ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                     4. Dhammaṭṭhitiñāṇaniddesavaṇṇanā
     [45] Dhammaṭṭhitiñāṇaniddese avijjāsaṅkhārānaṃ uppādaṭṭhitītiādīsu
tiṭṭhanti etāya saṅkhārāti ṭhiti. Kā sā? avijjā. Sā hi saṅkhārānaṃ uppādāya
nibbattiyā ṭhiti kāraṇanti uppādaṭṭhiti. Uppannānaṃ pavattiyāpi kāraṇanti
pavattaṭṭhiti. Kiñcāpi hi janakapaccayassa jananakkhaṇeyeva kiccānubhāvo hoti, tena
pana janakānaṃyeva pavattattā sakakkhaṇe pavattiyāpi kāraṇaṃ nāma hoti, santativasena
vā pavattiyā kāraṇanti attho. Pavattanti ca napuṃsake bhāvavacanametaṃ, tasmā
pavattaṃ pavattīti atthato ekaṃ. Pavattisaddassa pana pākaṭattā tena yojetvā
attho vutto. Bhāvepi ṭhitisaddassa sijjhanato na idha bhāve ṭhitisaddo, kāraṇe
ṭhitisaddoti dassanatthaṃ nimittaṭṭhitīti vuttaṃ, nimittabhūtā ṭhitīti attho,
kāraṇabhūtāti vuttaṃ hoti. Na kevalaṃ nimittamattaṃ hoti, atha kho saṅkhārajanane sabyāpārā
viya hutvā āyūhati vāyamatīti paccayasamatthataṃ dassento āyūhanaṭṭhitīti āha,
āyūhanabhūtā ṭhitīti attho. Yasmā avijjā saṅkhāre uppādayamānā uppāde
saṃyojeti nāma, ghaṭetīti attho, saṅkhāre pavattayamānāva pavattiyaṃ palibundhati 1- nāma,
bandhatīti 2- attho, tasmā saññogaṭṭhiti palibodhaṭṭhitīti vuttā, saññogabhūtā ṭhiti,
palibodhabhūtā ṭhitīti attho. Avijjāvasaṅkhāraupādayamānā uppādāya pavattiyā ca
mūlakāraṇaṭṭhena samudayo nāma, samudayabhūtā ṭhitīti samudayaṭṭhiti, mūlakāraṇabhūtā ṭhitīti
attho. Avijjāva saṅkhārānaṃ uppāde janakapaccayattā, pavattiyaṃ upatthambhakapaccayattā
hetuṭṭhiti paccayaṭṭhitīti vuttā, hetubhūtā ṭhiti, paccayabhūtā ṭhitīti attho. Janaka-
paccayo hi hetūti, upatthambhakapaccayo paccayoti vuccati. Evaṃ sesesupi yojetabbaṃ.
     Bhavo jātiyā jāti jarāmaraṇassāti ettha pana uppādaṭṭhiti saññogaṭṭhiti
hetuṭṭhiti uppādavasena yojitāni padāni jātijarāmaraṇavantānaṃ khandhānaṃ vasena
@Footnote: 1 Sī. palibujhjati 2 Ma. ganthatīti
Pariyāyena vuttānīti veditabbāni. Keci pana "upādāya ṭhiti uppādaṭṭhitī"ti
evamādinā nayenettha atthaṃ vaṇṇayanti. Avijjā paccayoti avijjāya saṅkhārānaṃ
paccayabhāvaṃ apekkhitvā vuttaṃ. Avijjāyapi paccayasambhūtattā tassā api paccaya-
pariggahaṇadassanatthaṃ ubhopete dhammā paccayasamuppannāti paccayapariggahe
paññāti vuttaṃ. Evaṃ sesesupi yojetabbaṃ. Jāti paccayo, jarāmaraṇaṃ paccaya-
samuppannanti pana pariyāyena vuttaṃ. Atītampi addhānanti atikkantampi kālaṃ.
Anāgatampi addhānanti appattampi kālaṃ. Ubhayatthāpi accantasaṃyogatthe
upayogavacanaṃ.
     [46] Idāni navākāravārānantaraṃ te navākāre vihāya hetupaṭiccapaccaya-
padeheva yojetvā avijjā hetu, saṅkhārā hetusamuppannātiādayo tayo
vārā niddiṭṭhā navākāravāre janakaupatthambhakavasena paccayo vutto. Idha pana
hetuvārassa ca paccayavārassa ca visuṃ āgatattā hetūti janakapaccayattaṃ paccayo
ti upatthambhakapaccayattaṃ veditabbaṃ ekekassāpi avijjādikassa paccayassa ubhayathā
sambhavato. Paṭiccavāre avijjā paṭiccāti attano uppāde saṅkhārānaṃ avijjā-
pekkhattā saṅkhāre hi avijjā paṭimukhaṃ etabbā gantabbāti paṭiccā. Etena
avijjāya saṅkhāruppādanasamatthatā vuttā hoti. Saṅkhārā paṭiccasamuppannāti saṅkhārā
avijjaṃ paṭicca tadabhimukhā pavattanato paṭimukhaṃ katvā na vihāya samaṃ uppannā. Evaṃ
sesesupi liṅgānurūpena yojetabbaṃ. Avijjā paṭiccāti ussukkavasena vā pāṭho,
attho panettha avijjā attano paccaye paṭicca pavattāti pāṭhasesavasena yojetabbo.
Evaṃ sesesupi. Catūsupi ca etesu vāresu dvādasannaṃ paṭiccasamuppādaṅgānaṃ
paccayasseva vasena dhammaṭṭhitiñāṇassa niddisitabbattā avijjādīnaṃ ekādasannaṃyeva
aṅgānaṃ vasena dhammaṭṭhitiñāṇaṃ niddiṭṭhaṃ, jarāmaraṇassa pana ante ṭhitattā tassa
vasena na niddiṭṭhaṃ. Jarāmaraṇassāpi sokaparidevadukkhadomanassupāyāsānaṃ paccayattā
Jarāmaraṇaṃ tesaṃ paccayaṃ katvā upaparikkhamānassa tassāpi jarāmaraṇassa vasena
dhammaṭṭhitiñāṇaṃ yujjateva.
     [47] Idāni tāneva dvādasa paṭiccasamuppādaṅgāni vīsatiākāravasena
vibhajitvā catusaṅkhepatiyaddhatisandhiyo dassetvā dhammaṭṭhitiñāṇaṃ niddisitukāmo
purimakammabhavasmintiādimāha. Tattha purimakammabhavasminti purime kammabhave, atīta-
jātiyaṃ kammabhave kariyamāneti attho. Moho avijjāti yo tadā dukkhādīsu
moho, yena mūḷho kammaṃ karoti, sā avijjā. Āyūhanā saṅkhārāti taṃ kammaṃ
karontassa purimacetanāyo, yathā "dānaṃ dassāmī"ti cittaṃ uppādetvā māsampi
saṃvaccharampi dānūpakaraṇāni sajjentassa uppannā purimacetanāyo. Paṭiggāhakānaṃ
pana hatthe dakkhiṇaṃ patiṭṭhāpayato cetanā bhavoti vuccati. Ekāvajjanesu vā
chasu javanesu cetanā āyūhanā saṅkhārā nāma, sattamajavane cetanā bhavo.
Yā kāci vā pana cetanā bhavo, taṃsampayuttā āyūhanā saṅkhārā nāma. Nikanti
taṇhāti yaṃ kammaṃ karontassa tassa phale upapattibhave nikāmanā patthanā,
sā taṇhā nāma. Upagamanaṃ upādānanti yaṃ kammaṃ bhavassa paccayabhūtaṃ "imasmiṃ
nāma kamme kate, kāmā sampajjantī"ti vā "idaṃ katvā asukasmiṃ nāma ṭhāne
kāme sevissāmī"ti vā "attā ucchinno suucchinno hotī"ti vā "sukhī hoti
vigatapariḷāho"ti vā "sīlabbataṃ sukhena paripūratī"ti vā pavattaṃ upagamanaṃ
daḷhaggahaṇaṃ, idaṃ upādānaṃ nāma. Cetanā bhavoti āyūhanāvasāne vuttā
cetanā bhavo nāma. Purimakammabhavasminti atītajātiyā kammabhave kariyamāne
pavattā. Idha paṭisandhiyā paccayāti paccuppannapaṭisandhiyā paccayabhūtā.
     Idha paṭisandhi viññāṇanti yaṃ paccuppannabhavassa bhavantarapaṭisandhānavasena
uppannattā paṭisandhīti vuccati, taṃ viññāṇaṃ. Okkanti nāmarūpanti yā
Gabbhe rūpārūpadhammānaṃ okkanti āgantvā pavisanaṃ viya, idaṃ nāmarūpaṃ. Pasādo
āyatananti yo pasannabhāvo, idaṃ āyatanaṃ. Jātiggahaṇena ekavacanaṃ kataṃ. Etena cakkhādīni
pañcāyatanāni vuttāni. "pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi
upakkilesehi upakkiliṭṭhan"ti 1- ettha bhavaṅgacittaṃ adhippetanti vacanato idhāpi
manāyatanassa vipākabhūtattā, tassa ca kilesakālussiyābhāvena pasannattā
pasādavacanena manāyatanampi vuttanti veditabbaṃ. Phuṭṭho phassoti yo ārammaṇaṃ
phuṭṭho phusanto uppanno, ayaṃ phasso. Vedayitaṃ vedanāti yaṃ paṭisandhiviññāṇena
vā saḷāyatanapaccayena vā phassena saha uppannaṃ vipākavedayitaṃ, ayaṃ vedanā
idhupapattibhavasmiṃ purekatassa kammassa paccayāti paccuppanne vipākabhave
atītajātiyaṃ katassa kammassa paccayena pavattantīti attho.
    Idha paripakkattā āyatanānanti paripakkāyatanassa kammapakaraṇakāle
mohādayo dassitā. Āyatiṃ paṭisandhiyāti anāgate paṭisandhiyā. Āyatiṃ paṭisandhi
viññāṇantiādīni vuttatthāni.
    Kathaṃ pana dvādasahi paṭiccasamuppādaṅgehi ime vīsati ākārā gahitā
hontīti? avijjā saṅkhārāti ime dve atītahetuyo sarūpato vuttā. Yasmā
pana avidvā paritassati, paritassito upādiyati, tassupādānapaccayā bhavo, tasmā
tehi dvīhi gahitehi taṇhupādānabhavāpi gahitāva honti. Paccuppanne viññāṇa-
nāmarūpasaḷāyatanaphassavedanā sarūpato vuttāyeva. Taṇhupādānabhavā paccuppanna-
hetuyo sarūpato vuttā. Bhave pana gahite tassa pubbabhāgā taṃsampayuttā vā
saṅkhārā gahitāva honti, taṇhupādānaggahaṇena ca taṃsampayuttā. Yāya vā mūḷho
kammaṃ karoti, sā avijjā gahitāva honti. Anāgate jāti jarāmaraṇanti dve
@Footnote: 1 aṅ.ekaka. 20/51/9
Sarūpena vuttāni, jātijarāmaraṇaggahaṇeneva pana viññāṇādīni pañca anāgataphalāni
gahitāneva honti. Tesaṃyeva hi jātijarāmaraṇānīti evaṃ dvādasahi aṅgehi vīsati
ākārā gahitā honti.
              Atīte hetavo pañca      idāni phalapañcakaṃ
              idāni hetavo pañca      āyatiṃ phalapañcakanti
gāthāya ayamevattho vutto. Itimeti iti ime. Iti imeti vā pāṭho.
    Catusaṅkhepeti caturo rāSī. Atīte pañca hetudhammā eko hetusaṅkhepo
paccuppanne pañca phaladhammā eko phalasaṅkhepo, paccuppanne pañca hetudhammā
eko hetusaṅkhepo anāgate pañca phaladhammā eko phalasaṅkhePo. Tayo
addheti tayo kāle. Paṭhamapañcakavasena atītakālo, dutiyatatiyapañcakavasena
paccuppannakālo, catutthapañcakavasena anāgatakālo veditabbo.
    Tisandhinti tayo sandhayo assāti tisandhi, taṃ tisandhiṃ. Atītahetupaccuppanna-
phalānamantarā eko hetuphalasandhi, paccuppannaphalaanāgatahetūnamantarā eko
phalahetusandhi, paccuppannahetuanāgataphalānamantarā eko hetuphalasandhi.
    Paṭiccasamuppādapāḷiyaṃ sarūpato anāgatavasena pana avijjāsaṅkhārā eko
saṅkhepo, viññāṇanāmarūpasaḷāyatanaphassavedanā dutiyo, taṇhupādānabhavā tatiyo,
jātijarāmaraṇaṃ catuttho. Avijjā saṅkhārāti dve aṅgāni atītakālāni, viññāṇādīni
bhavāvasānāni aṭṭha paccuppannakālāni, jāti jarā maraṇanti dve anāgatakālāni.
Saṅkhāraviññāṇānaṃ antarā eko hetuphalasandhi, vedanātaṇhānamantarā eko phalahetu
sandhi, bhavajātīnamantarā eko hetuphalasandhi.
    Vīsatiyā ākārehīti vīsatiyā koṭṭhāsehi. Catusaṅkhepe ca tayo addhe
ca sandhiṃ paṭiccasamuppādañca vīsatiyā ākārehi jānātīti sambandho.
    Jānātīti sutānusārena bhāvanārambhañāṇena jānāti. Passatīti ñātameva
cakkhunā diṭṭhaṃ viya hatthatale āmalakaṃ viya ca phuṭṭhaṃ katvā ñāṇeneva passati.
Aññātīti diṭṭhamariyādeneva āsevanaṃ karonto ñāṇeneva jānāti. Mariyādattho
hi ettha ākāro. Paṭivijjhatīti bhāvanāparipūriyā diṭṭhaṃ pāpento ñāṇeneva
paṭividhaṃ karoti. Sallakkhaṇavasena vā jānāti, sarasavasena passati, paccupaṭṭhānavasena
aññāti, padaṭṭhānavasena paṭivijjhati.
    Tattha paṭiccasamuppādoti paccayadhammā veditabbā. Paṭiccasamuppannā
dhammāti tehi tehi paccayehi nibbattadhammā. Kathamidaṃ jānitabbanti ce? bhagavato
vacanena. Bhagavatā hi paṭiccasamuppādapaṭiccasamuppannadhammadesanāsutte:-
          "katamo ca bhikkhave paṭiccasamuppādo, jātipaccayā bhikkhave
       jarāmaraṇaṃ, uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ
       ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā, taṃ
       tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā
       ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti
       `passathā'ti cāha. Jātipaccayā bhikkhave jarāmaraṇaṃ, bhavapaccayā bhikkhave
       jāti .pe. Avijjāpaccayā bhikkhave saṅkhāRā. Uppādā vā
       tathāgatānaṃ .pe. Uttānīkaroti `passathā'ti cāha. Avijjāpaccayā
       bhikkhave saṅkhāRā. Iti kho bhikkhave yā tatra tathatā avitathatā
       anaññathatā idappaccayatā. Ayaṃ vuccati bhikkhave paṭiccasamuppādo"ti. 1-
    Evaṃ paṭiccasamuppādaṃ desentena tathatādīhi ceva vacanehi paccayadhammāva
paṭiccasamuppādoti vuttā. Tasmā jarāmaraṇādīnaṃ paccayalakkhaṇo paṭiccasamuppādo,
@Footnote: 1 saṃ.ni. 16/20/25
Dukkhānubandharaso kammaggapaccupaṭṭhāno sayampi sapaccayattā attano
visesappaccayapadaṭṭhāno.
    Uppādā vā anuppādā vāti uppāde vā anuppāde vā, tathāgatesu
uppannesupi anuppannesupīti attho. Ṭhitāva sā dhātūti ṭhitova so
paccayasabhāvo, na kadāci jātijarāmaraṇassa paccayo na hotīti attho.
Dhammaṭṭhitatā dhammaniyāmatā idappaccayatāti jātipaccayoyeva. Jātipaccayena hi
jarāmaraṇasaṅkhāto paccayasamuppannadhammo tadāyattatāya tiṭṭhati, jātipaccayova
jarāmaraṇaṃ dhammaṃ niyāmeti, tasmā "jāti dhammaṭṭhitatā dhammaniyāmatā"ti
vuccati jātiyeva imassa jarāmaraṇassa paccayoti idappaccayo, idappaccayova
idappaccayatā. Tanti taṃ paccayaṃ. Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti
ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti dasseti. Paññāpetīti jānāpeti.
Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti vibhāgato
dasseti. Uttānīkarotīti pākaṭaṃ karoti. Iti khoti evaṃ kho. Yā tatrāti yā tesu
"jātipaccayā jarāmaraṇan"tiādīsu. So panāyaṃ paṭiccasamuppādo tehi tehi paccayehi
anūnādhikeheva tassa tassa dhammassa sambhavato tathatāti, sāmaggiṃ upagatesu paccayesu
muhuttampi tato nibbattanadhammānaṃ asambhāvato avitathatāti, aññadhammapaccayehi
aññadhammānuppattito anaññathatāti, yathāvuttānaṃ etesaṃ jarāmaraṇādīnaṃ paccayato vā
paccayasamūhato vā idappaccayatāti vutto. Tatrāyaṃ vacanattho imesaṃ paccayā
idappaccayā, idappaccayāyeva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā.
Lakkhaṇaṃ panettha saddasatthato veditabbanti.
                   Dhammaṭṭhitiñāṇaniddesavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 47 page 257-263. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=5739              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5739              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1130              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1420              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1420              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]