ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                      8. Ādīnavañāṇaniddesavaṇṇanā
     [53] Ādīnavañāṇaniddese uppādoti purimakammapaccayā idha uppatti. Pavattanti
tathā uppannassa pavatti. Nimittanti sabbampi saṅkhāranimittaṃ. Āyūhanāti
āyatiṃ paṭisandhihetubhūtaṃ kammaṃ. Paṭisandhīti āyatiṃ uppatti. Gatīti yāya gatiyā
sā paṭisandhi hoti. Nibbattīti khandhānaṃ nibbattanaṃ. Upapattīti "samāpannassa
vā upapannassa vā"ti 1- evaṃ vuttā vipākappavatti. Jātīti jarādīnaṃ
paccayabhūtā bhavapaccayā jāti. Nippariyāyato tattha tattha nibbattamānānaṃ sattānaṃ ye
ye khandhā pātubhavanti, tesaṃ paṭhamapātubhāvo jāti. Jarāti khaṇḍiccādisammato
santatiyaṃ ekabhavapariyāpannakhandhasantānassa purāṇabhāvo. Sokoti ñātibyasanādīhi
phuṭṭhassa cittasantāPo. Paridevoti ñātibyasanādīhi phuṭṭhassa vacīpalāPo. Upāyāsoti
bhuso āyāso, ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva.
Ettha ca uppādādayo pañceva ādīnavañāṇassa vatthuvasena vuttā, sesā tesaṃ
vevacanavasena. "nibbatti jātī"ti idaṃ hi dvayaṃ uppādassa ceva paṭisandhiyā
ca vevacanaṃ, "gati upapattī"ti idaṃ dvayaṃ pavattassa, jarādayo nimittassāti.
Tenāha:-
           "uppādañca pavattañca      nimittaṃ dukkhanti passati
            āyūhanaṃ paṭisandhiṃ         ñāṇaṃ ādīnave idan"ti ca.
@Footnote: 1 abhi.saṃ. 34/1291/294

--------------------------------------------------------------------------------------------- page282.

"idaṃ ādīnave ñāṇaṃ paccaṭṭhānesu jāyatī"ti ca. Sabbapadesu ca bhayanti iccetassa vacanassa bhayaṃ itīti padacchedo. Bhayanti pīḷāyogato sappaṭibhayatāya bhayaṃ. Itīti bhayatupaṭṭhānassa kāraṇaniddeso. Anuppādo khemanti santipade ñāṇantiādi pana ādīnavañāṇassa paṭipakkhañāṇadassanatthaṃ vuttaṃ. Bhayatupaṭṭhānena vā ādīnavaṃ disvā ubbhiggahadayānaṃ abhayampi atthi khemaṃ nirādīnavanti assāsajananatthampi etaṃ vuttaṃ, yasmā vā yassa uppādādayo bhayato sūpaṭṭhitā honti, tassa tappaṭipakkhaninnaṃ cittaṃ hoti, tasmā bhayatupaṭṭhānavasena siddhassa ādīnavañāṇassa ānisaṃsadassanatthampetaṃ vuttanti veditabbaṃ. Anuppādo appavattantiādi nibbānameva. Santipadeti santikoṭṭhāse, nibbāneti attho. Anussavavasenāpi hi santipadanti nāmamattaṃ gahetvā uppannañāṇampi "santipade ñāṇan"ti vuttaṃ. Uppādo bhayaṃ, anuppādo khemantiādi vipakkhapaṭipakkhavasena ubhayaṃ samāsetvā uppajjamānaṃ ñāṇaṃ gahetvā vuttaṃ. Ettha ca yaṃ bhayaṃ, taṃ yasmā niyamato dukkhaṃ vaṭṭāmisalokāmisakilesāmisehi avippamuttattā sāmisameva. Yañca sāmisaṃ, taṃ saṅkhāramattameva. Tasmā uppādo dukkhanti bhayatupaṭṭhāne paññā ādīnava- ñāṇantiādi vuttaṃ. Evaṃ santepi bhayākārena dukkhākārena sāmisākārena saṅkhārā kārenāti evaṃ ākāranānattato pavattivasenettha nānattaṃ veditabbaṃ. Uppādo bhayaṃ, dukkhaṃ, sāmisaṃ, saṅkhārāti cāti uppādādiliṅgamanapekkhitvā "netaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttaman"tiādīsu 1- viya attano liṅgāpekkhameva vuttaṃ. Saṅkhārāti ca ekattamanapekkhitvā "appaccayā dhammā, asaṅkhatā dhammā"tiādīsu 2- viya bahuvacanaṃ kataṃ, uppādādīnaṃ vā saṅkhārekadesattā "uttare pañcālā, dakkhiṇe @Footnote: 1 khu.dha. 25/189/50 2 abhi.saṃ. 34/7/6

--------------------------------------------------------------------------------------------- page283.

Pañcālā"tiādīsu viya bahunnaṃ ekadesepi bahuvacanaṃ katanti veditabbaṃ. Khemaṃ sukhaṃ nirāmisaṃ nibbānanti nibbānameva vuttākārānaṃ paṭipakkhavasena catudhā vuttaṃ. Dasa ñāṇe pajānātīti ādīnave ñāṇaṃ pajānanto uppādādivatthukāni pañca, anuppādādivatthukāni pañcāti dasa ñāṇe pajānāti paṭivijjhati sacchikaroti. Dvinnaṃ ñāṇānaṃ kusalatāti ādīnavañāṇassa ceva santipadañāṇassa cāti imesaṃ dvinnaṃ ñāṇānaṃ kusalatāya. Nānādiṭṭhīsu na kampatīti paramadiṭṭhadhammanibbānādivasena pavattāsu diṭṭhīsu na vedhatīti. Ādīnavañāṇaniddesavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 47 page 281-283. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6281&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6281&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=115              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1394              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1665              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1665              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]