ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                        Bhāvetabbaniddesavaṇṇanā
     [25] Bhāvetabbaniddese kāyagatāsatīti kāyagatāsati suttante 1- vuttā
ānāpānacatuiriyāpathakhuddakairiyāpathadvattiṃsākāracatudhātunavasivathikāpaṭikūlavavatthāpaka-
manasikārasampayuttā yathānurūpaṃ rūpajjhānasampayuttā ca sati. Sā hi tesu kāyesu
gatā pavattāti kāyagatāti vuccati. Sātasahagatāti madhurasukhavedayitasaṅkhātena
sātena saha ekuppādādibhāvagatā. Tabbhāve vokiṇṇe ārammaṇe nissaye saṃsaṭṭhe
dissati sahagatasaddo pañcasu atthesu jinavacane. "yāyaṃ taṇhā ponobbhavikā
nandirāgasahagatā"ti ettha tabbhāve, nandirāgabhūtāti 2- attho. "yā bhikkhave vīmaṃsā
kosajjasahagatā kosajjasampayuttā"ti 3- ettha vokiṇṇe, antarantarā uppajjamānena
kosajjena vokiṇṇāti 4- attho. "lābhī hoti rūpasahagatānaṃ vā samāpattīnaṃ
arūpasahagatānaṃ vā samāpattīnan"ti ettha ārammaṇe, rūpārūpārammaṇānanti attho.
"aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāvetī"ti 5- ettha nissaye, aṭṭhikasaññā-
nissayaṃ aṭṭhikasaññaṃ bhāvetvā paṭiladdhanti attho. "idaṃ sukhaṃ imāya pītiyā sahagataṃ
hoti
@Footnote: 1 Ma.u. 14/153/137 2 abhi.vi. 35/203/120
@3 saṃ.mahā. 19/832/245  4 abhi.pu. 36/3-8/118-9  5 saṃ.mahā. 19/239/114

--------------------------------------------------------------------------------------------- page136.

Sahajātaṃ sampayuttan"ti 1- ettha saṃsaṭṭhe, sammissanti attho. Imasmimpi pade saṃsaṭṭhaṭṭho adhippeto. Sātasaṃsaṭṭhā hi sātasahagatāti vuttā. Sā hi ṭhapetvā catutthaj- jhānaṃ sesesu sātasahagatā hoti, satipi ca upekkhāsahagatatte yebhuyyavasena sātasahagatāti vuttā, purimajjhānamūlakattā vā catutthajjhānassa sātasahagatāya upekkhāsahagatāpi vuttāva hoti, upekkhāya pana sante sukhe vuttattā bhagavatā sātasahagatāti catutthajjhānasampayuttāpi vuttāva hoti. Samatho ca vipassanā cāti kāmacchandādayo paccanīkadhamme sameti vināsetīti samatho. Samādhissetaṃ nāmaṃ. Aniccatādivasena vividhehi ākārehi dhamme vipassatīti vipassanā. Paññāyetaṃ nāmaṃ. Ime pana dve dasuttarapariyāye pubbabhāgāti vuttā, saṅgītipariyāye ca lokiyalokuttaramissakāti. Tayo samādhīti savitakko savicāro samādhi avitakko vicāramatto samādhi avitakko avicāro samādhi. Sampayogavasena vattamānena saha vitakkena savitakko, saha vicārena savicāro. So khaṇikasamādhi vipassanāsamādhi upacārasamādhi paṭhamajjhānasamādhi. Natthi etassa vitakkoti avitakko. Vitakkavicāresu vicāro mattā paramā pamāṇaṃ etassāti vicāramatto, vicārato uttari vitakkena sampayogaṃ na gacchatīti attho. So pañcakanaye dutiyajjhānasamādhi, tadubhayavirahito avitakko avicāro samādhi. So catukkanaye dutiyajjhānādi, pañcakanaye tatiyajjhānādi rūpāvacarasamādhi. Ime tayopi lokiyā eva. Saṅgītipariyāye aparepi tayo samādhī vuttā "suññato samādhi, animitto samādhi, appaṇihito samādhī"ti. 2- Na te idha adhippetā. Cattāro satipaṭṭhānāti kāyānupassanāsatipaṭṭhānaṃ vedanānupassanāsatipaṭṭhānaṃ cittānupassanāsatipaṭṭhānaṃ dhammānupassanāsatipaṭṭhānaṃ. Pubbabhāge cuddasavidhena kāyaṃ pariggaṇhato kāyānupassanāsatipaṭṭhānaṃ, navavidhena vedanaṃ pariggaṇhato @Footnote: 1 abhi.vi. 35/588/312 2 dī.pā. 11/305/196

--------------------------------------------------------------------------------------------- page137.

Vedanānupassanāsatipaṭṭhānaṃ, soḷasavidhena cittaṃ pariggaṇhato cittānupassanā satipaṭṭhānaṃ, pañcavidhena dhamme pariggaṇhato dhammānupassanāsatipaṭṭhānaṃ veditabbaṃ. Lokuttaraṃ pana idha na adhippetaṃ. Pañcaṅgiko samādhīti pañca aṅgāni assa santīti pañcaṅgiko. Catutthajjhānasamādhi. Pītipharaṇatā sukhapharaṇatā cetopharaṇatā āloka- pharaṇatā paccavekkhaṇanimittanti pañca aṅgāni. Pītiṃ pharamānā uppajjatīti dvīsu jhānesu paññā pītipharaṇatā nāma. Sukhaṃ pharamānā uppajjatīti tīsu jhānesu paññā sukhapharaṇatā nāma. Paresaṃ ceto pharamānā uppajjatīti cetopariyapaññā cetopharaṇatā nāma. Ālokaṃ pharamānā uppajjatīti dibbacakkhupaññā ālokapharaṇatā nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ nāma. Vuttampi cetaṃ:- "dvīsu jhānesu paññā pītipharaṇatā, tīsu jhānesu paññā sukhapharaṇatā, paracittapaññā cetopharaṇatā, dibbacakkhupaññā ālokapharaṇatā, tamhā tamhā samādhimhā vuṭṭhitassa paccavekkhaṇañāṇaṃ paccavekkhaṇanimittan"ti. 1- Taṃ hi vuṭṭhitasamādhissa pavattākāraggahaṇato nimittanti vuttaṃ. Tattha ca pītipharaṇatā sukhapharaṇatā dve pādā viya, cetopharaṇatā ālokapharaṇatā dve hatthā viya, abhiññāpādakacatutthajjhānaṃ majjhimakāyo viya, paccavekkhaṇanimittaṃ sīsaṃ viya. Iti āyasmā dhammasenāpati sāriputtatthero pañcaṅgikaṃ sammāsamādhiṃ aṅgapaccaṅgasampannaṃ purisaṃ viya katvā dassesi. Cha anussatiṭṭhānānīti punappunaṃ uppajjanato satiyo eva anussatiyo, pavattitabbaṭṭhānamhiyeva pavattattā saddhāpabbajitassa kulaputtassa anurūpā satiyotipi anussatiyo eva pītiādīnaṃ ṭhānattā anussatiṭṭhānāni. Katamāni cha. @Footnote: 1 abhi.vi. 35/804/407

--------------------------------------------------------------------------------------------- page138.

Buddhānussati dhammānussati saṃghānussati sīlānussati cāgānussati devatā- nussati. 1- Bojjhaṅgāti bodhiyā, bodhissa vā aṅgā. Idaṃ vuttaṃ hoti:- yā esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāma- sukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati, bujjhatīti kilesasantānaniddāya vuṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikaroti, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yo cesa 2- yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa bodhissa aṅgāti bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā "bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā"ti. Apica "bojjhaṅgāti kenaṭṭhena bojjhaṅgā, bodhāya saṃvattantīti bojjhaṅgā"tiādinā 3- na yena bojjhaṅgaṭṭho veditabbo. Ariyo aṭṭhaṅgiko maggoti taṃtaṃmaggavajjhakilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhattā ca ariyo. Aṭṭha aṅgāni assāti aṭṭhaṅgiko. Soyaṃ caturaṅgikā viya senā, pañcaṅgikaṃ viya ca tūriyaṃ aṅgamattameva hoti, aṅgavinimutto natthi. Bojjhaṅgamaggaṅgā lokuttarā, dasuttarapariyāyena pubbabhāgāpi labbhanti. Nava pārisuddhipadhāniyaṅgānīti sīlavisuddhi pārisuddhipadhāniyaṅgaṃ, cittavisuddhi pārisuddhipadhāniyaṅgaṃ, diṭṭhivisuddhi pārisuddhipadhāniyaṅgaṃ, kaṅkhāvitaraṇavisuddhi pārisuddhipadhāniyaṅgaṃ, maggāmaggañāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ, paṭipadāñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ, ñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ, paññāvisuddhi pārisuddhipadhāniyaṅgaṃ, vimuttivisuddhi pārisuddhipadhāniyaṅgaṃ. 4- Sīlavisuddhīti visuddhiṃ @Footnote: 1 dī.pā. 11/327/220 2 Ma. yo pesa, cha. yo panesa @3 khu.paṭi. 31/17/327 4 dī.pā. 11/359/272

--------------------------------------------------------------------------------------------- page139.

Pāpetuṃ samatthaṃ catupārisuddhisīlaṃ. Taṃ hi dussīlyamalaṃ visodheti. Pārisuddhi- padhāniyaṅganti pārisuddhabhāvassa 1- padhānaṃ uttamaṃ aṅgaṃ. Cittavisuddhīti vipassanāya padaṭṭhānabhūtā paguṇā aṭṭha samāpattiyo. Tā hi kāmacchandādicittamalaṃ visodhenti. Diṭṭhivisuddhīti sappaccayanāmarūpadassanaṃ. Taṃ hi sattadiṭṭhimalaṃ visodheti. Kaṅkhāvitaraṇavisuddhīti paccayākārañāṇaṃ. Tena hi tīsu addhāsu paccayavasena dhammā pavattantīti passanto tīsupi addhāsu sattakaṅkhāmalaṃ vitaranto visujjhati. Maggāmaggañāṇadassanavisuddhīti udayabbayānupassanakkhaṇe uppannā obhāsañāṇapīti- passaddhisukhaadhimokkhapaggahaupaṭṭhānaupekkhānikantīti dasa vipassanūpakkilesā, na maggo, vīthipaṭipannaṃ udayabbayañāṇaṃ maggoti evaṃ maggāmagge ñāṇaṃ nāma. Tena hi amaggamalaṃ visodheti. Paṭipadāñāṇadassanavisuddhīti vīthipaṭipannaṃ udayabbayānupassanā- ñāṇaṃ bhaṅgānupassanāñāṇaṃ bhayatupaṭṭhānānupassanāñāṇaṃ ādīnavānupassanāñāṇaṃ nibbidānupassanāñāṇaṃ muñcitukamyatāñāṇaṃ paṭisaṅkhānupassanāñāṇaṃ saṅkhārupekkhā- ñāṇaṃ anulomañāṇanti imāni nava vipassanāñāṇāni. Tāni hi niccasaññādimalaṃ visodhenti. Ñāṇadassanavisuddhīti catuariyamaggapaññā. Sā hi samucchedato sakasakamaggavajjhakilesamalaṃ visodheti. Paññāti arahattaphalapaññā vimuttīti arahattaphalavimutti. Dasa kasiṇāyatanānīti "paṭhavīkasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, āpokasiṇameko sañjānāti .pe. Tejokasiṇameko sañjānāti. Vāyokasiṇameko sañjānāti. Nīlakasiṇameko sañjānāti. Pītakasiṇameko sañjānāti. Lohitakasiṇameko sañjānāti. Odātakasiṇameko sañjānāti. Ākāsakasiṇameko sañjānāti. Viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇan"ti 2- evaṃ vuttāni dasa. Etāni hi sakalapharaṇaṭṭhena kasiṇāni, tadārammaṇānaṃ dhammānaṃ @Footnote: 1 Ma. parisuddhibhāvassa 2 dī.pā. 11/346/237-8, aṅ.dasaka. 24/25/37

--------------------------------------------------------------------------------------------- page140.

Khettaṭṭhena adhiṭṭhānaṭṭhena vā āyatanāni. Uddhanti uparigaganatalābhimukhaṃ. Adhoti heṭṭhābhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalamiva samantā paricchinnaṃ. Ekacco hi uddhameva kasiṇaṃ vaḍḍheti ekacco adho, ekacco samantato. Ekopi tena tena vā kāraṇena evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ "paṭhavīkasiṇameko sañjānāti uddhaṃ adho tiriyan"ti. 1- Advayanti idaṃ pana ekassa aññabhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti na aññaṃ, evameva paṭhavīkasiṇaṃ paṭhavīkasiṇameva hoti, natthi tassa aññakasiṇasambhedoti. Esa nayo sabbattha. Appamāṇanti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Taṃ hi manasā pharanto sakalameva pharati, na ayamassa ādi idaṃ majjhanti pamāṇaṃ gaṇhātīti. Ākāsakasiṇanti kasiṇugghāṭimākāso paricchedākāsakasiṇañca. Viññāṇakasiṇanti kasiṇugghāṭimākāse pavattaviññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā. Paricchedākāsakasiṇassapi vaḍḍhanīyattā tassa vasenapīti. [26] Idāni bhāvanāpabhedaṃ dassento dve bhāvanātiādimāha. Tattha lokiyātiādīsu loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ, tasmiṃ pariyāpannabhāvena loke niyuttāti lokiyā, lokiyānaṃ dhammānaṃ bhāvanā lokiyā. Kiñcāpi dhammānaṃ bhāvanāti vohāravasena vuccati, tehi pana visuṃ bhāvanā natthi. Te eva hi dhammā bhāviyamānā bhāvanāti vuccanti. Uttiṇṇāti uttarā, loke apariyāpannabhāvena lokato uttarāti lokuttaRā. Rūpabhavasaṅkhāte rūpe avacarantīti rūpāvacaRā. Kusalasaddo panettha ārogyaanavajjachekasukhavipākesu dissati. "kacci nu bhoto kusalaṃ, kacci nu bhoto @Footnote: 1 dī.pā. 11/347/237, aṅ.dasaka. 24/25/37

--------------------------------------------------------------------------------------------- page141.

Anāmayan"tiādīsu 1- ārogye. "katamo pana bhante kāyasamācāro kusalo, yo kho mahārāja kāyasamācāro anavajjo"ti 2- ca "puna caparaṃ bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti kusalesu dhammesū"ti 3- ca evamādīsu anavajje. "taṃ kiṃ maññasi rājakumāra kusalo tvaṃ rathassa aṅgapaccaṅgānan"ti 4- "kusalā naccagītassa sikkhitā cāturitthiyo"ti 5- ca ādīsu cheke. "kusalānaṃ dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī"ti 6- "kusalassa kammassa katattā upacitattā"ti 7- ca ādīsu sukhavipāke. Svāyamidha ārogyepi anavajjepi sukhavipākepi vaṭṭati. Vacanattho panettha kucchite pāpake dhamme salayanti calayanti kampenti viddhaṃsentīti kusalā. Kucchitena vā ākārena sayanti pavattantīti kusā. Te akusalasaṅkhātakuse lunanti chindantīti kusalā, kucchitānaṃ vā sānato tanukaraṇato kusaṃ, ñāṇaṃ. Tena kusena lātabbā gahetabbā pavattetabbāti kusalā. Yathā vā kusā ubhayabhāgagataṃ hatthappadesaṃ lunanti, evamimepi uppannānuppannabhāvena ubhayabhāgagataṃ saṅkilesapakkhaṃ lunanti, tasmā kusā viya lunantīti kusalā. Tesaṃ rūpāvacarakusalānaṃ bhāvanā. Arūpabhava- saṅkhāte avacarantīti arūpāvacaRā. Tebhūmakavaṭṭe pariyāpannā. Antogadhāti pariyāpannā, tasmiṃ na pariyāpannāti apariyāpannā, lokuttaRā. Kāmāvacarakusalānaṃ dhammānaṃ bhāvanā kasmā na vuttāti ce? appanāppattāya Eva bhāvanāya abhidhamme bhāvanāti adhippetattā. Vuttaṃ hi tattha:- "yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā, vedanā aniccāti vā, saññā aniccāti vā, @Footnote: 1 khu.jā. 27/2133/433, khu.jā. 28/151/61 (syā) 2 Ma.Ma. 13/361/348 @3 dī.pā. 11/145/87 4 Ma.Ma. 13/87/64 @5 khu.jā. 28/436/162 (syā) 6 dī.pā. 11/80/49 7 abhi.saṅ. 34/455/124

--------------------------------------------------------------------------------------------- page142.

Saṅkhārā aniccāti vā, .pe. Viññāṇaṃ aniccanti vā yaṃ evarūpaṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mudiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato asutvā paṭilabhati, ayaṃ vuccati cintāmayā paññā. Yogavihitesu vā kammāyatanesu .pe. Dhammanijjhānakkhantiṃ parato sutvā paṭilabhati, ayaṃ vuccati sutamayā paññā. Sabbānipi samāpannassa paññā bhāvanāmayā paññā"ti. 1- Sā pana kāmāvacarabhāvanā āvajjanabhavaṅgapātehi antaritattā bhāvanāti na vuttāti veditabbā. Sabbesaṃ pana puññānaṃ tividhapuññakiriyavatthuantogadhattā upacārasamādhivipassanāsamādhīnaṃ bhāvanāmayapuññatā siddhā. Idha pana lokiya- bhāvanāya 2- eva saṅgahitā. Rūpārūpāvacarānaṃ tividhabhāve. Hīnāti lāmakā. Hīnuttamānaṃ majjhe bhavā majjhā, majjhimātipi pāṭho. Padhānabhāvaṃ nītāti paṇītā. Uttamāti attho. Āyūhanavasena ayaṃ hīnamajjhimapaṇītatā veditabbā. Yassā hi āyūhanakkhaṇe chando vā hīno hoti vīriyaṃ vā cittaṃ vā vīmaṃsā vā, sā hīnā nāma. Yassā te dhammā majjhimā, sā majjhimā nāma. Yassā te dhammā paṇītā, sā paṇītā nāma. Mudukehi vā indriyehi sampayuttā hīnā nāma, majjhimehi indriyehi sampayuttā majjhimā, adhimattehi indriyehi sampayuttā paṇītā nāma. Apariyāpannāya hīnamajjhimattābhāvā paṇītatā eva vuttā. Sā hi uttamaṭṭhena atappakaṭṭhena ca paṇītā. [27] Paṭhamabhāvanācatukke bhāvetīti ekasmiṃyeva khaṇe tathā tathā paṭivijjhanto ariyamaggaṃ bhāveti. Dutiyabhāvanācatukke esanābhāvanāti appanā- pubbabhāge bhāvanā. Sā hi appanaṃ esanti etāyāti esanāti vuttā. @Footnote: 1 abhi.vi. 35/868/394 2 Sī. lokiyabhāvanā

--------------------------------------------------------------------------------------------- page143.

Paṭilābhabhāvanāti appanābhāvanā. Sā hi tāya esanāya paṭilabbhatīti paṭilābhoti vuttā. Ekarasābhāvanāti paṭilābhe vasībhāvaṃ pattukāmassa payogakāle bhāvanā. Sā hi tena tena pahānena tehi tehi kilesehi vimuttattā vimuttirasena ekarasāti katvā ekarasāti vuttā. Āsevanābhāvanāti paṭilābhe vasippattassa yathāruci paribhogakāle bhāvanā. Sā hi bhusaṃ sevīyatīti āsevanāti vuttā. Keci pana "āsevanābhāvanā vasīkammaṃ, ekarasābhāvanā sabbatthikā"ti vaṇṇayanti. Catukka- vibhāge samādhiṃ samāpajjantānanti vattamānasamīpe vattamānavacanaṃ. Tattha jātāti tasmiṃ pubbabhāge jātā. Ekarasā hontīti appanuppādane samānakiccā honti. Samādhiṃ samāpannānanti appitappanānaṃ. Tattha jātāti tassā appanāya jātā. Aññamaññaṃ nātivattantīti samappavattiyā aññamaññaṃ nātikkamanti. Adhimokkhaṭṭhena saddhindriyaṃ bhāvayatotiādīsu ekakkhaṇepi ekekassa indriyassa sakasakakiccakaraṇe taṃtaṃnissayavasena sakasakakiccakāraṇāni sesānipi indriyāni vimuttirasena ekarasā hontīti vimuttiraseneva 1- ekarasaṭṭhena bhāvanā. Balabojjhaṅgamaggaṅgesupi eseva nayo. Ekarasāti ca liṅgavipallāso kato. Idha bhikkhūti imasmiṃ sāsane bhikkhu. Saṃsāre bhayaṃ ikkhatīti bhikkhu. Pubbaṇhasamayantiādīsu accantasaṃyogaṭṭhe upayogavacanaṃ, atthato pana bhummameva, divasassa pubbakāleti attho. Āsevatīti vasippattasamādhiṃ bhusaṃ sevati. Majjhantika- samayanti divasassa majjhakāle. Sāyanhasamayanti divasassa sāyanhakāle. Purebhattanti divābhattato purekāle. Pacchābhattanti divābhattato pacchākāle. Purimepi yāmeti rattiyā paṭhame koṭṭhāse. Kāḷeti kāḷapakkhe. Juṇheti sukkapakkhe. Purimepi vayokhandheti paṭhame vayokoṭṭhāse, paṭhamavayeti attho. Tīsu ca vayesu vassasatāyukassa purisassa ekekasmiṃ vaye catumāsādhikāni tettiṃsa vassāni honti. @Footnote: 1 Sī. vimuttirasavaseneva

--------------------------------------------------------------------------------------------- page144.

[28] Tatiyabhāvanācatukke tattha jātānaṃ dhammānaṃ anativattanaṭṭhenāti tattha nekkhammādīsu bhāvanāvisesesu jātānaṃ samādhipaññāsaṅkhātānaṃ yuganaddhadhammānaṃ aññamaññaṃ anatikkamanabhāvena. Indriyānaṃ ekarasaṭṭhenāti tattheva saddhādīnaṃ indriyānaṃ nānākilesehi vimuttattā vimuttirasena ekarasabhāvena. Tadupagavīriya- vāhanaṭṭhenāti tesaṃ anativattanaekarasabhāvānaṃ anucchavikassa vīriyassa vāhanabhāvena. Āsevanaṭṭhenāti yā tassa tasmiṃ samaye pavattā āsevanā, tassā āsevanāya āsevanabhāvena. Rūpasaññanti kusalavipākakiriyavasena pañcadasavidhaṃ rūpāvacarajjhānasaṅkhātaṃ rūpasaññaṃ. Rūpāvacarajjhānampi hi rūpanti vuccati "rūpī rūpāni passatī"tiādīsu, 1- tassa jhānassa ārammaṇampi "bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī"tiādīsu. 2- Rūpāvacarajjhānaṃ hi saññāsīsena rūpe saññāti katvā rūpasaññāti vuccati. Paṭighasaññanti kusalavipākā pañca, akusalavipākā pañcāti evaṃ dasavidhaṃ paṭighasaññaṃ. Dvipañcaviññāṇasampayuttā hi saññā cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca paṭighātena uppannattā paṭighasaññāti vuccati. Rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññātipi etissā eva nāmaṃ. Nānattasaññanti aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa kāmāvacarakusalavipākasaññā, dve akusalavipākasaññā, ekādasa kāmāvacarakiriyasaññāti evaṃ catucattālīsavidhaṃ nānattasaññaṃ. Sā hi nānatte nānāsabhāve rūpasaddādibhede gocare pavattā saññāti nānattasaññā, catucattālīsabhedato nānattā nānāsabhāvā aññamaññaṃ asadisā saññāti vā nānattasaññāti vuccati. Saññābahukattepi jātiggahaṇena ekavacanaṃ kataṃ. @Footnote: 1 dī.mahā. 10/174/100, aṅ.aṭṭhaka. 23/163/315 (syā) @2 dī.mahā. 10/173/98, aṅ.aṭṭhaka. 23/162/314 (syā) abhi.saṅ. 34/244/74

--------------------------------------------------------------------------------------------- page145.

Niccasaññanti niccanti saññaṃ niccasaññaṃ. Evaṃ sukhasaññaṃ attasaññaṃ. Nandinti sappītikaṃ taṇhaṃ. Rāganti nippītikaṃ taṇhaṃ. Samudayanti rāgassa samudayaṃ. Atha vā bhaṅgasseva dassanato saṅkhārānaṃ udayaṃ. Ādānanti nibbattanavasena kilesānaṃ, adosadassāvitāya saṅkhatārammaṇassa vā ādānaṃ. Ghanasaññanti santativasena ghananti saññaṃ. Āyūhananti saṅkhārānaṃ atthāya payogakaraṇaṃ. Dhuvasaññanti thiranti saññaṃ. Nimittanti niccanimittaṃ. Paṇidhinti sukhapatthanaṃ. Abhinivesanti atthi attāti abhinivesaṃ. Sārādānābhinivesanti niccasārattasāragahaṇābhinivesaṃ. Sammohābhinivesanti "ahosiṃ nu kho ahaṃ atītamaddhānan"tiādivasena 1- "issarato loko sambhotī"tiādivasena ca sammohābhinivesaṃ. Ālayābhinivesanti ādīnavādassanena allīyitabbamidanti abhinivesaṃ. Appaṭisaṅkhanti anupāyagahaṇaṃ. Saññogābhinivesanti kāmayogādikaṃ kilesappavattiṃ. Diṭṭhekaṭṭheti diṭṭhīhi saha ekasmiṃ ṭhitāti diṭṭhekaṭṭhā. Te diṭṭhekaṭṭhe. Kilesenti upatāpenti, vibādhenti vāti kilesā. Te kilese. Duvidhaṃ hi ekaṭṭhaṃ pahānekaṭṭhaṃ sahajekaṭṭhañca. Pahānekaṭṭhaṃ sakkāyadiṭṭhippamukhāhi tesaṭṭhiyā diṭṭhīhi saha yāva sotāpattimaggena pahānā, tāva ekasmiṃ puggale ṭhitāti attho. Idamidhādhippetaṃ. Dasasu hi kilesesu idha diṭṭhikilesoyeva āgato. Sesesu pana apāyagamanīyo lobho doso moho māno vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti nava kilesā diṭṭhiyā saha pahānekaṭṭhā hutvā sotāpattimaggena pahīyanti, rāgadosamohapamukhesu vā diyaḍḍhesu kilesasahassesu sotāpattimaggena diṭṭhiyā pahīyamānāya diṭṭhiyā saha apāyagamanīyā sabbakilesā pahānekaṭṭhavasena pahīyanti, sahajekaṭṭhe diṭṭhiyā saha ekasmiṃ citte ṭhitāti attho. Sotāpattimaggena hi dvīsu diṭṭhisampayuttaasaṅkhārikacittesu pahīyamānesu tehi sahajāto lobho moho @Footnote: 1 saṃ.ni. 16/20/26

--------------------------------------------------------------------------------------------- page146.

Uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti, dvīsu diṭṭhisampayuttasasaṅkhārikacittesu pahīyamānesu tehi sahajāto lobho moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti. Oḷārike kileseti oḷārikabhūte kāmarāgabyāpāde. Anusahagate kileseti sukhumabhūte kāmarāgabyāpāde. Sabbakileseti maggattayena pahīnāvasese. Vīriyaṃ vāhetīti yogāvaro vīriyaṃ pavatteti. Heṭṭhā esanāpaṭilābhaekarasa- āsevanavacanāni bhāvanānaṃ visesadassanatthaṃ vuttāni "evaṃbhūtā ca bhāvanā"ti. Idha "tattha jātānaṃ dhammānaṃ anativattanaṭṭhena indriyānaṃ ekarasaṭṭhena tadupagavīriyavāhanaṭṭhena āsevanaṭṭhenā"ti vacanāni bhāvanāhetudassanatthaṃ vuttāni "iminā ca iminā ca hetunā bhāvanā"ti. Heṭṭhā āsevanā bhāvanāti nānākkhaṇavasena vuttā idha āsevanaṭṭhena bhāvanāti ekakkhaṇavasenāti viseso. Rūpaṃ passanto bhāvetītiādīsu rūpādīni passitabbākārena passanto bhāvetabbaṃ bhāvanaṃ bhāvetīti attho. Ekarasā hontīti vimuttirasena, kiccarasena vā ekarasā honti. Vimuttirasoti sampattiraso. Kiccasampattiatthena raso nāma pavuccatīti hi vuttanti. Bhāvetabbaniddesavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 47 page 135-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3019&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3019&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=559              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=773              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=773              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]