ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                        Dukkhasaccaniddesavaṇṇanā
     [32-33] Ariyasaccacatukkampi tathaṭṭhena saccānaṃ ekasambandhattā ekato
eva niddiṭṭhaṃ. Tattha tatthāti tesu catūsu ariyasaccesu. Katamanti kathetukamyatā-
pucchā. Dukkhaṃ ariyasaccanti pucchitadhammanidassanaṃ. Tattha jātipi dukkhātiādīsu
jātisaddassa tāva aneke atthā paveditā. Yathāha:-
             "bhavo kulaṃ nikāyo ca      sīlaṃ paññanti lakkhaṇaṃ
              pasūti sandhi cevāti       jātiatthā paveditā. "
@Footnote: 1 saṃ.kha. 17/78/69 2 Sī. jātijarābyādhimaraṇaṃ bhayaṭṭhena 3 vi.mahā. 4/20/17
Tathā hissa "ekampi jātiṃ dvepi jātiyo"tiādīsu 1- bhavo attho. "akkhitto anu-
pakuṭṭho jātivādenā"ti 2- ettha kulaṃ. "atthi visākhe nigaṇṭhā nāma samaṇajātī"ti 3-
ettha nikāyo. "yatohaṃ bhagini ariyāya jātiyā jāto nābhijānāmī"ti 4- ettha ariyasīlaṃ.
"tiriyā nāma tiṇajāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosī"ti 5- ettha
paññatti. "jāti dvīhi khandhehi saṅgahitā"ti 6- ettha saṅkhatalakkhaṇaṃ. "sampatijāto
ānanda bodhisatto"ti 7- ettha pasūti. "bhavapaccayā jātī"ti 8- ca "jātipi dukkhā"ti
9- ca ettha pariyāyato paṭisandhikhandhā. Nippariyāyato pana tattha tattha nibbattamānānaṃ
sattānaṃ ye ye khandhā pātubhavanti, tesaṃ tesaṃ paṭhamapātubhāvo.
     Kasmā panesā jāti dukkhāti ce? anekesaṃ dukkhānaṃ vatthubhāvato. Anekāni
Hi dukkhāni, seyyathidaṃ dukkhadukkhaṃ vipariṇāmadukkhaṃ saṅkhāradukkhaṃ paṭicchannadukkhaṃ
appaṭicchannadukkhaṃ pariyāyadukkhaṃ nippariyāyadukkhanti. Ettha kāyikacetasikā dukkhā
vedanāsabhāvato ca nāmato ca dukkhattā dukkhadukkhanti vuccati. Sukhā vedanā
vipariṇāmena dukkhuppattihetuto vipariṇāmadukkhaṃ. Upekkhāvedanā ceva avasesā
ca tebhūmakasaṅkhārā udayabbayapaṭipīḷitattā saṅkhāradukkhaṃ. Kaṇṇasūladantasūla-
rāgajapariḷāhadosajapariḷāhādi kāyikacetasiko ābādho pucchitvā jānitabbato
upakkamassa ca apākaṭabhāvato paṭicchannadukkhaṃ. Dvattiṃsakammakaraṇādisamuṭṭhāno
ābādho apucchitvāva jānitabbato upakkamassa ca pākaṭabhāvato appaṭicchanna-
dukkhaṃ. Ṭhapetvā dukkhadukkhaṃ sesaṃ saccavibhaṅge 10- āgataṃ. Jātiādi sabbampi
tassa tassa dukkhassa vatthubhāvato pariyāyadukkhaṃ. Dukkhadukkhaṃ pana
nippariyāyadukkhanti vuccati.
@Footnote: 1 vi.mahāvi. 1/12/5 2 dī.Sī. 9/311/129 3 aṅ.tika. 20/7120
@4 Ma.Ma. 13/351/335 5 aṅ.pañcaka. 22/196/267 (syā)
@6 abhi.dhā. 36/71/13
@7 Ma.u. 14/207/183 8 abhi.vi. 35/225/161
@9 khu.paṭi. 31/33/38, abhi.vi. 35/190/117 10 abhi.vi. 35/190/117
Tatrāyaṃ jāti yantaṃ bālapaṇḍitasuttādīsu 1- bhagavatāpi upamāvasena pakāsitaṃ
āpāyikaṃ dukkhaṃ, yañca sugatiyampi manussaloke gabbhokkantimūlakādibhedaṃ dukkhaṃ
uppajjati, tassa vatthubhāvato dukkhā. Tatridaṃ gabbhokkantimūlakādibhedaṃ dukkhaṃ:-
ayaṃ hi satto mātukucchimhi nibbattamāno na uppalapadumapuṇḍarīkādīsu nibbattati,
atha kho heṭṭhā āmāsayassa upari pakkāsayassa udarapaṭalapiṭṭhikaṇṭakānaṃ
vemajjhe paramasambādhe tibbandhakāre nānākuṇapagandhaparibhāvitaparamaduggandhapavana-
vicarite adhimattajegucche kucchippadese pūtimacchapūtikummāsacandanikādīsu kimi viya
nibbattati. So tattha nibbatto dasa māse mātukucchisambhavena usmanā puṭapākaṃ
viya paccamāno piṭṭhapiṇḍi viya sediyamāno samiñjanapasāraṇādivirahito adhimattaṃ
dukkhaṃ paccanubhotīti. Idaṃ tāva gabbhokkantimūlakaṃ dukkhaṃ.
     Yaṃ pana so mātu sahasā upakkhalanagamananisīdanauṭṭhānaparivattanādīsu surādhutta-
hatthagato eḷakapotako viya 2- ahituṇḍikahatthagato sappapotako viya ca ākaḍḍhana-
parikaḍḍhanaodhunananiddhunanādinā upakkamena adhimattaṃ dukkhamanubhoti, yañca mātu
sītudakapānakāle sītanarakūpapanno viya uṇhayāgubhattādiajjhoharaṇakāle aṅgāravuṭṭhi-
samparikiṇṇo viya loṇambilādiajjhoharaṇakāle khārāpatacchikādikammakāraṇappatto 3-
viya adhimattaṃ dukkhamanubhoti, idaṃ gabbhapariharaṇamūlakaṃ dukkhaṃ.
     Yaṃ panassa mūḷhagabbhāya mātuyā mittāmaccasuhajjādīhipi adassanārahe
dukkhuppattiṭṭhāne chedanaphālanādīhi dukkhamanubhavati, idaṃ gabbhavipattimūlakaṃ dukkhaṃ.
     Yaṃ vijāyamānāya mātuyā kammajehi vātehi parivattetvā narakappapātaṃ
viya atibhayānakaṃ yonimaggaṃ paṭipādiyamānassa paramasambādhena ca yonimukhena
tālacchiggaḷena viya nikaḍḍhiyamānassa mahānāgassa narakasattassa viya ca
saṅghātapabbatehi vicuṇṇiyamānassa dukkhamuppajjati, idaṃ vijāyanamūlakaṃ dukkhaṃ.
@Footnote: 1 Ma.u. 14/246/213 2 cha.Ma. eḷako viya 3 Ma.,ka.khārāpaṭicchakādi...
      Yaṃ pana jātassa taruṇavaṇasadisassa sukumārasarīrassa hatthaggahaṇanhāpanadhovana-
coḷaparimajjanādikāle sūcimukhakhuradhārāvijjhanaphālanasadisaṃ dukkhamuppajjati, idaṃ
mātukucchito bahi nikkhamanamūlakaṃ dukkhaṃ.
     Yaṃ tato paraṃ pavattiyaṃ attanāva attānaṃ vadhentassa 1- acelakavatādivasena
ātāpanaparitāpanānuyogamanuyuttassa kodhavasena abhuñjantassa ubbandhantassa ca dukkhaṃ
hoti, idaṃ attūpakkamamūlakaṃ dukkhaṃ.
     Yaṃ pana parato vadhabandhanādīni anubhavantassa uppajjati, idaṃ parūpakkamamūlakaṃ
dukkhanti. Iti imassa sabbassāpi dukkhassa ayaṃ jāti vatthumeva hoti. Tenetaṃ
vuccati:-
                 "jāyetha no ce narakesu satto
                  tatthaggidāhādikamappasayhaṃ
                  labhetha dukkhaṃ nu kuhiṃ patiṭṭhaṃ
                  iccāha dukkhāti munīdha jātiṃ.
                  Dukkhaṃ tiracchesu kasāpatoda-
                  daṇḍābhighātādibhavaṃ anekaṃ
                  yantaṃ kathaṃ tattha bhaveyya jātiṃ
                  vinā tahiṃ jāti tatopi dukkhā.
                  Petesu dukkhaṃ pana khuppipāsā-
                  vātātapādippabhavaṃ vicittaṃ
                  yasmā ajātassa na tattha atthi
                  tasmāpi dukkhaṃ muni jātimāha.
@Footnote: 1 Ma. tapantassa
                  Tibbandhakāre ca asayhasīte
                  lokantare yaṃ asuresu dukkhaṃ
                  na taṃ bhave tattha na cassa jāti
                  yato ayaṃ jāti tatopi dukkhā.
                  Yañcāpi gūthanarake viya mātugabbhe
                  satto vasañciramato bahi nikkhamañca
                  ppapoti dukkhamatighoramidampi natthi
                  jātiṃ vinā itipi jāti ayaṃ hi dukkhā.
                  Kiṃ bhāsitena bahunā nanu yaṃ kuhiñci
                  atthīdha kiñcidapi dukkhamidaṃ kadāci
                  nevatthi jātivirahe yadato mahesī
                  dukkhāti sabbapaṭhamaṃ imamāha jātin"ti. 1-
     Jarāpi dukkhāti ettha duvidhā jarā saṅkhatalakkhaṇañca, khaṇḍiccādisammato
santatiyaṃ ekabhavapariyāpannakhandhapurāṇabhāvo ca. Sā idha adhippetā. Sā panesā
dukkhā saṅkhāradukkhabhāvato ceva dukkhavatthuto ca. Yaṃ hidaṃ aṅgapaccaṅgasithilībhāva-
indriyavikāravirūpatā yobbanavināsabalūpaghātasatimativippavāsaparaparibhavādianekappaccayaṃ
kāyikacetasikaṃ dukkhamuppajjati, jarā tassa vatthu. Tenetaṃ vuccati:-
           "aṅgānaṃ sithilībhāvā         indriyānaṃ vikārato
            yobbanassa vināsena        balassa upaghātato.
            Vippavāsā satādīnaṃ         puttadārehi attano
            appasādanīyato ceva        bhiyyo bālattapattiyā.
@Footnote: 1 visuddhi. 3/86 (syā)
            Pappoti dukkhaṃ yaṃ macco      kāyikaṃ mānasaṃ tathā
            sabbametaṃ jarāhetu         yasmā tasmā jarā dukhā"ti.
Jarādukkhānantaraṃ byādhidukkhe vattabbepi kāyikadukkhaggahaṇeneva byādhidukkhaṃ gahitaṃ
hotīti na vuttanti veditabbaṃ.
     Maraṇampi dukkhanti etthāpi duvidhaṃ maraṇaṃ saṅkhatalakkhaṇañca, yaṃ sandhāya
vuttaṃ "jarāmaraṇaṃ dvīhi khandhehi saṅgahitan"ti. 1- Ekabhavapariyāpanna-
jīvitindriyappabandhavicchedo ca, yaṃ sandhāya vuttaṃ "niccaṃ maraṇato bhayan"ti. 2- Taṃ
idha adhippetaṃ. Jātipaccayamaraṇaṃ upakkamamaraṇaṃ sarasamaraṇaṃ āyukkhayamaraṇaṃ puññakkhaya-
maraṇantipi tasseva nāmaṃ. Puna khaṇikamaraṇaṃ sammutimaraṇaṃ samucchedamaraṇanti ayampettha bhedo
veditabbo. Pavatte rūpārūpadhammānaṃ bhedo khaṇikamaraṇaṃ nāma. "tisso mato,
phusso mato"ti idaṃ paramatthato sattassa abhāvā "sassaṃ   mataṃ, rukkho mato"ti
idaṃ jīvitindriyassa abhāvā sammutimaraṇaṃ nāma. Khīṇāsavassa appaṭisandhikā
kālakiriyā samucchedamaraṇaṃ nāma. Bāhirakaṃ sammutimaraṇaṃ ṭhapetvā itaraṃ sammutimaraṇañca
samucchedamaraṇañca yathāvuttapabandhavicchedeneva saṅgahitaṃ. Dukkhassa pana vatthubhāvato
dukkhaṃ. Tenetaṃ vuccati:-
           "pāpassa pāpakammādi-         nimittamanupassato
            bhaddassā pasahantassa          viyogaṃ piyavatthukaṃ
            mīyamānassa yaṃ dukkhaṃ           mānasaṃ avisesato.
            Sabbesañcāpi yaṃ sandhi-        bandhanacchedanādikaṃ
            vitujjamānamammānaṃ            hoti dukkhaṃ sarīrajaṃ.
            Asayhamappaṭikāraṃ             dukkhassetassidaṃ yato
            maraṇaṃ vatthu tenetaṃ           dukkhamicceva bhāsitan"ti.
@Footnote: 1 abhi.dhā. 36/71/13 2 khu.su. 25/582/451
     Sokādīsu soko nāma ñātibyasanādīhi phuṭṭhassa antonijjhānalakkhaṇo
cittasantāPo. Dukkho pana dukkhadukkhato dukkhavatthuto ca. Tenetaṃ vuccati:-
           "sattānaṃ hadayaṃ soko          visasallaṃva tujjati
            aggitattova nārāco         bhusaṃva dahate puna.
            Samāvahati byādhiṃ ca           jarāmaraṇabhedanaṃ
            dukkhampi vividhaṃ yasmā          tasmā dukkhoti vuccatī"ti.
     Paridevo nāma ñātibyasanādīhi phuṭṭhassa vipalāPo. Dukkho pana
saṅkhāradukkhabhāvato dukkhavatthuto ca. Tenetaṃ vuccati:-
               "yaṃ sokasallavihato paridevamāno
                kaṇṭhoṭṭhatālutalasosajamappasayhaṃ
                bhiyyodhimattamadhigacchatiyeva dukkhaṃ
                dukkhoti tena bhagavā paridevamāhā"ti.
     Dukkhaṃ nāma kāyapīḷanalakkhaṇaṃ kāyikadukkhaṃ. Dukkhaṃ pana dukkhadukkhato
mānasadukkhāvahanato ca. Tenetaṃ vuccati:-
              "pīḷeti kāyikāmihaṃ dukkhaṃ    dukkhañca mānasaṃ bhiyyo
               janayati yasmā tasmā      dukkhanti visesato vuttan"ti.
     Domanassaṃ nāma cittapīḷanalakkhaṇaṃ mānasaṃ dukkhaṃ. Dukkhaṃ pana dukkhadukkhato
kāyikadukkhāvahanato ca. Cetodukkhasamappitā hi kese pakiriya kandanti, urāni
paṭipisanti, āvaṭṭanti, vivaṭṭanti uddhaṃpādaṃ papatanti satthaṃ āharanti, visaṃ
khādanti, rajjuyā ubbandhanti, aggiṃ pavisantīti nānappakārakaṃ dukkhamanubhavanti.
Tenetaṃ vuccati:-
              "pīḷeti yato cittaṃ       kāyassa ca pīḷanaṃ samāvahati
               dukkhanti domanassaṃ       vidomanassā tato āhū"ti.
     Upāyāso nāma ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito
dosoyeva. "saṅkhārakkhandhapariyāpanno eko dhammo"ti eke. Dukkho pana
saṅkhāradukkhabhāvato cittaparidahanato kāyavisādanato ca. Tenetaṃ vuccati:-
              "cittassa ca paridahanā     kāyassa visādanā ca adhimattaṃ
               yaṃ dukkhamupāyāso       janeti dukkho tato vutto"ti.
     Ettha ca mandagginā antobhājane pāko viya soko, tikkhagginā paccamānassa
bhājanato bahinikkhamanaṃ viya paridevo, bahinikkhantāvasesassa nikkhamitumpi appahontassa
antobhājaneyeva yāva parikkhayā pāko viya upāyāso daṭṭhabbo.
     Appiyasampayogo nāma appiyehi sattasaṅkhārehi samodhānaṃ. Dukkho pana
dukkhavatthuto. Tenetaṃ vuccati:-
              "disvāva appiye dukkhaṃ     paṭhamaṃ hoti cetasi
               tadupakkamasambhūta-         matha kāye yato idha.
               Tato dukkhadvayassāpi      vatthuto so mahesinā
               dukkho vuttoti viññeyyo  appiyehi samāgamo"ti.
     Piyavippayogo nāma piyehi sattasaṅkhārehi vinābhāvo. Dukkho pana vatthuto.
Tenetaṃ vuccati:-
              "ñātibhogādiviyogā       sokasarasamappitā vitujjati
               bālā yato tatoyaṃ       dukkhoti mato piyaviyogo"ti. 1-
@Footnote: 1 Sī.,Ma.piyavippayogoti. visuddhi. 3/90
     Icchitālābhe alabbhaneyyavatthūsu icchāva yampicchaṃ na labhati, tampi
dukkhanti vuttā. Yenapi dhammena alabbhaneyyaṃ vatthuṃ icchanto na labhati,
tampi alabbhaneyyavatthumhi icchanaṃ dukkhanti attho. Dukkhaṃ pana dukkhavatthuto.
Tenetaṃ vuccati:-
              "taṃ taṃ patthayamānānaṃ        tassa tassa alābhato
               yaṃ vighātamayaṃ dukkhaṃ         sattānaṃ idha jāyati.
               Alabbhaneyyavatthūnaṃ         patthanā tassa kāraṇaṃ
               yasmā tasmā jino dukkhaṃ icchitālābhamabravī"ti
     saṅkhittena pañcupādānakkhandhāti ettha pana saṅkhittenāti desanaṃ sandhāya
vuttaṃ. Dukkhaṃ hi ettakāni dukkhānīti vā ettakāni dukkhasatānīti vā ettakāni
dukkhasahassānīti vā saṅkhipituṃ na sakkā, desanā pana sakkā. Tasmā "dukkhaṃ
nāma na aññaṃ kiñci, saṅkhittena pañcupādānakkhandhā dukkhā"ti desanaṃ saṅkhipanto
evamāha. Pañcāti gaṇanaparicchedo. Upādānakkhandhā upādānagocarā khandhā.
               Jātippabhutikaṃ dukkhaṃ         yaṃ vuttamidha tādinā
               avuttaṃ yañca taṃ sabbaṃ       vinā etena vijjati.
               Yasmā tasmā upādānak-   khandhā saṃkhepato ime
               dukkhāti vuttā dukkhanta-    desakena mahesinā.
     Tathā hi indhanamiva pāvako, lakkhamiva paharaṇāni, gorūpaṃ viya ḍaṃsamakasādayo,
khettamiva lāyakā, gāmaṃ viya gāmaghātakā upādānakkhandhapañcakameva jātiādayo
nānappakārehi vibādhentā tiṇalatādīni viya bhūmiyaṃ pupphaphalapallavāni viya rukkhesu
Upādānakkhandhesuyeva nibbattanti. Upādānakkhandhānañca ādidukkhaṃ jāti,
majjhedukkhaṃ jarā, pariyosānadukkhaṃ maraṇaṃ, māraṇantikadukkhābhighātena pariḍayhanadukkhaṃ
soko, tadasahanato lālappanadukkhaṃ paridevo, tato dhātukkhobhasaṅkhātaaniṭṭhaphoṭṭhabba-
samāyogato kāyassa ābādhanadukkhaṃ dukkhaṃ, tena ābādhiyamānānaṃ puthujjanānaṃ tattha
paṭighuppattito cetobādhanadukkhaṃ domanassaṃ, sokādivuṭṭhiyā janitavisādānaṃ anutthunana-
dukkhaṃ upāyāso, manorathavighātappattānaṃ icchāvighātadukkhaṃ icchitālābhoti
evaṃ nānappakārato upaparikkhiyamānā upādānakkhandhāva dukkhāti yadetaṃ
ekamekaṃ dassetvā vuccamānaṃ anekehipi kappehi na sakkā anavasesato vattuṃ,
taṃ sabbampi dukkhaṃ ekajalabindumhi sakalasamuddajalarasaṃ viya yesu kesuci pañcasu
upādānakkhandhesu saṅkhipitvā dassetuṃ "saṅkhittena pañcupādānakkhandhā dukkhā"ti
bhagavatā vuttameva thero avocāti.
     Tattha katamā jātītiādīsu padabhājanīyesu tatthāti dukkhasaccaniddese
vuttesu jātiādīsu. Yā tesaṃ tesaṃ sattānanti anekesaṃ sattānaṃ sādhāraṇa-
niddeso. Yā devadattassa jāti, yā somadattassa jātīti evaṃ hi divasampi
kathiyamāne neva sattā pariyādānaṃ gacchanti, na sabbaṃ aparatthadīpanaṃ sijjhati,
imehi pana dvīhi padehi na koci satto apariyādinno hoti, na kiñci aparatthadīpanaṃ
na sijjhati. Tamhi tamhīti ayaṃ gatijātivasena anekesaṃ sattanikāyānaṃ sādhāraṇa-
niddeso. Sattanikāyeti sattānaṃ nikāye, sattaghaṭāyaṃ sattasamūheti attho.
Jātīti jāyanavasena. Idamettha sabhāvapaccattaṃ. Sañjātīti sañjāyanavasena.
Upasaggena padaṃ vaḍḍhitaṃ. Okkantīti okkamanavasena. Jāyanaṭṭhena vā jāti, sā
aparipuṇṇāyatanavasena vuttā. Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena
vuttā. Okkamanaṭṭhena okkanti, sā aṇḍajajalābujavasena vuttā. Te hi aṇḍakosaṃ
vatthikosañca okkamanti, okkamantā pavisantā viya paṭisandhiṃ gaṇhanti.
Abhinibbattanaṭṭhena abhinibbatti, sā saṃsedajaopapātikavasena vuttā. Te hi
pākaṭā eva hutvā nibbattanti, ayantāva sammutikathā.
     Idāni khandhānaṃ pātubhāvo āyatanānaṃ paṭilābhoti paramatthakathā hoti.
Khandhā eva hi paramatthato pātubhavanti, na sattā. Ettha ca khandhānanti ekavokāra-
bhave ekassa, catuvokārabhave catunnaṃ, pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ.
Pātubhāvoti uppatti. Āyatanānanti tatra tatra uppajjamānāyatanavasena saṅgaho
veditabbo. Paṭilābhoti santatiyaṃ pātubhāvoyeva. Pātubhavantāneva hi tāni
paṭiladdhāni  nāma honti. Ayaṃ vuccati jātīti ayaṃ jāti nāma kathīyati.
     Jarāniddese jarāti sabhāvapaccattaṃ. Jīraṇatāti ākāraniddeso. Khaṇḍiccanti-
ādayo tayo kālātikkame kiccaniddesā, pacchimā dve pakatiniddesā. Ayaṃ hi
jarāti iminā padena sabhāvato dīpitā, tenassā idaṃ sabhāvapaccattaṃ. Jīraṇatāti
iminā ākārato, tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame
dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palita-
bhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tace valibhāvakaraṇakiccato
dīpitā. Tenassā ime tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ
dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā vātassa
vā aggino vā tiṇarukkhādīnaṃ sambhaggapalibhaggatāya vā jhāmatāya vā gatamaggo
pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu
khaṇḍiccādivasena gatamaggo pākaṭo cakkhuṃ ummīletvāpi gayhati, na ca khaṇḍiccādīneva
jaRā. Na hi jarā cakkhuviññeyyā hoti.
     Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva
abhibyattāya āyukkhayacakkhādiindriyaparipākasaṅkhātāya pakatiyā dīpitā, tenassime
Dve pakatiniddesāti veditabbā. Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā
jarā "āyuno saṃhānī"ti phalūpacārena vuttā. Yasmā ca daharakāle suppasannāni
sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ
pattassa paripakkāni āluḷitāni avisadāni oḷārikampi attano visayaṃ gahetuṃ
asamatthāni honti, tasmā "indriyānaṃ paripāko"ti phalūpacāreneva vuttā.
     Sā panesā evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā
hoti. Tattha dantādīsu khaṇḍādibhāvadassanato rūpadhammesu jarā pākaṭajarā nāma,
arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā nāma.
Tatra yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ vaṇṇoyeva. Taṃ
cakkhunā disvā manodvārena cintetvā "ime dantā jarāya pahatā"ti jaraṃ
jānāti udakaṭṭhāne baddhāni gosiṅgādīni heṭṭhā udakassa atthibhāvajānanaṃ viya.
Puna ayaṃ jarā savīcīti evampi duvidhā hoti. Tattha maṇikanakarajatapavāḷacandasūriyādīnaṃ
mandadasakādīsu pāṇīnaṃ viya, pupphaphalapallavādīsu apāṇīnaṃ viya ca antarantarā
vaṇṇavisesādīnaṃ dubbiññeyyattā jarā avīcijarā nāma, nirantarajarāti attho.
Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā
savīcijarā nāma.
     Tattha savīcijarā upādinnakaanupādinnakavasena evaṃ veditabbā:-
daharakumārakānaṃ hi paṭhamameva khīradantā nāma uṭṭhahanti, na te thiRā. Tesu
pana patitesu puna dantā uṭṭhahanti. Te paṭhamameva setā honti, jarāvātena
pahaṭakāle kāḷakā honti. Kesā paṭhamameva tambā honti, tato kāḷakā, tato
setā. Chavi pana salohitikā hoti. Vaḍḍhantānaṃ vaḍḍhantānaṃ odātānaṃ odātabhāvo,
kāḷakānaṃ kāḷakabhāvo paññāyati. Jarāvātena pana pahaṭakāle valiṃ gaṇhāti.
Sabbampi sassaṃ vapitakāle setaṃ hoti, pacchā nīlaṃ. Jarāvātena pana pahaṭakāle
paṇḍukaṃ hoti. Ambaṅkurenāpi dīpetuṃ vaṭṭati.
     Maraṇaniddese cutīti cavanavasena vuttaṃ. Ekacatupañcakkhandhānaṃ sāmañña-
vacanametaṃ. Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ. Bhedoti cutikhandhānaṃ
bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭassa viya bhinnassa bhinnānaṃ cutikhandhānaṃ
yena kenaci pariyāyena ṭhānābhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ,
na khaṇikamaraṇaṃ. Kālo nāma antako, tassa kiriyāti kālakiriyā. Ettāvatā
ca sammutiyā maraṇaṃ dīpitaṃ.
     Idāni paramatthena dīpetuṃ khandhānaṃ bhedotiādimāha. Paramatthena hi
khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu
satto marati, bhinnesu matoti vohāro hoti. Ettha ca catuvokārapañcavokāravasena
khandhānaṃ bhedo ekavokāravasena kaḷevarassa nikkhepo catuvokāravasena vā
khandhānaṃ bhedo sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? bhavadvayepi
rūpakāyasaṅkhātassa kaḷevarassa sambhavato. Yasmā vā cātumahārājikādīsupi khandhā
bhijjanteva, na kiñci nikkhipati, tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu
kaḷevarassa nikkhePo. Ettha ca kakaḷevarassa nikkhepakaraṇato maraṇaṃ "kaḷevarassa
nikkhepo"ti vuttaṃ.
     Jīvitindriyassupacchedoti iminā indriyabaddhasseva maraṇaṃ nāma hoti,
anindriyabaddhassa maraṇaṃ nāma natthīti dasseti. "sassaṃ mataṃ, rukkho mato"ti idaṃ
pana vohāramattameva, atthato pana evarūpāni vacanāni sassādīnaṃ khayavayabhāvameva
dīpenti.
     Apica imāni jātijarāmaraṇāni nāma imesaṃ sattānaṃ vadhakapaccāmittā viya
otāraṃ gavesantāni vicaranti. Yathā hi purisassa tīsu paccāmittesu otārāpekkhesu
Vicarantesu eko vadeyya "ahaṃ asukaaraññassa nāma vaṇṇaṃ kathetvā etaṃ ādāya
tattha gamissāmi, ettha mayhaṃ dukkaraṃ natthī"ti. Dutiyo vadeyya "ahaṃ tava 1- etaṃ
gahetvā gatakāle pothetvā dubbalaṃ karissāmi, ettha mayhaṃ dukkaraṃ natthī"ti.
Tatiyo vadeyya "tayā etasmiṃ pothetvā dubbale kate tiṇhena asinā sīsacchedanaṃ
nāma mayhaṃ bhāro hotū"ti te evaṃ vatvā tathā kareyyuṃ. Tattha paṭhamapaccāmittassa
araññavaṇṇaṃ kathetvā taṃ ādāya tattha gatakālo viya suhajjañātimaṇḍalato
nikkaḍḍhitvā yattha katthaci nibbattāpanaṃ nāma jātiyā kiccaṃ, dutiyassa pothetvā
dubbalakaraṇaṃ viya nibbattakkhandhesu nipatitvā parādhīnamañcaparāyanabhāvakaraṇaṃ jarāya
kiccaṃ, tatiyassa tiṇhena asinā sīsacchedanaṃ viya jīvitakkhayapāpanaṃ maraṇassa kiccanti
veditabbaṃ.
     Apicettha jātidukkhaṃ sādīnavamahākantārappaveso viya daṭṭhabbaṃ, jarādukkhaṃ
tattha annapānarahitassa dubbalaṃ viya, maraṇadukkhaṃ dubbalassa iriyāpathapavattane
vihataparakkamassa vāḷādīhi anayabyasanāpādanaṃ viya daṭṭhabbanti.
     Sokaniddese viyasatīti 2- byasanaṃ, hitasukhaṃ khipati viddhaṃsetīti attho. Ñātīnaṃ
byasanaṃ ñātibyasanaṃ, corarogabhayādīhi ñātikkhayo ñātivināsoti attho.
Tena ñātibyasanena. Phuṭṭhassāti ajjhotthaṭassa abhibhūtassa, samannāgatassāti
attho. Sesesupi eseva nayo. Ayaṃ pana viseso:- bhogānaṃ byasanaṃ bhogabyasanaṃ,
rājacorādivasena bhogakkhayo bhogavināsoti attho. Rogoyeva byasanaṃ rogabyasanaṃ. Rogo
hi ārogyaṃ viyasati vināsetīti byasanaṃ. Sīlassa byasanaṃ sīlabyasanaṃ. Dussīlyassetaṃ
nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhi eva byasanaṃ diṭṭhibyasanaṃ. Ettha
ca purimāni dve anipphannāni, pacchimāni tīṇi nipphannāni tilakkhaṇabbhāhatāni
purimāni ca tīṇi neva kusalāni na akusalāni, sīladiṭṭhibyasanadvayaṃ akusalaṃ.
@Footnote: 1 Sī. tāva 2 Sī. byasatīti
     Aññataraññatarenāti gahitesu vā yena kenaci aggahitesu vā mittā-
maccabyasanādīsu yena kenaci. Samannāgatassāti samanubandhassa aparimuccamānassa.
Aññataraññatarena dukkhadhammenāti yena kenaci sokadukkhassa uppattihetunā. Sokoti
socanakavasena soko. Idaṃ tehi kāraṇehi uppajjanakasokassa sabhāvapaccattaṃ. Socanāti
socanākāro. Socitattanti socitabhāvo. Antosokoti abbhantarasoko. Dutiyapadaṃ
upasaggena vaḍḍhitaṃ. So hi abbhantaraṃ sukkhāpento viya parisukkhāpento viya
uppajjatīti "antosoko antoparisoko"ti vuccati. Cetaso parijjhāyanāti cittassa
parijjhāyanākāro. Soko hi uppajjamāno aggi viya cittaṃ jhāpeti dahati, "cittaṃ
me jhāmaṃ, na me kiñci paṭibhātī"ti vadāpeti. Dukkhito mano dummano, tassa
bhāvo domanassaṃ. Anupaviṭṭhaṭṭhena sokova sallanti sokasallaṃ.
     Paridevaniddese "mayhaṃ dhītā, mayhaṃ putto"ti evaṃ ādissa ādissa devanti
rodanti etenāti ādevo. Taṃ taṃ vaṇṇaṃ parikittetvā parikittetvā devanti
etenāti paridevo. Tato parāni dve dve padāni purimadvayasseva
ākārabhāvaniddesavasena vuttāni. Vācāti vacanaṃ. Palāpoti tucchaṃ niratthakavacanaṃ.
Upaḍḍhabhaṇitaaññabhaṇitādivasena virūpo palāpoti vippalāPo. Lālappoti punappunaṃ
lapanaṃ. Lālappanākāro lālappanā. Lālappitassa bhāvo lālappitattaṃ.
     Dukkhaniddese kāyanissitattā kāyikaṃ. Amadhuratthena asātaṃ. Kāyikapadena
cetasikaasātaṃ paṭikkhipati, asātapadena kāyikasātaṃ. Tadeva dukkhayatīti dukkhaṃ, yassup-
pajjati, taṃ dukkhitaṃ karotīti attho. Dukkhamattā vā dukkhaṃ. Kāyasamphassajanti
kāyasamphasse jātaṃ. Asātaṃ dukkhaṃ vedayitanti asātaṃ vedayitaṃ na sātaṃ, dukkhaṃ
vedayitaṃ na sukhaṃ. Parato tīṇi padāni itthiliṅgavasena vuttāni. Asātā vedanā
na sātā, dukkhā vedanā na sukhāti ayameva panettha attho. Yaṃ kāyikaṃ asātaṃ
Dukkhaṃ vedayitaṃ, yā kāyasamphassajā asātā dukkhā vedanā, idaṃ vuccati dukkhanti
evaṃ yojanā veditabbā.
     Domanassaniddese duṭṭhu manoti dummano, hīnavedanattā vā kucchitaṃ manoti
dummano, dummanassa bhāvo domanassaṃ. Cittanissitattā cetasikaṃ.
Cetosamphassajanti cittasamphasse jātaṃ.
     Upāyāsaniddese āyāsanaṭṭhena āyāso. Saṃsīdanavisīdanākārappavattassa
cittakilamathassetaṃ nāmaṃ. Balavaāyāso upāyāso. Āyāsitabhāvo āyāsitattaṃ
upāyāsitabhāvo upāyāsitattaṃ.
     Appiyasampayoganiddese idhāti imasmiṃ loke. Yassāti ye assa.
Aniṭṭhāti apariyesitā. Pariyesitā vā hontu apariyesitā vā, nāmamevetaṃ
amanāpārammaṇānaṃ. Manasmiṃ na kamanti na pavisantīti akantā. Manasmiṃ na
appiyanti, na vā manaṃ vaḍḍhentīti amanāpā. Rūpātiādi tesaṃ sabhāvanidassanaṃ.
Anatthaṃ kāmenti icchantīti anatthakāmā. Ahitaṃ kāmenti icchantīti ahitakāmā.
Aphāsuṃ dukkhavihāraṃ kāmenti icchantīti aphāsukāmā. Catūhi yogehi khemaṃ
nibbhayaṃ vivaṭṭaṃ na kāmenti, sabhayaṃ vaṭṭameva nesaṃ kāmenti icchantīti
ayogakkhemakāmā. Apica saddhādīnaṃ vuddhisaṅkhātassa atthassa akāmanato, tesaṃyeva
hānisaṅkhātassa anatthassa ca kāmanato anatthakāmā. Saddhādīnaṃyeva upāyabhūtassa
hitassa akāmanato, saddhāhāniādīnaṃ upāyabhūtassa ahitassa ca kāmanato ahitakāmā.
Phāsuvihārassa akāmanato, aphāsuvihārassa ca kāmanato aphāsukāmā. Yassa
kassaci nibbhayassa 1- akāmanato, bhayassa ca kāmanato ayogakkhemakāmāti
evamettha attho daṭṭhabbo.
@Footnote: 1 Sī. nibbhayayogassa
     Saṅgatīti gantvā saṃyogo. Samāgamoti āgatehi saṃyogo. Samodhānanti
ṭhānanisajjādīsu sahabhāvo. Missībhāvoti sabbakiccānaṃ sahakaraṇaṃ. Ayaṃ sattavasena
yojanā. Saṅkhāravasena pana yaṃ labbhati, taṃ gahetabbaṃ. So pana appiyasampayogo
atthato eko dhammo nāma natthi, kevalaṃ appiyasampayuttānaṃ duvidhassāpi dukkhassa
vatthubhāvato dukkhoti vutto.
     Piyavippayoganiddeso vuttappaṭipakkhanayena veditabbo. Mātā vātiādi
panettha atthakāme sarūpena dassetuṃ vuttaṃ. Tattha mamāyatīti mātā, piyāyatīti
pitā. Bhajatīti bhātā. Tathā bhaginī. Mettā yantīti mittā, minanti vā
sabbaguyhesu anto pakkhipantīti mittā. Kiccakaraṇīyesu sahabhāvaṭṭhena amā hontīti
amaccā. "ayaṃ amhākaṃ ajjhattiko"ti evaṃ jāyanti, ñāyantīti vā ñātī. Lohitena
sambandhāti sālohitā. Pitupakkhikā ñātī, mātupakkhikā sālohitā. Mātāpitupakkhikā
vā ñātī, sassusasurapakkhikā sālohitā. Ayampi piyavippayogo atthato eko dhammo
nāma natthi, kevalaṃ piyavippayuttānaṃ duvidhassāpi dukkhassa vatthubhāvato dukkhoti
vutto. Idamettha sabbaaṭṭhakathāvacanaṃ. Saccānaṃ pana tathalakkhaṇattā
sampayogavippayogavacanehi appiyapiyavatthūniyeva visesitānīti vattuṃ yujjatīti.
     Icchitālābhaniddese jātidhammānanti jātisabhāvānaṃ jātipakatikānaṃ. Icchā
uppajjatīti taṇhā uppajjati. Aho vatāti patthanā. Assāmāti bhaveyyāma. Na
kho panetaṃ icchāya pattabbanti yaṃ etaṃ "aho vata mayaṃ na jātidhammā assāma,
na ca vata no jāti āgaccheyyā"ti evaṃ pahīnasamudayesu sādhūsu vijjamānaṃ
ajātidhammattaṃ parinibbutesu ca vijjamānaṃ jātiyā anāgamanaṃ icchitaṃ, taṃ
icchantassāpi maggabhāvanāya vinā appattabbato anicchantassāpi ca bhāvanāya
pattabbato na icchāya pattabbaṃ nāma hoti. Idampīti etampi. Upari sesāni
upādāya apisaddo.
     Upādānakkhandhaniddese seyyathidanti nipāto, tassa te katame iti ceti
attho. Rūpameva upādānakkhandhoti rūpūpādānakkhandho. Eseva nayo sesesu.
                     Dukkhasaccaniddesavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 47 page 153-170. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3435              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3435              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=80              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=814              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1052              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1052              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]