ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

page303.

14. Paccavekkhaṇañāṇaniddesavaṇṇanā [65] Paccavekkhaṇañāṇaniddese maggakkhaṇeyeva hetuṭṭhena paṭhamaṃ maggaṅgāni visuṃ visuṃ vatvā puna maggaṅgabhūte amaggaṅgabhūte ca dhamme "bujjhanaṭṭhena bodhī"ti laddhanāmassa ariyassa aṅgabhāvena bojjhaṅge visuṃ dassesi. Satidhammavicayavīriyasamādhi- sambojjhaṅgā hi maggaṅgāneva, pītipassaddhiupekkhāsambojjhaṅgā amaggaṅgāni. Puna balavasena indriyavasena ca visuṃ niddiṭṭhesu saddhā eva amaggaṅgabhūtā. Puna maggakkhaṇe jāteyeva dhamme rāsivasena dassento ādhipateyyaṭṭhenātiādimāha. Tattha upaṭṭhānaṭṭhena satipaṭṭhānāti ekāva nibbānārammaṇā sati kāyavedanācittadhammesu subhasukhaniccaattasaññāpahānakiccasādhanavasena cattāro satipaṭṭhānā nāma. Nibbānārammaṇaṃ ekameva vīriyaṃ uppannānuppannānaṃ akusalānaṃ pahānānuppatti- kiccassa, anuppannuppannānaṃ kusalānaṃ uppādaṭṭhitikiccassa sādhanavasena cattāro sammappadhānā nāma. Tathaṭṭhena saccāti dukkhabhāvādīsu avisaṃvādakaṭṭhena cattāni ariyasaccāni. Etāneva cettha paṭivedhaṭṭhena tadā samudāgatāni, "amatogadhaṃ nibbānan"ti visuṃ vuttaṃ nibbānañca, sesā pana dhammā paṭilābhaṭṭhena tadā samudāgatā. "tathaṭṭhena saccā tadā samudāgatā"ti vacanato maggaphalapariyosāne avassaṃ cattāri saccāni paccavekkhatīti niṭṭhamettha gantabbaṃ. "kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī"ti 1- vacanato ca "dukkhaṃ me pariññātaṃ, samudayo me pahīno, nirodho me sacchikato, maggo ca me bhāvito"ti paccavekkhaṇaṃ vuttameva hoti. Tathā paccavekkhaṇaṃ yujjati ca. Samudayoti cettha taṃtaṃmaggavajjhoyeva veditabbo. Ettha vuttasamudayapaccavekkhaṇa- vaseneva aṭṭhakathāyaṃ duvidhaṃ kilesapaccavekkhaṇaṃ maggaphalanibbānapaccavekkhaṇāni idha sarūpeneva āgatānīti vuttāni. Kevalaṃ dukkhapaccavekkhaṇameva na vuttaṃ. Kiñcāpi @Footnote: 1 dī.Sī. 9/248/84

--------------------------------------------------------------------------------------------- page304.

Na vuttaṃ, atha kho pāṭhasabbhāvato yuttisabbhāvato ca gahetabbameva. Saccappaṭivedhatthaṃ hi paṭipannassa niṭṭhite saccappaṭivedhe sayaṃ katakiccapaccavekkhaṇaṃ yuttamevāti. Avikkhepaṭṭhena samathotiādi maggasampayutte eva samathavipassanādhamme ekarasaṭṭhena anativattanaṭṭhena ca dassetuṃ vuttaṃ. Saṃvaraṭṭhena sīlavisuddhīti sammāvācākammantā- jīvā eva. Avikkhepaṭṭhena cittavisuddhīti sammāsamādhi eva. Dassanaṭṭhena diṭṭhivisuddhīti sammādiṭṭhiyeva. Vimuttaṭṭhenāti samucchedavasena maggavajjhakilesehi muccanaṭṭhena, nibbānārammaṇe vā adhimuccanaṭṭhena. Vimokkhoti samucchedavimokkho, ariyamaggoyeva. Paṭivedhanaṭṭhena vijjāti saccappaṭivedhanaṭṭhena vijjā, sammādiṭṭhiyeva. Pariccāgaṭṭhena vimuttīti maggavajjhakilesānaṃ pajahanaṭṭhena tato muccanato vimutti, ariyamaggoyeva. Samucchedaṭṭhena khaye ñāṇanti kilesasamucchindanaṭṭhena kilesakkhayakare ariyamagge ñāṇaṃ, sammādiṭṭhiyeva. Chandādayo heṭṭhā vuttanayeneva veditabbā. Kevalaṃ hettha 1- maggakkhaṇeyeva maggassa ādimajjhapariyosānākārena dassitā. Vimuttīti cettha maggavimuttiyeva. "tathaṭṭhena saccā"ti ettha gahitampi ca nibbānaṃ idha pariyosānabhāvadassanatthaṃ puna vuttanti veditabbaṃ. Phalakkhaṇepi eseva nayo. Ettha pana hetuṭṭhena maggoti phalamaggabhāveneva. Sammappadhānāti maggakkhaṇe catukiccasādhakavīriyakiccassa phalassa uppādakkhaṇe siddhattā vuttanti veditabbaṃ. Aññathā hi phalakkhaṇe sammappadhānā eva na labbhanti. Vuttaṃ hi maggakkhaṇe sattatiṃsa bodhipakkhiyadhamme uddharantena therena "phalakkhaṇe ṭhapetvā cattāro sammappadhāne avasesā tettiṃsa dhammā labbhan"ti. Evameva paṭivedhakiccādisiddhivasena saccādīnipi yathāyogaṃ veditabbāni. Vimokkhoti ca phalavimokkho. Vimuttīti phalavimutti. Paṭippassaddhaṭṭhena anuppāde ñāṇaṃ vuttatthameva. Vuṭṭhahitvāti antarā vuṭṭhānābhāvā phalāvasānena @Footnote: 1 gaṇṭhipade heṭṭhā

--------------------------------------------------------------------------------------------- page305.

Evaṃ vuttaṃ. Ime dhammā tadā samudāgatāti ime vuttappakārā dhammā maggakkhaṇe ca phalakkhaṇe ca samudāgatāti paccavekkhatīti itisaddaṃ pāṭhasesaṃ katvā sambandho veditabbo. Paccavekkhaṇañāṇaniddesavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 47 page 303-305. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6765&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6765&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1741              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2071              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2071              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]