ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                     10. Gotrabhuñāṇaniddesavaṇṇanā
     [59] Gotrabhuñāṇaniddese abhibhuyyatīti abhibhavati atikkamati. Bahiddhā
saṅkhāranimittanti sakasantānappavattaakusalakkhandhato bahiddhābhūtaṃ saṅkhāranimittaṃ.
Lokikasaṅkhārā hi kilesānaṃ nimittattā, nimittākārena upaṭṭhānato vā nimittanti
vuccanti. Abhibhuyyatīti gotrabhūti ca puthujjanagottābhibhavanato gotrabhubhāvo vutto.
@Footnote: 1 saṃ.mahā. 19/372/129 2 Ma. vipassanato
Pakkhandatīti gotrabhūti ariyagotrabhāvanato gotrabhubhāvo vutto. Abhibhuyyitvā
pakkhandatīti gotrabhūti ubho atthe samāsetvā vuttaṃ. Vuṭṭhātīti gotrabhūti ca
vivaṭṭatīti gotrabhūti ca mātikāya vuṭṭhānavivaṭṭanapadānurūpena puthujjanagottābhi-
bhavanatthoyeva vutto. Samathavasena vuttagotrabhūnaṃ pana nīvaraṇādigottābhibhavanato gotrabhūti,
sotāpattiphalasamāpattatthāyā"tiādīsu chasu samāpattivāresu uppādādigottābhi-
bhavanato gotrabhūti, "sakadāgāmimaggaṃ paṭilābhatthāyā"tiādīsu tīsu maggavāresu
sotāpannādigotrābhibhavanato gotrabhūti attho veditabbo. Gottattho cettha bījattho.
Vattanipakaraṇe 1- kira vuttaṃ:- gottaṃ vuccati nibbānaṃ sabbaparipanthehi guttattā,
taṃ paṭipajjatīti gotrabhūti aṭṭhasamāpattiyopi gottaṃ gotrabhuparipanthehi guttattā,
taṃ gottaṃ paṭipajjatīti gotrabhūti vuttaṃ. "catunnaṃ maggānaṃyeva gotrabhu nibbānā-
rammaṇaṃ, catassannaṃ phalasamāpattīnaṃ gotrabhu saṅkhārārammaṇaṃ phalasamāpattininnattā"ti
vadanti. Vuttaṃ hetaṃ visuddhimagge:- "tassa pavattānupubbavipassanassa saṅkhārā-
rammaṇagotrabhuñāṇānantaraṃ phalasamāpattivasena nirodhe cittaṃ appetī"ti. 2- Tenevettha
maggavāresu soḷasamaṃ katvā gahitassa bahiddhā saṅkhāranimittapadassa samāpattivāresu
chaṭṭhaṃ katvā gahaṇaṃ na katanti veditabbaṃ. Itarathā hi mūlapadagahaṇena gahetabbaṃ bhaveyya.
     Aññe pana "yo nibbāne paṭhamābhogo paṭhamasamannāhāro, ayaṃ vuccati
gotrabhū"ti vadanti. Taṃ phalaṃ sandhāya na yujjati. Paṇṇarasa gotrabhudhammā
kusalāti ettha arahato abhibhavitabbanīvaraṇābhāvato vitakkavicārādīnaṃ sukheneva
pahātabbabhāvato ca abhibhavanaṭṭhena gotrabhunāmaṃ nāharantīti katvā gotrabhūnaṃ
abyākatatā na vuttāti veditabbā. Arahatā phalasamāpattiṃ samāpajjantena saṅkhāre
anabhibhuyya samāpajjituṃ na sakkāti "tayo gotrabhudhammā abyākatā"ti vuttā keci
pana "aṭṭha samāpattiyo nibbedhabhāgiyā eva idha niddiṭṭhā, 3- ariyamaggānaṃ vasena
@Footnote: 1 Sī. paripanthehi   2 visuddhi. 3/358 (syā)
@3 Sī. idhāniddiṭṭhānaṃ ariyamaggānaṃ vasena
Tasmā aṭṭhasamāpattigotrabhū kusalā hontī"ti vadanti. Tathā saṅkhārupekkhāyapi
veditabbaṃ.
     [60] Sāmisañcātiādīsu vaṭṭāmisalokāmisakilesāmisānaṃ kilesāmisena sāmisaṃ
sanikantikattā. Kintaṃ? aṭṭhavidhaṃ samathagotrabhuñāṇaṃ. Vaṭṭāmisanti cettha tebhūmaka-
vaṭṭameva. Lokāmisanti pañcakāmaguṇā. Kilesāmisanti kilesā eva. Nirāmisanti
dasavidhaṃ vipassanāgotrabhuñāṇaṃ anikantikattā. Na hi ariyā gotrabhusmiṃ nikantiṃ
karonti. Potthake "sāmisañce"ti likhanti, taṃ na sundarataraṃ. Evameva paṇihitaṃ
appaṇihitaṃ saññuttañca visaññuttaṃ vuṭṭhitañca avuṭṭhitaṃ veditabbaṃ. Nikanti-
paṇidhiyā hi paṇihitaṃ patthitanti attho. Tadabhāvena appaṇihitaṃ. Nikantisaññogeneva
saññuttaṃ. Tadabhāvena visaññuttaṃ. Vuṭṭhitanti vipassanāgotrabhuñāṇameva. Taṃ hi
nikanticchedakattā vuṭṭhitaṃ nāma. Itaraṃ avuṭṭhitaṃ. Bahiddhā vuṭṭhānattā vā
vuṭṭhitaṃ. Phalagotrabhupi hi nibbānajjhāsayavasena nibbānābhimukhībhūtattā bahiddhā
saṅkhāranimittā vuṭṭhitaṃ nāmāti veditabbaṃ. Heṭṭhābhibhavanavuṭṭhānavivaṭṭhānavāresupi
phalagotrabhu ajjhāsayavasena nibbānābhimukhībhūtattā abhibhuyyati vuṭṭhāti vivaṭṭatīti
veditabbaṃ. Tiṇṇaṃ vimokkhānapaccayāti tiṇṇaṃ lokuttaravimokkhānaṃ samathagotrabhu
pakatūpanissayapaccayā honti, vipassanāgotrabhu anantarasamantarūpanissayapaccayā honti.
Paññāyassa pariccitāti pubbabhāgapaññāya paricitā pariciṇṇā. Kusalo vivaṭṭe
vuṭṭhāneti asammohavaseneva vivaṭṭasaṅkhāte gotrabhuñāṇe kusalo cheko, pubbabhāgañāṇena
vā kusalo. Nānādiṭṭhīsu na kampatīti samucchedena pahīnāsu nānappakārāsu diṭṭhīsu
na vedhatīti.
                   Gottarabhuñāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 47 page 293-295. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6559              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6559              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=136              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1584              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1875              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1875              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]