭhenāti yā tassa tasmiṃ samaye pavattā āsevanā, tassā āsevanāya
āsevanabhāvena.
     Rūpasaññanti kusalavipākakiriyavasena pañcadasavidhaṃ rūpāvacarajjhānasaṅkhātaṃ
rūpasaññaṃ. Rūpāvacarajjhānampi hi rūpanti vuccati "rūpī rūpāni passatī"tiādīsu, 1-
tassa jhānassa ārammaṇampi "bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī"tiādīsu. 2-
Rūpāvacarajjhānaṃ hi saññāsīsena rūpe saññāti katvā rūpasaññāti vuccati.
Paṭighasaññanti kusalavipākā pañca, akusalavipākā pañcāti evaṃ dasavidhaṃ paṭighasaññaṃ.
Dvipañcaviññāṇasampayuttā hi saññā cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca
paṭighātena uppannattā paṭighasaññāti vuccati. Rūpasaññā saddasaññā gandhasaññā
rasasaññā phoṭṭhabbasaññātipi etissā eva nāmaṃ. Nānattasaññanti aṭṭha
kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa kāmāvacarakusalavipākasaññā,
dve akusalavipākasaññā, ekādasa kāmāvacarakiriyasaññāti evaṃ catucattālīsavidhaṃ
nānattasaññaṃ. Sā hi nānatte nānāsabhāve rūpasaddādibhede gocare pavattā
saññāti nānattasaññā, catucattālīsabhedato nānattā nānāsabhāvā aññamaññaṃ
asadisā saññāti vā nānattasaññāti vuccati. Saññābahukattepi jātiggahaṇena
ekavacanaṃ kataṃ.
@Footnote: 1 dī.mahā. 10/174/100, aṅ.aṭṭhaka. 23/163/315 (syā)
@2 dī.mahā. 10/173/98, aṅ.aṭṭhaka. 23/162/314 (syā) abhi.saṅ. 34/244/74
     Niccasaññanti niccanti saññaṃ niccasaññaṃ. Evaṃ sukhasaññaṃ attasaññaṃ.
Nandinti sappītikaṃ taṇhaṃ. Rāganti nippītikaṃ taṇhaṃ. Samudayanti rāgassa samudayaṃ.
Atha vā bhaṅgasseva dassanato saṅkhārānaṃ udayaṃ. Ādānanti nibbattanavasena kilesānaṃ,
adosadassāvitāya saṅkhatārammaṇassa vā ādānaṃ. Ghanasaññanti santativasena
ghananti saññaṃ. Āyūhananti saṅkhārānaṃ atthāya payogakaraṇaṃ. Dhuvasaññanti
thiranti saññaṃ. Nimittanti niccanimittaṃ. Paṇidhinti sukhapatthanaṃ. Abhinivesanti
atthi attāti abhinivesaṃ. Sārādānābhinivesanti niccasārattasāragahaṇābhinivesaṃ.
Sammohābhinivesanti "ahosiṃ nu kho ahaṃ atītamaddhānan"tiādivasena 1- "issarato
loko sambhotī"tiādivasena ca sammohābhinivesaṃ. Ālayābhinivesanti ādīnavādassanena
allīyitabbamidanti abhinivesaṃ. Appaṭisaṅkhanti anupāyagahaṇaṃ. Saññogābhinivesanti
kāmayogādikaṃ kilesappavattiṃ.
     Diṭṭhekaṭṭheti diṭṭhīhi saha ekasmiṃ ṭhitāti diṭṭhekaṭṭhā. Te diṭṭhekaṭṭhe.
Kilesenti upatāpenti, vibādhenti vāti kilesā. Te kilese. Duvidhaṃ hi ekaṭṭhaṃ
pahānekaṭṭhaṃ sahajekaṭṭhañca. Pahānekaṭṭhaṃ sakkāyadiṭṭhippamukhāhi tesaṭṭhiyā diṭṭhīhi
saha yāva sotāpattimaggena pahānā, tāva ekasmiṃ puggale ṭhitāti attho.
Idamidhādhippetaṃ. Dasasu hi kilesesu idha diṭṭhikilesoyeva āgato. Sesesu pana
apāyagamanīyo lobho doso moho māno vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti
nava kilesā diṭṭhiyā saha pahānekaṭṭhā hutvā sotāpattimaggena pahīyanti,
rāgadosamohapamukhesu vā diyaḍḍhesu kilesasahassesu sotāpattimaggena diṭṭhiyā
pahīyamānāya diṭṭhiyā saha apāyagamanīyā sabbakilesā pahānekaṭṭhavasena pahīyanti,
sahajekaṭṭhe diṭṭhiyā saha ekasmiṃ citte ṭhitāti attho. Sotāpattimaggena hi
dvīsu diṭṭhisampayuttaasaṅkhārikacittesu pahīyamānesu tehi sahajāto lobho moho
@Footnote: 1 saṃ.ni. 16/20/26
Uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti, dvīsu
diṭṭhisampayuttasasaṅkhārikacittesu pahīyamānesu tehi sahajāto lobho moho thinaṃ
uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti. Oḷārike
kileseti oḷārikabhūte kāmarāgabyāpāde. Anusahagate kileseti sukhumabhūte
kāmarāgabyāpāde. Sabbakileseti maggattayena pahīnāvasese.
     Vīriyaṃ vāhetīti yogāvaro vīriyaṃ pavatteti. Heṭṭhā esanāpaṭilābhaekarasa-
āsevanavacanāni bhāvanānaṃ visesadassanatthaṃ vuttāni "evaṃbhūtā ca bhāvanā"ti. Idha "tattha
jātānaṃ dhammānaṃ anativattanaṭṭhena indriyānaṃ ekarasaṭṭhena tadupagavīriyavāhanaṭṭhena
āsevanaṭṭhenā"ti vacanāni bhāvanāhetudassanatthaṃ vuttāni "iminā ca
iminā ca hetunā bhāvanā"ti. Heṭṭhā āsevanā bhāvanāti nānākkhaṇavasena
vuttā idha āsevanaṭṭhena bhāvanāti ekakkhaṇavasenāti viseso. Rūpaṃ passanto
bhāvetītiādīsu rūpādīni passitabbākārena passanto bhāvetabbaṃ bhāvanaṃ bhāvetīti
attho. Ekarasā hontīti vimuttirasena, kiccarasena vā ekarasā honti. Vimuttirasoti
sampattiraso. Kiccasampattiatthena raso nāma pavuccatīti hi vuttanti.
                    Bhāvetabbaniddesavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 47 page 135-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3019              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3019              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=559              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=773              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=773              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]