ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

page264.

5. Sammasanañāṇaniddesavaṇṇanā [48] Sammasanañāṇaniddese yaṃ kiñcīti anavasesapariyādānaṃ. Rūpanti atippasaṅganiyamanaṃ. Evaṃ padadvayenāpi rūpassa asesapariggaho kato hoti. Athassa atītādinā vibhāgaṃ ārabhati. Taṃ hi kiñci atītaṃ kiñci anāgatādibhedanti. Esa nayo vedanādīsu. Tattha rūpaṃ tāva addhāsantatisamayakhaṇavasena catudhā atītaṃ nāma hoti, tathā anāgatapaccuppannaṃ. Tattha addhāvasena tāva ekassa ekasmiṃ 1- bhave paṭisandhito pubbe atītaṃ cutito uddhaṃ anāgataṃ, ubhinnamantare paccuppannaṃ. Santativasena sabhāgaekakautusamuṭṭhānaṃ ekāhārasamuṭṭhānañca pubbāpariyabhāvena pavattamānampi paccuppannaṃ, tato pubbe visabhāgautuāhārasamuṭṭhānaṃ atītaṃ, pacchā anāgataṃ. Cittajaṃ ekavīthiekajavanaekasamāpattisamuṭṭhānaṃ paccuppannaṃ, tato pubbe atītaṃ, pacchā anāgataṃ. Kammasamuṭṭhānassa pāṭiyekkaṃ santativasena atītādibhedo natthi, tesaññeva pana utuāhāracittasamuṭṭhānānaṃ upatthambhakavasena tassa atītādibhāvo veditabbo. Samayavasena ekamuhuttapubbaṇhasāyanharattindivādīsu samayesu santānavasena pavattamānaṃ taṃ taṃ samayaṃ paccuppannaṃ nāma, tato pubbe atītaṃ, pacchā anāgataṃ. Khaṇikavasena uppādādikhaṇattayapariyāpannaṃ, paccuppannaṃ tato pubbe anāgataṃ, pacchā atītaṃ. Apica atikkantahetupaccayakiccaṃ atītaṃ, niṭṭhitahetukiccamaniṭṭhipaccayakiccaṃ paccuppannaṃ, ubhayakiccamasampattaṃ anāgataṃ. Sakiccakkhaṇe vā paccuppannaṃ, tato pubbe anāgataṃ, pacchā atītaṃ. Ettha ca khaṇādikathāva nippariyāyā sesā pariyāyā. Ajjhattanti pañcasupi khandhesu idha niyakajjhattaṃ adhippetaṃ, tasmā attano attano santāneva pavattaṃ pāṭipuggalikaṃ rūpaṃ ajjhattanti veditabbaṃ. Tato bahibhūtaṃ pana indriyabaddhaṃ vā anindriyabaddhaṃ vā rūpaṃ bahiddhā nāma. Oḷārikanti @Footnote: 1 Sī. ekasmiṃ vā

--------------------------------------------------------------------------------------------- page265.

Cakkhusotaghānajivhākāyarūpasaddagandharasaphoṭṭhabbasaṅkhātā paṭhavītejovāyo cāti dvādasavidhaṃ rūpaṃ ghaṭṭanavasena gahetabbato oḷārikaṃ. Sesaṃ pana āpodhātu itthindriyaṃ purisindriyaṃ jīvitindriyaṃ hadayavatthu ojā ākāsadhātu kāyaviññatti vacīviññatti rūpassa lahutā mudutā kammaññatā upacayo santati jaratā aniccatāti soḷasavidhaṃ rūpaṃ ghaṭṭanavasena aggahetabbato sukhumaṃ. Hīnaṃ vā paṇītaṃ vāti ettha hīnapaṇītabhāvo pariyāyato nippariyāyato ca. Tattha akaniṭṭhānaṃ rūpato sudassīnaṃ rūpaṃ, hīnaṃ, tadeva sudassānaṃ rūpato paṇītaṃ. Evaṃ yāva narakasattānaṃ rūpaṃ, tāva pariyāyato hīnapaṇītatā veditabbā. Yattha pana akusalavipākaṃ uppajjati, taṃ hīnaṃ, yattha kusalavipākaṃ, taṃ paṇītaṃ. Yaṃ dūre santike vāti ettha yaṃ sukhumaṃ, tadeva duppaṭivijjhasabhāvattā dūre. Yaṃ oḷārikaṃ, tadeva suppaṭivijjhasabhāvattā santike. Sabbaṃ rūpaṃ aniccato vavattheti ekaṃ sammasanaṃ, dukkhato vavattheti ekaṃ sammasanaṃ anattato vavattheti ekaṃ sammasananti ettha ayaṃ bhikkhu "yaṃ kiñci rūpan"ti evaṃ aniyamaniddiṭṭhaṃ sabbampi rūpaṃ atītattikena ceva catūhi ca ajjhattādidukehi cāti ekādasahi okāsehi paricchinditvā sabbaṃ rūpaṃ aniccato vavattheti aniccanti sammasati. Kathaṃ? parato vuttanayena. Vuttaṃ hetaṃ "rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhenā"ti 1- tasmā esa yaṃ atītaṃ rūpaṃ, taṃ yasmā atīteyeva khīṇaṃ, nayimaṃ bhavaṃ sampattanti aniccaṃ khayaṭṭhena yaṃ anāgataṃ rūpaṃ taṃ anantarabhave nibbattissati, tampi tattheva khīyissati, na tato paraṃ bhavaṃ gimassatīti aniccaṃ khayaṭṭhena, yaṃ paccuppannaṃ rūpaṃ, taṃ idheva khīyati, na ito gacchatīti aniccaṃ khayaṭṭhena, yaṃ ajjhattaṃ rūpaṃ, tampi ajjhattameva khīyati, na bahiddhābhāvaṃ gacchatīti aniccaṃ khayaṭṭhena, yaṃ bahiddhā oḷārikaṃ sukhumaṃ hīnaṃ paṇītaṃ dūre santike, tampi ettheva khīyati, na dūrabhāvaṃ gacchatīti aniccaṃ khayaṭṭhenāti sammasati. Idaṃ sabbampi "aniccaṃ khayaṭṭhenā"ti etassa vasena ekaṃ sammasanaṃ, pabhedato pana ekādasavidhaṃ hoti. @Footnote: 1 khu.paṭi. 31/48/54

--------------------------------------------------------------------------------------------- page266.

Sabbameva cetaṃ dukkhaṃ bhayaṭṭhenāti sammasati. Bhayaṭṭhenāti sappaṭibhayatāya. Yaṃ hi aniccaṃ, taṃ bhayāvahaṃ hoti sīhopamasutte 1- devānaṃ viya. Iti idampi "dukkhaṃ bhayaṭṭhenā"ti etassa vasena ekaṃ sammasanaṃ, pabhedato pana ekādasavidhaṃ hoti. Yathā ca dukkhaṃ, evaṃ sabbampi taṃ anattā asārakaṭṭhenāti sammasati. Asārakaṭṭhenāti "attā nivāsī kārako vedako sayaṃvasī"ti evaṃ parikappitassa attasārassa abhāvena. Yaṃ hi aniccaṃ dukkhaṃ, attanopi 2- aniccataṃ vā udayavayapīḷanaṃ vā vāretuṃ na sakkoti, kuto tassa kārakādibhāvo. Tenāha "rūpañca hidaṃ bhikkhave attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyyā"tiādi. 3- Iti idaṃ "anattā asārakaṭṭhenā"ti etassa vasena ekaṃ sammasanaṃ, pabhedato pana ekādasavidhaṃ hoti. Eseva nayo vedanādīsu. Iti ekekasmiṃ khandhe ekādasa ekādasa katvā pañcasu khandhesu pañcapaññāsa sammasanāni honti, aniccato pañcapaññāsa, dukkhato pañcapaññāsa, anattato pañcapaññāsāti tividhānupassanāvasena sabbāni pañcasaṭṭhisatasammasanāni honti. Keci pana "sabbaṃ rūpaṃ sabbaṃ vedanaṃ sabbaṃ saññaṃ sabbe saṅkhāre sabbaṃ viññāṇanti padampi pakkhipitvā ekekasmiṃ khandhe dvādasa dvādasa katvā pañcasu saṭṭhi, anupassanato asītisataṃ sammasanānī"ti vadanti. Atītādivibhāge panettha santativasena khaṇādivasena ca vedanāya atītānāgata- paccuppannabhāvo veditabbo. Tattha santativasena ekavīthiekajavanaekasamāpatti- pariyāpannā ekavidhavisayasamāyogappavattā ca paccuppannā, tato pubbe atītā, pacchā anāgatā. Khaṇādivasena khaṇattayapariyāpannā pubbantāparantamajjhagatā @Footnote: 1 aṅ.catukka. 21/33/38, saṃ.kha. 17/78/69 @2 taṃ dukkhaṃ attanopi (visuddhi 3/236 syā) @3 vi.mahā. 4/20/17, saṃ.kha. 17/59/55

--------------------------------------------------------------------------------------------- page267.

Sakiccaṃ ca kurumānā vedanā paccuppannā, tato pubbe atītā, pacchā anāgatā. Ajjhattabahiddhābhedo niyakajjhattavaseneva veditabbo. Oḷārikasukhumabhāvo 1- "akusalā vedanā oḷārikā, kusalābyākatā vedanā sukhumā"tiādinā 2- nayena vibhaṅge vuttena jātisabhāvapuggalalokiyalokuttaravasena veditabbo. Jātivasena tāva akusalā vedanā sāvajjakiriyahetuto, kilesasantāpa- bhāvato ca avūpasantavuttīti kusalavedanāya oḷārikā, sabyāpārato saussāhato savipākato kilesasantāpabhāvato sāvajjato ca vipākābyākatāya oḷārikā, savipākato kilesasantāpabhāvato ca sabyābajjhato ca sāvajjato ca kiriyābyākatāya oḷārikā. Kusalābyākatā pana vuttapariyāyato akusalāya vedanāya sukhumā. Dvepi kusalākusalā vedanā sabyāpārato saussāhato savipākato ca yathāyogaṃ duvidhāyapi abyākatāya oḷārikā, vuttapariyāyena duvidhāpi abyākatā tā hi sukhumā. Evaṃ tāva jātivasena oḷārikasukhumatā veditabbā. Sabhāvavasena pana dukkhā vedanā nirassādato savipphārato khobhakaraṇato ubbejanīyato abhibhavanato ca itarāhi dvīhi oḷārikā, itarā pana dve sātato santato paṇītato manāpato, majjhattato ca yathāyogaṃ dukkhāya sukhumā. Ubho pana sukhadukkhā savipphārato ubbejanīyato khobhakaraṇato pākaṭato ca adukkhamasukhāya oḷārikā, sā vuttavipariyāyena tadubhayato sukhumā. Evaṃ sabhāvavasena oḷārikasukhumatā veditabbā. Puggalavasena pana asamāpannassa vedanā nānārammaṇe vikkhittabhāvato samāpannassa vedanāya oḷārikā, vipariyāyena itarā sukhumā. Evaṃ puggalavasena oḷārikasukhumatā veditabbā. @Footnote: 1 oḷārikasukhamabhedo (visuddhi 3/51 syā) 2 abhi.vi. 35/11/4

--------------------------------------------------------------------------------------------- page268.

Lokiyalokuttaravasena pana sāsavā vedanā lokiyā, sā āsavuppattihetuto oghaniyato yoganiyato nīvaraṇiyato upādāniyato saṃkilesikato puthujjanasādhāraṇato ca anāsavāya oḷārikā, anāsavā ca vipariyāyena sāsavāya sukhumā. Evaṃ lokiyalokuttaravasena oḷārikasukhumatā veditabbā. Tattha jātiādivasena sambhedo pariharitabbo. Akusalavipākakāyaviññāṇa- sampayuttā hi vedanā jātivasena abyākatattā sukhumāpi samānā sabhāvādivasena oḷārikā hoti. Vuttaṃ hetaṃ:- "abyākatā vedanā sukhumā, dukkhā vedanā oḷārikā. Samāpannassa vedanā sukhumā, asamāpannassa vedanā oḷārikā. Anāsavā vedanā sukhumā, sāsavā vedanā oḷārikā"ti. 1- Yathā ca dukkhā vedanā, evaṃ sukhādayopi. Tāpi hi jātivasena oḷārikā, sabhāvādivasena sukhumā honti. Tasmā yathā jātiādivasena sambhedo na hoti, tathā vedanānaṃ oḷārikasukhumatā veditabbā. Seyyathidaṃ, abyākatā jātivasena kusalākusalā hi sukhumā. Tattha katamā abyākatā? kiṃ dukkhā? kiṃ sukhā? kiṃ samāpannassa? kiṃ asamāpannassa? kiṃ sāsavā? kiṃ anāsavāti? kiṃ evaṃ sabhāvādibhedo na parāmasitabbo. Esa nayo sabbattha. Apica "taṃ taṃ vā pana vedanaṃ upādāyupādāya vedanā oḷārikā sukhumā daṭṭhabbā"ti vacanato akusalādīsupi lobhasahagatāya dosasahagatā vedanā aggi viya nissayadahanto oḷārikā, lobhasahagatā sukhumā. Dosasahagatāpi niyatā oḷārikā, aniyatā sukhumā. Niyatāpi kappaṭṭhitikā oḷārikā, itarā sukhumā. Kappaṭṭhikāsupi asaṅkhārikā oḷārikā, itarā sukhumā. Lobhasahagatā pana diṭṭhisampayuttā oḷārikā, @Footnote: 1 abhi.vi. 35/11/4

--------------------------------------------------------------------------------------------- page269.

Itarā sukhumā. Sāpi niyatā kappaṭṭhitikā asaṅkhārikā oḷārikā, itarā sukhumā. Avisesena ca akusalā bahuvipākā oḷārikā, appavipākā sukhumā. Kusalā pana appavipākā oḷārikā, bahuvipākā sukhumā. Apica kāmāvacarakusalā oḷārikā, rūpāvacarā sukhumā. Tato arūpāvacarā, tato lokuttaRā. Kāmāvacarā ca dānamayā oḷārikā, sīlamayā sukhumā. Sīlamayāpi oḷārikā, tato bhāvanāmayā sukhumā. Bhāvanāmayāpi duhetukā oḷārikā, tihetukā sukhumā. Tihetukāpi sasaṅkhārikā oḷārikā, asaṅkhārikā sukhumā. Rūpāvacarā ca paṭhamajjhānikā oḷārikā .pe. Pañcamajjhānikā sukhumāva. Arūpāvacarā ca ākāsānañcāyatanasampayuttā oḷārikā .pe. Nevasaññānāsaññāyatana- sampayuttā sukhumāva. Lokuttarā ca sotāpattimaggasamyuttā oḷārikā .pe. Arahattamaggasampayuttā sukhumāva. Esa nayo taṃtaṃbhūmivipākakiriyāvedanāsu dukkhādi- asamāpannādisāsavādivasena vuttavedanāsu ca. Okāsavasena vāpi niraye dukkhā oḷārikā, tiracchānayoniyaṃ sukhumā .pe. Paranimmitavasavattīsu sukhumāva. Yathā ca dukkhā, evaṃ sukhāpi sabbattha yathānurūpaṃ yojetabbā. Vatthuvasena cāpi hīnavatthukā yā kāci vedanā oḷārikā, paṇītavatthukā sukhumā. Hīnapaṇītabhede yā oḷārikā, sā hīnā. Yā sukhumā, sā paṇītāti daṭṭhabbā. Dūrasantikapade pana "akusalā vedanā kusalābyākatāhi vedanāhi dūre, akusalā vedanā vedanāya santike"tiādinā 1- nayena vibhaṅge vibhattā. Tasmā akusalā vedanā visabhāgato asaṃsaṭṭhato asarikkhato ca kusalābyākatāhi dūre, tathā kusalābyākatā akusalāya. Esa nayo sabbavāresu. Akusalā pana vedanā sabhāgato ca saṃsaṭṭhato sarikkhato ca akusalāya santiketi idaṃ vedanāya atītādivibhāge vitthārakathāmukhaṃ. Taṃtaṃvedanāsampayuttānaṃ pana saññādīnampi etaṃ evameva veditabbaṃ. @Footnote: 1 abhi.vi. 35/13/4

--------------------------------------------------------------------------------------------- page270.

Ye panettha vedanādīsu cakkhu .pe. Jarāmaraṇanti peyyālena saṅkhittesu ca dhammesu lokuttaradhammā āgatā, te asammasanūpagattā imasmiṃ adhikāre na gahetabbā. Te pana kevalaṃ tena tena padena saṅgahitadhammadassanavasena ca abhiññeyyaniddese āgatanayena ca vuttā. Yepi ca sammasanūpagā, tesu ye yassa pākaṭā honti, sukhena pariggahaṃ gacchanti, tesu tena sammasanaṃ ārabhitabbaṃ. Jātijarāmaraṇavasena visuṃ sammasanabhāvepi jātijarāmaraṇavantesuyeva pana sammasitesu tānipi sammasitāni hontīti pariyāyena tesampi vasena sammasanaṃ vuttanti veditabbaṃ. Atītānāgatapaccuppannaṃ aniccato vavatthetītiādinā nayena atītattikasseva ca vasena sammasanassa vuttattā ajjhattādibhedaṃ anāmasitvāpi atītattikasseva vasena paricchinditvāpi aniccādito sammasanaṃ kātabbameva. Yaṃ pana aniccaṃ, taṃ yasmā niyamato saṅkhatādibhedaṃ hoti, tenassa pariyāya- dassanatthaṃ, nānākārehi vā manasikārappavattidassanatthaṃ rūpaṃ atītānāgata- paccuppannaṃ aniccaṃ saṅkhatantiādimāha. Taṃ hi hutvā abhāvaṭṭhena aniccaṃ, aniccantikatāya ādiantavantatāya vā aniccaṃ. Paccayehi samāgantvā katattā saṅkhataṃ. Paccaye paṭicca nissāya samaṃ, saha vā uppannattā paṭiccasamuppannaṃ. Etena paccayehi katepi paccayānaṃ abyāpārataṃ dasseti. Khayadhammanti khīyanadhammaṃ khīyanapakatikaṃ. Vayadhammanti nassanadhammaṃ. Nayidaṃ mandībhāvakkhayavasena khayadhammaṃ, kevalaṃ vigamanapakatikaṃ pahūtassa mandībhāvopi hi loke khayoti vuccati. Virāgadhammanti nayidaṃ kuhiñci gamana- vasena vayadhammaṃ, kevalaṃ sabhāvātikkamanapakatikaṃ. "virāgo nāma jigucchanaṃ vā samatikkamo vā"ti hi vuttaṃ. Nirodhadhammanti nayidaṃ sabhāvātikkamena punarāvattidhammaṃ, kevalaṃ apunarāvattinirodhena nirujjhanapakatikanti purimapurimapadassa atthavivaraṇavasena pacchimapacchimapadaṃ vuttanti veditabbaṃ.

--------------------------------------------------------------------------------------------- page271.

Atha vā ekabhāvapariyāpannarūpabhaṅgavasena khayadhammaṃ, ekasantatipariyāpanna- rūpakkhayavasena vayadhammaṃ, rūpassa khaṇabhaṅgavasena virāgadhammaṃ, tiṇṇampi apunappavattivasena 1- nirodhadhammantipi yojetabbaṃ. Jarāmaraṇaṃ aniccantiādīsu jarāmaraṇaṃ na aniccaṃ, aniccasabhāvānaṃ pana khandhānaṃ jarāmaraṇattā aniccaṃ nāma jātaṃ. Saṅkhatādīsupi eseva nayo. Antarapeyyāle jātiyāpi aniccāditāya eseva nayo. Jātipaccayā jarāmaraṇantiādi 2- na vipassanāvasena vuttaṃ, kevalaṃ paṭiccasamup- pādassa ekekaaṅgavasena saṅkhipitvā vavatthānato sammasanañāṇaṃ nāma hotīti pariyā yena vuttaṃ. Na panetaṃ kalāpasammasanañāṇaṃ dhammaṭṭhitiñāṇameva taṃ hotīti. Asati jātiyāti liṅgavipallāso kato, asatiyā jātiyāti vuttaṃ hoti. Asati saṅkhāresūti vacanavipallāso kato, asantesu saṅkhāresūti vuttaṃ hoti. Bhavapaccayā jāti, asatītiādi "bhavapaccayā jāti, asati bhave natthi jātī"tiādinā nayena yojetabbaṃ. Sammasanañāṇaniddesavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 47 page 264-271. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=5895&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5895&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=99              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1504              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1504              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]