ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

page302.

13. Vimuttiñāṇaniddesavaṇṇanā [64] Vimuttiñāṇaniddese sakkāyadiṭṭhīti vijjamānaṭṭhena sati khandha- pañcakasaṅkhāte kāye, sayaṃ vā satī tasmiṃ kāye diṭṭhīti sakkāyadiṭṭhi. Vicikicchāti vigatā cikicchā, sabhāvaṃ vā vicinanto etāya kicchati kilamatīti vicikicchā. Sīlabbataparāmāsoti sīlena suddhi vatena suddhi. Sīlabbatena suddhīti gahitaabhiniveso. So hi sabhāvaṃ atikkamitvā parato āmasatīti sīlabbataparāmāso. Ubhinnaṃ samānepi diṭṭhibhāve takkañca parūpadesañca vinā pakatiyā eva sakkāyadiṭṭhiggahaṇato pakatibhūtāya vīsativatthukāya sakkāyadiṭṭhiyā pahāneneva sabbadiṭṭhippahānadassanatthaṃ sakkāyadiṭṭhi vuttā. Sīlabbataparāmāso pana "suddhipaṭipadaṃ paṭipajjāmā"ti paṭipannānaṃ paṭipadāya micchābhāvadassanatthaṃ visuṃ vuttoti veditabbo. Tiṇṇampi anusayappahāneneva pahānaṃ dassetuṃ diṭṭhānusayo vicikicchānusayoti vuttaṃ, na visuṃ kilesattā. Upakkilesāti kilesenti upatāpenti vibādhentīti kilesā, thāma- gataṭṭhena bhusā kilesāti upakkilesā. Sammā samucchinnā hontīti samucchedappahānena anuppādanirodhena sammā samucchinnā honti. Sapariyuṭṭhānehīti cittaṃ pariyonaddhantāni uṭṭhenti uppajjantīti pariyuṭṭhānāni, samudācārappattānaṃ kilesānametaṃ adhivacanaṃ. Saha pariyuṭṭhānehīti sapariyuṭṭhānāni. Tehi sapariyuṭṭhānehi anusayitaupakkilesehi. Cittaṃ vimuttaṃ hotīti tesaṃ abhabbuppattikabhūtattā santativasena pavattamānaṃ cittaṃ tato vimuttaṃ nāma hoti. Tadeva suṭṭhu vimuttattā suvimuttaṃ. Taṃvimuttiñātaṭṭhenāti tassā vimuttiyā jānanaṭṭhena. Vimuttiñāṇaniddesavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 47 page 302. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6744&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6744&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=152              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1733              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2065              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2065              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]